The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Monday, January 27, 2025

When and how do our prayers get answered ?

India 40's Print SHIVA & VISHNU GARUDA 10in x 14in (10805) | eBay

 

When and how do our prayers get answered ?

An interesting conversation between 

Lord Krishna ( Vishnu ) and Lord Mahadeva

 

सुखासने सुखासीनं विश्रान्तं चन्द्रशेखरम् ।।
श्वेतचामरवातेन सेवितं विष्णुपार्षदैः ।। ३९ ।।
अक्रोधं सत्त्वसंसर्गात्प्रसन्नं सस्मितं मुदा ।।
स्तूयमानं पञ्चवक्त्रैः परं नारायणं विभुम् ।। 2.13.४० ।।
तमुवाच प्रसन्नात्मा प्रसन्नं सुरसंसदि ।।
पीयूषतुल्यं मधुरं वचनं सुमनोहरम् ।। ४१ ।।


श्रीभगवानुवाच ।।
अत्यन्तमुपहास्यं च शिवप्रश्नं शिवे शिवम् ।।
लौकिकं वैदिकं चैव त्वां पृच्छामि तथा ऽपि शम्।।४२।।
तपसां फलदातारं दातारं सर्वसम्पदाम्।।
सम्पत्प्रश्नं तपःप्रश्नमयोग्यं त्वां च साम्प्रतम्।।४३।।
ज्ञानाधिदेवे सर्वज्ञे ज्ञानं पृच्छामि किं वृथा ।।
निरापदि विपत्प्रश्नमलं मृत्युञ्जये हरे ।।४४।।
त्वामेव वाग्धनं प्रश्नमलं स्वाश्रयमागमे ।।
आगतोऽसि कथं वेगादित्युवाच रमापतिः ।। ४५ ।।


श्रीमहादेव उवाच ।।
वृषध्वजं च मद्भक्तं मम प्राणाधिकप्रियम् ।।
सूर्य्यः शशाप इति मे हेतुरागमकोपयोः ।। ४६ ।।
पुत्रवात्सल्यशोकेन सूर्य्यं हन्तुं समुद्यतः ।।
स ब्रह्माणं प्रपन्नश्च स सूर्य्यश्च विधिस्त्वयि ।।४७।।
त्वां ये शरणमापन्ना ध्यानेन वचसाऽपि वा ।।
निरापदस्ते निश्शङ्का जरा मृत्युश्च तैर्जितः ।। ४८ ।।
साक्षाद्ये शरणापन्नास्तत्फलं किं वदामि भोः ।।
हरिस्मृतिश्चाभयदा सर्वमङ्गलदा सदा ।। ४९ ।।
किं मे भक्तस्य भविता तन्मे ब्रूहि जगत्प्रभो ।।
श्रीहतस्यास्य मूढस्य सूर्य्यशापेन हेतुना ।। 2.13.५० ।।


श्रीभगवानुवाच ।।
कालोऽतियातो दैवेन युगानामेकविंशतिः ।।
वैकुण्ठे घटिकार्द्धेन शीघ्रं याहि नृपालयम्।। ।।५१।।
वृषध्वजो मृतः कालाद्दुर्निवार्य्यात्सुदारुणात् ।।
हंसध्वजश्च तत्पुत्रो मृतः सोऽपि श्रिया हतः ।।५२।।
तत्पुत्रौ च महाभागौ धर्मध्वजकुशध्वजौ ।।
हतश्रियौ सूर्य्यशापात्तौ वै परमवैष्णवौ ।। ५३ ।।
राज्यभ्रष्टौ श्रिया भ्रष्टौ कमलातापसावुभौ ।।
तयोश्च भार्य्ययोर्लक्ष्मीः कलया च जनिष्यति ।।५४।।
सम्पद्युक्तौ तदा तौ च नृपश्रेष्ठौ भविष्यतः ।।
मृतस्ते सेवकः शम्भो गच्छ यूयं च गच्छत।।५५।।
इत्युक्त्वा च सलक्ष्मीकः सभातोऽभ्यन्तरं गतः ।।
देवा जग्मुश्च संहृष्टाः स्वाश्रमं परमं मुदा।।५६।।
शिवश्च तपसे शीघ्रं परिपूर्णतमो ययौ।।५७।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलस्युपाख्याने त्रयोदशोऽध्यायः।।१३।।


Lord Mahadeva says to Lord Vishnu - 

Demi God Sun has cursed my dearest devotee. When I wanted to curse Sun, he took the refuge of Brahma. Now both the Sun and Brahma have taken your refuge. The ones who praise you and call on to you in adversity also can win over death. These two have taken your refuge directly. Oh Supreme Lord Krishna, tell me what becomes of my devotee now ? 

Lord Vishnu says - Oh Mahadeva, by the time you all have spent half a second in Vaikuntha with me, 21 yugas have passed on the earth. Your devotee is already dead and his 2 sons also have dead. Your devotees grandsons are now praying to Supreme Goddess Lakshmi for wealth as they lost all the wealth due to the curse of demigod Sun. Goddess Lakshmi will be born with her one speck of splendor as one of their daughters. They will attain wealth and prosperity then.