Devi Upasana Krama
Worshiping of the female Supreme Deities
सनत्कुमार
उवाच ।।
कलिकल्पांतरे ब्रह्मन्
ब्रह्मणोऽव्यक्तजन्मनः ।।
लोकपद्मे तपस्थस्य
सृष्ट्यर्थं संबभूवतुः ।। ८४-१ ।।
विष्णुकर्णमलोद्भूतावसुरौ
मधुकैटभौ ।।
तौ जातमात्रौ पयसि
लोकप्रलयलक्षणे ।। ८४-२ ।।
जानुमात्रे स्थितौ
दृष्ट्वा ब्रह्मणं कमलस्थितम् ।।
प्रवृत्तावत्तुमालक्ष्य
तुष्टाव जगदंबिकाम् ।। ८४-३ ।।
ततो देवी जगत्कर्त्री
शैवी शक्तिरनुत्तमा ।।
नारायणाक्षिसंस्थाना
निद्रा प्रीता बभूव ह ।। ८४-४ ।।
तस्या मंत्रादिकं सर्वं
कथयिष्यामि तच्छृणु ।।
सारुणा क्रोधनी
शांतिश्चंद्रालंकृतशेखरा ।। ८४-५ ।।
एकाक्षरीबीज मन्त्रऋषिः
शक्तिरुदाहृता ।।
गायत्री च भवेच्छन्दो
देवता भुवनेश्वरी ।। ८४-६ ।।
षड्दीर्घयुक्तबीजेन
कुर्यादंगानि षट् क्रमात् ।।
संहारसृष्टिमार्गेण
मातृकान्यस्तविग्रहः ।। ८४-७ ।।
मन्त्रन्यासं ततः
कुर्याद्देवताभावसिद्धये ।।
हृल्लेखां मूर्ध्नि वदने
गगनां हृदयांबुजे ।। ८४-८ ।।
रक्तां करालिकां गुह्ये
महोच्छुष्मां पदद्वये ।।
ऊर्द्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषूत्तरेऽपि
च ।। ८४-९ ।।
सद्यादिह्रस्वबीजाद्यान्वस्तव्या
भूतसप्रभाः ।।
अंगानि
विन्यसेत्पश्चाज्जातियुक्तानि षट् क्रमात् ।। ८४-१० ।।
ब्रह्माणं विन्यसेद्भाले
गायत्र्या सह संयुतम् ।।
सावित्र्या सहितं
विष्णुं कपोले दक्षिणे न्यसेत् ।। ८४-११ ।।
वागीश्वर्या समायुक्तं
वामगंडे महेश्वरम् ।।
श्रिया धनपतिं न्यस्य
वामकर्णाग्रके पुनः ।। ८४-१२ ।।
रत्या स्मरं मुखे न्यस्य
पुण्यागणपतिं न्यसेत् ।।
सव्यकर्णोपरि
निधाकर्णगंडांतरालयोः ।। ८४-१३ ।।
न्यस्तव्यं वदने मूलं
भूपश्चैत्रांस्ततो न्यसेत् ।।
कण्ठमूले स्तनद्वंद्वे
वामांसे हृदयांबुजे ।। ८४-१४ ।।
सव्यांसे पार्श्वयुगले
नाभिदेशे च देशिकः ।।
भालांश्च पार्श्वजठरे
पार्श्वांसापरके हृदि ।। ८४-१५ ।।
ब्रह्माण्याद्यास्तनौ
न्यस्य विधिना प्रोक्तलक्षणाः ।।
मूलेन व्यापकं देहे
न्यस्य देवीं विचिंतयेत् ।। ८४-१६ ।।
उद्यद्दिवाकरनिभां
तुंगोरोजां त्रिलोचनाम् । ।
स्मरास्यामिंदुमुकुटां
वरपाशांकुशाभयाम् ।। ८४-१७ ।।
