The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Monday, January 13, 2025

दुर्गाकृतं कृष्णस्तोत्रम्

Goddess Durga - My Veda:  

 

प्रकृतिरुवाच।।  


अहं प्रकृतिरीशाना सर्वेशा सर्वरूपिणी ।।
सर्वशक्तिस्वरूपा च मया च शक्तिमज्जगत् ।। ७७ ।।


त्वया सृष्टा न स्वतन्त्रा त्वमेव जगतां पतिः ।।
गतिश्च पाता स्रष्टा च संहर्त्ता च पुनर्विधिः ।। ७८ ।।
स्रष्टुं स्रष्टा च संहर्तुं संहर्ता वेधसा विधिः ।।
परमानन्दरूपं त्वां वन्दे चानन्दपूर्वकम् ।।
चक्षुर्निमेषकाले च ब्रह्मणः पतनं भवेत् ।। ७९ ।।
तस्य प्रभावमतुलं वर्णितुं कः क्षमो विभो ।।
भ्रूभङ्गलीलामात्रेण विष्णुकोटिं सृजेत्तु यः ।। 1.3.८० ।।
चराचरांश्च विश्वेषु देवान्ब्रह्मपुरोगमान् ।।
मद्विधाः कति वा देवीः स्रष्टुं शक्तश्च लीलया ।। ८१ ।।
परिपूर्णतमं स्वीड्यं वन्दे चानन्दपूर्वकम् ।।
महान्विराड् यत्कलांशो विश्वसंख्याश्रयो विभो ।।
वन्दे चानन्दपूर्वं तं परमात्मानमीश्वरम् ।। ८२ ।।
यं च स्तोतुमशक्ताश्च ब्रह्मविष्णुशिवादयः ।।
वेदा अहं च वाणी च वन्दे तं प्रकृतेः परम् ।। ८३ ।।
वेदाश्च विदुषां श्रेष्ठाः स्तोतुं शक्ताश्च न क्षमाः ।।
निर्लक्ष्यं कः क्षमः स्तोतुं तं निरीहं नमाम्यहम् ।। ८४ ।।
इत्येवमुक्त्वा सा दुर्गा रत्नसिंहासने वरे ।।
उवास नत्वा श्रीकृष्णं तुष्टुवुस्तां सुरेश्वराः ।।८५।।
इति दुर्गाकृतं स्तोत्रं कृष्णस्य परमात्मनः ।।
यः पठेदर्च्चनाकाले स जयी सर्वतः सुखी।। ८६ ।।
दुर्गा तस्य गृहं त्यक्त्वा नैव याति कदाचन ।।
भवाब्धौ यशसा भाति यात्यन्ते श्रीहरेः पुरम् ।। ८७ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे 

सृष्टिनिरूपणे दुर्गास्तोत्रं नाम तृतीयोऽध्यायः ।। ३ ।।




महालक्ष्मीकृतं श्रीकृष्णस्तोत्रम्



महालक्ष्मीरुवाच ।।
सत्यस्वरूपं सत्येशं सत्यबीजं सनातनम् ।।
सत्याधारं च सत्यज्ञं सत्यमूलं नमाम्यहम् ।। ६८ ।।

Sattology of Goddess Lakshmi - SATTOLOGY
इत्युक्त्वा श्रीहरिं नत्वा सा चोवास सुखासने ।।
तप्तकांचनवर्णाभा भासयन्ती दिशस्त्विषा ।। ६९ ।।


सरस्वतीकृतं श्रीकृष्णस्तोत्रम्

Art n Store Goddess Saraswati with Veena, HD Printed Decor & Religious  Picture with Frame (30 X 23.5 X 1.5 cm_ Brown Wood) : Amazon.in: Home &  Kitchen

 

सरस्वत्युवाच ।।
रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम् ।।
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ।। 1.3.६० ।।
रासेश्वरं रासकरं वरं रासेश्वरीश्वरम् ।।
रासाधिष्ठातृदैवं च वन्दे रासविनोदिनम् ।।६१।।
रासायासपरिश्रान्तं रासरासविहारिणम् ।।
रासोत्सुकानां गोपीनां कान्तं शान्तं मनोहरम्।।६२।।
प्रणम्य च तमित्युक्त्वा प्रहृष्टवदना सती ।।
उवास सा सकामा च रत्नसिंहासने वरे ।। ६३ ।।
इति वाणीकृतं स्तोत्रं प्रातरुत्थाय यः पठेत ।।
बुद्धिमान्धनवान्सोऽपि विद्यावान्पुत्रवान्सदा ।।६४।।
इति ब्रह्मवैवर्ते सरस्वतीकृतं श्रीकृष्णस्तोत्रम् ।।



