श्री कृष्णस्तुति:
श्वासस्तु लब्धं तव कारणेन
त्वमेव मनोजिह्वधीनाम् प्रदाता।
कायस्तु सृष्टं तव स्मारणार्थं
ममेति नास्त्येव कदापि किञ्चित् ॥ 1
हंकार एकस्तु त्वयैव सृष्ट:
शापैव जात: वररूपपाप:
स्वीकृत्य मूढा अहमद्य एनं
रटामि विश्वे तव चिन्तनेन ॥ 2
कर्तुं तवार्चां मनसोत्सुकार्ता
आहृत्य पुष्पाणि फलानि नित्यम् ।
किंकर्तुकामा तव पूजनेति
त्वयैव सृष्टं सकलं समग्रम् ॥ 3
पत्राणि पुष्पाणि सलिलं तवैव
लोहं च भूमौ तवदानभाग्यम् ।
तेनाभिसृष्टा तव मूर्तिरेव
शिल्पादि विद्यापि त्वयैव सृष्टा ॥ 4
पूजां करोमीत्यदि चिन्तयामि
आख्यातमन्त्रविधयस्तवैव ।
यत्किञ्चिदस्त्यत्र समर्पणार्थम्
भूतत्त्वयुक्तं मनसस्त्वभावम् ॥ 5
पञ्चानि भूतानि समाहृतानि
यत्स्थू्लकायस्य रचनानुकूले ।
सूक्ष्माणि तत्त्वानि समाहृतानि
हेत्वर्थभक्ति: हृद्युद्भवेत्विति ॥ 6
एकाङ्च भक्तिं प्रददातु शक्त
सर्वेश्वर आर्तविमूढचेतसे ।
तत्रापिकार्पण्यविनष्टभाग्या
किं बोधनेन सद्गतिमेति मेधा ॥ 7
तथापि भक्तेषु महादयालो
किञ्चिच्च भक्त्या वशमागतस्त्वम् ।
किं स्तौमि दास्यामि करोमि किं वा
शिशोहमाजीवविडंबनैव ॥ 8
तत्रापि कर्तव्यमाजीवितान्तम्
नामानि भजामि नित्यं तवैव ।
द्रुढाप्रबुद्धा मतिरात्मभूते
कृष्णस्य कारुण्य वरं प्रसूते ॥ 9
सृष्ट्या किमद्य किमु देव देवै:
कृष्णप्रसादाभिभूते नराणाम् ।
आनन्दवर्ष: परम: पवित्र:
भवेन्नराणां कृतकृष्णधीनाम् ॥ 10
ज्यॊतिष्मती कृतं स्तॊत्रं य: पठेत्तव सन्निधौ ।
त्राहि तं सर्वपापेभ्य: देहि न: कृष्णसन्निधिम् ॥
हे कृष्ण पापसंहर्त: पापक्षयकरॊत्त्विति ।
क्षमस्व परमात्मेति प्रार्थयामि सदाहृदि ॥
यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव च ।
धर्मश्च ऋषयस्तत्र मोक्षस्तत्र न संशय: ॥
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.