Tuesday, May 6, 2025

राघवेन्द्रनामावलिः - 108 names of Sri Guru Raghavendra

 

हे कृष्ण पापसंहर्त: पापक्षयकरॊत्त्विति ।

क्षमस्व परमात्मेति प्रार्थयामि सदाहृदि ॥


यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव च ।

धर्मश्च ऋषयस्तत्र मोक्षस्तत्र न संशय:  

 

श्री गुरवे नम: परमगुरवे नम: श्री राघवेन्द्राय नम: श्री गुरुसार्वभौमाय नम:

श्री यतिसार्वभौमाय नम: योगाधिपाय नम: योगीन्द्राय नम: योगेन्द्राय नम:

योगेश्वराय नम: भक्ताय नम: भक्तशिरोमणिने नम: भक्तवत्सलाय नम:

यतिब्रह्मणे नम: निगर्विणे नम: मातृवात्सल्याय नम: पितृवात्सल्याय नम:

गुरुभक्ताय नम: परमहरिभक्ताय नम: तुङ्गासूनवे नम: तुङ्गोद्धारकाय नम:

मञ्चालसूनवे नम: मञ्चालपुरवासिने नम: परमदयालवे नम: कृपासागराय नम:

कृपासिन्धवे नम: करुणाभरणाय नम: म्लेच्चोद्धाराय नम: सर्वभूतदयालवॆ नम:

परमदयसिन्धवे नम: त्रिकालज्ञानिने नम: त्रिलोकाग्रभक्ताय नम: नृसिंहप्रियाय नम: 


नृसिंहावतारकारणाय नम: बालभक्ताय नम: चिरञ्जीविने नम: चिरञ्जीवाय नम:

नृसिंहानुग्रहीताय नम: भक्तिमार्गशिरोमणिने नम: भक्तिमार्गपुनस्स्थापकाय नम:

सर्ववर्णप्रियाय नम: ज्ञानतपस्विने नम: परमज्ञानिने नम: कावीवस्त्रशोभिताय नम:

तृतीयाश्रमपरित्यागिने नम: परमशुद्धाय नम: सुभगाय नम: कृष्णभक्ताय नम:

कृष्णाराधकाय नम: हृत्स्थकृष्णाय नम: कृष्णविग्रहगृहीताय नम: परमपुण्यपर्वताय नम:

अशेशपापाय नम: आशेशपुण्याय नम: परमफलदात्रवे नम: सकलदुरितमुक्ताय नम:

भक्तोद्धारकाय नम: दीनबन्धवे नम: दयासिंधवे नम: विकलाङ्गसमीकरणाय नम:

दग्धाङ्गसमीकरणाय नम: आयुरारोग्यप्रदायिने नम: मन्दबुद्धिशमनाय नम: क्षुत्तापपरिहारकाय नम: ऐश्वर्यप्रदायिने नम: स्वपुण्यदानकर्त्रवे नम: दीनवत्सलाय नम: दीनरक्षकाय नम: दयार्णवाय नम: विशालहृदयाय नम: अनाथरक्षकाय नम: दु:खपीडितोद्धारकाय नम: प्रारब्धपरिहारिणे नम: पिशाचबाधपरिहारिणे नम:

पवाडकर्त्रे नम: युगैकपुरुषाय नम: वृन्दावनस्थिताय नम: सजीविततपस्विने नम: मध्वतपस्विने नम: ब्रह्मानन्दसाक्षात्कारिणे नम: परब्रह्मपरमभक्ताय नम:

सङ्गीतविद्वांसाय नम: सङ्गीतसेवाप्रियाय नम: कृष्णगीतगायकाय नम:

श्रीमदाचार्यशिष्याय नम: गीताभ्यासिने नम: गीताभाष्यपराय नम: गीताविवृतिकराय नम:

ग्रन्थकारिणे नम: परमब्रह्मज्ञानिने नम: परमानन्दानुभूताय नम: नानाग्रन्थभाष्यकारिणे नम:

मध्वसिद्धान्तसंभाविताय नम: द्वैतसिद्धान्तपरिपालकाय नम: मध्वप्रियशिष्याय नम:

कर्णाटभाषाप्रवीणाय नम: बहुभाषाप्रवीणाय नम: वेदभाषाप्रवीणाय नम:

वेदान्तसारपरिपूर्णाय नम: वेदज्ञानसंभ्रमाय नम: वेदान्तविदे नम:

कलियुगब्रह्मज्ञानिने नम: कलियुगब्रह्मस्वरूपाय नम: सुलभवरप्रदायिने नम:

सुलभतुष्टाय नम: भक्तिपरवशाय नम: भक्तिवशभूताय नम: हिरण्यराक्षससंहारकारणाय नम:

