The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Monday, December 7, 2009

बृहत्पाराशरहोराशास्त्रम् १-१० - BPHS - Vraja Loka Astro Spiritual Center

 

 

बृहत्पाराशरहोराशास्त्रम् १-१०

 Vraja Loka Astro Spiritual Center

                        ॐ ॥

 

                श्रीगणेशाय नमः ॥

 

         अथ बृहत्पाराशरहोराशास्त्रम् ॥

 

गजाननं भूतगणादिसेवितं कपित्थजम्बूफलसारभक्षणम् ।

उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम् ॥

 

सृष्टिक्रमकथनाध्यायः  - Vraja Loka Astro Spiritual Counselling  ॥ १॥

 

 

अथैकदा मुनिश्रेष्ठं त्रिकलज्ञं पराशरम् ।

पप्रच्छोपेत्य मैत्रेयः प्रणिपत्य कृताञ्जलिः ॥ १॥

 

भगवन् परमं पुण्यं गुह्यं वेदाङ्गमुत्तमम् ।

त्रिस्कन्धं ज्यौतिषं होरा गणितं संहितेति च ॥ २॥

 

एतेष्वपि त्रिषु श्रेष्ठा होरेति श्रूयते मुने ।

त्वत्तस्तां श्रोतुमिच्छामि कृपया वद मे प्रभो ॥ ३॥

 

कथं सृष्टिरियं जाता जगतश्च लयः कथम् ।

खस्थानां भूस्थतानां च सम्बन्धं वद विस्तरात् ॥ ४॥

 

साधु पृष्टं त्वया विप्र लोकानुग्रहकारिणा ।

अथाहं परमं ब्रह्म तच्छक्तिं भारतीं पुनः ॥ ५॥

 

सूर्य नत्वा ग्रहपतिं जगदुत्पत्तिकारणम् ।

वक्ष्यामि वेदनयनं यथा ब्रह्ममुखाच्छ्रुतम् ॥ ६॥

 

शान्ताय गुरुभक्ताय सर्वदा सत्यवादिने ।

आस्तिकाय प्रदातव्यं ततः श्रेयो ह्यवाप्स्यति ॥ ७॥

 

न देयं परशिष्याय नास्तिकाय शठाय वा ।

दत्ते प्रतिदिनं दुःखं जायते नात्र संशयः ॥ ८॥

 

एकोऽव्यक्तात्मको विष्णुरनादिः प्रभुरीश्वरः ।

शुद्धसत्वो जगत्स्वामी निर्गुणस्त्रिगुणान्वितः ॥ ९॥

 

संसारकारकः श्रीमान्निमित्तात्मा प्रतापवान् ।

एकांशेन जगत्सर्व सृजत्यवति लीलया ॥ १०॥

 

त्रिपादं तस्य देवस्य ह्यमृतं तत्त्वदर्शिनः ।

विदन्ति तत्प्रमाणं च सप्रधानं तथैकपात् ॥ ११॥

 

व्यक्ताव्यक्तात्मको विष्णुर्वासुदेवस्तु गीयते ।

यदव्यक्तात्मको विष्णुः शक्तितद्वयसमन्वितः ॥ १२॥

 

व्यक्तात्मकस्त्रिभिर्युक्तः कथ्यतेऽनन्तशक्तिमान् ।

सत्त्वप्रधाना श्रीशक्तिर्भूशक्तिश्च रजोगुणा ॥ १३॥

 

शक्तिस्तृतीया या प्राक्ता नीलाख्या ध्वान्तरूपिणी ।

वासुदेवश्चतुर्थोऽभूच्छ्रीशक्त्या प्रेरितो यदा ॥ १४॥

 

सङ्कर्षणश्च प्रद्युम्नोऽनिरुद्ध इति मूर्तिधृक् ।

तमःशक्त्याऽन्विता विष्णुर्देवः सङ्कर्षणाभिधः ॥ १५॥

 