रदलक्षं जपेन्मंत्रं
त्रिमध्वक्तैर्हुनेत्ततः ।।
अष्टद्रव्यैर्दशांशेन
ब्रह्मवृक्षसमिद्वरैः ।। ८४-१८ ।।
द्राक्षाखर्जूरवातादशर्करानालिकेरकम्
।।
तन्दुलाज्यतिलं विप्र
द्रव्याष्टकमुदाहृतम् ।। ८४-१९ ।।
दद्यादर्ध्यं दिनेशाय
तत्र संचिन्त्य पार्वतीम् ।।
पद्ममष्टदलं बाह्ये
वृत्तं षोडशभिर्द्दलैः ।। ८४-२० ।।
विलिखेत्कर्णिकामध्ये
षट्कोणमतिसुन्दरम् ।।
ततः संपूजयेत्पीठं
नवशक्तिसमन्वितम् ।। ८४-२१ ।।
जयाख्या विजया
पश्चादजिताह्वापराजिता ।।
नित्या विलासिनी
गोग्धीत्यघोरा मंगला नव ।। ८४-२२ ।।
बीजाढ्यमासनं दत्त्वा
मूर्तिं तेनैव कल्पयेत् ।।
तस्यां
संपूजयेद्देवीमावाह्यावरणैः क्रमात् ।। ८४-२३ ।।
मध्यपाग्याम्यसौम्येषु
पूजयेदंगदेवताः ।।
षट्कोणेषु यजेन्मंत्री
पश्चान्मिथुनदेवताः ।। ८४-२४ ।।
इन्द्रकोणं
लसद्दंडकुंडिकाक्षगुणाभयाम् ।।
गायत्रीं पूजयेन्मन्त्री
ब्रह्माणमपि तादृशम् ।। ८४-२५ ।।
रक्षः कोणे
शंखचक्रगदापंकजधारिणीम् ।।
सावित्रीं पीतवसनां
यजेद्विणुं च तादृशम् ।। ८४-२६ ।।
वायुकोणे परश्वक्षमाला
भयवरान्विताम् ।।
यजेत्सरस्वतीमच्छां
रुद्रं तादृशलक्षणम् ।। ८४-२७ ।।
वह्निकोणे
यजेद्रत्नकुंभं मणिकरंडकम् ।।
कराभ्यां बिभ्रतीं पीतां
तुंदिलं धनदायकम् ।। ८४-२८ ।।
आलिंग्य सव्यहस्तेन वामे
तांबूलधारिणीम् ।।
धनदांकसमारूढां
महालक्ष्मीं प्रपूजयेत् ।। ८४-२९ ।।
पश्चिमे मदनं
बाणपाशांकुशशरासनाम् ।।
धारयंतं जपारक्तं
पूजयेद्रक्तभूषणम् ।। ८४-३० ।।
सव्येन पतिमाश्लिष्य
वामेनोत्पलधारिणीम् ।।
पाणिना रमणांकस्थां रतिं
सम्यक्समर्चयेत् ।। ८४-३१ ।।
ऐशान्ये पूजयेत्सम्यक्
विघ्नराजं प्रियान्वितम् ।।
सृणिपाशधरं कांतं
वरांगासृक्कलांगुलिम् ।। ८४-३२ ।।
माध्वीपूर्णकपालाढ्यं
विघ्नराजं दिगंबरम् ।।
पुष्करे
विगलद्रत्नस्फुरच्चषकधारिणम् ।। ८४-३३ ।।
सिंदूरसदृशाकारामुद्दाममदविभ्रमाम्
।।
धृतरक्तोत्पलामन्यपाणिना
तु ध्वजस्पृशाम् ।। ८४-३४ ।।
आश्लिष्टकांतामरुणां
पुष्टिमर्चेद्दिगंबराम् ।।
कर्णिकायां निधी पूज्यौ
षट्कोणस्याथ पार्श्वयोः ।। ८४-३५ ।।
अंगानि केसरेष्वेताः
पश्चात्पत्रेषु पूजयेत् ।।
अनंगकुसुमा
पश्चाद्द्वितीयानंगमेखला ।। ८४-३६ ।।
