Tuesday, May 6, 2025

तव कारणेन - श्री कृष्णस्तुति:

 

श्री कृष्णस्तुति:



श्वासस्तु लब्धं तव कारणेन

त्वमेव मनोजिह्वधीनाम् प्रदाता।

कायस्तु सृष्टं तव स्मारणार्थं

ममेति नास्त्येव कदापि किञ्चित् ॥ 1



हंकार एकस्तु त्वयैव सृष्ट:

शापैव जात: वररूपपाप:

स्वीकृत्य मूढा अहमद्य एनं

रटामि विश्वे तव चिन्तनेन ॥ 2



कर्तुं तवार्चां मनसोत्सुकार्ता

आहृत्य पुष्पाणि फलानि नित्यम् ।

किंकर्तुकामा तव पूजनेति

त्वयैव सृष्टं सकलं समग्रम् ॥ 3





पत्राणि पुष्पाणि सलिलं तवैव

लोहं च भूमौ तवदानभाग्यम् ।

तेनाभिसृष्टा तव मूर्तिरेव

शिल्पादि विद्यापि त्वयैव सृष्टा ॥ 4



पूजां करोमीत्यदि चिन्तयामि

आख्यातमन्त्रविधयस्तवैव ।

यत्किञ्चिदस्त्यत्र समर्पणार्थम्

भूतत्त्वयुक्तं मनसस्त्वभावम् ॥ 5



पञ्चानि भूतानि समाहृतानि

यत्स्थू्लकायस्य रचनानुकूले ।

सूक्ष्माणि तत्त्वानि समाहृतानि

हेत्वर्थभक्ति: हृद्युद्भवेत्विति ॥ 6





एकाङ्च भक्तिं प्रददातु शक्त

सर्वेश्वर आर्तविमूढचेतसे ।

तत्रापिकार्पण्यविनष्टभाग्या

किं बोधनेन सद्गतिमेति मेधा ॥ 7



तथापि भक्तेषु महादयालो

किञ्चिच्च भक्त्या वशमागतस्त्वम् ।

किं स्तौमि दास्यामि करोमि किं वा

शिशोहमाजीवविडंबनैव ॥ 8



तत्रापि कर्तव्यमाजीवितान्तम्

नामानि भजामि नित्यं तवैव ।

द्रुढाप्रबुद्धा मतिरात्मभूते

कृष्णस्य कारुण्य वरं प्रसूते ॥ 9



सृष्ट्या किमद्य किमु देव देवै:

कृष्णप्रसादाभिभूते नराणाम् ।

आनन्दवर्ष: परम: पवित्र:

भवेन्नराणां कृतकृष्णधीनाम् ॥ 10



ज्यॊतिष्मती कृतं स्तॊत्रं य: पठेत्तव सन्निधौ ।

त्राहि तं सर्वपापेभ्य: देहि न: कृष्णसन्निधिम् ॥



हे कृष्ण पापसंहर्त: पापक्षयकरॊत्त्विति ।

क्षमस्व परमात्मेति प्रार्थयामि सदाहृदि ॥



यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव च ।

धर्मश्च ऋषयस्तत्र मोक्षस्तत्र न संशय:




No comments:

Post a Comment

Note: Only a member of this blog may post a comment.