The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Thursday, December 19, 2024

The Origin of the Patanjali Yoga Sutras - Vraja Loka Astro Spiritual Center

 


The Origin of the Patanjali Yoga Sutras 


Vraja Loka Astro Spiritual Center  

How and from where did the Patanjali Yoga Sutras originate ? 

The Ashtaga Yoga system is professed by Maharshi Patanjali. But the origins of it are in the Puranas. Puranas are the essence of the Vedas. The Vedas were preached to the Supreme Creator Chaturmukha Brahman, by the Para Brahman. 

 

 The Para Brahman is the matter of variance among the Sanatana followers. The believers of Vishnu Tattva say Vishnu is the Parabrahma Vastu.  The believers of Shiva Tattva say He is the Parabrahma Vastu. The believers of Shakti Tattva say Adi Shakti is the Parabrahma Vastu

As long as one doesn’t develop hatred towards the other believers, anything is fine. All the three routes say, the final emancipation or the Prasada is bestowed by the Parabrahma Vastu, irrespective of who is believed in. So there should be harmony and not a dispute. We should be happy and compassionate for all the believers and devotees. This is about the Monoic belief system or the Advaitha.

But there is this unique belief system, which has Sri Krishna as THE PARABRAHMA. This is the dualism or the Dwaitha. From my study of the Devi Tattva, the Shiva tattva and even the Vishnu Tattva, I personally have found that the Tatparya Niryanas of Maha Bharata and Bhagavatha , by Ananda Teertha acharya, are the most researched and exceptionally convincing theologies. It doesn’t go into the techniques to claim to show us the manifestations of Supreme Lord Krishna. But the commentaries refute all other corollaries and objections extremely effectively.

For the readers with a biased intellect, the analysis may not really seep into the soul. But for those who read with the intent of seeking the truth and to convince an honest seeker in the path, these are exceptionally intellectual and exceptionally devotionally emotional commentaries written by Srimadacharya  Madhva. 

 So, with this background and belief, here I have put across some thoughts about the Ashtanga Yoga system. The dwaitha believers so far, haven’t gone into documenting the experiences etc in the form of Yogic philosophies. But there are innumerable insights of such Sakshatkara hidden in the countable number of commentaries and the Kritis of the Dasa Sahitya.

As devotion is the fundamental qualification, these are not as widely appreciated by the atheists and Advaitins, though as a form of music it is still appreciated. So, one needs to shed the wrong notion of “ Aham Brahmasmi “ in the literal sense and begin to explore the other possibility of the Dvaitha doctrine. There is a whole new world of “ interaction with the Supreme Lord Krishna “ to be realized in that path. One would never want to wander away from that path of Devotion to Supreme Lord Krishna.

Here are the original shlokas spoken by Lord Shiva as he explains to Goddess Parvathi and to Nandikeshvara in other occasions.  Later we will be providing more of such literature. This is the origin of the Ashtanga Yoga Paddhati as explained by Lord Shiva.

 

Why is Lord Krishna is the Ultimate Yogeshvara ?

Vraja Loka Astro Spiritual Counselling Center

From the times I have known and ventured into Yoga theory or practice, people have been always regarding Lord Shiva as the real Yogic Guru and that Lord Krishna is just a preacher.  The devotees of Lord Krishna or Lord Vishnu, are hence, just impractical learners and blind muggers of Vedic literature.

People had confronted that Lord Krishna is just a preacher and there is no practicality of Yoga in Gits or Vishnava belief system.

I would like to dispel that wrong belief in this write up.

 

To begin with, any knowledge that points to spirituality in the whole world, has its roots in our Vedic scriptures. History has enough writings and evidences for this.

Even if we were to leave alone the different religious systems, there are millions of practitioners of various sects based on our Vedic spiritual system.

 

Once, we believe or borrow anything from the Vedas, we must adhere to the Vedas in principle too. Relaxation of the fundamental principles only leads to imperfect beliefs and Sadhana. The practitioner tends to achieve inferior results by such practices.

The Vedas were generated from the Para Brahman and they were put into textual form by Lord VedaVyasa. This has been universally agreed upon.

This has been agreed upon in the Vaishnava Puranas and the Shiva Purana alike. The Vaishnava Purana says Lord Krishna in the form of Vishnu reincarnates as Veda Vyasa.

 

Shiva Purana says, Veda Vyasa is the incarnation of Lord Eshvara at the end of every Dvapara Yuga. Even in the Shiva Purana, Krishna Dvaipayana is accepted to be the incarnation of Lord Vishnu, whereas it says, all other Vyasa forms are the incarnations of Lord Shiva. So, what Krishna Dvaipayana has written will have to be accepted by all seekers in the path of the Vedas.

 

He has classified the Puranas into 3 categories. The Saattvic, The Tamasic and the Rajasic.

The Vaishnava Puranas fall into the category of Saattvic where as the Shiva Purana falls in to Tamasic Puranas, as per Krishna Dvaipayana.

So the Saattvic Puranas talk about Bhakti more. But there are chapters describing the Yogas and the Pranayamas too. But the focus is on Bhakti to the maximum extent.

 

The Yoga practitioners speak of Shiva as the Yogeshvara saying the techniques have been described only in the Puranas which describe Shiva as Sarvotthama.

The fact is, all the puranas describe Yoga, Dharma and Bhakti. Even Shiva Puranas say without bhakti or the divine blessing of Shiva, there is no emancipation.

So the point of difference is only that, Shiva Sarvotthama Tattva describes more of Ashtanga Yoga and the Tantra paddhathi, which is widely known to and accepted by Shiva devotees. So, this is used as the base to Say Shiva in fact is the Yoga Guru. It doesn’t stop at that. Such devotees, disregard Vaishnava beliefs and say that followers and practitioners of Gita are not Yogic Gurus at all.

The population of such devotees is more in number due to the obvious reason that, in Kruta and Treta yugas, Brahmanas were engaged only in Saattvic activities. And the other Varnas were to be engaged in Rajas and or Tamasic activities. The percentage of the Saattvic practitioners was obviously less in population. But they were respected the most as Dharma was respected as the elementary life principle.

 

Ashtanga Yoga can be taught by anyone. These days the Yoga institutes have become common everywhere. They do contribute a lot to the sustenance and progress of the Dharma. But that is only the beginning of any spiritual Sadhana. The reason is described below.

 

We must take the word of Krishna Dvaipayana for it that, there are Saattvic, Rajasic and Tamasic Puranas.

He has also written the Maha Bharata in which the Bhagavad Gita is disclosed as a secret knowledge to Arjuna. The Gita describes three modes of Spiritual practices, three modes of living and devotion, namely Saattvic, Rajasic and Tamasic.

 

So, the Sadhana described in the Tamasic Puranas would be more towards controlling the Tamasic nature of the Jivatma. So, Ashtanga Yoga is the fundamental controlling technique of the thoughts of the mind.

Unless there is discipline to sustain any activity, there can be no Sadhana. Hence, to imbibe this Yogic discipline and to elevate non-Yogic people into Yoga, Lord Shiva has described the basic principles to elevate a person in the Vedic Spiritual platform.

The language is the Puranas is such that, they are extremely well metered and so well arranged that they attract anyone to them and their chanting enchants everyone. So, even the Tamasic Puranas bestow Tamo Guna Bhakti, which is the most sublime form of Tamas.

 

When once, the Tamo Prakruti is settled in the being, the Rajo Guna begins to manifest. That is when the devotees go in search of Rajo Bhakti Puranas where the Supreme Lord is described as a friend, son, father, husband and in various other forms of human relationships. The female deities are also thus described.

Through this, the devotion increases as closeness to the Supreme power increases. And there are Yoga Sadhanas described in the Rajasic Puranas as well. But the focus here shifts from Tantra, Ashtaga Yoga to understanding the principles of creation, the concepts of SrushTi, Sthiti and Laya, the Maya, the Ashta Siddhis, the result of such siddhis and the hazards caused by such powers and so on.

 

When a being has sufficiently absorbed these principles, which may take several lives , then the being gets to choose to live in the emancipation of this type of devotion itself.

 

And for those, who develop a further detachment to all relationships, yoga siddhis, powers, the curse, boon, enjoyment, heaven and the fear of hell and finally live on the realization that, the Supreme Lord and His will alone works it all, there is nothing that is being done by any living entity. even the breath is the boon of the Supreme Lord. Every other knowledge is false ; there are lives granted where they practice and sustain that sublime realization so that they can never fall back from that. Then is the Saattvic emancipation or Mukti which takes them to the world of Brahma if they meditate on the Pranava. Or they can choose to go to Vaikuntha or Goloka Vrindavana.

