नारसिंह स्तुति:
धर्मोद्धारक हे स्वामी भक्तानुग्रह तत्पर
नृसिंहस्वरूपकृष्ण भक्तां मां त्वं समुद्धर । 1 1
तपसा दानवेशस्य ब्रह्मा प्राप्तो प्रसन्नताम्
वरं वृणीश्व इत्याह असुरं तं प्रजापतिम् । 2 ।
भयङ्करं वरं पृश्टो दैत्यराजो रिपुर्हरि:
तथैव भवत्वित्याह विरिंच: स: चतुर्मुख: । 3 ।
भयभीतस्तदा देवा पपृच्छुस्तं चतुर्मुखं
दैत्यराजस्त्विदानी तु बभूव शक्तिमत्तम: । 4 ।
त्रिलोकेऽद्यतनं तु स: दुष्टाचारं करोति हि
कदा वध्यॊ भवेद्दैत्यो एतत्त्वं कथयस्व न: । 5 ।
हिंसतीति ऋशीन् भक्तान् निराहारान् तपस्विन:
वृधान्बालान्यॊशितान्श्च अकरुणस्स दुरासद: । 6 ।
प्रजानां वित्तमाहत्य स्वस्य भॊगं प्रवर्धति
तोयमन्नजलं हृत्वा पञ्चत्वं प्रेषयिष्यति । 7 ।
वैद्योपचारं न ददाति अस्मै
सुश्रूशकर्मं बहुदूरयातम् । 8 ।