सरस्वत्युवाच
।।
रासमण्डलमध्यस्थं
रासोल्लाससमुत्सुकम् ।।
रत्नसिंहासनस्थं
च रत्नभूषणभूषितम् ।। 1.3.६०
।।
रासेश्वरं
रासकरं वरं रासेश्वरीश्वरम्
।।
रासाधिष्ठातृदैवं
च वन्दे रासविनोदिनम् ।।६१।।
रासायासपरिश्रान्तं
रासरासविहारिणम् ।।
रासोत्सुकानां
गोपीनां कान्तं शान्तं
मनोहरम्।।६२।।
प्रणम्य
च तमित्युक्त्वा प्रहृष्टवदना
सती ।।
उवास
सा सकामा च रत्नसिंहासने वरे
।। ६३ ।।
इति
वाणीकृतं स्तोत्रं प्रातरुत्थाय
यः पठेत ।।
बुद्धिमान्धनवान्सोऽपि
विद्यावान्पुत्रवान्सदा
।।६४।।
इति
ब्रह्मवैवर्ते सरस्वतीकृतं
श्रीकृष्णस्तोत्रम् ।।
Goddess Saraswati Prays to Lord Krishna
Vraja Loka Astro Spiritual Samsthan
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.