That qualifies them to reincarnate with the Supreme Lord, as per His orders in the Kalpa or Yuga as per His plan and will. And they return to the higher worlds along with the Supreme Lord or at a stipulated time. And they will be asked to wait in Yoga Samadhi until that time approaches.

 

Hence, Lord Krishna is The Ultimate Yogeshvara. Bhagavad Gita, the Bhagavatha Purana have described Ashtanga Yoga, Pranayama and all other types of Dharma and Deekshas too. These will be explained in detail in a series of blog posts.

Beyond that, he has described many more types of Yogas which are at a higher spiritual comprehension and different spiritual powers.

There is a single path of Bhakti that is finally advocated by all the Puranas. Bhakti is a sasttvic characteristic. In all sects, there is abstinence from meat, substances and physical actions and intimacy are forbidden during worship or fasting times. That is a Saattvic nature. So, to be spiritual is to be sattvic in any belief system.

All the Saattvic Puranas unconditionally agree the Bhagavatha and the Bhagavad Gita as The Authoritative texts both of which declare Krishna as the Supreme Lord Paramatma.

Hence, Supreme Lord Krishna is undoubtedly the Yogeshvara. 

 

सूत उवाच।।
संक्षेपतः प्रवक्ष्यामि योगस्थानानि सांप्रतम्।।
कल्पितानि शिवेनैव हिताय जगतां द्विजाः।। ८.१ ।।

गलादधो वितस्त्यायन्नाभेरुपरि चोत्तमम्।।
योगस्थनमधो नाभेरावर्तं मध्यमं भ्रुवोः।। ८.२ ।।

सर्वार्थज्ञाननिष्पत्तिरात्मनो योग उच्यते।।
एकाग्रता भवेच्चैव सर्वदा तत्प्रसादतः।। ८.३ ।।

प्रसादस्य स्वरूपं यत्स्वसंवेद्यं द्विजोत्तमाः।।
वक्तुं न शक्यं ब्रह्माद्यैः क्रमशो जायते नृणाम्।। ८.४ ।।

योगशब्देन निर्वाणं माहेशं पदमुच्यते।।
तस्य हेतुर्ऋषेर्ज्ञानं ज्ञानं तस्य प्रसादतः।। ८.५ ।।

ज्ञानेन निर्दहेत्पापं निरुध्य विषयान् सदा।।
निरुद्धेंद्रियवृत्तेस्तु योगसिद्धिर्भविष्यति।। ८.६ ।।

योगो निरोधो वृत्तेषु चित्तस्य द्विजसत्तमाः।।
साधनान्यष्टधा चास्य कथितानीह सिद्धये।। ८.७ ।।

यमस्तु प्रथमः प्रोक्तो द्वितीयो नियमस्तथा।।
तृतीयमासनं प्रोक्तं प्राणायामस्ततः परम्।। ८.८ ।।

प्रत्याहारं पंचमो वै धारणा च ततः परा।।
ध्यानं सप्तममित्युक्तं समाधिस्त्वष्टमः स्मृतः।। ८.९ ।।

तपस्युपरमश्चैव यम इत्यभिधीयते।।
अहिंसा प्रथमो हेतुर्यमस्य यमिनां वराः।। ८.१० ।।

सत्यमस्तेयमपरं ब्रह्मचर्यापरिग्रहौ।।
नियमस्यापि वै मूलं यम एव न संशयः।। ८.११ ।।

आत्मवत्सर्वभूतानां हितायैव प्रवर्तनम्।।
अहिंसैषा समाख्याता या चात्मज्ञानसिद्धिदा।। ८.१२ ।।

दृष्टं श्रुतं चानुभितं स्वानुभूतं यथार्थतः।।
कथनं सत्यमित्युक्तं परपीडाविवर्जितम्।। ८.१३ ।।

नाश्लीलं कीर्तयेदेवं ब्राह्मणानामिति श्रुतिः।।
परदोषान् परिज्ञाय न वदेदिति चापरम्।। ८.१४ ।।

अनादानं परस्वानामापद्यपि विचारतः।।
मनसा कर्मणा वाचा तदस्तेयं समासतः।। ८.१५ ।।

मैथुनस्याप्रवृत्तिर्हि मनोवाक्कायकर्मणा।।
ब्रह्मचर्यमिति प्रोक्तं यतीनां ब्रह्मचारिणाम्।। ८.१६ ।।

इह वैखानसानां च विदाराणां विशेषतः।।
सदाराणां गृहस्थनां तथैव च वदामि वः।। ८.१७ ।।

स्वदारे विधिवत्कृत्वा निवृत्तिश्चान्यतः सदा।।
मनसा कर्मणा वाचा ब्रह्मचर्यमिति स्मृतम्।। ८.१८ ।।

मेध्या स्वनारा संभोगं कृत्वा स्नानं समाचरेत्।।
एवं गृहस्थो युक्तात्मा ब्रह्मचारी न संशयः।। ८.१९ ।।

अहिंसाप्येवमेवैषा द्विजगुर्वग्निपूजने।।
विधिना यादृशी हिंसा सात्व हिंसा इति स्मृता।। ८.२० ।।

स्त्रियः सदा परित्याज्याः संगं नैव च कारयेत्।
कुणपेषु यथा चित्त तथा कुर्याद्विचक्षणः।। ८.२१ ।।

विण्मूत्रोत्सर्गकालेषु बहिर्भूमौ यथा मतिः।।
तथा कार्या रतौ चापि स्वदारे चान्यतः कुतः।। ८.२२ ।।

अंगारसदृशी नारी घृतकुंभसमः पुमान्।।
तस्मान्नरिषु संसर्गं दूरतः परिवर्जयेत्।। ८.२३ ।।

भोगेन तृप्तिर्नैवास्ति विषयाणां विचारतः।।
तस्माद्विरागः कर्तव्यो मनसा कर्मणा गिरा।। ८.२४ ।।

न जातु कामः कामानामुपभोगेन शाम्यति।।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते।। ८.२५ ।।

तस्मात्त्यागः सदा कार्यस्त्वमृतत्वाय योगिना।।
अविरक्तो यतो मर्त्यो नानायोनिषु वर्तते।। ८.२६ ।।

त्यागेनैवामृतत्वं हि श्रुतिस्मृतिविदां वराः।।
कर्मणा प्रजया नास्ति द्रव्येण द्विजसत्तमाः।। ८.२७ ।।

तस्माद्विरागः कर्तव्यो मनोवाक्कायकर्मणा।।
ऋतौ ऋतौ निवृत्तिस्तु ब्रह्मचर्यमिति स्मृतम्।। ८.२८ ।।

यमाः संक्षेपतः प्रोक्ता नियमांश्च वदामि वः।।
शौचमिज्या तपो दानं स्वाध्यायोपस्थनिग्रहः।। ८.२९ ।।

व्रतोपवासमौनं च स्नानं च नियमा दश।।
नियमः स्यादनीहा च शौचं तुष्टिस्तपस्तथा।। ८.३० ।।

जपः शिवप्रणीधानं पद्मकाद्यं तथासनम्।।
बाह्यमाभ्यंतरं प्रोक्तं शौचमाभ्यंतरं वरम्।। ८.३१ ।।

बाह्यशौचेन युक्तः संस्तथा चाभ्यंतरं चरेत्।।
आग्नेयं वारुणं ब्राह्मं कर्तव्यं शिवपूजकैः।। ८.३२ ।।

स्नानं विधानतः सम्यक् पश्चादाभ्यंतरं चरेत्।।
आदेहांतं मृदालिप्य तीर्थतोयेषु सर्वदा।। ८.३३ ।।

अवगाद्यापि मलिनो ह्यंतश्शौचविवर्जितः।।
शैवला झषका मत्स्याः सत्त्वा मत्स्योपजीविनः।। ८.३४ ।।

सदावगाद्यः सलिले विशुद्धाः किं द्विजोत्तमाः।।
तस्मादाभ्यंतरं शौचं सदा कार्यं विधानतः।। ८.३५ ।।

आत्मज्ञानांभसि स्नात्वा सकृदालिप्य भावतः।।
सुवैराग्यमृदा शुद्धः शौचमेवं प्रकीर्तितम्।। ८.३६ ।।

शुद्धस्य सिद्धयो दृष्टा नैवाशुद्धस्य सिद्धयः।।
न्यायेनागतया वृत्त्या संतुष्टो यस्तु सुव्रतः।। ८.३७ ।।

संतोषस्तस्य सततमतीतार्थस्य चास्मृतिः।।
चांद्रायणादिनिपुणस्य पांसि सुशुभानि च।। ८.३८ ।।

