The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Tuesday, January 21, 2025

ब्राह्मणप्रशंसा - Sudarshana Chakra and devotees

 110 Krishna images ideas | krishna images, krishna, lord krishna images


गुरुवक्त्राद्विष्णुमंत्रो यस्य कर्णे प्रविश्यति।।
तं वैष्णवं महापूतं जीवन्मुक्तं वदेद्विधिः।।४१।।
पुंसां मातामहादीनां शतैः सार्द्धं हरेः पदम्।।
प्रयाति वैष्णवः पुंसामात्मनः कुलकोटिभिः।।४२।।
ब्रह्मक्षत्त्रियविट्शूद्राश्चतस्रो जातयो यथा ।।
स्वतन्त्रा जातिरेका च विश्वस्मिन्वैष्णवाभिधा ।। ४३।।
ध्यायन्ति वैष्णवाः शश्वद्गोविन्दपदपङ्कजम्।।
ध्यायते तांश्च गोविन्दः शश्वत्तेषां च सन्निधौ।।४४।।
सुदर्शनं संनियोज्य भक्तानां रक्षणाय च।।
तथापि न हि निश्चिन्तोऽवतिष्ठेद्भक्तसन्निधौ।।४५।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे विष्णुवैष्णवब्राह्मणप्रशंसा नामैकादशोऽध्यायः।।११।।

How Sudharshana is designated to protect the devotees who observe Ekadashi fast and chant the holy names of Lord Krishna.

Why Sudarshana ? Lord Krishna is not happy leaving his devotees under Sudarshana Chakra alone, so He Himself is always with such devotees. 

 

ಸುದರ್ಶನ ಚಕ್ರವು ಶ್ರೀಕೃಷ್ಣನ ಭಕ್ತರನ್ನು ಅಥವಾ ವೈಷ್ಣವರನ್ನು ಯಾವಾಗಲೂ ನಿರಂತರವಾಗಿ ರಕ್ಷಿಸಲು ಗೊತ್ತುಪಡಿಸಲಾಗಿದೆ.

ಅಷ್ಟೇ ಏಕೆ? ಪರಮಾತ್ಮ ಕೃಷ್ಣನು ಇದರಿಂದ ಮಾತ್ರ ತೃಪ್ತನಾಗುವುದಿಲ್ಲ. ಭಕ್ತರು ಸುರಕ್ಷಿತವಾಗಿರುವುದನ್ನು ಮತ್ತು ಅವರ ಭಕ್ತಿ ಎಂದಿಗೂ ಅಲುಗಾಡದಂತೆ ನೋಡಿಕೊಳ್ಳಲು ಅವನು ಯಾವಾಗಲೂ ಅವರೊಂದಿಗಿರುತ್ತಾನೆ.



No comments:

Post a Comment

Note: Only a member of this blog may post a comment.