प्रद्युम्नो रजसा शक्त्याऽनिरुद्धः सत्त्वया युतः ।

महान् सङ्कर्षणाज्जातः प्रद्युम्नाद्यदहङ्कृतिः ॥ १६॥

 

अनिरुद्धात् स्वयं जातो ब्रह्माहङ्काकमूर्तिधृक् ।

सर्वेषु सर्वशक्तिश्च स्वशक्त्याऽधिकया युतः ॥ १७॥

 

अहङ्कारस्त्रिध भूत्वा सर्वमेतद्विस्तरात् ।

सात्त्विको राजसश्चैव तामसश्चेदहङ्कृतिः ॥ १८॥

 

देवा वैकारिकाज्जातास्तैजसादिन्द्रियाणि च ।

तामसच्चैवभू तानि खादीनि स्वस्वशक्तिभिः ॥ १९॥

 

श्रीशक्त्या सहितो विष्णुः सदा पाति जगत्त्रयम् ।

भूशक्त्या सृजते ब्रह्मा नीलशक्त्या शिवोऽत्ति हि ॥ २०॥

 

सर्वेषु चैव जीवेषु परमात्मा विराजते ।

सर्वं हि तदिदं ब्रह्मन् स्थितं हि परमात्मनि ॥ २१॥

 

सर्वेषु चैव जीवेषु स्थितंह्यंशद्वयं क्वचित् ।

जीवांशो ह्यधिकस्तद्वत् परमात्मांशकः किल ॥ २२॥

 

सूर्यादयो ग्रहाः सर्वे ब्रह्मकामद्विषादयः ।

एते चान्ये च बहवः परमात्मांशकाधिकाः ॥ २३॥

 

शक्तयश्च तथैतेषामधिकांशाः श्रियादयः ।

स्वस्वशक्तिषु चान्यासु ज्ञेया जीवांशकाधिकाः ॥ २४॥

 

अथावतारकथनाध्यायः  - Vraja Loka Astro Spiritual Counselling  ॥ २॥

 

 

रामकृष्णादयो ये च ह्यवतारा रमापतेः ।

तेऽपि जीवांशसंयुक्ताः किंवा ब्रूहि मुनीश्वर ॥ १॥

 

रामः कृष्णश्च भो विप्र नृसिंहः सूकरस्तथा ।

एते पूर्णावताराश्च ह्यन्ये जीवांशकान्विताः ॥ २॥

 

अवताराण्यनेकानि ह्यजस्य परमात्मनः ।

जीवानां कर्मफलदो ग्रहरूपी जनार्दनः ॥ ३॥

 

दैत्यानां बलनाशाय देवानां बलवृद्धये ।

धर्मसंस्तापनार्थाय ग्रहाज्जाताः शुभाः क्रमात् ॥ ४॥

 

रामोऽवतारः सूर्यस्य चन्द्रस्य यदुनायकः ।

नृसिंहो भूमिपुत्रस्य बुद्धः सोमसुतस्य च ॥ ५॥

 

वामनो विबुधेज्यस्य भार्गवो भार्गवस्य च ।

कूर्मो भास्करपुत्रस्य सैंहिकेयस्य सूकरः ॥ ६॥

 

केतोर्मीनावतारश्च ये चान्ये तेऽपि खेटजाः ।

परात्मांशोऽधिको येषु ते सर्वे खेचराभिधाः ॥ ७॥

 

जीवांशोह्यधिको येषु जीवास्ते वै प्रकीर्तिताः ।

सूर्यादिभो ग्रहेभ्यश्च परमात्मांशनिःसृताः ॥ ८॥

 

रामकृष्णादयः सर्व ह्यवतारा भवन्ति वै ।

तत्रैव ते विलीयन्ते पुनः कार्योत्तर सदा ॥ ९॥

 