स्वाध्यायस्तु जपः प्रोक्तः प्रणवस्य त्रिधा स्मृतः।।
वाचिकश्चाधमो मुख्य उपांशुश्चोत्तमोत्तमः।। ८.३९ ।।

मानसो विस्तरेणैव कल्पे पंचाक्षरे स्मृतः।।
तथा शिवप्रणीधानं मनोवाक्कायकर्मणा।। ८.४० ।।

शिवज्ञानं गुरोर्भक्तिरचला सुप्रतिष्ठिता।।
निग्रहो ह्यपहृत्याशु प्रसक्तानींद्रियाणि च।। ८.४१ ।।

विषयेषु समासेन प्रत्याहारः प्रकीर्तितः।।
चित्तस्य धारणा प्रोक्ता स्थानबंधः समासतः।। ८.४२ ।।

तस्याः स्वास्थ्येन ध्यानं च समाधिश्च विचारतः।।
तत्रैकचित्तता ध्यानं प्रत्ययांतरवर्जितम्।। ८.४३ ।।

चिद्भासमर्थमात्रस्य देहशून्यमिव स्थितम्।।
समाधिः सर्वहेतुश्च प्राणायाम इति स्मृतः।। ८.४४ ।।

प्राणः स्वदेहजो वायुर्यमस्तस्य निरोधनम्।।
त्रिधा द्विजैर्यमः प्रोक्तो मंदो मध्योत्तमस्तथा।। ८.४५ ।।

प्राणापाननिरोधस्तु प्राणायामः प्रकीर्तितः।।
प्राणायामस्य मानं तु मात्राद्वादशकं स्मृतम्।। ८.४६ ।।

नीचो द्वादशमात्रस्तु उद्धातो द्वादशः स्मृतः।।
मध्यमस्तु द्विरुद्वातश्चतुर्विंशतिमात्रकः।। ८.४७ ।।

मुख्यस्तु यस्त्रिरुद्धातः षट्त्रिंशन्मात्र उच्यते।।
प्रस्वेदकंपनोत्थानजनकश्च यथाक्रमम्।। ८.४८ ।।

आनंदोद्भवयोगार्थं निद्राघूर्णिस्तथैव च।।
रोमांचध्वनिसंविद्धस्वांगमो टनकंपनम्।। ८.४९ ।।

भ्रमणं स्वेदजन्या सा संविन्मूर्च्छा भवेद्यदा।।
तदोत्तमोत्तमः प्रोक्तः प्राणायामः सुशोभनः।। ८.५० ।।

सगर्भोऽगर्भ इत्युक्तः सजपो विजपः क्रमात्।।
इभो वा शरभो वापि दुराधर्षोऽथ केसरी।। ८.५१ ।।

गृहीतो दम्यमानस्तु यथास्वस्थस्तु जायते।।
तथा समरिणोऽस्वस्थो दुराधर्षश्च योगिनाम्।। ८.५२ ।।

न्यायतः सेव्यमानस्तु स एवं स्वस्थतां व्रजेत्।।
यथैव मृगराड् नागः शरभो वापि दुर्मदः।। ८.५३ ।।

कालांतरवशाद्योगाद्दम्यते परमादरात्।।
तथा परिचयात्स्वास्थ्यं समत्वं चाधिगच्छति।। ८.५४ ।।

योगादभ्यसते यस्तु व्यसनं नैव जायते।।
एवमभ्यस्यमानस्तु मुनेः प्राणो विनिर्दहेत्।। ८.५५ ।।

मनोवाक्कायजान् दोषान् कर्तुर्देहं च रक्षति।।
संयुक्तस्य तथा सम्यक्प्राणायामेन धीमतः।। ८.५६ ।।

दोषात्तस्माच्च नश्यंति निश्वासस्तेन जीर्यते।।
प्राणायामेन सिध्यंति दिव्याः शांत्यादयः क्रमात्।। ८.५७ ।।

शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च तथा क्रमात्।।
आदौ चतुष्टयस्येह प्रोक्ता शांतिरिह द्विजाः।। ८.५८ ।।

सहजागंतुकानां च पापानां शांतिरुच्यते।।
प्रशांतिः संयमः सम्यग्वचसामिति संस्मृता।। ८.५९ ।।

प्रकाशो दीप्तिरित्युक्तः सर्वतः सर्वदा द्विजाः।।
सर्वेंद्रियप्रसादस्तु वुद्धेर्वै मरुतामपि।। ८.६० ।।

प्रसाद इति संप्रोक्तः स्वांते त्विह चतुष्टये।।
प्राणोऽपानः समानश्च उदानो व्यान एव च।। ८.६१ ।।

नागः कूर्मस्तु कृकलो देवदत्तो धनंजयः।।
एतेषां यः प्रसादस्तु मरुतामिति संस्मृतः।। ८.६२ ।।

प्रयाणं कुरुते तस्माद्वायुः प्राण इति स्मृतः।।
अपानयत्यपानस्तु आहारादीन् क्रमेण च।। ८.६३ ।।

व्यानो व्यानामयत्यंगं व्याध्यादीनां प्रकोपकः।।
उद्वेजयति मर्माणि उदानोऽयं प्रकीर्तितः।। ८.६४ ।।

समं नयति गात्राणि समानः पंच वायवः।।
उद्गारे नाग आख्यातः कूर्म उन्मीलने तु सः।। ८.६५ ।।

कृकलः क्षुतकायैव देवदत्तो विजृंभणे।।
धनंजयो महाघोषः सर्वगः स मृतेऽपि हि।। ८.६६ ।।

इति यो दशवायूनां प्राणायामेन सिध्यति।।
प्रसादोऽस्य तुरीया तु संज्ञा विप्राश्चतुष्टये।। ८.६७ ।।

विस्वरस्तु महान् प्रज्ञा मनो ब्रह्माचितिः स्मृतिः।।
ख्यातिः संवीत्ततः पश्चादीश्वरो मतिरेव च।। ८.६८ ।।

बुद्धेरेताः द्विजाः संज्ञा महतः परिकीर्तिताः।।
अस्या बुद्धेः प्रसादस्तु प्राणायामेन सिद्ध्यति।। ८.६९ ।।

विस्वरो विस्वरीभावो द्वंद्वानां मुनिसत्तमाः।।
अग्रजः सर्व तत्त्वानां महान्यः परिमाणतः।। ८.७० ।।


यत्प्रमाणगुहा प्रज्ञा मनस्तु मनुते यतः।।
बृहत्वाद्बृंहणत्वाच्च ब्रह्मा ब्रह्मविदांवराः।। ८.७१ ।।

सर्वकर्माणि भोगार्थं यच्चिनोति चितिः स्मृता।।
स्मरते यत्स्मृतिः सर्वं संविद्वै विंदते यतः।। ८.७२ ।।

ख्यायते यत्त्विति ख्यातिर्ज्ञानादिभिरनेकशः।।
सर्वतत्त्वाधिपः सर्वं विजानाति यदीश्वरः।। ८.७३ ।।

मनुते मन्यते यस्मान्मतिर्मतिमतांवराः।।
अर्थं बोधयते यच्च बुद्ध्यते बुद्धिरुच्यते।। ८.७४ ।।

अस्या बुद्धेः प्रसादस्तु प्राणायामेन सिद्ध्यति।।
दोषान्विनिर्दहेत्सर्वान् प्राणायामादसौ यमी।। ८.७५ ।।

पातकं धारणाभिस्तु प्रत्याहारेण निर्दहेत्।।
विषयान्विषवद्ध्यात्वा ध्यानेनानीश्वरान् गुणान्।। ८.७६ ।।

समाधिना यतिश्रेष्ठाः प्रज्ञावृद्धिं विवर्धयेत्।।
स्थानं लब्ध्वैव कुर्वीत योगाष्टांगानि वै क्रमात्।। ८.७७ ।।

लब्ध्वासनानि विधिवद्योगसिद्ध्यर्थमात्मवित्।।
आदेशकाले योगस्य दर्शनं हि न विद्यते।। ८.७८ ।।

अग्नयभ्यासे जले वापि शुष्कपर्णचये तथा।।
जंतुव्याप्ते श्मशाने च जीर्णगोष्टे चतुष्पथे।। ८.७९ ।।

सशब्दे सभये वापि चैत्यवल्मीकसंचये।।
अशुभे दुर्जनाक्रांते मशकादिसमन्विते।। ८.८० ।।

नाचरेद्देहबाधायां दौर्मनस्यादिसंभवे।।
सुगुप्ते तु शुभे रम्ये गुहायां पर्वतस्य तु।। ८.८१ ।।

भवक्षेत्रे सुगुप्ते वा भवारामे वनेपि वा।।
गृहे तु सुशुभे देशे विजने जंतुवर्जिते।। ८.८२ ।।