Goddess Saraswati Prays to Lord Krishna 

Vraja Loka Astro Spiritual Samsthan


 

 

धर्मकृतं श्रीकृष्णस्तोत्रम्

 undefined

 

धर्मकृतं श्रीकृष्णस्तोत्रम्

श्रीधर्म उवाच ।। ।।
कृष्णं विष्णुं वासुदेवं परमात्मानमीश्वरम् ।।
गोविन्दं परमानन्दमेकमक्षरमच्युतम् ।। ४५ ।।
गोपेश्वरं च गोपीशं गोपं गोरक्षकं विभुम् ।।
गवामीशं च गोष्ठस्थं गोवत्सपुच्छधारिणम् ।।४६।।

गोगोपगोपीमध्यस्थं प्रधानं पुरुषोत्तमम् ।।
वन्देनवाध्यामनघं श्यामम् शान्तं मनोहरम्।।४७।।

 

इत्युच्चार्य्य समुत्तिष्ठन्रत्नसिंहासने वरे ।।
ब्रह्मविष्णुमहेशांस्तान्सम्भाष्य स उवास ह।।४८।।
चतुर्विशतिनामानि धर्मवक्त्रोद्गतानि च।।
यः पठेत्प्रातरुत्थाय स सुखी सर्वतो जयी ।।४९।।
मृत्युकाले हरेर्नाम तस्य साध्यं लभेद् धुवम् ।।
स यात्यन्ते हरेः स्थानं हरिदास्यं भवेद्ध्रुवम् ।।1.3.५०।।
नित्यं धर्मस्तं घटते नाधर्मे तद्रतिर्भवेत् ।।
चतुर्वर्ग फलं तस्य शश्वत्करगतं भवेत्।।५१।।
तं दृष्ट्वा सर्वपापानि पलायन्ते भयेन च।।
भयानि चैव दुःखानि वैनतेयमिवोरगाः।।५२।।
इति ब्रह्मवैवर्त्ते धर्मकृतं श्रीकृष्णस्तोत्रम् ।।


Lord Dharma  Prays to Lord Krishna 


Krishna, Vishnu, Vasudeva, the Supreme Soul and the Lord.
Govinda, the one supreme bliss, the infallible, the infallible. 45 ।।


He is the lord of the cows and the lord of the cows and the protector of the cows.
The lord of the cows is seated in the cowshed and holds the tail of a cow calf.
The Supreme Personality of Godhead is the chief among the cowsboys  and the gopis and controller of all the senses.
Having said this he rose from his seat on the excellent throne of a jeweled lion
After talking to Brahma Vishnu and the great lords he stayed there.
Twenty-four names were uttered by the mouth of Dharma.
He who rises in the morning and recites this mantra is happy and victorious in all respects.
One who chants this in the morning everyday, At the time of death will attain the name of Hari.
He will eventually attain the abode of Hari and will surely become a servant of Hari.
Righteousness always happens to him and he will not be attracted to irreligion
The fruits of the four classes will be in his hands forever.
Seeing Him all sins Fears and sorrows flee with fear like the serpents after seeing  Vainateya.
This is the Śrīkṛṣṇa stotra composed by Dharma in the Brahma-vaivartta.




ब्रह्मकृतं श्रीकृष्णस्तोत्रम् -

 

 

ब्रह्मकृतं श्रीकृष्णस्तोत्रम्

 

