Tuesday, May 6, 2025

आविर्बभूव सा देवी

 


आविर्बभूव सा देवी अद्य मायाख्यभाषस्वरा

भेदयित्वा तद्देहं मर्दयत्तस्य स्वामिनम् ।

पादस्पर्शनकामास्ते पैशाचनखहस्तका:

प्रसार्यबाहून् चिरात्स्थिता: तत्स्पर्शनभाग्यक्षुधातुरा:

परं न मिलित्ं तत्पादयुगलम् । 

अहमासम् तत्र भीतोत्सुका ।

यदि कर्षन्ति तत्पादयुगलम् । 

खलास्ते स्वभावाजन्मनिजन्मनि ॥



 


मध्ये स्वरवर्णमन्त्रतन्त्रलोपदोष प्रायश्चितार्थम्  नाम त्रय जपमहं करिष्ये

श्री अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.