अत्यंतनिर्मले सम्यक् सुप्रलिप्ते विचित्रिते।।
दर्पणोदरसंकाशे कृष्णागरुसुधूपिते।। ८.८३ ।।

नानापुष्पसमाकीर्णे वितानोपरि शोभिते।।
फलपल्लवमूलाढ्ये कुशपुष्पसमन्विते।। ८.८४ ।।

समासनस्थो योगांगान्यभ्यसेद्धृषितः स्वयम्।।
प्रणिपत्य गुरुं पश्चाद्भवं देवीं विनायकम्।। ८.८५ ।।

योगीश्वरान् सशिष्यांश्च योगं युंजीत योगवित्।।
आसनं स्वस्तिकं बध्वा पद्ममर्धासनं तु वा।। ८.८६ ।।

समजानुस्तथा धीमानेकजानुरथापिवा।।
समं दृढासनो भूत्वा संहृत्य चरणावुभौ।। ८.८७ ।।

संवृतास्योपबद्धाक्ष उरो विष्टभ्य चाग्रतः।।
पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः।। ८.८८ ।।

किंचिदुन्नामितशिर दंतैर्दंतान्न संस्पृशेत्।।
संप्रेक्ष्य नासिकाग्रां स्वं दिशश्चानवलोकयन्।। ८.८९ ।।

तमः प्रच्छाद्य रजसा रजः सत्त्वेन छादयेत्।।
ततः सत्त्वस्थितो भूत्वा शिवध्यानं समभ्यसेत्।। ८.९० ।।

ॐकारवाच्यं परमं शुद्धं दीपशिखाकृतिम्।।
ध्यायेद्वै पुंडरीकस्य कर्णिकायां समाहितः।। ८.९१ ।।

नाभेरधस्ताद्वा विद्वान् ध्यात्वा कमलमुत्तमम्।।
त्र्यंगुले चाष्टकोणं वा पंचकोणमथापि वा।। ८.९२ ।।

त्रिकोणं च तथाग्नेयं सौम्यं सौरं स्वशक्तिभिः।।
सौरं सौम्य तथाग्नेयमथ वानुक्रमेण तु।। ८.९३ ।।

आग्नेयं च ततः सौरं सौम्यमेवं विधानतः।।
अग्नेरधः प्रकल्प्यैवं धर्मादीनां चतुष्टयम्।। ८.९४ ।।

गुणत्रयं क्रमेणैव मंडलोपरि भावयेत्।।
सत्त्वस्थं चिंतयेद्रुद्रं स्वशक्त्या परिमंडितम्।। ८.९५ ।।

नाभौ वाथ गले वापि भ्रूमध्ये वा यथाविधि।।
ललाट फलिकायां वा मूर्ध्नि ध्यानं समाचरेत्।। ८.९६ ।।

द्विदले षोडशारे वा द्वादशारे क्रमेण तु।।
दशारे वा ष़डस्रे वा चतुरस्रे स्मरेच्छिवम्।। ८.९७ ।।

कनकाभे तथागारसन्निभे सुसितेऽपि वा।।
द्वादशादित्यसंकाशे चंद्रबिंबसमेऽपि वा।। ८.९८ ।।

विद्युत्कोटिनिभे स्थाने चिंतयेत्परमेश्वरम्।।
आग्निवर्णेऽथ वा विद्युद्वलयाभे समाहितः।। ८.९९ ।।

वज्रकोटिप्रभे स्थाने पद्मरागनिभेऽपि वा।।
नीललोहितबिंबे वा योगी ध्यानं समभ्यसेत्।। ८.१०० ।।

महेश्वरं हृदि ध्यायेन्नाभिपद्मे सदाशिवम्।।
चंद्रचूडं ललाटे तु भ्रूमध्ये शंकरं स्वयम्।। ८.१०१ ।।

दिव्ये च शाश्वतस्थाने शिवध्यानं समभ्यसेत्।।
निर्मलं निष्कलं ब्रह्म सुशांतं ज्ञानरूपिणम्।। ८.१०२ ।।

अलक्षणमनिर्देश्यमणोरल्पतरं शुभम्।।
निरालंबमतर्क्यं च विनाशोत्पत्तिवर्जितम्।। ८.१०३ ।।

कैवल्यं चैव निर्वाणं निःश्रेयसमनूपमम्।।
अमृतं चाक्षरं ब्रह्म ह्यपुनर्भव मद्भुतम्।। ८.१०४ ।।

महानंदं परानंदं योगानंदमनामयम्।
हेयोपादेयरहितं सूक्ष्मात्सूक्ष्मतरं शिवम्।। ८.१०५ ।।

स्वयंवेद्यमवेद्यं तच्छिवं ज्ञानमयं परम्।।
अतींद्रियमनाभासं परं तत्त्वं परात्परम्।। ८.१०६ ।।

सर्वोपाधिविनिर्मुकं ध्यानगम्यं विचारतः।।
अद्वयं तमसश्चैव परस्तात्संस्थितं परम्।। ८.१०७ ।।

मनस्येवं महादेवं हृत्पद्मे वापि चिंतयेत्।।
नाभौ सदाशिवं चापि सर्वदेवात्मकं विभुम्।। ८.१०८ ।।

देहमध्ये शिवं देवं शुद्धज्ञानमयं विभुम्।।
कन्यसेनैव मार्गेण चोद्घातेनापि शंकरम्।। ८.१०९ ।।

क्रमशः कन्यसेनैव मध्यमेनापि सुव्रतः।।
उत्तमेनापि वै विद्वान् कुंभकेन समभ्यसेत्।। ८.११० ।।

द्वात्रींशद्रेचयेद्धीमान् हृदि नाभौ समाहितः।।
रेचकं पूरकं त्यक्त्वा कुंभकं च द्विजोत्तमाः।। ८.१११ ।।

साक्षात्समरसेनैव देहमध्ये स्मरेच्छिवम्।।
एकीभावं समेत्यैवं तत्र यद्रससंभवम्।। ८.११२ ।।

आनंदं ब्रह्मणो विद्वान् साक्षात्समरसे स्थितः।।
धारणा द्वादशायामा ध्यानं द्वादश धारणम्।। ८.११३ ।।

ध्यानं द्वादशकं यावत्समाधि रभिधीयते।।
अथवा ज्ञानिनां विप्राः संपर्कादेव जायते।। ८.११४ ।।

प्रयत्नाद्वा तयोस्तुल्य चिराद्वा ह्यचिराद्द्विजाः।।
योगांतरायास्तस्याथ जायंते युंजतः पुनः।। ८.११५ ।।

नश्यंत्यभ्यासतस्तेऽपि प्रणिधानेन वै गुरोः।। ११६ ।।

 

 

 

सूत उवाच।।
आलस्यं प्रथमं पश्चाद्व्याधिपीडा प्रजायते।।
प्रमादः संशयस्थाने चित्तस्येहानवस्थितिः।। ९.१ ।।

अश्रद्धादर्शनं भ्रांतिर्दुःखं च त्रिविधं ततः।।
दौर्मनस्यमयोग्येषु विषयेषु च योगता।। ९.२ ।।

दशधाभिप्रजायंते मुनेर्योगांतरायकाः।।
आलस्यं चाप्रवृत्तिश्च गुरुत्वात्कायचित्तयोः।। ९.३ ।।

व्याधयो धातुवैषम्यात् कर्मजा दोषजास्तथा।।
प्रमादस्तु समावेस्तु साधनानामभावनम्।। ९.४ ।।

इदं वेत्युभयस्पृक्तं विज्ञानं स्थानसंशयः।।
अनवस्थितचित्तत्वमप्रतिष्ठा हि योगिनः।। ९.५ ।।

लब्धायामपि भूमौ च चित्तस्य भवबंधनात्।।
अश्रद्धाभावरहिता वृत्तिर्वै साधनेषु च।। ९.६ ।।

साध्ये चित्तस्य हि गुरौ ज्ञानाचारशिवादिषु।।
विपर्ययज्ञानमिति भ्रांतिदर्शनमुच्यते।। ९.७ ।।

अनात्मन्यात्मविज्ञानमज्ञानात्तस्य सन्निधौ।।
दुःखमाध्यात्मिकं प्रोक्तं तथा चैवाधिभौतिकम्।। ९.८ ।।

आधिदैविकमित्युक्तं त्रिविधं सहजं पुनः।।
इच्छाविघातात्संक्षोभश्चेतसस्तदुदाहृतम्।। ९.९ ।।