जीवांशनिःसृतास्तेषां तेभ्यो जाता नरादयः ।

तेऽपि तत्रैव लीयन्ते तेऽव्यक्ते समयन्ति हि ॥ १०॥

 

इदं ते कथितं विप्र सर्वं यस्मिन् भवेदिति ।

भूतान्यपि भविष्यन्ति तत्तज्जातन्ति तद्विदः ॥ ११॥

 

विना तज्ज्यैतिषं नान्यो ज्ञातुं शक्नोति कर्हिचित् ।

तत्मादवश्यमध्येयं ब्राह्मणेश्च विशेषतः ॥ १२॥

 

यो नरः शास्त्रमज्ञात्वा ज्यौतिषं खलु निन्दति ।

रौरवं नरकं भुक्त्वा चान्धत्वं चान्यजन्मनि ॥ १३॥

 

अथ ग्रहगुणस्वरूपाध्यायः  - Vraja Loka Astro Spiritual Counselling  ॥ ३॥

 

 

कथितं भवता प्रेम्णा ग्रहावतरणं मुने ।

तेषां गुणस्वरूपाद्यं कृपया कथ्यतां पुनः ॥ १॥

 

श‍ृणु विप्र प्रवक्ष्यामि भग्रहाणां परिस्थितिम् ।

आकाशे यानि दृश्यन्ते ज्योतिर्बिम्बान्यनेकशः ॥ २॥

 

तेषु नक्षत्रसञ्ज्ञानि ग्रहसञ्ज्ञानि कानिचित् ।

तानि नक्षत्रनामानि स्थिरस्थानानि यानि वै ॥ ३॥

 

गच्छन्तो भानि गृह्णन्ति सततं ये तु ते ग्रहाः ।

भचक्रस्य नगाश्व्यंशा अश्विन्यादिसमाह्वयाः ॥ ४॥

 

तद्द्वादशविभागास्तु तुल्या मेषादिसञ्ज्ञकाः ।

प्रसिद्धा राशयः सन्ति ग्रहास्त्वर्कादिसञ्ज्ञकाः ॥ ५॥

 

राशीनामुदयो लग्नं तद्वशादेव जन्मिनाम् ।

ग्रहयोगवियोगाभ्यां फलं चिन्त्यं शुभाशुभम् ॥ ६॥

 

सञ्ज्ञा नक्षत्रवृन्दानां ज्ञेयाः सामान्यशास्त्रतः ।

एतच्छास्त्रानुसारेण राशिखेटफलं ब्रुवे ॥ ७॥

 

यस्मिन् काले यतः खेटा यान्ति दृग्गणितैकताम् ।

तत एव स्फुटाः कार्याः दिक्कालौ च स्फुटौ विदा ॥ ८॥

 

स्वस्वदेशोद्भवैः साध्यं लग्नं राश्युदयैः स्फुटम् ।

अथादौ वच्मि खेटानां जातिरूपगुणानहम् ॥ ९॥

 

अथ खेटा रविश्चन्द्रो मङ्गलश्च बुधस्तथा ।

गुरुः शुक्रः शनी राहुः केतुश्चैते यथाक्रमम् ॥ १०॥

 

तत्रार्कशनिभूपुत्राः क्षीणेन्दुराहुकेतवः ।

क्रूराः शेषग्रहा सौम्याः क्रूरः क्रूरयुतो बुधः ॥ ११॥

 

सर्वात्मा च दिवानाथो मनः कुमुदबान्धवः ।

सत्त्वं कुजो बुधैः प्रोक्तो बुधो वाणीप्रदायकः ॥ १२॥

 

देवेज्यो ज्ञानसुखदो भृगुर्वीर्यप्रदयकः ।

ऋषिभिः प्राक्तनैः प्रोक्तश्छायासूनुश्च दुःखदः ॥ १३॥

 