अनंगगमना
तद्वदनंगमदनातुरा ।।
भुवनपाला गगनवेगा षष्ठी
चैव ततः परम् ।। ८४-३७ ।।
शशिलेखा गगनलेखा
चेत्यष्टौ यत्र शक्तयः ।।
खङ्गखेटकधारिण्यः
श्यामाः पूज्याश्च मातरः ।। ८४-३८ ।।
पद्माद्बहिः
समभ्यर्च्याः शक्तयः परिचारिकाः ।।
प्रथमानंगद्वयास्यादनंगमदना
ततः ।। ८४-३९ ।।
मदनातुरा भवनवेगा ततो
भुवनपालिका ।।
स्यात्सर्वशिशिरानंगवेदनानंगमेखला
।। ८४-४० ।।
चषकं तालवृंतं च तांबूलं
छत्रमुज्ज्वलम् ।।
चामरे चांशुकं पुष्पं
बिभ्राणाः करपंकजैः ।। ८४-४१ ।।
सर्वाभरणसंदीप्तान्
लोकपालान्बहिर्यजेत् ।।
वज्रादीन्यपि तद्बाह्ये
देवीमित्थं प्रपूजयेत् ।। ८४-४२ ।।
मंत्री
त्रिमधुरोपेतैर्हुत्वाश्वत्थसमिद्वरैः ।।
ब्राह्मणान्वशयेच्छीघ्रं
पार्थिवान्पद्महोमतः ।। ८४-४३ ।।
पलाशपुष्पैस्तत्पत्नीं
मंत्रिणः कुसुदैरपि ।।
पंचविंशतिधा जप्तैर्जलैः
स्नानं दिने दिने ।। ८४-४४ ।।
आत्मानमभिषिंचेद्यः
सर्वसौभाग्यवान्भवेत् ।।
पंचविंशतिधा जप्तं जलं
प्रातः पिबेन्नरः ।। ८४-४५ ।।
अवाप्य महतीं प्रज्ञां
कवीनामग्रणीर्भवेत् ।।
कर्पूरागरुसंयुक्तकुंकुमं
साधु साधितम् ।। ८४-४६ ।।
गृहीत्वा तिलकं
कुर्याद्राजवश्यमनुत्तमम् ।।
शालिपिष्टमयीं कृत्वा
पुत्तलीं मधुरान्विताम् ।। ८४-४७ ।।
जप्तां
प्रतिष्ठितप्राणां भक्षयेद्रविवासरे ।।
वशं नयति राजानं नारीं
वा नरमेव च ।। ८४-४८ ।।
कण्ठमात्रोदके स्थित्वा
वीक्ष्य तोयोद्गतं रविम् ।।
त्रिसहस्रं जपेन्मंत्रं
कन्यामिष्टां लभेत्ततः ।। ८४-४९ ।।
अन्नं तन्मंत्रितं
मंत्री भुंजीत श्रीप्रसिद्धये ।।
लिखितां भस्मना मायां
ससाध्यां फलकादिषु ।। ८४-५० ।।
तत्कालं दर्शयेद्यंत्रं
सुखं सूयेत गर्भिणी ।।
भुवनेशीयमाख्याता
सहस्रभुजसंभवा ।। ८४-५१ ।।
भुक्तिमुक्तिप्रदा नॄणां
स्मर्तॄणां द्विजसत्तम ।।
ततः कल्पांतरे विप्र
कदाचिन्महिषासुरः ।। ८४-५२ ।।
बभूव लोकपालांस्तु
जित्वा भुंक्ते जगत्त्रयम् ।।
ततस्त्पीडिता देवा
वैकुंठं शरणं ययुः ।। ८४-५३ ।।
ततो देवी
महालक्ष्मीश्चक्राद्यांगोत्थतेजसा ।।
श्रीर्बभूवमुनिश्रेष्ठ
मूर्ता व्याप्तजगत्त्रया ।। ८४-५४ ।।
स्वयं सा महिषादींस्तु
निहत्य जगदीश्वरी ।।
अरविंदवनं प्राप्ता