हिरण्यद्ययासुरमोक्षकारिणे नम: दुष्टपितसमुद्धराय नम: भक्तधामागन्तुकाय नम:

भक्तसमीपाविर्भवाय नम: परमविनम्राय नम: परमनिरहङ्कारिणे नम:

महामहिमाय नम: महायोगेश्वराय नम: सन्यासकुलतिलकाय नम:

अक्षयपुण्याय नम: अक्षयतपस्विने नम: कलियुगराजवैभवानुभूत्रे नम:

यतिसाम्राज्यतिलकप्रायाय नम: शिश्योत्तमाय नम: गुरुसार्वभौमाय नम:

कलियुगधर्माशाकिरणाय नम: मनोबाधपरिहारिणे नम: देहबाधपरिहा्रिणे नम:

ननारोगपरिहारिणे नम: भक्तिदायिने नम: अज्ञाननिवारणाय नम: ज्ञानदीपोज्ज्वलाय नम:

असामान्यविवेकिने नम: भक्तपोशकाय नम: दुष्टशिक्षकाय नम: शरणागतोद्धारकाय नम: प्रह्लादाय नम: दैत्यकुलोद्धाराय नम: कलियुगार्तजनकल्पवृक्षाय नम:

सहस्रकोट्यादित्यतेजाय नम: संस्कारपरिपूर्णाय नम: दोषदूराय नम: विश्वभक्तसमूहाय नम: सहस्रकोटिभक्तोद्धारकाय नम: सुधापरिमळाचार्याय नम: तीकाचार्यप्रियशिश्याय नम: टीकाचार्यक्रुपापात्राय नम:

व्यसतीर्थानुग्रहीताय नम: श्रीमदानन्दतीर्थकीर्तिवर्धकाय नम: शतकॊटिभक्तसमूहप्रियगुरवे नम:

वीणाप्रवीणाय नम: कवये नम: कर्णाटभाषाप्रवीणाय नम: वेणुगोपालाङ्किताय नम: उपनिषद्भाष्यकारिणे नम:

मीमांसपण्दिताय नम:



यतिसाम्राज्यपट्टाभिषिक्तसम्राज्ने अनन्तकोटिभक्तिपूर्वकप्रणामानि च नमो नम:





दीनबन्धो दयासिन्धो संसारान्मां समुद्धर

यतिवर्य यतिश्रेष्ठ भक्तार्तजनकामधुक् ॥



यतिसाम्राज्यकिरीटी किरीटमध्यमाणिक्यॊ

श्रीकृष्णशिरालङ्कृत किरीटवज्रसद्रुषो ॥



हे धर्मपरिपालक श्रीमदाचार्यसेवक ।

श्रीकृष्णपरिपूजक ममतापविनाशक ॥



कृपाकुरु यतिश्रेष्ठ ममपापक्षयं कुरु ।

क्षमस्व अघवार्धय: भयाज्ञानकृतानि च ॥



घोरं पापं किं कृत्वाहं अस्मिन् जन्मनि प्रस्थिता ।

नजानामि प्रत्यवायं मामुद्धर दयानिधे ॥



क्षमस्व मां क्षमस्व मां बालभक्तमहोदय ।

श्रीकृष्णभक्तिमचलं देहि मे जन्मजन्मनि ॥



पुनर्जनं न इच्चामि भुविवासं समाहर ।

कृष्णपादं प्रदत्यैषां त्वमार्तां मां समुद्धर ॥



कृपाकुरु यतिश्रेष्ठ कामधुक्कल्पवृक्षाख्य ।

आर्तामनाथां मां पश्य मम पापक्षयं कुरु ॥



जयजय यतिचन्द्र् द्वैताब्धिकुलतिलक ।

यतिवरेण्यवरद भक्तश्रेष्ठकृपाकर ॥



श्रीकृष्णहृदयज्ञस्त्वं किं वा स्तौमि पापजाहम् ।

प्रार्थनामल्पया कृतं अर्पयामि दयानिधे ॥



रक्ष मां अरिषद्वर्गात् क्षमस्व करुणानिधे ।

मामुद्धर पितॊपादि महापाप क्षयं कुरु ॥



ज्यॊतिष्मती कृतं स्तॊत्रं य: पठेत्तव सन्निधौ ।

तं त्राहि राघवेन्द्र देहि न: कृष्णसन्निधिम् ॥



हे कृष्ण पापसंहर्ता पापक्षयकरॊत्त्विति ।

क्षमस्व परमात्मेति प्रार्थयामि सदाहृदि ॥



यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव च ।

धर्मश्च ऋषयस्तत्र मोक्षस्तत्र न संशय:






No comments:

Post a Comment

Note: Only a member of this blog may post a comment.