श्री भारतीरमणमुख्यप्राणान्तर्गत श्री कृष्णो विजयते ॥
॥ श्रीव्रजलोक: ॥
यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव च ।
धर्मश्च ऋषयस्तत्र मोक्षस्तत्र न संशय: ॥ 1 ||
ग्रहान्तर्गतश्रीकृष्णस्तुति
रविशान्तिमन्त्रम्
दूरादेव हि सर्वदोषदहनं हङ्कार पार्श्वं गतम् ।
जीवाज्जीवितसारसंग्रहकरं पर्जन्यवत् विसृजन् ॥
कर्मण्येव हि मोक्षसाधनमतं कर्माद्धि बोधे रतम् ।
आदित्यं भज ब्रह्मण: प्रियवरं ब्रह्मांडद्यौमंडले ॥ 2 ||
चन्द्रशान्तिमन्त्रम्
धूमावर्त्मनि साधके रिपु भवन् राजॊगुणाकर्षणम् ।
देवानामपि जीवतोयवितरन् आदित्यभावं चरन् ॥
भूमिभ्रामनिमित्तमात्र करणे सत्त्वोपदेशात्मकम् ।
वंदॆ सुंदरसोम शान्तवदनं पितृदैवतोपासितम् ॥ 3 ||
मंगलशान्तिमन्त्रम्
माङ्गल्यदृढसर्वमङलकरं सौभाग्यदेवो वरम् ।
शस्त्रास्त्रप्रहरादि कौशल विभुं घासिं च संघातकम् ॥
संगीतस्वरनृत्यगानवपुषं धैर्याधिपं क्रोधिनम् ।
क्लिष्टं दुष्करकर्मकार्यसफलं वन्दे नृसिंहप्रियम् ॥ 4 ||
बुधशान्तिमन्त्रम्
वागधिपोऽतिधीमन्तं कौतुकं बहुचञ्चलम् ।
कार्यदक्षातिवेगेशं सौभाग्यदीधितिवरं ॥
ज्यौतिष्यज्ञानसंपन्नं संशोधनमतिप्रदं ।
भद्रं सुंदरकायं तं वंदे सोमसुतं बुधं ॥ 5 ||
बृहस्पतिशान्तिमन्त्रम्
देवानां सुविवेकबोधनकरं अदॄष्टसंपत्पितम् ।
दुष्टानामपि पापशेशकलिलं निर्मूलनेत्युत्सुकम् ॥
कुण्डल्याम्यद्यष्टमे स्थितगुरु: मोक्षं भवेन्निश्चयम् ।
मॊक्षादृष्टकरोबृहस्पतिरमुम् वन्देसुवर्णप्रियम् ॥ 6 ॥
शुक्रशान्तिमन्त्रम्
भक्तिं राजसितामसीं च बहुलां आदर्तुमादेशितम् ।
भक्तं तं हरिनामकीर्तनपरं आसुर्यभावं गतम् ॥
त्रैलोक्ये सुखभोगसंपदकरं देवासुराणां प्रियम् ।
ऐश्वर्यप्रियवज्रस्निग्धवपुषं वन्दे ह शुक्रं ग्रहम् ॥ 7 ||
शनिशान्तिमन्त्रम्
वाहितो वायसश्यामं प्राचार्यं क्लिष्टपाठकम् ।
कपीशमित्रमनघं सर्वग्रहसुपूजितम् ॥
विलंबेन फलप्रदं युववृद्धकलत्रदम् ।
पापाङ्गलुप्यहर्तारं सूर्यसूनुं नमाम्यहम् ॥ 8 ||
राहुशान्तिमन्त्रम्
असत्यसत्यकर्तारं अनित्यं नित्यमेव च ।
अवेद्यं वेद्यकर्तारं गम्यागम्यभ्रान्तिदम् ॥
संभवस्यापहर्तारं दिशद्धरिरिपुभ्रमम्।
पाषण्डज्ञानिन: कालो राहुं वन्दे ग्रहोत्तमम् ॥ 9 ||
केतुशान्तिमन्त्रम्
अस्तव्यस्तास्थिरूपं च तीक्ष्णमत्यभिदायकम् ।
अनासक्तिं लौकिके च आध्यात्मे विपरीतधीम् ॥
वैराग्यभक्तिदातारं स्फटिकाक्षप्रभं वरम् ।
कैवल्यकारकं केतुं वन्दे प्रव्रजकारिणम् ॥ 10 ||
फलश्रुति:
ग्रहाणां कीर्तनस्तोत्रं आर्तो यदि पुनश्चरेत्।
शुष्यन्तु पापवार्धय: नश्यन्तु विघ्नवार्धय: ॥ 11 ||
ग्रहादेवास्सन्तु सौम्या: भक्तिं यच्छन्तु केशवे ।
ग्रहान्तर्यामिश्रीकृष्णो प्रसन्नोस्तु कृपाकरो ॥ 12 ||
ज्यॊतिष्मती कृतं स्तॊत्रं य: पठेत्तव सन्निधौ ।
तं त्राहि महामायात्द्देहि न: तव सन्निधिम् ॥ 13 ||
हे कृष्ण पापसंहर्त: पापक्षयं करॊत्त्विति ।
क्षमस्व परमात्मेति प्रार्थयामस्सदाहृदि ॥ 14 ||
यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव च ।
धर्मश्च ऋषयस्तत्र मोक्षस्तत्र न संशय: ॥ 15 ||
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.