भजतामिष्टदायिनी ।। ८४-५५ ।।
तस्याः समर्चनं वक्ष्ये
संक्षेपेण श्रृणु द्विज ।।
मृत्युक्रोधेन गुरुणा
बिंदुभूषितमस्तका ।। ८४-५६ ।।
बीजमन्त्रः श्रियः
प्रोक्तो भजतामिष्टदायकः ।।
ऋषिर्भृगुर्निवृच्छंदो
देवता श्रीः समीरिता ।। ८४-५७ ।।
षड्दीर्घयुक्तबीजेन
कुर्यादंगानि षट् क्रमात् ।।
ततो ध्यायेज्जगद्वेद्यां
श्रियं संपत्तिदायिनीम् ।। ८४-५८ ।।
कांचनाभां गजैः
श्वेतैश्चतुर्भिः स्वकरोद्धृतैः ।।
हिरण्मयामृतघटैः
सिच्यमानां सरोजगाम् ।। ८४-५९ ।।
वराभयाब्जस्रग्धस्तां
क्षौमवस्त्रां किरीटिनीम् ।।
सिद्धलक्षं जपेन्मंत्रं
तत्सहस्रं हुनेत्तथा ।। ८४-६० ।।
सुगंधकुसुमैरिष्ट्वा
कमलैर्मधुरप्लुतैः ।।
महालक्ष्म्युदिते पीठे
मूर्तिं मूलेन कल्पयेत् ।। ८४-६१ ।।
यजेत्पूर्ववदंगानि
दिग्दलेष्वर्चयेत्ततः ।।
वासुदेवं संकर्षणं
प्रद्युम्नमनिरुद्धकम् ।। ८४-६२ ।।
हिमपीततमालेंद्रनीलाभान्पीतवाससः
।।
शंखचक्रगदापद्मधारिणस्तांश्चतुर्भुजान्
।। ८४-६३ ।।
विदिगंतेषु पत्रेषु
दमकादीन्यजेद्गजान् ।।
दमकं पुण्डरीकं च
गुग्गुलं च कुरंटकम् ।। ८४-६४ ।।
यजेच्छंखनिधिं देव्या
दक्षिणे प्रमदान्वितम् ।।
मुक्तामाणिक्यसंकाशौ
किंचित्स्मितमुखांबुजौ ।। ८४-६५ ।।
अन्योन्यालिंगनपरौ
शंखपंकजधारिणौ ।।
विगलद्रत्नवर्षाभ्यां
शंखभ्या मूर्ध्नि लांछितौ ।। ८४-६६ ।।
तुंदिलं कंबुकनिधिं
वसुधारां घनस्तनीम् ।।
वामतः पंकजनिधिं प्रियया
सहितं यजेत् ।। ८४-६७ ।।
सिंदूराभौ भुजश्लिष्टौ
रक्तपद्मोत्पलान्वितौ ।।
निःसरद्रत्नवर्षाभ्यां
पद्माभ्यां मूर्ध्नि लांछितौ ।। ८४-६८ ।।
तुंदिलं पंकजनिधिं
तत्त्वां वसुमतीमपि ।।
दलाग्रेषु
यजेदेताबलाक्याद्याः समंततः ।। ८४-६९ ।।
बलाकी विमला चैव कमला
वनमालिका ।।
विभीषिका मालिका च
शांकरी वसुमालिका ।। ८४-७० ।।
पंकजद्वयधारिण्यो
मुक्ताहारसमप्रभाः ।।
लोकेशान्पूजयेदंते
वज्राद्यास्त्राणि तद्बहिः ।। ८४-७१ ।।
इत्थं यो भजते देवीं
विधिना साधकोत्तमः ।।
धनधान्यसमृद्धः
स्याच्छ्रियमाप्नोत्यनिंदिताम् ।। ८४-७२ ।।
वक्षःप्रमाणसलिले
स्थित्वा मन्त्रमिमं जपेत् ।।
त्रिलक्षमर्कगं ध्यायन्स
भवेत्कमलालयः ।। ८४-७३ ।।
विष्णुगेहस्थबिल्वस्य
मूले लक्षत्रयं जपेत् ।।
