नागभयनिवारणस्तोत्रम्
अनन्तं
वासुकिं चैव कालीयं च धनञ्जयम्
।।
कर्कोटकं
तक्षकं च पद्ममैरावतं तथा ।।
३९ ।।
महापद्मं
च शंकुं च शंखं संवरणं तथा ।।
धृतराष्ट्रं
च दुर्द्धर्षं दुर्जयं दुर्मुखं
बलम् ।। 1.9.४०
।।
गोक्षं
गोकार्मुकं चैव विरूपादींश्च
शौनक ।।
न
तेषां प्रवराश्चैव यावत्यः
सर्पजातयः ।। ४१ ।।
कन्यका
मनसा देवी कमलांशसमुद्भवा
।।
तपस्विनीनां
प्रवरा महातेजस्विनी शुभा
।। ४२ ।।
यत्पतिश्च
जरत्कारुर्नारायणकुलोद्भवः
।।
आस्तीकस्तनयो
यस्या विष्णुतुल्यश्च तेजसा
।। ४३ ।।
एतेषां
नाममात्रेण नास्ति नागभयं
नृणाम् ।।
By the mere changing of the names of these Nagas, all the venomous snakes become pleased and never bother us.
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.