The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Wednesday, November 19, 2008

श्रीमद्भगवद्गीता अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः Srimad BhagavadGita Chapter 11 Vishva Roopa Darshana Yogah

 

 

 

अथैकादशोऽध्यायः ।   विश्वरूपदर्शनयोगः

 

 

        अर्जुन उवाच ।

 

मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।

यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ११-१॥

 

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।

त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ ११-२॥

 

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।

द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ११-३॥

 

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।

योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ११-४॥

 

        श्रीभगवानुवाच ।

 

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।

नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ११-५॥

 

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।

बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ११-६॥

 

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।

मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥ ११-७॥

 

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।

दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ११-८॥

 

        सञ्जय उवाच ।

 

एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।

दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ११-९॥

 

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।

अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ ११-१०॥   Vraja Loka Astro Spiritual Counselling Center

 

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।

सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११-११॥

 

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।

यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ ११-१२॥

 

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।

अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ ११-१३॥

 

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।

प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ ११-१४॥

 

        अर्जुन उवाच ।

 

पश्यामि देवांस्तव देव देहे

        सर्वांस्तथा भूतविशेषसङ्घान् ।

ब्रह्माणमीशं कमलासनस्थ-

        मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ ११-१५॥

 

अनेकबाहूदरवक्त्रनेत्रं

        पश्यामि त्वां सर्वतोऽनन्तरूपम् ।

नान्तं न मध्यं न पुनस्तवादिं

        पश्यामि विश्वेश्वर  विश्वरूप ॥ ११-१६॥

 

किरीटिनं गदिनं चक्रिणं च

        तेजोराशिं सर्वतो दीप्तिमन्तम् ।

पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्

        दीप्तानलार्कद्युतिमप्रमेयम् ॥ ११-१७॥

 

त्वमक्षरं परमं वेदितव्यं

        त्वमस्य विश्वस्य परं निधानम् ।

त्वमव्ययः शाश्वतधर्मगोप्ता

        सनातनस्त्वं पुरुषो मतो मे ॥ ११-१८॥

 

अनादिमध्यान्तमनन्तवीर्य-

        मनन्तबाहुं शशिसूर्यनेत्रम् ।

पश्यामि त्वां दीप्तहुताशवक्त्रं

        स्वतेजसा विश्वमिदं तपन्तम् ॥ ११-१९॥

 

द्यावापृथिव्योरिदमन्तरं हि

        व्याप्तं त्वयैकेन दिशश्च सर्वाः ।

दृष्ट्वाद्भुतं रूपमुग्रं तवेदं

        लोकत्रयं प्रव्यथितं महात्मन् ॥ ११-२०॥   Vraja Loka Astro Spiritual Counselling Center

 

अमी हि त्वां सुरसङ्घा विशन्ति

        केचिद्भीताः प्राञ्जलयो गृणन्ति ।

स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः

        स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ११-२१॥

 

रुद्रादित्या वसवो ये च साध्या

        विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।

गन्धर्वयक्षासुरसिद्धसङ्घा

        वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ ११-२२॥

 

रूपं महत्ते बहुवक्त्रनेत्रं

        महाबाहो बहुबाहूरुपादम् ।

बहूदरं बहुदंष्ट्राकरालं

        दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ ११-२३॥

 

नभःस्पृशं दीप्तमनेकवर्णं

        व्यात्ताननं दीप्तविशालनेत्रम् ।

दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा

        धृतिं न विन्दामि शमं च विष्णो ॥ ११-२४॥

 

दंष्ट्राकरालानि च ते मुखानि

        दृष्ट्वैव कालानलसन्निभानि ।

दिशो न जाने न लभे च शर्म

        प्रसीद देवेश जगन्निवास ॥ ११-२५॥

 

अमी च त्वां धृतराष्ट्रस्य पुत्राः

        सर्वे सहैवावनिपालसङ्घैः ।

भीष्मो द्रोणः सूतपुत्रस्तथासौ

        सहास्मदीयैरपि योधमुख्यैः ॥ ११-२६॥

 

वक्त्राणि ते त्वरमाणा विशन्ति

        दंष्ट्राकरालानि भयानकानि ।

केचिद्विलग्ना दशनान्तरेषु

        सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ ११-२७॥

 

यथा नदीनां बहवोऽम्बुवेगाः

        समुद्रमेवाभिमुखा द्रवन्ति ।

तथा तवामी नरलोकवीरा

        विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ ११-२८॥

 

यथा प्रदीप्तं ज्वलनं पतङ्गा

        विशन्ति नाशाय समृद्धवेगाः ।

तथैव नाशाय विशन्ति लोका-

        स्तवापि वक्त्राणि समृद्धवेगाः ॥ ११-२९॥

 

लेलिह्यसे ग्रसमानः समन्ताल्-

        लोकान्समग्रान्वदनैर्ज्वलद्भिः ।

तेजोभिरापूर्य जगत्समग्रं

        भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ११-३०॥   Vraja Loka Astro Spiritual Counselling Center

 

आख्याहि मे को भवानुग्ररूपो

        नमोऽस्तु ते देववर प्रसीद ।

विज्ञातुमिच्छामि भवन्तमाद्यं

        न हि प्रजानामि तव प्रवृत्तिम् ॥ ११-३१॥

 