साधको यः स लभते वांछितं
धनसंचयम् ।। ८४-७४ ।।
अशोकवह्नावाज्याक्तैस्तंडुलैर्वशयेज्जगत्
।।
होमेनखादिरे वह्नौ
तंडुलेर्मधुरोक्षितैः ।। ८४-७५ ।।
राजा वश्यो भवेच्छीघ्रं
महालक्ष्मीश्च वर्द्धते ।।
बिल्वच्छायामधिवसन्बिल्वमिश्रहविष्यभुक्
।। ८४-७६ ।।
संवत्सरत्रयं हुत्वा
तत्फलैरथवांबुजैः ।।
साधकेंद्रो महालक्ष्मीं
चक्षुषा पश्यति ध्रुवम् ।। ८४-७७ ।।
अथ कल्पांतरे
ब्रह्मन्देवराज्यविलुंपकौ ।।
जातौ शुभनिशुंभौ
द्वावसुरौ लोककंटकौ ।। ८४-७८ ।।
ततो भ्रष्टाधिकारैस्तु
शक्राद्यैः संस्तुता मुने ।।
महासरस्वती देवी तदा
चावततार ह ।। ८४-७९ ।।
हिमालये महापुण्ये
शैलोद्देशेऽतिशोभने ।।
ततः शुम्भादिकान्हत्वा
दैवतैः परिपूजिता ।। ८४-८० ।।
वरं दत्त्वाविशद्देवी
मानसं नाम वै सरः ।।
तस्या मंत्रं
प्रवक्ष्यामि श्रृणुष्वावहितो मुने ।। ८४-८१ ।।
ज्ञानामृता शशधरा
क्रांतभालोपशोभिता ।।
वाग्बीजं तेन चांगानि
कल्पयेत्साधकोत्तमः ।। ८४-८२ ।।
ऋषिः सदाशिवश्चास्य
छंदोऽनुष्टुबुदाहृतम् ।।
देवता वाक्समाख्याता
भजतामिष्टदायिनी ।। ८४-८३ ।।
श्वेतांबरां विसश्वेतां
वीणापुस्तकधारिणीम् ।।
दिव्यैराभरणैर्युक्तां
ध्यायेद्देवीं निरंतराम् ।। ८४-८४ ।।
महासरस्वतीपीठे मूर्तिं
मूलेन कल्पयेत् ।।
देवीं
संपूजयेत्तस्यामंगाद्यावरणैः सह ।। ८४-८५ ।।
आदावंगावृतिः
पश्चादंबिकाद्यास्समीरिताः ।।
द्वितीया मातृभिः
प्रोक्ता तृतीयाद्यष्टशक्तिभिः ।। ८४-८६ ।।
चतुर्थी पंचमी प्रोक्ता
द्वात्रिंशच्छक्तिभिः पुनः ।।
चतुःषष्ट्या स्मृता
षष्ठी शक्तिभिर्लोकनायकैः ।। ८४-८७ ।।
सप्तमी
पुनरेतेषामस्त्रैः स्यादष्टमावृतिः ।।
एवं पूज्या जगद्धात्री
श्रीमती वाग्भवाभिधा ।। ८४-८८ ।।
स्थानेषु पूर्वमुक्तेषु
यजेदंगानि साधकः ।।
अम्बिका वाग्भवा दुर्गा
श्रीशक्तिश्चोक्तलक्षणा ।। ८४-८९ ।।
ब्रह्माद्याश्च ततः
पूज्याः कराली विकराल्युमा ।।
सरस्वती श्रीर्दुर्गा च
लक्ष्मीश्चैव धृतिः स्मृतिः ।। ८४-९० ।।
श्रद्धा मेधा रतिः
कांतिरार्या षोडश शक्तयः ।।
खङ्गखेटकधारिण्यः
श्यामाः पूज्याः स्वलंकृताः ।। ८४-९१ ।।
विषघ्नी पुष्टयः प्रज्ञा
सिनीवाली कुहूः पुनः ।।
रुद्रवीर्या प्रभा नंदा