रविचन्द्रौ तु राजानौ नेता ज्ञेयो धरात्मजः ।

बुधो राजकुमारश्च सचिवौ गुरुभार्गवौ ॥ १४॥

 

प्रेष्यको रविपुत्रश्च सेना स्वर्भानुपुच्छकौ ।

एवं क्रमेण वै विप्र सूर्यादीन् प्रविचिन्तयेत् ॥ १५॥

 

रक्तश्यामो दिवाधीशो गौरगात्रो निशाकरः ।

नात्युच्चाङ्गः कुजो रक्तो दूर्वाश्यामो बुधस्तथा ॥ १६॥

 

गौरगात्रो गुरुर्ज्ञेयः शुक्रः श्यावस्तथैव च ।

कृष्णदेहो रवेः पुत्रो ज्ञायते द्विजसत्तम ॥ १७॥

 

वह्न्यम्बुशिखिजा विष्णुविढौजः शचिका द्विज ।

सूर्यादीनां खगानां च देवा ज्ञेयाः क्रमेण च ॥ १८॥

 

क्लीवौ द्वौ सौम्यसौरी च युवतीन्दुभृगू द्विज ।

नराः शेषाश्च विज्ञेया भानुर्भौमो गुरुस्तथा ॥ १९॥

 

अग्निभूमिनभस्तोयवायवः क्रमतो द्विज ।

भौमादीनां ग्रहाणां च तत्त्वानीति यथाक्रमम् ॥ २०॥

 

गुरुशुक्रौ विप्रवर्णौ कुजार्कौ क्षत्रियौ द्विज ।

शशिसोम्यौ वैश्यवर्णौ शनिः शूद्रो द्विजोत्तम् ॥ २१॥

 

जीवसूर्येन्द्रवः सत्त्वं बुधशुक्रौ रजस्तथा ।

सूर्यपुत्रभरापुत्रौ तमःप्रकृतिकौ द्विज ॥ २२॥

 

मधुपिङ्गलदृक्सूर्यश्चतुरस्रः शुचिर्द्विज ।

पित्तप्रकृतिको धीमान् पुमानल्पकचो द्विज ॥ २३॥

 

बहुवातकफः प्राज्ञश्चन्द्रो वृत्ततनुर्द्विज ।

शुभदृङ्मधुवाक्यश्च  चञ्चलो मदनातुरः ॥ २४॥

 

क्रूरो रक्तेक्षणो  भौमश्चपलोदारमूर्तिकः ।

पित्तप्रकृतिकः क्रोधी कृशमध्यतनुर्द्विज ॥ २५॥

 

वपुःश्रेष्ठः श्लिष्टवाक्च ह्यतिहास्यरुचिर्बुधः ।

पित्तवान् कफवान् विप्र मारुतप्रकृतिस्तथा ॥ २६॥

 

बृहद्गात्रो गुरुश्चैव पिङ्गलो मूर्द्धजेक्षणे ।

कफप्रकृतिको धीमान् सर्वशास्त्रविशारदः ॥ २७॥

 

सुखि कान्तवपु श्रेष्ठः सुलोचनो भृगोः सुतः ।

काव्यकर्ता कफाधिक्योऽनिलात्मा वक्रमूर्धजः ॥ २८॥

 

कृश्दीर्घतनुः शौरिः पिङ्गदृष्ट्यनिलात्मकः ।

स्थूलदन्तोऽलसः पङ्गुः खररोमकचो द्विज ॥ २९॥

 

धूम्राकारो नीलतनुर्वनस्थोऽपि भयङ्करः ।

वातप्रकृतिको धीमान् स्वर्भानुस्तत्समः शिखी ॥ ३०॥

 

अस्थि रक्तस्तथा मज्जा त्वग् वसा वीर्यमेव च ।

स्नायुरेषामधीशाश्च क्रमात् सूर्यादयो द्विज ॥ ३१॥

 

