नारसिंह स्तुति:
धर्मोद्धारक हे स्वामी भक्तानुग्रह तत्पर
नृसिंहस्वरूपकृष्ण भक्तां मां त्वं समुद्धर । 1 1
तपसा दानवेशस्य ब्रह्मा प्राप्तो प्रसन्नताम्
वरं वृणीश्व इत्याह असुरं तं प्रजापतिम् । 2 ।
भयङ्करं वरं पृश्टो दैत्यराजो रिपुर्हरि:
तथैव भवत्वित्याह विरिंच: स: चतुर्मुख: । 3 ।
भयभीतस्तदा देवा पपृच्छुस्तं चतुर्मुखं
दैत्यराजस्त्विदानी तु बभूव शक्तिमत्तम: । 4 ।
त्रिलोकेऽद्यतनं तु स: दुष्टाचारं करोति हि
कदा वध्यॊ भवेद्दैत्यो एतत्त्वं कथयस्व न: । 5 ।
हिंसतीति ऋशीन् भक्तान् निराहारान् तपस्विन:
वृधान्बालान्यॊशितान्श्च अकरुणस्स दुरासद: । 6 ।
प्रजानां वित्तमाहत्य स्वस्य भॊगं प्रवर्धति
तोयमन्नजलं हृत्वा पञ्चत्वं प्रेषयिष्यति । 7 ।
वैद्योपचारं न ददाति अस्मै
सुश्रूशकर्मं बहुदूरयातम् । 8 ।
आरोपयत्यनृतराजदण्डम्
अ शक्नुवाम: वयमत्र द्रष्टुम् । 9 ।
सुराश्च भीता असुराश्च भीता
भीतास्तु सर्वे पशुमानावाश्च । 10 ।
कस्मिन्नुपाये तु नश्येत्स दैत्य:
बॄहि कृपालॊ त्वमाश्रितान: । 11 ।
वाक्यं तु शृत्वा कृपयापविष्टो
उद्दिश्य देवान् सहसा स करुणॊ । 12 ।
कल्पान्तरेऽवतरतीति कृष्णो
घोरेण रूपेण दैत्यं प्रहर्तुम् । 13 ।
श्रुत्वा तद्वचनं देवा: सन्तुष्टान्निर्ययौ पुरम् ।
कृष्णस्य परमात्मन: आगमनमनिरीक्षयन् ॥ 14 ।
गते काले कुले तस्य प्रह्लादॊऽपत्यरूपॆण ।
सञ्जातॊ दैत्यसूनुस्स: महाभक्तो महारथो । 15 ।
द्वेषे जाते स्वशिशवे दैत्यस्तं हिंसयामास ।
हरिभक्त्या तु स: बाल: हिंसात्किञ्चिन्नबाधित: । 16 ।
विशसर्पैश्च् शिलानलात् पशुभिश्च जलात्तस्य ।
प्राणान्हर्तुमपत्यस्य बहुयत्नमकरोत्पिता । 17 ।
प्रयत्ने विफले भूते बोधयामास बालक : ।
पितरं भक्तिमार्गश्च दर्षयामास दानवे । 18 ।
चिरं जीवन् सुतं द्रुष्ट्वा तस्य मरणरहस्यम् ।
पपृच्छ्त्स्वपिता बालं हन्येति कथमहं त्वाम् । 19 ।
भक्तश्रेष्ठो महाभागो उक्तवान्सत्यसङ्गतिम् ।
हरेर्वशानि प्राणानि मे भूतानि चिरादिति । 20 ।
हरिं दर्षय इत्याह कुपितो दानवस्तदा ।
त्रिलोकभेदकात्कण्ठात् क्रोधिस्स गर्जयामास । 21 ।
त्वं द्रष्टुमशक्तेति स्वपितरं कथयामास ।
सर्वत्रास्ति हरिर्विभु: त्वं तं न जयिष्यति । 22 ।
बभूव कुपिततम: स्वपुत्रारिर्दानवेश: ।
अत्र यत्र कुत्रास्तीति पृच्छन्पृच्छन् स्थले स्थले । 23 ।
तत्रास्ति हन्त तत्रास्ति अत्रास्ति हन्त सर्वत्र ।
भक्त्या स दृष्यतेधुना सुलभेनैक नामेन । 24 ।
तव हृद्यैव अस्ति स: अन्तर्मुखी भव तात ।
प्रीत्या रक्षति तत्पापान्नरकाद्घोरादपि तात । 25 ।
पराकाष्ठगत: कॊप: कोपाग्निना नष्टबुद्धि: ।
अज्ञानतिमिराश्रित: पापाद्रिर्दग्धसत्त्वत: । 26 ।
दानवेश: गदायुध: स्तंभमेकं पुरतस्थ: ।
ताडनाद्भग्नमकरोत् हरिर्नास्तीति निश्चित: । 27 ।
प्रादुर्भभूव सहसा स्तंभात्स परमात्मन: ।
द्यौभूमिरेकमकुर्वन् ब्रह्माण्डाव्रुतमाकृति: । 28 ।
सिंहानन: भयङ्कर: अखण्डमण्डलाकृति:
भूमिरावृतपादाभ्यां आकाशावृतमस्तक: । 29 ।
मन्दरारण्यकेसर: तन्मारुतविकोपित: ।
श्वासाद्भयात्पलायित: दैत्यसेना तु तत्क्षण: । 30 ।
आहत्यायुध सम्मूहं प्रस्थितासुरसैनिका: ।
प्रभ्रुतेर्दीपकीटवदग्रे हिरण्यगर्भवत् । 31 ।
हूंकारेनैव खण्डिता सेना सा असुरात्मिका ।
सेनान्नश्टद्युतिर्भूतो दैत्येन्द्रो रणमागत: । 32 ।
भक्तशोषणरॊमक: नृसिंहाग्रे पुरस्थित: ।
नृसिंहकॊपकारण: हिरण्यो दुष्टकाष्यप: । 33 ।
भक्तानां नेत्रबाष्पस्तु तोयरूपो बभूव ह ।
महाप्रलयवद्वारी सर्वत्रभुविमावृता । 34 ।
भक्तानां शोषणाग्निस्तु नभमण्डलमप्राप ।
नृसिंहकेसरयॊस्सह त्रिलोकान्ज्वालयन्यत: । 35 ।
कारुण्येन नॄसिंहस्य दग्धभूतो भयासुर: ।
अदर्षयन्भयग्रस्तो देवदेवं प्रताडयत् । 36 ।
कालाग्निजिह्वसंभूतो दैत्यं पांपं व्यदारयत् ।
वरं मृत्वैव तस्येति कृतनिश्चितदैवत: । 37 ।
इन्द्रवज्रायुधं यत: नखस्तस्य नृसिंहण: ।
क्षुल्लको कीटसादृश्यॊ किं करोत्यसुराधिप: । 38 ।
मृतिइकाखेलनॊद्युक्तो करेद्रेखान्यथा शिशु: ।
तथा दैत्यस्य जठरे नखरेखा: बभूव ह । 39 ।
अखण्डाखिल ब्राह्माण्डे यवरं वृणितं भवेत् ।
ब्रह्मणाह्यपि दत्तेन नश्वरं स तु भक्तिना । 40 ।
नृसिंहान्तर्गतो कृष्णो एक देवो कृपाकर: ।
