हे कृष्ण पापसंहर्त: पापक्षयकरॊत्त्विति ।
क्षमस्व परमात्मेति प्रार्थयामि सदाहृदि ॥
यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव च ।
धर्मश्च ऋषयस्तत्र मोक्षस्तत्र न संशय: ॥
श्री गुरवे नम: परमगुरवे नम: श्री राघवेन्द्राय नम: श्री गुरुसार्वभौमाय नम:
श्री यतिसार्वभौमाय नम: योगाधिपाय नम: योगीन्द्राय नम: योगेन्द्राय नम:
योगेश्वराय नम: भक्ताय नम: भक्तशिरोमणिने नम: भक्तवत्सलाय नम:
यतिब्रह्मणे नम: निगर्विणे नम: मातृवात्सल्याय नम: पितृवात्सल्याय नम:
गुरुभक्ताय नम: परमहरिभक्ताय नम: तुङ्गासूनवे नम: तुङ्गोद्धारकाय नम:
मञ्चालसूनवे नम: मञ्चालपुरवासिने नम: परमदयालवे नम: कृपासागराय नम:
कृपासिन्धवे नम: करुणाभरणाय नम: म्लेच्चोद्धाराय नम: सर्वभूतदयालवॆ नम:
परमदयसिन्धवे नम: त्रिकालज्ञानिने नम: त्रिलोकाग्रभक्ताय नम: नृसिंहप्रियाय नम:
नृसिंहावतारकारणाय नम: बालभक्ताय नम: चिरञ्जीविने नम: चिरञ्जीवाय नम:
नृसिंहानुग्रहीताय नम: भक्तिमार्गशिरोमणिने नम: भक्तिमार्गपुनस्स्थापकाय नम:
सर्ववर्णप्रियाय नम: ज्ञानतपस्विने नम: परमज्ञानिने नम: कावीवस्त्रशोभिताय नम:
तृतीयाश्रमपरित्यागिने नम: परमशुद्धाय नम: सुभगाय नम: कृष्णभक्ताय नम:
कृष्णाराधकाय नम: हृत्स्थकृष्णाय नम: कृष्णविग्रहगृहीताय नम: परमपुण्यपर्वताय नम:
अशेशपापाय नम: आशेशपुण्याय नम: परमफलदात्रवे नम: सकलदुरितमुक्ताय नम:
भक्तोद्धारकाय नम: दीनबन्धवे नम: दयासिंधवे नम: विकलाङ्गसमीकरणाय नम:
दग्धाङ्गसमीकरणाय नम: आयुरारोग्यप्रदायिने नम: मन्दबुद्धिशमनाय नम: क्षुत्तापपरिहारकाय नम: ऐश्वर्यप्रदायिने नम: स्वपुण्यदानकर्त्रवे नम: दीनवत्सलाय नम: दीनरक्षकाय नम: दयार्णवाय नम: विशालहृदयाय नम: अनाथरक्षकाय नम: दु:खपीडितोद्धारकाय नम: प्रारब्धपरिहारिणे नम: पिशाचबाधपरिहारिणे नम:
पवाडकर्त्रे नम: युगैकपुरुषाय नम: वृन्दावनस्थिताय नम: सजीविततपस्विने नम: मध्वतपस्विने नम: ब्रह्मानन्दसाक्षात्कारिणे नम: परब्रह्मपरमभक्ताय नम:
सङ्गीतविद्वांसाय नम: सङ्गीतसेवाप्रियाय नम: कृष्णगीतगायकाय नम:
श्रीमदाचार्यशिष्याय नम: गीताभ्यासिने नम: गीताभाष्यपराय नम: गीताविवृतिकराय नम:
ग्रन्थकारिणे नम: परमब्रह्मज्ञानिने नम: परमानन्दानुभूताय नम: नानाग्रन्थभाष्यकारिणे नम:
मध्वसिद्धान्तसंभाविताय नम: द्वैतसिद्धान्तपरिपालकाय नम: मध्वप्रियशिष्याय नम:
कर्णाटभाषाप्रवीणाय नम: बहुभाषाप्रवीणाय नम: वेदभाषाप्रवीणाय नम:
वेदान्तसारपरिपूर्णाय नम: वेदज्ञानसंभ्रमाय नम: वेदान्तविदे नम:
कलियुगब्रह्मज्ञानिने नम: कलियुगब्रह्मस्वरूपाय नम: सुलभवरप्रदायिने नम:
सुलभतुष्टाय नम: भक्तिपरवशाय नम: भक्तिवशभूताय नम: हिरण्यराक्षससंहारकारणाय नम:
हिरण्यद्ययासुरमोक्षकारिणे नम: दुष्टपितसमुद्धराय नम: भक्तधामागन्तुकाय नम:
भक्तसमीपाविर्भवाय नम: परमविनम्राय नम: परमनिरहङ्कारिणे नम:
महामहिमाय नम: महायोगेश्वराय नम: सन्यासकुलतिलकाय नम:
अक्षयपुण्याय नम: अक्षयतपस्विने नम: कलियुगराजवैभवानुभूत्रे नम:
यतिसाम्राज्यतिलकप्रायाय नम: शिश्योत्तमाय नम: गुरुसार्वभौमाय नम:
कलियुगधर्माशाकिरणाय नम: मनोबाधपरिहारिणे नम: देहबाधपरिहा्रिणे नम:
ननारोगपरिहारिणे नम: भक्तिदायिने नम: अज्ञाननिवारणाय नम: ज्ञानदीपोज्ज्वलाय नम:
असामान्यविवेकिने नम: भक्तपोशकाय नम: दुष्टशिक्षकाय नम: शरणागतोद्धारकाय नम: प्रह्लादाय नम: दैत्यकुलोद्धाराय नम: कलियुगार्तजनकल्पवृक्षाय नम:
सहस्रकोट्यादित्यतेजाय नम: संस्कारपरिपूर्णाय नम: दोषदूराय नम: विश्वभक्तसमूहाय नम: सहस्रकोटिभक्तोद्धारकाय नम: सुधापरिमळाचार्याय नम: तीकाचार्यप्रियशिश्याय नम: टीकाचार्यक्रुपापात्राय नम:
व्यसतीर्थानुग्रहीताय नम: श्रीमदानन्दतीर्थकीर्तिवर्धकाय नम: शतकॊटिभक्तसमूहप्रियगुरवे नम:
वीणाप्रवीणाय नम: कवये नम: कर्णाटभाषाप्रवीणाय नम: वेणुगोपालाङ्किताय नम: उपनिषद्भाष्यकारिणे नम:
मीमांसपण्दिताय नम:
यतिसाम्राज्यपट्टाभिषिक्तसम्राज्ने अनन्तकोटिभक्तिपूर्वकप्रणामानि च नमो नम: ॥
दीनबन्धो दयासिन्धो संसारान्मां समुद्धर
यतिवर्य यतिश्रेष्ठ भक्तार्तजनकामधुक् ॥
यतिसाम्राज्यकिरीटी किरीटमध्यमाणिक्यॊ
श्रीकृष्णशिरालङ्कृत किरीटवज्रसद्रुषो ॥
हे धर्मपरिपालक श्रीमदाचार्यसेवक ।
श्रीकृष्णपरिपूजक ममतापविनाशक ॥
कृपाकुरु यतिश्रेष्ठ ममपापक्षयं कुरु ।
क्षमस्व अघवार्धय: भयाज्ञानकृतानि च ॥
घोरं पापं किं कृत्वाहं अस्मिन् जन्मनि प्रस्थिता ।
नजानामि प्रत्यवायं मामुद्धर दयानिधे ॥
क्षमस्व मां क्षमस्व मां बालभक्तमहोदय ।
श्रीकृष्णभक्तिमचलं देहि मे जन्मजन्मनि ॥
पुनर्जनं न इच्चामि भुविवासं समाहर ।
कृष्णपादं प्रदत्यैषां त्वमार्तां मां समुद्धर ॥
कृपाकुरु यतिश्रेष्ठ कामधुक्कल्पवृक्षाख्य ।
आर्तामनाथां मां पश्य मम पापक्षयं कुरु ॥
जयजय यतिचन्द्र् द्वैताब्धिकुलतिलक ।
यतिवरेण्यवरद भक्तश्रेष्ठकृपाकर ॥
श्रीकृष्णहृदयज्ञस्त्वं किं वा स्तौमि पापजाहम् ।
प्रार्थनामल्पया कृतं अर्पयामि दयानिधे ॥
रक्ष मां अरिषद्वर्गात् क्षमस्व करुणानिधे ।
मामुद्धर पितॊपादि महापाप क्षयं कुरु ॥
ज्यॊतिष्मती कृतं स्तॊत्रं य: पठेत्तव सन्निधौ ।
तं त्राहि राघवेन्द्र देहि न: कृष्णसन्निधिम् ॥
हे कृष्ण पापसंहर्ता पापक्षयकरॊत्त्विति ।
क्षमस्व परमात्मेति प्रार्थयामि सदाहृदि ॥
यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव च ।
धर्मश्च ऋषयस्तत्र मोक्षस्तत्र न संशय: ॥
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.