BRAHMA'S PRAYER TO LORD SRI KRISHNA

 ।। ब्रह्मोवाच ।। ।।
कृष्णं वन्दे गुणातीतं गोविन्दमेकमक्षरम् ।।
अव्यक्तमव्ययं व्यक्तं गोपवेषविधायिनम् ।। ३५ ।।
किशोरवयसं शान्तं गोपीकान्तं मनोहरम् ।।
नवीननीरदश्यामं कोटिकन्दर्पसुन्दरम्।।३६।।
वृन्दावनवनाभ्यर्णे रासमण्डलसंस्थितम् ।।
रासेश्वरं रासवासं रासोल्लाससमुत्सुकम्।।३७।।
इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरम् ।।
नारायणेशौ संभाष्य स उवास तदाज्ञया ।। ३८ ।।
इति ब्रह्मकृतं स्तोत्रं प्रातरुत्थाय यः पठेत्।।
पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् ।। ३९ ।।
भक्तिर्भवति गोविन्दे श्रीपुत्रपौत्रवर्द्धिनी ।।
अकीर्तिः क्षयमाप्नोति सत्कीर्त्तिर्वर्द्धते चिरम् ।। 1.3.४० ।।
इति ब्रह्मवैवर्त्ते ब्रह्मकृतं श्रीकृष्णस्तोत्रम् ।।


महादेवकृतं श्रीकृष्णस्तोत्रम्

Who created Brahma, Vishnu and Shiva ? - Quora

 महादेवकृतं  श्रीकृष्णस्तोत्रम्

महादेव उवाच ।।
जयस्वरूपं जयदं जयेशं जयकारणम् ।।
प्रवरं जयदानां च वन्दे तमपराजितम् ।। २४ ।।
विश्वं विश्वेश्वरेशं च विश्वेशं विश्वकारणम् ।।
विश्वाधारं च विश्वस्तं विश्वकारणकारणम् ।। २५ ।।
विश्वरक्षाकारणं च विश्वघ्नं विश्वजं परम् ।।
फलबीजं फलाधारं फलं च तत्फलप्रदम् ।। २६ ।।
तेजःस्वरूपं तेजोदं सर्वतेजस्विनां वरम् ।।
इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे ।।
नारायणं च संभाष्य स उवास तदाज्ञया ।। २७ ।।
इति शम्भुकृतं स्तोत्रं यो जनः संयतः पठेत् ।।
सर्वसिद्धिर्भवेत्तस्य विजयं च पदे पदे ।। २८ ।।
सन्ततं वर्द्धते मित्रं धनमैश्वर्य्यमेव च ।।
शत्रुसैन्यं क्षयं याति दुःखानि दुरितानि च ।। २९ ।।
इति ब्रह्मवैवर्ते शम्भुकृतं श्रीकृष्णस्तोत्रम् ।।

Lord Shiva Prays to Lord Krishna soon after he was created by Lord Krishna


नारायणकृतं श्रीकृष्णस्तोत्रम्

 

 

 

नारायणकृतं श्रीकृष्णस्तोत्रम्

Narayana Kruta Shree Krishna Stotra

Vraja Loka Spiritual Center  


Are Shri Krishna and Lord MahaVishnu Different?

नारायण उवाच ।।
वरं वरेण्यं वरदं वरार्हं वरकारणम् ।।
कारणं कारणानां च कर्म तत्कर्मकारणम् ।। 1.3.१० ।।
तपस्तत्फलदं शश्वत्तपस्वीशं च तापसम् ।।
वन्दे नवघनश्यामं स्वात्मारामं मनोहरम् ।।११।।
निष्कामं कामरूपं च कामघ्नं कामकारणम्।।
सर्वं सर्वेश्वरं सर्वं बीजरूपमनुत्तमम् ।। ।। १२ ।।
वेदरूपं वेदभवं वेदोक्तफलदं फलम् ।।
वेदज्ञं तद्विधानं च सर्ववेदविदांवरम् ।। १३ ।।
इत्युक्त्वा भक्तियुक्तश्च स उवास तदाज्ञया ।।
रत्नसिंहासने रम्ये पुरतः परमात्मनः ।। १४ ।।
नारायणकृतं स्तोत्रं यः पठेत्सुसमाहितः ।।
त्रिसंध्यं यः पठेन्नित्यं पापं तस्य न विद्यते ।। १५ ।।
पुत्रार्थी लभते पुत्रं भार्य्यार्थी लभते प्रियाम् ।।
भ्रष्टराज्यो लभेद्राज्यं धनं भ्रष्टधनो लभेत् ।।१६।।
कारागारे विपद्ग्रस्तः स्तोत्रेणानेन मुच्यते ।।
रोगात्प्रमुच्यते रोगी ध्रुवं श्रुत्वा च संयतः ।। १७ ।।