देवालयजलं वह्निक्रीडादीनां तथैव च ।

कोशशय्योत्कराणान्तु नाथां सूर्यादयः क्रमात् ॥ ३२॥

 

अयनक्षणवारर्तुमासपक्षसमा द्विज ।

सूर्यादीनां क्रमाज्ज्ञेया निर्विशङ्कं द्विजोत्तम ॥ ३३॥

 

कटुक्षारतिक्तमिश्रमधुराम्लकषायकाः ।

क्रमेण सर्वे विज्ञेयाः सूर्यादीनां रसा इति ॥ ३४॥

 

बुधेज्यौ बलिनौ पूर्वे रविभौमौ च दक्षिणे ।

पश्चिमे सूर्यपुत्रश्च सितचन्द्रौ तथोत्तरे ॥ ३५॥

 

निशायां बलिनश्चन्द्रकुजसौरा भवन्ति हि ।

सर्वदा ज्ञो बली ज्ञेयो दिने शेषा द्विजोत्तम ॥ ३६॥

 

कृष्णे च बलिनः क्रूराः सौम्या वीर्ययुताः सिते ।

सौम्यायने सौम्यखेटो बली याम्यायनेऽपरः ॥ ३७॥

 

वर्षमासाहहोराणां पतयो बलिनस्तथा ।

शमम्बुगुशुचंराद्या वृद्धितो वीर्यवत्तरः ॥ ३८॥

 

सूर्ये जनयति स्थूलान् दुर्भगान् सूर्यपुत्रकः ।

क्षीरोपेतांस्तथा चन्द्रः कटुकाद्यान् धरासुतः ॥ ३९॥

 

पुष्पवृक्षं भृगोः पुत्रो गुरुज्ञौ सफलाफलौ ।

नीरसान् सूर्यपुत्रश्च एवं ज्ञेयाः खगा द्विज ॥ ४०॥

 

राहुश्चाण्डालजातिश्च केतुर्जात्यन्तरस्तथा ।

शिखिस्वर्भानुमन्दानां वल्मीकः स्थानमुच्यते ॥ ४१॥

 

चित्रकन्था फनीन्द्रस्य केतुश्छिद्रयुतो द्विज! ।

सीसं रहोर्नीलमणिः केतोर्ज्ञेयो द्विजोत्तम ॥ ४२॥

 

गुरोः पीताम्बरं विप्र भृगोः क्षौमं तथैव च ।

रक्तक्षौमं भास्करस्य इन्दोः क्षौमं सितं द्विज ॥ ४३॥

 

बुधस्य कृष्णक्षौमं तु रक्तवस्त्रं कुजस्य च ।

वस्त्रं चित्रं शनेर्विप्र पट्टवस्त्रं तथैव च ॥ ४४॥

 

भृगोरृतुर्वसन्तश्च कुजभान्वोश्च ग्रीष्मकः ।

चन्द्रस्य वर्षा विज्ञेया शरच्चैव तथा विदः ॥ ४५॥

 

हेमन्तोऽपि गुरोर्ज्ञेयः शनेस्तु शिशिरो द्विज ।

अष्टौ मासाश्च स्वर्भानोः केतोर्मासत्रयं द्विज ॥ ४६॥

 

राह्वारपङ्गुचन्द्रश्च विज्ञेया धातुखेचराः ।

मूलग्रहौ सूर्यशुक्रौ अपरा जीवसञ्ज्ञकाः ॥ ४७॥

 

ग्रहेषु मन्दो वृद्धोऽस्ति आयुर्वृद्धिप्रदायकः ।

नैसर्गिके बहुसमान् ददाति द्विजसत्तम ॥ ४८॥

 

मेषो वृषो मृगः कन्या कर्को मीनस्तथा तुला ।

सूर्यादीनां क्रमादेते कथिता उच्चराशयः ॥ ४९॥

 

