Saturday, May 10, 2025

नारसिंह स्तुति: - Naarasimha Stuti

 

 

 

नारसिंह स्तुति: 

धर्मोद्धारक हे स्वामी भक्तानुग्रह तत्पर

नृसिंहस्वरूपकृष्ण भक्तां मां त्वं समुद्धर । 1 1

तपसा दानवेशस्य ब्रह्मा प्राप्तो प्रसन्नताम्

वरं वृणीश्व इत्याह असुरं तं प्रजापतिम् । 2

भयङ्करं वरं पृश्टो दैत्यराजो रिपुर्हरि:

तथैव भवत्वित्याह विरिंच: : चतुर्मुख: 3

भयभीतस्तदा देवा पपृच्छुस्तं चतुर्मुखं

दैत्यराजस्त्विदानी तु बभूव शक्तिमत्तम: 4


त्रिलोकेऽद्यतनं तु स: दुष्टाचारं करोति हि

कदा वध्यॊ भवेद्दैत्यो एतत्त्वं कथयस्व न: 5

हिंसतीति ऋशीन् भक्तान् निराहारान् तपस्विन:

वृधान्बालान्यॊशितान्श्च अकरुणस्स दुरासद: 6

प्रजानां वित्तमाहत्य स्वस्य भॊगं प्रवर्धति

तोयमन्नजलं हृत्वा पञ्चत्वं प्रेषयिष्यति । 7

वैद्योपचारं न ददाति अस्मै

सुश्रूशकर्मं बहुदूरयातम् 8 । 

 

आरोपयत्यनृतराजदण्डम्

अ शक्नुवाम: वयमत्र द्रष्टुम् । 9





सुराश्च भीता असुराश्च भीता

भीतास्तु सर्वे पशुमानावाश्च । 10



कस्मिन्नुपाये तु नश्येत्स दैत्य:

बॄहि कृपालॊ त्वमाश्रितान: 11





वाक्यं तु शृत्वा कृपयापविष्टो

उद्दिश्य देवान् सहसा स करुणॊ । 12



कल्पान्तरेऽवतरतीति कृष्णो

घोरेण रूपेण दैत्यं प्रहर्तुम् । 13



श्रुत्वा तद्वचनं देवा: सन्तुष्टान्निर्ययौ पुरम् ।

कृष्णस्य परमात्मन: आगमनमनिरीक्षयन् ॥ 14



गते काले कुले तस्य प्रह्लादॊऽपत्यरूपॆण ।

सञ्जातॊ दैत्यसूनुस्स: महाभक्तो महारथो । 15



द्वेषे जाते स्वशिशवे दैत्यस्तं हिंसयामास ।

हरिभक्त्या तु स: बाल: हिंसात्किञ्चिन्नबाधित: 16



विशसर्पैश्च् शिलानलात् पशुभिश्च जलात्तस्य ।

प्राणान्हर्तुमपत्यस्य बहुयत्नमकरोत्पिता । 17



प्रयत्ने विफले भूते बोधयामास बालक :

पितरं भक्तिमार्गश्च दर्षयामास दानवे । 18



चिरं जीवन् सुतं द्रुष्ट्वा तस्य मरणरहस्यम् ।

पपृच्छ्त्स्वपिता बालं हन्येति कथमहं त्वाम् । 19



भक्तश्रेष्ठो महाभागो उक्तवान्सत्यसङ्गतिम् ।

हरेर्वशानि प्राणानि मे भूतानि चिरादिति । 20



हरिं दर्षय इत्याह कुपितो दानवस्तदा ।

त्रिलोकभेदकात्कण्ठात् क्रोधिस्स गर्जयामास । 21



त्वं द्रष्टुमशक्तेति स्वपितरं कथयामास ।

सर्वत्रास्ति हरिर्विभु: त्वं तं न जयिष्यति । 22



बभूव कुपिततम: स्वपुत्रारिर्दानवेश:

अत्र यत्र कुत्रास्तीति पृच्छन्पृच्छन् स्थले स्थले । 23



तत्रास्ति हन्त तत्रास्ति अत्रास्ति हन्त सर्वत्र ।

भक्त्या स दृष्यतेधुना सुलभेनैक नामेन । 24



तव हृद्यैव अस्ति स: अन्तर्मुखी भव तात ।

प्रीत्या रक्षति तत्पापान्नरकाद्घोरादपि तात । 25



पराकाष्ठगत: कॊप: कोपाग्निना नष्टबुद्धि:

अज्ञानतिमिराश्रित: पापाद्रिर्दग्धसत्त्वत: 26



दानवेश: गदायुध: स्तंभमेकं पुरतस्थ:

ताडनाद्भग्नमकरोत् हरिर्नास्तीति निश्चित: 27



प्रादुर्भभूव सहसा स्तंभात्स परमात्मन:

द्यौभूमिरेकमकुर्वन् ब्रह्माण्डाव्रुतमाकृति: 28



सिंहानन: भयङ्कर: अखण्डमण्डलाकृति:

भूमिरावृतपादाभ्यां आकाशावृतमस्तक: 29



मन्दरारण्यकेसर: तन्मारुतविकोपित:

श्वासाद्भयात्पलायित: दैत्यसेना तु तत्क्षण: 30



आहत्यायुध सम्मूहं प्रस्थितासुरसैनिका:

प्रभ्रुतेर्दीपकीटवदग्रे हिरण्यगर्भवत् । 31



हूंकारेनैव खण्डिता सेना सा असुरात्मिका ।

सेनान्नश्टद्युतिर्भूतो दैत्येन्द्रो रणमागत: 32



भक्तशोषणरॊमक: नृसिंहाग्रे पुरस्थित:

नृसिंहकॊपकारण: हिरण्यो दुष्टकाष्यप: 33



भक्तानां नेत्रबाष्पस्तु तोयरूपो बभूव ह ।

महाप्रलयवद्वारी सर्वत्रभुविमावृता । 34



भक्तानां शोषणाग्निस्तु नभमण्डलमप्राप ।

नृसिंहकेसरयॊस्सह त्रिलोकान्ज्वालयन्यत: 35



कारुण्येन नॄसिंहस्य दग्धभूतो भयासुर:

अदर्षयन्भयग्रस्तो देवदेवं प्रताडयत् । 36



कालाग्निजिह्वसंभूतो दैत्यं पांपं व्यदारयत् ।

वरं मृत्वैव तस्येति कृतनिश्चितदैवत: 37



इन्द्रवज्रायुधं यत: नखस्तस्य नृसिंहण:

क्षुल्लको कीटसादृश्यॊ किं करोत्यसुराधिप: 38



मृतिइकाखेलनॊद्युक्तो करेद्रेखान्यथा शिशु:

तथा दैत्यस्य जठरे नखरेखा: बभूव ह । 39



अखण्डाखिल ब्राह्माण्डे यवरं वृणितं भवेत् ।

ब्रह्मणाह्यपि दत्तेन नश्वरं स तु भक्तिना । 40



नृसिंहान्तर्गतो कृष्णो एक देवो कृपाकर:

भक्तप्राणॊ प्रियसखा भक्तानां प्राणवल्लभ: 41



हिरण्यकष्यपस्सदृशं षड्वर्गं मयि प्रस्थितं ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 42



भक्तेन निवेदिते यत् क्षुधा मां बाधतेति हि।

बादरायण रूपेण त्वयैव कथितं ऋतम् । 43



भक्तप्रेमी भक्तजीवो भक्तक्षेमकरप्रभु:

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 44



भक्तैति स्वयमाख्याता ममाज्ञानं क्षमस्व त्वम् ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 45



हङ्कारं मम संहत्य भक्तिज्ञानं प्रयच्छ मे ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 46



अभित: परित: पापो मम जाते कलौ स्थिते ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 47



कलावपि परं धामं भक्तानां य: प्रदास्यति

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 48





तव कारुण्य लोभेन भक्तेति स्वयमाहूतम् ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 49



भक्ति: किमिति न ज्ञाता भक्ताख्याभ्यनर्हिता

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 50



शुभद: भक्तिद: स्वामी मम पापं क्षयं कुरु ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 51



ज्वलित ज्ञानदीधिति: कुरु मां जन्मप्रक्षये ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 52



पिधितं पुण्यसंस्कारं प्रकाशय दयानिधे ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 53



सन्तापश्यमनां भक्तिं देहि मे करुणानिधे ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 54



कीर्तनं मत्कृतं अल्पं बहुदा त्वयि समर्पितं

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 55



मदर्थमित्यज्ञानाख्यं त्वदर्थं परिवर्तय ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 56





अज्ञानमयकॊशं त्वं भस्मसात्कुरु प्राणद ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 57



स्त्रीणामुद्धरणार्थं त्वं अजघान हिरण्यकम्

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 58



स्त्रीणां त्वयि सुधीं दत्वा कुरुकल्पान्तरकृपाम् ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 59



प्रधाने पुरुषे लोके को मां त्रायति त्वां विना ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 60





श्रीधृतिस्मितिकीर्तय: स्त्री रूपे सृजिता: त्वया ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 61





किमर्थं सृष्टिभेदं त्वं लिङ्गरूपे प्रकल्पितवान् ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 62



कलावस्मिन्विभागेन नश्टोस्ति समतोलनम्

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 63





आर्तान्योशितानद्य त्वमागत्य समुद्धर ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 64





भक्तिवश्यैकशक्तस्त्वं भूमौ स्त्रीन् त्वां समुद्धर

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 65



स्त्रीजीवजटिलप्राणान् त्वं रक्ष करुणामय ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 66



त्वां विना शरणं नास्ति नास्ति त्वां विना मित्रम्

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 67

महीभर्त: कृपाकर्त: मयापि करुणां कुरु

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 68



सुभगॊ सुन्दरो वीरो भयङ्कर भयापह ।

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 69



हिरण्यद्ववसंहर्त: शरणागतवत्सल:

नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 70



फलश्रुति:



ज्यॊतिष्मती कृतं स्तॊत्रं य: पठेत्तव सन्निधौ ।

तं त्राहि महामायात्द्देहि न: तव सन्निधिम् ॥ 1 ||



हे कृष्ण पापसंहर्त: पापक्षयं करॊत्त्विति ।

क्षमस्व परमात्मेति प्रार्थयामस्सदाहृदि ॥ 2 ||



यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव च ।

धर्मश्च ऋषयस्तत्र मोक्षस्तत्र न संशय: 3 ||



मध्ये स्वरवर्णमन्त्रतन्त्रलॊपदोषप्राश्चित्तार्थं

नामत्रयजपमहं करिष्ये

श्री अच्युताय नम: अनन्ताय नम: गोविन्दाय नम:



No comments:

Post a Comment

Note: Only a member of this blog may post a comment.