भक्तप्राणॊ प्रियसखा भक्तानां प्राणवल्लभ: । 41 ।
हिरण्यकष्यपस्सदृशं षड्वर्गं मयि प्रस्थितं ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 42 ।
भक्तेन निवेदिते यत् क्षुधा मां बाधतेति हि।
बादरायण रूपेण त्वयैव कथितं ऋतम् । 43 ।
भक्तप्रेमी भक्तजीवो भक्तक्षेमकरप्रभु: ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 44 ।
भक्तैति स्वयमाख्याता ममाज्ञानं क्षमस्व त्वम् ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 45 ।
हङ्कारं मम संहत्य भक्तिज्ञानं प्रयच्छ मे ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 46 ।
अभित: परित: पापो मम जाते कलौ स्थिते ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 47 ।
कलावपि परं धामं भक्तानां य: प्रदास्यति
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 48 ।
तव कारुण्य लोभेन भक्तेति स्वयमाहूतम् ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 49 ।
भक्ति: किमिति न ज्ञाता भक्ताख्याभ्यनर्हिता
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 50 ।
शुभद: भक्तिद: स्वामी मम पापं क्षयं कुरु ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 51 ।
ज्वलित ज्ञानदीधिति: कुरु मां जन्मप्रक्षये ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 52 ।
पिधितं पुण्यसंस्कारं प्रकाशय दयानिधे ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 53 ।
सन्तापश्यमनां भक्तिं देहि मे करुणानिधे ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 54 ।
कीर्तनं मत्कृतं अल्पं बहुदा त्वयि समर्पितं
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 55 ।
मदर्थमित्यज्ञानाख्यं त्वदर्थं परिवर्तय ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 56 ।
अज्ञानमयकॊशं त्वं भस्मसात्कुरु प्राणद ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 57 ।
स्त्रीणामुद्धरणार्थं त्वं अजघान हिरण्यकम्
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 58 ।
स्त्रीणां त्वयि सुधीं दत्वा कुरुकल्पान्तरकृपाम् ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 59 ।
प्रधाने पुरुषे लोके को मां त्रायति त्वां विना ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 60 ।
श्रीधृतिस्मितिकीर्तय: स्त्री रूपे सृजिता: त्वया ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 61 ।
किमर्थं सृष्टिभेदं त्वं लिङ्गरूपे प्रकल्पितवान् ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 62 ।
कलावस्मिन्विभागेन नश्टोस्ति समतोलनम्
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 63 ।
आर्तान्योशितानद्य त्वमागत्य समुद्धर ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 64 ।
भक्तिवश्यैकशक्तस्त्वं भूमौ स्त्रीन् त्वां समुद्धर
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 65 ।
स्त्रीजीवजटिलप्राणान् त्वं रक्ष करुणामय ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 66 ।
त्वां विना शरणं नास्ति नास्ति त्वां विना मित्रम्
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 67 ।
महीभर्त: कृपाकर्त: मयापि करुणां कुरु
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 68 ।
सुभगॊ सुन्दरो वीरो भयङ्कर भयापह ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 69 ।
हिरण्यद्ववसंहर्त: शरणागतवत्सल: ।
नृसिंहान्तर्गत कृष्ण भक्तां मां समुद्धर । 70 ।
फलश्रुति:
ज्यॊतिष्मती कृतं स्तॊत्रं य: पठेत्तव सन्निधौ ।
तं त्राहि महामायात्द्देहि न: तव सन्निधिम् ॥ 1 ||
हे कृष्ण पापसंहर्त: पापक्षयं करॊत्त्विति ।
क्षमस्व परमात्मेति प्रार्थयामस्सदाहृदि ॥ 2 ||
यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव च ।
धर्मश्च ऋषयस्तत्र मोक्षस्तत्र न संशय: ॥ 3 ||
मध्ये स्वरवर्णमन्त्रतन्त्रलॊपदोषप्राश्चित्तार्थं
नामत्रयजपमहं करिष्ये
श्री अच्युताय नम: अनन्ताय नम: गोविन्दाय नम:
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.