दौर्मनस्यं निरोद्धव्यं वैराग्येण परेण तु।।
तमसा रजसा चैव संस्पृष्टं दुर्मनः स्मृतम्।। ९.१० ।।

तदा मनसि संजातं दौर्मनस्यमिति स्मृतम्।।
हठात्स्वीकरणं कृत्वा योग्यायोग्य विवेकतः।। ९.११ ।।

विषयेषु विचित्रेषु जंतोर्विषयलोलता।।
अंतराया इति ख्याता योगस्यैते हि योगिनाम्।। ९.१२ ।।

अत्यंतोत्साह युक्तस्य नश्यंति न च संशयः।।
प्रनष्टेष्वंतरायेषु द्विजाः पश्चाद्धि योगिनः।। ९.१३ ।।

उपसर्गाः प्रवर्तते सर्वे तेऽसिद्धिसूचकाः।।
प्रतिभा प्रथमा सिद्धिर्द्वितीया श्रवणा स्मृता।। ९.१४।।

वार्ता तृतीया विप्रेंद्रास्तुरीया चेह दर्शना।।
आस्वादा पंचमी प्रोक्ता वेदना षष्ठिका स्मृता।। ९.१५ ।।

स्वल्पषट्सिद्धिसंत्यागात्सिद्धिदाः सिद्धयो मुनेः।।
प्रतिभा प्रतिभावृतिः प्रतिभाव इति स्थितिः।। ९.१६ ।।

बुद्धिर्विवेचना वेद्यं बुद्ध्यते बुद्धिरुच्यते।।
सूक्ष्मे व्यवहितेतीते विप्रकृष्टे त्वनागते।। ९.१७ ।।

सर्वत्र सर्वदा ज्ञानं प्रतिभानुक्रमेण तु।।
श्रवणात्सर्वशब्दानामप्रयत्नेन योगिनः।। ९.१८ ।।

ह्रस्वदीर्घप्लुतादीनां गुह्यानां श्रवणादपि।।
स्पर्शस्याधिगमो यस्तु वेदना तूपपादिता।। ९.१९ ।।

दर्शनाद्दिव्यरूपाणां दर्शनं चाप्रयत्नतः।।
संविद्दिव्यरसे तस्मिन्नास्वादो ह्यप्रयत्नतः।। ९.२० ।।

वार्ता च दिव्यगंधानां तन्मात्रा बुद्धिसंविदा।।
विन्दंते योगिनस्तस्मादाब्रह्मभुवनं द्विजाः।। ९.२१ ।।

जगत्यस्मिन् हि देहस्थं चतुःषष्टिगुणं समम्।।
औपसर्गिकमेतेषु गुणेषु गुणितं द्विजाः।। ९.२२ ।।

संत्याज्यं सर्वथा सर्वमौपसर्गिकमात्मनः।।
पैशाचे पार्थिवं चाप्यं राक्षसानां पुरे द्विजाः।। ९.२३ ।।

याक्षे तु तैजसं प्रोक्तं गांधर्वे श्वसनात्मकम्।।
ऐन्द्रे व्योमात्मकं सर्वं सौम्ये चैव तु मानसम्।। ९.२४ ।।

प्राजापत्ये त्वहंकारं ब्राह्मे बोधमनुत्तमम्।।
आद्ये चाष्टौ द्वीतीये च तथा षोडशरूपकम्।। ९.२५ ।।

चतुर्विंशत्तृतीये तु द्वत्रिंशच्च चतुर्थके।।
चत्वारिंशत् पंचमे तु भूतमात्रात्मकं स्मृतम्।। ९.२६ ।।

गंधो रसस्तथा रूपं शब्दः स्पर्शस्तथैव च।।
प्रत्येकमष्टधा सिद्धं पंचमेतच्छतक्रतोः।। ९.२७ ।।

तथाष्टचत्वारिंशच्च षट्पंचाशत्तथैव च।।
चतुः षष्टिगुणं ब्राह्मं लभते द्विजसत्तमाः।। ९.२८ ।।

औपसर्गिकमाब्रह्मभुवनेषु परित्यजेत्।।
लोकेष्वालोक्य योगेन योगवित्परमं सुखम्।। ९.२९ ।।

स्थूलता ह्रस्वता बाल्यं वार्धक्यं यौवनं तथा।।
नानाजातिस्वरूपं च चतुर्भिर्देहधारणम्।। ९.३० ।।

पार्थिवांशं विना नित्यं सुरभिर्गंधसंयुतः।।
एतदष्टगुणं प्रोक्तमैश्वर्यं पार्थिवं महत्।। ९.३१ ।।

जले निवसनं यद्वद्भूम्यामिव विनिर्गमः।।
इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः।। ९.३२ ।।

यत्रेच्छति जगत्यस्मिंस्तत्रास्य जलदर्शनम्।।
यद्यद्वस्तु समादाय भोक्तुमिच्छति कामतः।। ९.३३ ।।

तत्तद्रसान्वितं तस्य त्रयाणां देहधारणम्।।
भांडं विनाथ हस्तेन जलपिंडस्य धारणम्।। ९.३४ ।।

अव्रणत्वं शरीरस्य पार्थिवेन समन्वितम्।।
एतत् षोडशकं प्रोक्तमाप्यमैश्वर्यमुत्तमम्।। ९.३५ ।।

देहादग्निविनिर्माणं तत्तापभयवर्जितम्।।
लोकं दग्धमपीहान्यददग्धं स्वविधानतः।। ९.३६ ।।

जलमध्ये हुतवहं चाधाय परिरक्षणम्।।
अग्निनिग्रहणं हस्ते स्मृतिमात्रेण चागमः।। ९.३७ ।।

भस्मीभूतविनिर्माणं यथापूर्वं सकामतः।।
द्वाभ्यां रूपविनिष्पत्तिर्विना तैस्त्रिभिरात्मनः।। ९.३८ ।।

चतुर्विंशात्मकं ह्येतत्तैजसं मुनिपुंगवाः।।
मनोगतित्वं भूतानामंतर्निवसनं तथा।। ९.३९ ।।

पर्वतादिमहाभारस्कंधेनोद्वहनं पुनः।।
लघुत्वं च गुरुत्वं च पाणिभ्यां वायुधारणम्।। ९.४० ।।

अंगुल्यग्रनिघातेन भूमेः सर्वत्र कंपनम्।।
एकेन देहनिष्पत्तिर्वातैश्वर्य स्मृतं बुधैः।। ९.४१ ।।

छायाविहीननिष्पत्तिरिंद्रियाणां च दर्शनम्।।
आकाशगमनं नित्यमिंद्रियार्थैः समन्वितम्।। ९.४२ ।।

दूरे च शब्दग्रहणं सर्वशब्दावगाहनम्।।
तन्मात्रलिंगग्रहणं सर्वप्राणिनिदर्शनम्।। ९.४३ ।।

ऐंद्रमैश्वर्यमित्युक्तमेतैरुक्तः पुरातनः।।
यताकामोपलब्धिश्च यथाकाम विनिर्गमः।। ९.४४ ।।

सर्वत्राभिभवश्चैव सर्वगुह्यनिदर्शनम्।।
कामानुरूपनिर्माणं वशित्वं प्रियदर्शनम्।। ९.४५ ।।

संसारदर्शनं चैव मानसं गुणलक्षणम्।।
छेदनं ताडनं बंधं संसारपरिवर्तनम्।। ९.४६ ।।

सर्वभूतप्रसादश्च मृत्युकालजयस्तथा।।
प्राजापत्यमिदं प्रोक्तमाहङ्कारिकमुत्तमम्।। ९.४७ ।।

अकारणजगत्सृष्टिस्तथानुग्रह एव च।।
प्रलयश्चाधिकारश्च लोकवृत्तप्रवर्तनम्।। ९.४८ ।।

असादृश्यमिदं व्यक्तं निर्माणं च पृथक्पृथक्।।
संसारस्य च कर्तृत्वं ब्राह्ममेतदनुत्तमम्।। ९.४९ ।।

एतावत्तत्त्वमित्युक्तं प्राधान्यं वैष्णवं पदम्।।
ब्रह्मणा तद्गुणं शक्यं वेत्तुमन्यैर्न शक्यते।। ९.५० ।।

विद्यते तत्परं शैवं विष्णुना नावगम्यते।।
असंख्येयगुणं शुद्धं को जानीयाच्छिवात्मकम्।। ९.५१ ।।

व्युत्थाने सिद्धयश्चैता ह्युपसर्गाश्च कीर्तिताः।।
निरोद्धव्याः प्रयत्नेन वैराग्येण परेण तु।। ९.५२ ।।

