Tuesday, May 6, 2025

कृष्णाग्रपूजा - Lord Krishna The Supreme


 

कृष्णाग्रपूजा


Why is Krishna always to be worshiped as the Supreme ?



नक्रोम्यहमद्य तवाग्रपूजाम्

कर्तुं न पारयामीति लेशेण बहुला ॥

तवैव अवतारपुरुषोऽयमिति मत्वा

स्तानान्तरं मूर्ते: करणीयमभवत् ॥



दु:खातिरेकेण बहुभारहृदयात्

पूजा कृताद्य मयान्यमनसा ।

परन्तु कृष्णोऽस्ति निजभक्तवत्सल:

पूजाविधिमार्गान्तरमदर्शयामास ॥



यथावतारं नोल्लञ्घ्यपूजाम्

कुर्यात्समीचिनतया समस्तम् ।

तथोपचारानिह षोदषानपि

स्वीकुर्यमाणोऽस्त्ययमात्मबन्धु:



हे कृष्ण कन्दर्पहर रासनाथ

लावण्यरूपातिषय रासमूर्ते ।

प्राणानि मा हर अदर्षनात्तव

जीवं सुपोशय तवाङ्गदर्शनात् ॥


मध्ये स्वरवर्णमन्त्रतन्त्रलोपदोष प्रायश्चितार्थम्  नाम त्रय जपमहं करिष्ये

श्री अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः



No comments:

Post a Comment

Note: Only a member of this blog may post a comment.