श्री भारतीरमणाय नम:
मम प्राणो कुत्रास्तीति चिञ्तितं मयि यत्तदा
तव प्राण: कथं भवेदित्युक्त्वा हसितं त्वया ।
तवैव दत्तं वरमात्रमेतत्
दतापहारं किमत: किमर्थम् ।
स्वीकर्तुमिच्छा मम दॆह मूर्तिना
तवागतं चेत् किं वा करॊमि ॥
स्वीकरोतु मम प्राणान्
गॊलॊकम् यदि प्रापयति चेत् ।
नोचेन्मम प्राणेन किं वा त्वं करिष्यसि ?
पापलॊभमदापूर्णम् मम जीविते त्अव किम्मॊहम् ?
अशुचिर्न भवेत्तव ब्रह्मचर्यपवित्रता ।
वयं तु पाम्पा हे प्राण प्रमुख
कृष्णस्य त्वमस्ति प्राणाधिक प्रियो ।
शिक्षापि दातुं चुनु समान जीवान्
अहं तु पाम्पा तव कॊपि नास्म्यहम् ॥
कृष्णस्य आदिशं यदि पालयन्नथ
धन्यास्ति कापरा मम भाग्यलाघवी
खेलन्ति सर्वेति मामेव त्यक्त्वा
तस्यापि शमनं प्राप्तं मयाद्य ॥
॥ श्री भारतीरमणमुख्यप्राणान्तर्गत श्री कृष्णार्पणमस्तु ॥
सूत्रम् - कुंभके पुनश्चरणात् मॊक्षसाधनम् ।
भाष्यम् - कुंभके प्राणनिग्रह: । तस्मात् मन्त्रोचारणे अपरिमितवेगसाधनम् ।
तस्मात् प्राणायामे शक्तिवर्धनम् ।
During Kumbhaka, the actual sadhana and benefits of Pranayam are achieved.
Its the best to practice reciting and chanting of Mantraas during Kumbhaka. Punashcharana of Mantras are best done during Pranayam.
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.