नाशातिशयतां ज्ञात्वा विषयेषु भयेषु च।।
अश्रद्धया त्यजेत्सर्वं विरक्त इति कीर्तितः।। ९.५३ ।।

वैतृष्ण्यं पुरुषे ख्यातं गुणवैतृष्ण्यमुच्यते।।
वैराग्येणैव संत्याज्याः सिद्धयश्चौपसर्गिकाः।। ९.५४ ।।

औपसर्गिकमाब्रह्मभुवनेषु परित्यजेत्।।
निरुद्ध्यैव त्यजेत्सर्वं प्रसीदति महेश्वरः।। ९.५५ ।।

प्रसन्ने विमला मुक्तिर्वैराग्येण परेण वै।।
अथवानुग्रहार्थं च लीलार्थं वा तदा मुनिः।। ९.५६ ।।

अनिरुद्ध्य विचेष्टेद्यः सोप्येवं हि सुखी भवेत्।।
क्वचिद्भूमिं परित्यज्य ह्याकाशे क्रीडते श्रिया।। ९.५७ ।।

उद्गिरेच्च क्वचिद्वेदान् सूक्ष्मानर्थान् समासतः।।
क्वचिच्छ्रुते तदर्थेन श्लोकबंधं करोति सः।। ९.५८ ।।

क्वचिद्दंडकबंधं तु कुर्याद्बंधं सहस्रशः।।
मृगपक्षिसमूहस्य रुतज्ञानं च विंदति।। ९.५९ ।।

ब्रह्माद्यं स्थावरान्तं च हस्तामलकवद्भवेत्।।
बहुनात्र किमुक्तेन विज्ञानानि सहस्रशः।। ९.६० ।।

उत्पद्यंते मुनिश्रेष्ठा मुनेस्तस्य महात्मनः।।
अभ्यासेनैव विज्ञानं विशुद्धं च स्थिरं भवेत्।। ९.६१ ।। (९.६२)

तेजोरूपाणि सर्वाणि सर्वं पश्यति योगवित्।।
देवबिंबान्यनेकानि विमानानि सहस्रशः।। ९.६२ ।। (९.६३)

पश्यति ब्रह्मविष्ण्वींद्रयमाग्निवरुणादिकान्।।
ग्रहनक्षत्रताराश्च भुवनानि सहस्रशः।। ९.६३ ।। (९.६४)

पातालतलसंस्थाश्च समाधिस्थः स पश्यति।।
आत्मविद्याप्रदीपेन स्वस्थेनाचलनेन तु।। ९.६४ ।। (९.६५)

प्रसादामृतपूर्णेन सत्त्वपात्रस्थितेन तु।।
तमो निहत्य पुरुषः पश्यति ह्यात्मनीश्वरम्।। ९.६५ ।।

तस्य प्रसादाद्धर्मश्च ऐश्वर्यं ज्ञानमेव च।।
वैराग्यमपवर्गश्च नात्र कार्या विचारणा।। ९.६६ ।।

न शक्यो विस्तरो वक्तुं वर्षाणामयुतैरपि।।
योगे पाशुपते निष्ठा स्थातव्यं च मुनीश्वराः।। ९.६७ ।।


सूत उवाच।।
संक्षेपतः प्रवक्ष्यामि योगस्थानानि सांप्रतम्।।
कल्पितानि शिवेनैव हिताय जगतां द्विजाः।। ८.१ ।।

गलादधो वितस्त्यायन्नाभेरुपरि चोत्तमम्।।
योगस्थनमधो नाभेरावर्तं मध्यमं भ्रुवोः।। ८.२ ।।

सर्वार्थज्ञाननिष्पत्तिरात्मनो योग उच्यते।।
एकाग्रता भवेच्चैव सर्वदा तत्प्रसादतः।। ८.३ ।।

प्रसादस्य स्वरूपं यत्स्वसंवेद्यं द्विजोत्तमाः।।
वक्तुं न शक्यं ब्रह्माद्यैः क्रमशो जायते नृणाम्।। ८.४ ।।

योगशब्देन निर्वाणं माहेशं पदमुच्यते।।
तस्य हेतुर्ऋषेर्ज्ञानं ज्ञानं तस्य प्रसादतः।। ८.५ ।।

ज्ञानेन निर्दहेत्पापं निरुध्य विषयान् सदा।।
निरुद्धेंद्रियवृत्तेस्तु योगसिद्धिर्भविष्यति।। ८.६ ।।

योगो निरोधो वृत्तेषु चित्तस्य द्विजसत्तमाः।।
साधनान्यष्टधा चास्य कथितानीह सिद्धये।। ८.७ ।।

यमस्तु प्रथमः प्रोक्तो द्वितीयो नियमस्तथा।।
तृतीयमासनं प्रोक्तं प्राणायामस्ततः परम्।। ८.८ ।।

प्रत्याहारं पंचमो वै धारणा च ततः परा।।
ध्यानं सप्तममित्युक्तं समाधिस्त्वष्टमः स्मृतः।। ८.९ ।।

तपस्युपरमश्चैव यम इत्यभिधीयते।।
अहिंसा प्रथमो हेतुर्यमस्य यमिनां वराः।। ८.१० ।।

सत्यमस्तेयमपरं ब्रह्मचर्यापरिग्रहौ।।
नियमस्यापि वै मूलं यम एव न संशयः।। ८.११ ।।

आत्मवत्सर्वभूतानां हितायैव प्रवर्तनम्।।
अहिंसैषा समाख्याता या चात्मज्ञानसिद्धिदा।। ८.१२ ।।

दृष्टं श्रुतं चानुभितं स्वानुभूतं यथार्थतः।।
कथनं सत्यमित्युक्तं परपीडाविवर्जितम्।। ८.१३ ।।

नाश्लीलं कीर्तयेदेवं ब्राह्मणानामिति श्रुतिः।।
परदोषान् परिज्ञाय न वदेदिति चापरम्।। ८.१४ ।।

अनादानं परस्वानामापद्यपि विचारतः।।
मनसा कर्मणा वाचा तदस्तेयं समासतः।। ८.१५ ।।

मैथुनस्याप्रवृत्तिर्हि मनोवाक्कायकर्मणा।।
ब्रह्मचर्यमिति प्रोक्तं यतीनां ब्रह्मचारिणाम्।। ८.१६ ।।

इह वैखानसानां च विदाराणां विशेषतः।।
सदाराणां गृहस्थनां तथैव च वदामि वः।। ८.१७ ।।

स्वदारे विधिवत्कृत्वा निवृत्तिश्चान्यतः सदा।।
मनसा कर्मणा वाचा ब्रह्मचर्यमिति स्मृतम्।। ८.१८ ।।

मेध्या स्वनारा संभोगं कृत्वा स्नानं समाचरेत्।।
एवं गृहस्थो युक्तात्मा ब्रह्मचारी न संशयः।। ८.१९ ।।

अहिंसाप्येवमेवैषा द्विजगुर्वग्निपूजने।।
विधिना यादृशी हिंसा सात्व हिंसा इति स्मृता।। ८.२० ।।

स्त्रियः सदा परित्याज्याः संगं नैव च कारयेत्।
कुणपेषु यथा चित्त तथा कुर्याद्विचक्षणः।। ८.२१ ।।

विण्मूत्रोत्सर्गकालेषु बहिर्भूमौ यथा मतिः।।
तथा कार्या रतौ चापि स्वदारे चान्यतः कुतः।। ८.२२ ।।

अंगारसदृशी नारी घृतकुंभसमः पुमान्।।
तस्मान्नरिषु संसर्गं दूरतः परिवर्जयेत्।। ८.२३ ।।

भोगेन तृप्तिर्नैवास्ति विषयाणां विचारतः।।
तस्माद्विरागः कर्तव्यो मनसा कर्मणा गिरा।। ८.२४ ।।

न जातु कामः कामानामुपभोगेन शाम्यति।।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते।। ८.२५ ।।

तस्मात्त्यागः सदा कार्यस्त्वमृतत्वाय योगिना।।
अविरक्तो यतो मर्त्यो नानायोनिषु वर्तते।। ८.२६ ।।

त्यागेनैवामृतत्वं हि श्रुतिस्मृतिविदां वराः।।
कर्मणा प्रजया नास्ति द्रव्येण द्विजसत्तमाः।। ८.२७ ।।

तस्माद्विरागः कर्तव्यो मनोवाक्कायकर्मणा।।
ऋतौ ऋतौ निवृत्तिस्तु ब्रह्मचर्यमिति स्मृतम्।। ८.२८ ।।

यमाः संक्षेपतः प्रोक्ता नियमांश्च वदामि वः।।
शौचमिज्या तपो दानं स्वाध्यायोपस्थनिग्रहः।। ८.२९ ।।