        श्रीभगवानुवाच ।

 

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो

        लोकान्समाहर्तुमिह प्रवृत्तः ।

ऋतेऽपि त्वां न भविष्यन्ति सर्वे

        येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ११-३२॥

 

तस्मात्त्वमुत्तिष्ठ यशो लभस्व

        जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।

मयैवैते निहताः पूर्वमेव

        निमित्तमात्रं भव सव्यसाचिन् ॥ ११-३३॥

 

द्रोणं च भीष्मं च जयद्रथं च

        कर्णं तथान्यानपि योधवीरान् ।

मया हतांस्त्वं जहि मा व्यथिष्ठा

        युध्यस्व जेतासि रणे सपत्नान् ॥ ११-३४॥

 

        सञ्जय उवाच ।

 

एतच्छ्रुत्वा वचनं केशवस्य

        कृताञ्जलिर्वेपमानः किरीटी ।

नमस्कृत्वा भूय एवाह कृष्णं

        सगद्गदं भीतभीतः प्रणम्य ॥ ११-३५॥

 

        अर्जुन उवाच ।

 

स्थाने हृषीकेश तव प्रकीर्त्या

        जगत्प्रहृष्यत्यनुरज्यते च ।

रक्षांसि भीतानि दिशो द्रवन्ति

        सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ११-३६॥

 

कस्माच्च ते न नमेरन्महात्मन्

        गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।

अनन्त देवेश जगन्निवास

        त्वमक्षरं सदसत्तत्परं यत् ॥ ११-३७॥

 

त्वमादिदेवः पुरुषः पुराण-

        स्त्वमस्य विश्वस्य परं निधानम् ।

वेत्तासि वेद्यं च परं च धाम

        त्वया ततं विश्वमनन्तरूप ॥ ११-३८॥

 

वायुर्यमोऽग्निर्वरुणः शशाङ्कः

        प्रजापतिस्त्वं प्रपितामहश्च ।

नमो नमस्तेऽस्तु सहस्रकृत्वः

        पुनश्च भूयोऽपि नमो नमस्ते ॥ ११-३९॥

 

नमः पुरस्तादथ पृष्ठतस्ते

        नमोऽस्तु ते सर्वत एव सर्व ।

अनन्तवीर्यामितविक्रमस्त्वं

        सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ११-४०॥   Vraja Loka Astro Spiritual Counselling Center

 

सखेति मत्वा प्रसभं यदुक्तं

        हे कृष्ण हे यादव हे सखेति ।

अजानता महिमानं तवेदं

        मया प्रमादात्प्रणयेन वापि ॥ ११-४१॥

 

यच्चावहासार्थमसत्कृतोऽसि

        विहारशय्यासनभोजनेषु ।

एकोऽथवाप्यच्युत तत्समक्षं

        तत्क्षामये त्वामहमप्रमेयम् ॥ ११-४२॥

 

पितासि लोकस्य चराचरस्य

        त्वमस्य पूज्यश्च गुरुर्गरीयान् ।

न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो

        लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ११-४३॥

 

तस्मात्प्रणम्य प्रणिधाय कायं

        प्रसादये त्वामहमीशमीड्यम् ।

पितेव पुत्रस्य सखेव सख्युः

        प्रियः प्रियायार्हसि देव सोढुम् ॥ ११-४४॥

 

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा

        भयेन च प्रव्यथितं मनो मे ।

तदेव मे दर्शय देव रूपं

        प्रसीद देवेश जगन्निवास ॥ ११-४५॥

 

किरीटिनं गदिनं चक्रहस्तं

        इच्छामि त्वां द्रष्टुमहं तथैव ।

तेनैव रूपेण चतुर्भुजेन

        सहस्रबाहो भव विश्वमूर्ते ॥ ११-४६॥

 

        श्रीभगवानुवाच ।

 

मया प्रसन्नेन तवार्जुनेदं

        रूपं परं दर्शितमात्मयोगात् ।

तेजोमयं विश्वमनन्तमाद्यं

        यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ११-४७॥

 

न वेदयज्ञाध्ययनैर्न दानै-

        र्न च क्रियाभिर्न तपोभिरुग्रैः ।

एवंरूपः शक्य अहं नृलोके

        द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ११-४८॥

 

मा ते व्यथा मा च विमूढभावो

        दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।

व्यपेतभीः प्रीतमनाः पुनस्त्वं

        तदेव मे रूपमिदं प्रपश्य ॥ ११-४९॥

 

        सञ्जय उवाच ।

 

इत्यर्जुनं वासुदेवस्तथोक्त्वा

        स्वकं रूपं दर्शयामास भूयः ।

आश्वासयामास च भीतमेनं

        भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ११-५०॥   Vraja Loka Astro Spiritual Counselling Center

 

        अर्जुन उवाच ।

 

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।

इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ११-५१॥

 

        श्रीभगवानुवाच ।

 

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।

देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ११-५२॥

 

नाहं वेदैर्न तपसा न दानेन न चेज्यया ।

शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ११-५३॥

 

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ११-५४॥

 

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।

निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ११-५५॥

 

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥ ११॥

 

 

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.