कृष्णाग्रपूजा
Why is Krishna always to be worshiped as the Supreme ?
नक्रोम्यहमद्य तवाग्रपूजाम्
कर्तुं न पारयामीति लेशेण बहुला ॥
तवैव अवतारपुरुषोऽयमिति मत्वा
स्तानान्तरं मूर्ते: करणीयमभवत् ॥
दु:खातिरेकेण बहुभारहृदयात्
पूजा कृताद्य मयान्यमनसा ।
परन्तु कृष्णोऽस्ति निजभक्तवत्सल:
पूजाविधिमार्गान्तरमदर्शयामास ॥
यथावतारं नोल्लञ्घ्यपूजाम्
कुर्यात्समीचिनतया समस्तम् ।
तथोपचारानिह षोदषानपि
स्वीकुर्यमाणोऽस्त्ययमात्मबन्धु: ॥
हे कृष्ण कन्दर्पहर रासनाथ
लावण्यरूपातिषय रासमूर्ते ।
प्राणानि मा हर अदर्षनात्तव
जीवं सुपोशय तवाङ्गदर्शनात् ॥
मध्ये स्वरवर्णमन्त्रतन्त्रलोपदोष प्रायश्चितार्थम् नाम त्रय जपमहं करिष्ये
श्री अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.