व्रतोपवासमौनं च स्नानं च नियमा दश।।
नियमः स्यादनीहा च शौचं तुष्टिस्तपस्तथा।। ८.३० ।।

जपः शिवप्रणीधानं पद्मकाद्यं तथासनम्।।
बाह्यमाभ्यंतरं प्रोक्तं शौचमाभ्यंतरं वरम्।। ८.३१ ।।

बाह्यशौचेन युक्तः संस्तथा चाभ्यंतरं चरेत्।।
आग्नेयं वारुणं ब्राह्मं कर्तव्यं शिवपूजकैः।। ८.३२ ।।

स्नानं विधानतः सम्यक् पश्चादाभ्यंतरं चरेत्।।
आदेहांतं मृदालिप्य तीर्थतोयेषु सर्वदा।। ८.३३ ।।

अवगाद्यापि मलिनो ह्यंतश्शौचविवर्जितः।।
शैवला झषका मत्स्याः सत्त्वा मत्स्योपजीविनः।। ८.३४ ।।

सदावगाद्यः सलिले विशुद्धाः किं द्विजोत्तमाः।।
तस्मादाभ्यंतरं शौचं सदा कार्यं विधानतः।। ८.३५ ।।

आत्मज्ञानांभसि स्नात्वा सकृदालिप्य भावतः।।
सुवैराग्यमृदा शुद्धः शौचमेवं प्रकीर्तितम्।। ८.३६ ।।

शुद्धस्य सिद्धयो दृष्टा नैवाशुद्धस्य सिद्धयः।।
न्यायेनागतया वृत्त्या संतुष्टो यस्तु सुव्रतः।। ८.३७ ।।

संतोषस्तस्य सततमतीतार्थस्य चास्मृतिः।।
चांद्रायणादिनिपुणस्य पांसि सुशुभानि च।। ८.३८ ।।

स्वाध्यायस्तु जपः प्रोक्तः प्रणवस्य त्रिधा स्मृतः।।
वाचिकश्चाधमो मुख्य उपांशुश्चोत्तमोत्तमः।। ८.३९ ।।

मानसो विस्तरेणैव कल्पे पंचाक्षरे स्मृतः।।
तथा शिवप्रणीधानं मनोवाक्कायकर्मणा।। ८.४० ।।

शिवज्ञानं गुरोर्भक्तिरचला सुप्रतिष्ठिता।।
निग्रहो ह्यपहृत्याशु प्रसक्तानींद्रियाणि च।। ८.४१ ।।

विषयेषु समासेन प्रत्याहारः प्रकीर्तितः।।
चित्तस्य धारणा प्रोक्ता स्थानबंधः समासतः।। ८.४२ ।।

तस्याः स्वास्थ्येन ध्यानं च समाधिश्च विचारतः।।
तत्रैकचित्तता ध्यानं प्रत्ययांतरवर्जितम्।। ८.४३ ।।

चिद्भासमर्थमात्रस्य देहशून्यमिव स्थितम्।।
समाधिः सर्वहेतुश्च प्राणायाम इति स्मृतः।। ८.४४ ।।

प्राणः स्वदेहजो वायुर्यमस्तस्य निरोधनम्।।
त्रिधा द्विजैर्यमः प्रोक्तो मंदो मध्योत्तमस्तथा।। ८.४५ ।।

प्राणापाननिरोधस्तु प्राणायामः प्रकीर्तितः।।
प्राणायामस्य मानं तु मात्राद्वादशकं स्मृतम्।। ८.४६ ।।

नीचो द्वादशमात्रस्तु उद्धातो द्वादशः स्मृतः।।
मध्यमस्तु द्विरुद्वातश्चतुर्विंशतिमात्रकः।। ८.४७ ।।

मुख्यस्तु यस्त्रिरुद्धातः षट्त्रिंशन्मात्र उच्यते।।
प्रस्वेदकंपनोत्थानजनकश्च यथाक्रमम्।। ८.४८ ।।

आनंदोद्भवयोगार्थं निद्राघूर्णिस्तथैव च।।
रोमांचध्वनिसंविद्धस्वांगमो टनकंपनम्।। ८.४९ ।।

भ्रमणं स्वेदजन्या सा संविन्मूर्च्छा भवेद्यदा।।
तदोत्तमोत्तमः प्रोक्तः प्राणायामः सुशोभनः।। ८.५० ।।

सगर्भोऽगर्भ इत्युक्तः सजपो विजपः क्रमात्।।
इभो वा शरभो वापि दुराधर्षोऽथ केसरी।। ८.५१ ।।

गृहीतो दम्यमानस्तु यथास्वस्थस्तु जायते।।
तथा समरिणोऽस्वस्थो दुराधर्षश्च योगिनाम्।। ८.५२ ।।

न्यायतः सेव्यमानस्तु स एवं स्वस्थतां व्रजेत्।।
यथैव मृगराड् नागः शरभो वापि दुर्मदः।। ८.५३ ।।

कालांतरवशाद्योगाद्दम्यते परमादरात्।।
तथा परिचयात्स्वास्थ्यं समत्वं चाधिगच्छति।। ८.५४ ।।

योगादभ्यसते यस्तु व्यसनं नैव जायते।।
एवमभ्यस्यमानस्तु मुनेः प्राणो विनिर्दहेत्।। ८.५५ ।।

मनोवाक्कायजान् दोषान् कर्तुर्देहं च रक्षति।।
संयुक्तस्य तथा सम्यक्प्राणायामेन धीमतः।। ८.५६ ।।

दोषात्तस्माच्च नश्यंति निश्वासस्तेन जीर्यते।।
प्राणायामेन सिध्यंति दिव्याः शांत्यादयः क्रमात्।। ८.५७ ।।

शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च तथा क्रमात्।।
आदौ चतुष्टयस्येह प्रोक्ता शांतिरिह द्विजाः।। ८.५८ ।।

सहजागंतुकानां च पापानां शांतिरुच्यते।।
प्रशांतिः संयमः सम्यग्वचसामिति संस्मृता।। ८.५९ ।।

प्रकाशो दीप्तिरित्युक्तः सर्वतः सर्वदा द्विजाः।।
सर्वेंद्रियप्रसादस्तु वुद्धेर्वै मरुतामपि।। ८.६० ।।

प्रसाद इति संप्रोक्तः स्वांते त्विह चतुष्टये।।
प्राणोऽपानः समानश्च उदानो व्यान एव च।। ८.६१ ।।

नागः कूर्मस्तु कृकलो देवदत्तो धनंजयः।।
एतेषां यः प्रसादस्तु मरुतामिति संस्मृतः।। ८.६२ ।।

प्रयाणं कुरुते तस्माद्वायुः प्राण इति स्मृतः।।
अपानयत्यपानस्तु आहारादीन् क्रमेण च।। ८.६३ ।।

व्यानो व्यानामयत्यंगं व्याध्यादीनां प्रकोपकः।।
उद्वेजयति मर्माणि उदानोऽयं प्रकीर्तितः।। ८.६४ ।।

समं नयति गात्राणि समानः पंच वायवः।।
उद्गारे नाग आख्यातः कूर्म उन्मीलने तु सः।। ८.६५ ।।

कृकलः क्षुतकायैव देवदत्तो विजृंभणे।।
धनंजयो महाघोषः सर्वगः स मृतेऽपि हि।। ८.६६ ।।

इति यो दशवायूनां प्राणायामेन सिध्यति।।
प्रसादोऽस्य तुरीया तु संज्ञा विप्राश्चतुष्टये।। ८.६७ ।।

विस्वरस्तु महान् प्रज्ञा मनो ब्रह्माचितिः स्मृतिः।।
ख्यातिः संवीत्ततः पश्चादीश्वरो मतिरेव च।। ८.६८ ।।

बुद्धेरेताः द्विजाः संज्ञा महतः परिकीर्तिताः।।
अस्या बुद्धेः प्रसादस्तु प्राणायामेन सिद्ध्यति।। ८.६९ ।।

विस्वरो विस्वरीभावो द्वंद्वानां मुनिसत्तमाः।।
अग्रजः सर्व तत्त्वानां महान्यः परिमाणतः।। ८.७० ।।


यत्प्रमाणगुहा प्रज्ञा मनस्तु मनुते यतः।।
बृहत्वाद्बृंहणत्वाच्च ब्रह्मा ब्रह्मविदांवराः।। ८.७१ ।।

सर्वकर्माणि भोगार्थं यच्चिनोति चितिः स्मृता।।
स्मरते यत्स्मृतिः सर्वं संविद्वै विंदते यतः।। ८.७२ ।।

