आविर्बभूव सा देवी अद्य मायाख्यभाषस्वरा
भेदयित्वा तद्देहं मर्दयत्तस्य स्वामिनम् ।
पादस्पर्शनकामास्ते पैशाचनखहस्तका:
प्रसार्यबाहून् चिरात्स्थिता: तत्स्पर्शनभाग्यक्षुधातुरा: ॥
परं न मिलित्ं तत्पादयुगलम् ।
अहमासम् तत्र भीतोत्सुका ।
यदि कर्षन्ति तत्पादयुगलम् ।
खलास्ते स्वभावाजन्मनिजन्मनि ॥
मध्ये स्वरवर्णमन्त्रतन्त्रलोपदोष प्रायश्चितार्थम् नाम त्रय जपमहं करिष्ये
श्री अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.