नारायणकृतं श्रीकृष्णस्तोत्रम्
Narayana Kruta Shree Krishna Stotra
Vraja Loka Spiritual Center
नारायण
उवाच ।।
वरं
वरेण्यं वरदं वरार्हं वरकारणम्
।।
कारणं
कारणानां च कर्म तत्कर्मकारणम्
।। 1.3.१०
।।
तपस्तत्फलदं
शश्वत्तपस्वीशं च तापसम् ।।
वन्दे
नवघनश्यामं स्वात्मारामं
मनोहरम् ।।११।।
निष्कामं
कामरूपं च कामघ्नं कामकारणम्।।
सर्वं
सर्वेश्वरं सर्वं बीजरूपमनुत्तमम्
।। ।। १२ ।।
वेदरूपं
वेदभवं वेदोक्तफलदं फलम् ।।
वेदज्ञं
तद्विधानं च सर्ववेदविदांवरम्
।। १३ ।।
इत्युक्त्वा
भक्तियुक्तश्च स उवास तदाज्ञया
।।
रत्नसिंहासने
रम्ये पुरतः परमात्मनः ।। १४
।।
नारायणकृतं
स्तोत्रं यः पठेत्सुसमाहितः
।।
त्रिसंध्यं
यः पठेन्नित्यं पापं तस्य न
विद्यते ।। १५ ।।
पुत्रार्थी
लभते पुत्रं भार्य्यार्थी
लभते प्रियाम् ।।
भ्रष्टराज्यो
लभेद्राज्यं धनं भ्रष्टधनो
लभेत् ।।१६।।
कारागारे
विपद्ग्रस्तः स्तोत्रेणानेन
मुच्यते ।।
रोगात्प्रमुच्यते
रोगी ध्रुवं श्रुत्वा च संयतः
।। १७ ।।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.