ख्यायते यत्त्विति ख्यातिर्ज्ञानादिभिरनेकशः।।
सर्वतत्त्वाधिपः सर्वं विजानाति यदीश्वरः।। ८.७३ ।।

मनुते मन्यते यस्मान्मतिर्मतिमतांवराः।।
अर्थं बोधयते यच्च बुद्ध्यते बुद्धिरुच्यते।। ८.७४ ।।

अस्या बुद्धेः प्रसादस्तु प्राणायामेन सिद्ध्यति।।
दोषान्विनिर्दहेत्सर्वान् प्राणायामादसौ यमी।। ८.७५ ।।

पातकं धारणाभिस्तु प्रत्याहारेण निर्दहेत्।।
विषयान्विषवद्ध्यात्वा ध्यानेनानीश्वरान् गुणान्।। ८.७६ ।।

समाधिना यतिश्रेष्ठाः प्रज्ञावृद्धिं विवर्धयेत्।।
स्थानं लब्ध्वैव कुर्वीत योगाष्टांगानि वै क्रमात्।। ८.७७ ।।

लब्ध्वासनानि विधिवद्योगसिद्ध्यर्थमात्मवित्।।
आदेशकाले योगस्य दर्शनं हि न विद्यते।। ८.७८ ।।

अग्नयभ्यासे जले वापि शुष्कपर्णचये तथा।।
जंतुव्याप्ते श्मशाने च जीर्णगोष्टे चतुष्पथे।। ८.७९ ।।

सशब्दे सभये वापि चैत्यवल्मीकसंचये।।
अशुभे दुर्जनाक्रांते मशकादिसमन्विते।। ८.८० ।।

नाचरेद्देहबाधायां दौर्मनस्यादिसंभवे।।
सुगुप्ते तु शुभे रम्ये गुहायां पर्वतस्य तु।। ८.८१ ।।

भवक्षेत्रे सुगुप्ते वा भवारामे वनेपि वा।।
गृहे तु सुशुभे देशे विजने जंतुवर्जिते।। ८.८२ ।।

अत्यंतनिर्मले सम्यक् सुप्रलिप्ते विचित्रिते।।
दर्पणोदरसंकाशे कृष्णागरुसुधूपिते।। ८.८३ ।।

नानापुष्पसमाकीर्णे वितानोपरि शोभिते।।
फलपल्लवमूलाढ्ये कुशपुष्पसमन्विते।। ८.८४ ।।

समासनस्थो योगांगान्यभ्यसेद्धृषितः स्वयम्।।
प्रणिपत्य गुरुं पश्चाद्भवं देवीं विनायकम्।। ८.८५ ।।

योगीश्वरान् सशिष्यांश्च योगं युंजीत योगवित्।।
आसनं स्वस्तिकं बध्वा पद्ममर्धासनं तु वा।। ८.८६ ।।

समजानुस्तथा धीमानेकजानुरथापिवा।।
समं दृढासनो भूत्वा संहृत्य चरणावुभौ।। ८.८७ ।।

संवृतास्योपबद्धाक्ष उरो विष्टभ्य चाग्रतः।।
पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः।। ८.८८ ।।

किंचिदुन्नामितशिर दंतैर्दंतान्न संस्पृशेत्।।
संप्रेक्ष्य नासिकाग्रां स्वं दिशश्चानवलोकयन्।। ८.८९ ।।

तमः प्रच्छाद्य रजसा रजः सत्त्वेन छादयेत्।।
ततः सत्त्वस्थितो भूत्वा शिवध्यानं समभ्यसेत्।। ८.९० ।।

ॐकारवाच्यं परमं शुद्धं दीपशिखाकृतिम्।।
ध्यायेद्वै पुंडरीकस्य कर्णिकायां समाहितः।। ८.९१ ।।

नाभेरधस्ताद्वा विद्वान् ध्यात्वा कमलमुत्तमम्।।
त्र्यंगुले चाष्टकोणं वा पंचकोणमथापि वा।। ८.९२ ।।

त्रिकोणं च तथाग्नेयं सौम्यं सौरं स्वशक्तिभिः।।
सौरं सौम्य तथाग्नेयमथ वानुक्रमेण तु।। ८.९३ ।।

आग्नेयं च ततः सौरं सौम्यमेवं विधानतः।।
अग्नेरधः प्रकल्प्यैवं धर्मादीनां चतुष्टयम्।। ८.९४ ।।

गुणत्रयं क्रमेणैव मंडलोपरि भावयेत्।।
सत्त्वस्थं चिंतयेद्रुद्रं स्वशक्त्या परिमंडितम्।। ८.९५ ।।

नाभौ वाथ गले वापि भ्रूमध्ये वा यथाविधि।।
ललाट फलिकायां वा मूर्ध्नि ध्यानं समाचरेत्।। ८.९६ ।।

द्विदले षोडशारे वा द्वादशारे क्रमेण तु।।
दशारे वा ष़डस्रे वा चतुरस्रे स्मरेच्छिवम्।। ८.९७ ।।

कनकाभे तथागारसन्निभे सुसितेऽपि वा।।
द्वादशादित्यसंकाशे चंद्रबिंबसमेऽपि वा।। ८.९८ ।।

विद्युत्कोटिनिभे स्थाने चिंतयेत्परमेश्वरम्।।
आग्निवर्णेऽथ वा विद्युद्वलयाभे समाहितः।। ८.९९ ।।

वज्रकोटिप्रभे स्थाने पद्मरागनिभेऽपि वा।।
नीललोहितबिंबे वा योगी ध्यानं समभ्यसेत्।। ८.१०० ।।

महेश्वरं हृदि ध्यायेन्नाभिपद्मे सदाशिवम्।।
चंद्रचूडं ललाटे तु भ्रूमध्ये शंकरं स्वयम्।। ८.१०१ ।।

दिव्ये च शाश्वतस्थाने शिवध्यानं समभ्यसेत्।।
निर्मलं निष्कलं ब्रह्म सुशांतं ज्ञानरूपिणम्।। ८.१०२ ।।

अलक्षणमनिर्देश्यमणोरल्पतरं शुभम्।।
निरालंबमतर्क्यं च विनाशोत्पत्तिवर्जितम्।। ८.१०३ ।।

कैवल्यं चैव निर्वाणं निःश्रेयसमनूपमम्।।
अमृतं चाक्षरं ब्रह्म ह्यपुनर्भव मद्भुतम्।। ८.१०४ ।।

महानंदं परानंदं योगानंदमनामयम्।
हेयोपादेयरहितं सूक्ष्मात्सूक्ष्मतरं शिवम्।। ८.१०५ ।।

स्वयंवेद्यमवेद्यं तच्छिवं ज्ञानमयं परम्।।
अतींद्रियमनाभासं परं तत्त्वं परात्परम्।। ८.१०६ ।।

सर्वोपाधिविनिर्मुकं ध्यानगम्यं विचारतः।।
अद्वयं तमसश्चैव परस्तात्संस्थितं परम्।। ८.१०७ ।।

मनस्येवं महादेवं हृत्पद्मे वापि चिंतयेत्।।
नाभौ सदाशिवं चापि सर्वदेवात्मकं विभुम्।। ८.१०८ ।।

देहमध्ये शिवं देवं शुद्धज्ञानमयं विभुम्।।
कन्यसेनैव मार्गेण चोद्घातेनापि शंकरम्।। ८.१०९ ।।

क्रमशः कन्यसेनैव मध्यमेनापि सुव्रतः।।
उत्तमेनापि वै विद्वान् कुंभकेन समभ्यसेत्।। ८.११० ।।

द्वात्रींशद्रेचयेद्धीमान् हृदि नाभौ समाहितः।।
रेचकं पूरकं त्यक्त्वा कुंभकं च द्विजोत्तमाः।। ८.१११ ।।

साक्षात्समरसेनैव देहमध्ये स्मरेच्छिवम्।।
एकीभावं समेत्यैवं तत्र यद्रससंभवम्।। ८.११२ ।।

आनंदं ब्रह्मणो विद्वान् साक्षात्समरसे स्थितः।।
धारणा द्वादशायामा ध्यानं द्वादश धारणम्।। ८.११३ ।।

ध्यानं द्वादशकं यावत्समाधि रभिधीयते।।
अथवा ज्ञानिनां विप्राः संपर्कादेव जायते।। ८.११४ ।।

प्रयत्नाद्वा तयोस्तुल्य चिराद्वा ह्यचिराद्द्विजाः।।
योगांतरायास्तस्याथ जायंते युंजतः पुनः।। ८.११५ ।।

नश्यंत्यभ्यासतस्तेऽपि प्रणिधानेन वै गुरोः।। ११६ ।।



 

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.