! भारतीरमणमुख्यप्राणान्तर्गत श्री कृष्णॊ विजयते !
! माता दुर्गापरमेश्र्वरीसन्निधि: !
दुर्गा स्तुतिः
हे दुर्गे दुष्टसंहारे सौभाग्यम् कुरु सर्वदा ।
कृष्णाग्रजे महामाये मम शत्रु क्षयं कुरु ॥ 1 ॥
शतसहस्रस्वर्णाश्वरत्नांकितरथस्थिते ।
कृष्णाग्रजे महादुर्गे सौभाग्यम् कुरु सर्वदा ॥ 2 ॥
शाटिकावज्रसंयुक्तं तव वस्त्रं पवित्रकम् ।
सुवर्णतन्तुसमायातं स्व्वर्णपुश्पभिलग्ङ्कृतम् ॥ 3 ॥
ग्रस्तसुवर्णरज्जुभिरश्वसिंहासनस्थिता ।
उग्रसिंहेनग्रस्तास्ते सुवर्णाश्वा: रथे स्थिता: ॥ 4 ॥
वेणीतन्तुसरूपेण केशॊद्घाटितसुंदरी ।
तवकेशाग्रस्प्रर्शाद्धि सुगतिप्राप्तमारुत: ॥ 5 ॥
शाटिका तव सा भारा मारुतेन प्रणमिता ।
रथावरॊहणॊद्युक्ता पाददर्शकृपाकृता ॥ 6 ॥
तवपादयुगलं देवी त्रिलोकाभासकारकम् ।
पवित्रचिन्हरेखायैर्भूषितं च सुमंङ्गलम् ॥ 7 ॥
शिरसि स्थापय तत्पादं ममजन्मवरं कुरु ।
दुर्गे दुर्गुणसंहारे सौभाग्यम् कुरु सर्वदा ॥ 8 ॥
षड्वर्गजलसंवृत्तं द्वीपप्रायतु जीवितम् ।
दुर्गुणाख्यास्तरङ्गास्तु कुर्वन्त्याक्रमणं सदा ॥ 9 ॥
विषवर्तुलसंसारे ग्रस्ताहं परितापिता ।
रक्ष रक्ष महामाये सुंदरी कृष्णसॊदरी ॥ 10 ॥
परिहारं न जानामि अहमज्ञा जपक्रमे ।
रक्ष रक्ष महामाये मम धीं शोधितम् कुरु ॥ 11 ॥
शारदाया: वाणी त्वं वाग्रूपा उग्ररूपिणी ।
पातिव्रत्यं तु सत्या त्वं प्रेमाख्या व्रजमण्डलॆ ॥ 12 ॥
श्रियांशवरसम्भूते गायत्र्याश्शक्तिरूपिणी ।
मम हृदि समावेत्य पावनं कुरु जीवितं ॥ 13 ॥
दुर्गापवर्गे कारुण्ये कुबुद्धेर्मार्जनं कुरु ।
मम ह्रुदि समावेत्य त्राहि मां भवसागरात् ॥ 14 ॥
तवाप्रतिमसौन्दर्यं अल्पा किं वर्णयाम्यहम् ?
कुरूपां मां रक्षदेवी मार्ताण्डशतभास्वरा ॥ 15 ॥
वज्रकाये वज्रकान्ते वज्राभा वज्रपादुके ।
हे दुर्गे दुष्टसंहारे मम शत्रु क्षयं कुरु ॥ 16 ॥
ममाघश्रुग्ङ्गश्रीणीं त्वं वज्रशूलेन खंडय ।
पापकूपे पुनर्वृत्तिं जन्मजन्मनि वारय ॥ 17 ॥
सत्त्वाख्यज्ञानवर्णेन प्रक्षालय रजॊगुणम् ।
शैलरूपं तमॊवृत्तिं शूलात्खण्डय शूलिनी ॥ 18 ॥
मम संस्कारशौचत्वं वररूपेण देहिमे ।
सर्वमायां भेदय त्वं कृपाकुर्वभयङ्करी॥ 19 ॥
कृष्णभक्तिं जन्मेस्मिन् संपूर्णं शाश्वतं कुरु ।
दुर्गापवर्गे हे देवी रक्ष रक्ष मनॊहरी ॥ 20 ॥
य इदं शृणुयान्नित्यं कीर्तनं वा करॊति तव ।
कृष्णभक्तिं देहि तस्मै हे देवी भक्तवत्सले ॥ 21 ॥
प्रीता भव जगन्माता अल्पया कृतप्रार्थनात् ।
श्री कृष्णप्रापकं स्तॊत्रं कृत्वेत्यनुग्रहं कुरु ॥ 22 ॥
ज्यॊतिष्मती कृतं स्तॊत्रं य: पठेत्तव सन्निधौ ।
तं त्राहि महामाये देहि न: कृष्णसन्निधिम् ॥ 23 ॥
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.