Lord Shiva proclaims he is the greatest devotee of Lord Krishna.
Vraja Loka Astro Spiritual Center.
श्रीमहादेव उवाच ।।
कृतार्थस्त्वं वरादेकादन्यच्चर्वितचर्वणम् ।।
गन्धर्वराज वृणुषे को वा तृप्तोऽतिमङ्गले ।। २१ ।।
यस्य भक्तिर्हरौ वत्स सुदृढा सर्वमङ्गला ।।
स समर्थः सर्वविश्वं पातुं कर्त्तुं च लीलया ।। २२ ।।
आत्मनः कुलकोटिं च शतं मातामहस्य च ।।
पुरुषाणां समुद्धृत्य गोलोकं याति निश्चितम् ।।२३।।
त्रिविधानि च पापानि कोटिजन्मार्जितानि च ।।
निहत्य पुण्यभोगं च हरिदास्यं लभेद् ध्रुवम्।।२४।।
तावत्पत्नी सुतस्तावत्तावदैश्वर्य्यमीप्सितम्।।
सुखं दुःखं नृणां तावद्यावत्कृष्णे न मानसम्।। २५ ।।
कृष्णे मनसि संजाते भक्तिखड्गो दुरत्ययः ।।
नराणां कर्मवृक्षाणां मूलच्छेदं करोत्यहो ।। २६ ।।
भवेद्येषां सुकृतिनां पुत्राः परमवैष्णवाः ।।
कुलकोटिं च तेषां ते उद्धरन्त्येव लीलया ।। २७ ।।
चरितार्थः पुमानेकाद्वरमिच्छुर्वरादहो।।
किं वरेण द्वितीयेन पुंसां तृप्तिर्न मङ्गले ।। २८ ।।
धनं संचितमस्माकं वैष्णवानां सुदुर्लभम् ।।
श्रीकृष्णे भक्तिदास्यं च न वयं दातुमुत्सुकाः ।।२९।।
वरयान्यं वरं वत्स यत्ते मनसि वांछितम्।।
इन्द्रत्वममरत्वं वा ब्रह्मत्वं लभ दुर्लभम्।।1.12.३०।।
सर्वसिद्धिं महायोगं ज्ञानं मृत्युजयादिकम् ।।
सुखेन सर्वं दास्यामि हरिदास्यं त्यज ध्रुवम् ।। ३१ ।।
Mahadeva proclaims he is the devotee of Lord Krishna and that with years of penance he has obtained this boon of being the greatest devotee of Lord Krishna. As Lord Krishna is the greatest friend of His devotees, Lord Shiva has obtained the most difficult and the permanent place in the heart of Lord Krishna as proclaimed by Lord Mahadeva himself.