पोषणा वृद्धिदा शुभा ।। ८४-९२ ।।
कालरात्रिर्महारात्रिर्भद्रकाली
कपार्दिनी ।।
विकृतिर्दंडिमुंडिन्यौ
सेंदुखंडा शिखण्डिनी ।। ८४-९३ ।।
निशुम्भमथनी
चण्डमुण्डविनाशिनी ।।
इन्द्राणी चैव रुद्राणी
शंकरार्द्धशरीरिणी ।। ८४-९४ ।।
नारी नारायणी चैव
त्रिशूलिन्यपि पालिनी ।।
अम्बिका ह्रदिनी चैव
द्वात्रिंशच्छक्तयः सिताः ।। ८४-९५ ।।
चक्रहस्ताः पिशाचास्याः
संपूज्याश्चारुभूषणाः ।।
पिंगलाक्षी विशालाक्षी
समृद्धिर्बुद्धिरेव च ।। ८४-९६ ।।
श्रद्धा स्वाहा स्वधा
भिक्षा माया संज्ञा वसुंधरा ।।
त्रिलोकधात्री गायत्री
सावित्री त्रिदशेश्वरी ।। ८४-९७ ।।
सरूपा बहुरूपा च
स्कंदमाता श्रुतप्रिया ।।
विमला कमला पश्चादरुणी
पुनरारुणी ।। ८४-९८ ।।
प्रकृतिर्विकृतिः
सृष्टिः स्थितिः संहृतिरेव च ।।
सन्ध्या माता सती हंसी
मर्दिका वज्रिका परा ।। ८४-९९ ।।
देवमाता भगवती देवकी
कमलासना ।।
त्रिमुखी सप्तवदना
सुरासुरविमर्द्दिनी ।। ८४-१०० ।।
लंबोष्ठी चोर्द्द्वकेशी
च बहुशिश्ना वृकोदरी ।।
रथरेखाह्वया
पश्चाच्छशिरेखा तथापरा ।। ८४-१०१ ।।
गगनवेगा पवनवेगा वेगा च
तदनंतरम् ।।
ततो भुवनपालाख्या ततः
स्यान्मदनातुरा ।। ८४-१०२ ।।
अनंगानंगवदना
तथैवानंगमेखला ।।
अनंगकुसुमा विश्वरूपा
सुरभयंकरी ।। ८४-१०३ ।।
अक्षोभ्या सप्तवाहिन्या
वज्रारूपा शुचिव्रताः ।।
वरदाख्याथ वागीशी
चतुःषष्टिस्समीरिताः ।। ८४-१०४ ।।
चापबाणधराः सर्वा
ज्वालाजिह्वा महाप्रभाः ।।
दंष्ट्रिण्यश्चोर्द्ध्वकेश्यस्ता
युद्धोपक्रांतमानसाः ।। ८४-१०५ ।।
सर्वाभरणसंदीप्ता
पूजनीयाः प्रयत्नतः ।।
लोकेशाः
पूर्ववत्पूज्यास्तद्वद्वज्रादिकान्यपि ।। ८४-१०६ ।।
जपेत्षोडशलक्षं च
तद्दशांशं हुनेत्सुधीः ।।
आज्येन खादिरे वह्नौ ततः
सिद्धो भवेन्मनुः ।। ८४-१०७ ।।
कमलैरयुतं हुत्वा राजानं
वशमानयेत् ।।
उत्पलैर्जुह्वतो नूनं
महालक्ष्मीः प्रजायते ।। ८४-१०८ ।।
पलाशकुसुमैर्हुत्वा
वत्सरेण कंविर्भवेत् ।।
राजीलवणहोमेन वनितां
वशमानयेत् ।। ८४-१०९ ।।
भूमौ भोगांस्तु
भुक्त्वांते विष्णुलोकमवाप्नुयात् ।।
वाणीबीजजपाशक्तो नात्र
कार्या विचारणा ।। ८४-११० ।।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.