भागा दश त्रयोऽष्टाश्व्यस्तिथ्योऽक्षा भमिता नखाः ।

उच्चात् सप्तमभं नीचं तैरेवांशैः प्रकीर्तितम् ॥ ५०॥

 

रवेः सिम्हे नखांशाश्च त्रिकोणमपरे स्वभम् ।

उच्चमिन्दोर्वृषे त्र्यंशास्त्रिकोणमपरेंऽशकाः ॥ ५१॥

 

मेषेऽर्कांशास्तु भौमस्य त्रिकोणमपरे स्वभम् ।

उच्चं बुधस्य कन्यायामुक्तं पञ्चदशांशकाः ॥ ५२॥

 

ततः पञ्चांशकाः प्रोक्तं त्रिकोणमपरे स्वभम् ।

चापे दशांशा जीवस्य त्रिकोणमपरे स्वभम् ॥ ५३॥

 

तुले शुक्रस्य तिथ्यंशास्त्रिकोणमपरे स्वभम् ।

शनेः कुम्भे नखांशाश्च  त्रिकोणमपरे स्वभम् ॥ ५४॥

 

त्रिकोणात् स्वात्सुखस्वाऽन्त्यधीधर्मायुःस्वतुङ्गपाः ।

सुहृदो रिपवश्वान्वे समाश्चोभयलक्षणाः ॥ ५५॥

 

दशबन्ध्वायसहजस्वान्त्यस्थास्तु परस्परम् ।

तत्काले मित्रतां यान्ति रिपवोऽन्यत्र संस्थिताः ॥ ५६॥

 

तत्काले च निसर्गे च मित्रं चेदधिमित्रकम् ।

मित्रं मित्रसमत्वे तु शत्रुः शत्रुसमत्वके ॥ ५७॥

 

समो मित्ररिपुत्वे तु शत्रुत्वे त्वधिशत्रुता ।

एवं विविच्य दैवज्ञो जातकस्य फलं वदेत् ॥ ५८॥

 

स्वोच्चे शुभं फलं पूर्ण त्रिकोणे पादवर्जितम् ।

स्वर्क्षेऽर्धं मित्रगेहे तु पादमात्रं प्रकीर्तितम् ॥ ५९॥

 

पादार्धं समभे प्रोक्तं शून्यं नीचास्तशत्रुभे ।

तद्वद्दुष्टफलं ब्रूयद् व्यत्ययेन विचक्षणः ॥ ६०॥

 

त्र्यंशाढ्यविश्वभागैश्च चतुर्भैः सहितो रविः ।

धूमो नाम महादोषः सर्वकर्मविनाशकः ॥ ६१॥

 

धूमो मण्डलतः शुद्धो व्यतीपातोऽत्र दोषदः ।

सषद्भोऽत्र व्यतीपातः परिवेषोऽतिदोषकृत् ॥ ६२॥

 

परिवेषश्च्युतश्चक्रादिन्द्रचापस्तु दोषदः ।

वित्र्यंशास्यष्टिभागाढ्यश्चापः केतुखगोऽशुभः ॥ ६३॥

 

एकराशियुतः केतुः सूर्यतुल्यः प्रजायते ।

अप्रकाशग्रहाश्चैते पापा दोषप्रदाः स्मृताः ॥ ६४॥

 

सूर्येन्दुलग्नगेष्वेषु वंशायुर्ज्ञाननाशनम् ।

इति धूमादिदोषाणां स्थितिः पद्मासनोदिता ॥ ६५॥

 

रविवारादिशन्यन्तं गुलिकादि निरूप्यते ।

दिवसानष्टधा भक्त्वा वारेशाद् गणेयत् क्रमात् ॥ ६६॥

 

अष्ट्मोंऽशो निरीशः स्याच्छन्यंशो गुलिकःस्मृतः ।

रात्रिमप्यष्टधा कृत्वा वारेशात् पञ्चमादितः ॥ ६७॥

 

