The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Friday, January 17, 2025

महादेव कृत दुर्गा स्तोत्रम्

 

     Pin page

 

 

महादेव कृत दुर्गा स्तोत्रम् - श्री दुर्गा कवचम् 

 Mahadeva Kruta Durga Stotram - Shree Durga Kavacham

महादेव उवाच

रक्ष रक्ष महादेवि दुर्गे दुर्गतिनाशिनि
मां भक्तमनुरक्तं शत्रुग्रस्ते कृपामयि ।। १५ ।।
विष्णुमाये महाभागे नारायणि सनातनि
ब्रह्मस्वरूपे परमे नित्यानन्दस्वरूपिणि ।। १६ ।।
त्वं ब्रह्मादिदेवानामम्बिके जगदम्बिके
त्वं संहारे गुणतो निराकारे निर्गुणात् ।। १७ ।।
मायया पुरुषस्त्वं मायया प्रकृतिः स्वयम्
तयोः परं ब्रह्म परं त्वं बिभर्षि सनातनि ।। १८ ।।
वेदानां जननी त्वं सावित्री परात्परा
वैकुण्ठे महालक्ष्मीः सर्वमंपत्स्वरूपिणी ।। १९ ।।
मर्त्यलक्ष्मीश्च क्षीरोदे कामिनी शेषशायिनः
स्वर्गेषु स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीश्च भूतले ।। २० ।।
नागादिलक्ष्मीः पाताले गृहेषु गृहदेवता
सर्वसस्यस्वरूपा त्वं सर्वैश्वर्यविधायिनी ।। २१ ।।
रागाधिष्ठातृदेवी त्वं ब्रह्मणश्च सरस्वती
प्राणानामधिदेपी त्वं कृष्णस्य परमात्मनः ।। २२ ।।
गोलोके स्वयं राधा श्रीकृष्णस्यैव वक्षसि
गोलोकाधिष्ठिता देवी दृन्दा दृन्दावने वने ।। २३ ।।
श्रीरासमण्डले रम्या वृन्दावनविनोदिनी
शतशृङ्गाधिदेवी त्वं नाम्ना चित्रावलीति ।। २४ ।।
दक्षकन्या कुत्रकल्पे कुत्रकल्पे शैलजा
देवमाताऽदितिस्त्वं सर्वाधारा वसुंधरा ।। २५ ।।
त्वमेव गङ्गा तुलसी त्वं स्वाहा सती
त्वदंशांशांशकलया सर्वदेवादियोषितः ।। २६ ।।
स्त्रीरूपं चातिपुंरूपं देवि त्वं नपुंसकम्
वृक्षाणां वृङरूपा त्वं सृष्टा चाङ्कुररूपिणी ।। २७ ।।
वह्नौ दाहिका शक्तिर्जले शैत्यस्वरूपिणी
सूर्ये तेजः स्वरूपा प्रभारूपा संततम् ।। २८ ।।
गन्धरूपा भूमौ आकाशे शब्दरूपिणी
शोभास्वरूपा चन्द्रे पद्मसंघे निश्चितम् ।। २९ ।।
सृष्टौ सृष्टिस्वरूपा पालने परिपालिका
महामारी संहारे जले जलरूपिणी ।। ३० ।।
क्षुत्तवं दया त्वं निद्रा त्वं तृष्णा त्वं बुद्धिरूपिणी
तुष्टिस्त्वं चापि पुष्टिस्त्वं श्रद्धास्त्वं क्षमा स्वयम् ।। ३१ ।।
शान्तिस्त्वं स्वयं भ्रान्तिः कान्तिस्तवं कीर्तिरेव
लज्जा त्वं तथा माया भुक्ति-सुक्तिस्वरूपिणी ।। ३२ ।।
सर्वशक्तिस्वरूपा त्वं सर्वसंबत्प्रदायिनी
वेदेऽनिर्वचनीया त्वं त्वां जानाति कश्चन ।। ३३ ।।
सहस्र वक्त्रस्त्वां स्तोतुं शक्तः सुरेश्वरि
वेदा शक्ताः को विद्वान्न शक्ता सरस्वती ।। ३४ ।।
स्वयं विधाता शक्तो विष्णुः मनातनः
किं स्तौमि पञ्चवक्त्रैस्तु रणत्रस्तो महेश्वरि ।। ३५ ।।
कृपां कुरु महामाये मम शत्रुक्षयं कुरु
इत्युक्त्वा सकरुणं रथस्थे पतिते रणे ।। ३६ ।।
आविर्बभूव सा दुर्गा सूर्यकोटिसमप्रभा
नारायणेन कृपया प्रेरिता परमात्मना ।। ३७ ।।
शिवस्य पुरतः शीघ्रं शिवाय जयाय
इत्युवाच महादेवी मायाशक्त्याऽसुरं जहि ।। ३८ ।।

दुर्गोवाच
वरं वृणीष्व भद्रं ते यत्ते मनसि वाञ्छितम्
भवान्वरः सुराणां जयं तुभ्यं ददाम्यहम् ।। ३९ ।।

महादेव उवाच
क्षयो भवतु दैत्यस्य इति मे वरमीश्वरी
देहीति वाञ्छितं दुर्गे परमाद्ये मलातनि ।। ४० ।।
भगवत्युवाच
हरिं स्मर महाभागा जय दैत्यं जगद्गुरुः
स्वयं विधाता भगवांस्त्वमेव ज्योतिरीश्वरः ।। ४१ ।।

 

 

 

 

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.