गणयेदष्टमः खण्डो निष्यतिः परिकीर्तितः ।

श्न्यंशो गुलिकः प्रोक्तो रव्यंशः कालसञ्ज्ञकः ॥ ६८॥

 

भौमांशो मृत्युरादिष्टो गुर्वंशो यमघण्ट्कः ।

सोम्यांशोऽर्धप्रहरकः स्वस्वदेशोद्भवः स्फुटः ॥ ६९॥

 

गुलिकेष्टवशाल्लग्नं स्फुटं यत् स्वस्वदेशजम् ।

गुलिकं प्रोच्यते तस्माज्जातकस्य फलं वदेत् ॥ ७०॥

 

भांशपादसमैः प्राणैश्चराद्यर्कत्रिकोणभात् ।

उदयादिष्टकालान्तं यद्भं प्राणपदं हि तत् ॥ ७१॥

 

स्वेष्टकालं पलीकृत्य तिथ्याप्तं भादिकं च यत् ।

चरागद्विभसंस्थेऽर्के भानौ युङ् नवमे सुते ॥ ७२॥

 

स्फुटं प्राणपदाख्यं तल्लग्नं ज्ञेयं द्विजोत्तम ।

लग्नाद् द्विकोणे तुर्ये च राज्ये प्राणपदं तदा ॥ ७३॥

 

शुभं जन्म विजानीयात्तथैवैकादशेऽपि च ।

अन्यस्थाने स्थितं चेत् स्यात् तदा जन्माशुभं वदेत् ॥ ७४॥

 

अथ राशिस्वरूपाध्यायः  - Vraja Loka Astro Spiritual Counselling  ॥ ४॥

 

 

अहोरात्रस्य पूर्वान्त्यलोपाद् होराऽवशिष्यते ।

तस्य विज्ञानमात्रेण जातकर्मफलं वदेत् ॥ १॥

 

यदव्यक्तात्मको विष्णुः कालरूपो जनार्दनः ।

तस्याङ्गानि निबोध त्वं क्रमान्मेषादिराश्यः ॥ २॥

 

मेषो वृषश्च मिथुनः कर्कसिंहकुमारिकाः ।

तुलालिऽश्च धनुर्नक्रे कुम्भो मीनस्ततः परम् ॥ ३॥

 

शीर्षानने तथा बाहू हृत्क्रोडकटिबस्तयः ।

गुह्योरुयुगले जानुयुग्मे वै जङ्घके तथा ॥ ४॥

 

चरनौ द्वौ तथा मेषात् ज्ञेयाः शीर्षादयः क्रमात् ।

चरस्थिरद्विस्वभावाः क्रूराक्रूरौ नरस्त्रियौ ॥ ५॥

 

पित्तानिलत्रिधात्वौक्यश्लेष्मिकाश्च क्रियादयः ।

रक्तवर्णो बृहद्गात्रश्चतुष्पाद्रात्रिविक्रमी ॥ ६॥

 

पूर्ववासी नृपज्ञातिः शैलचारी रजोगुणी ।

पृष्ठोदयी पावकी च मेषराशिः कुजाधिपः ॥ ७॥

 

श्वेतः शुक्राधिपो दीर्घश्चतुष्पाच्छर्वरीबली ।

याम्येट् ग्राम्यो वणिग्भूमिरजः पृष्ठोदयो वृषः ॥ ८॥

 

शीर्षोदयी नृमिथुनं सगदं च सवीणकम् ।

प्रत्यग्वायुर्द्विपाद्रात्रिबली ग्रामव्रजोऽनिली ॥ ९॥

 

समगात्रो हरिद्विर्णो मिथुनाख्यो बुधाधिपः ।

पाटलो वनचारी च ब्राह्मणो निशि वीर्यवान् ॥ १०॥

 

बहुपादचरः स्थौल्यतनुः सत्त्वगुणी जली ।

पृष्ठोदयी कर्कराशिर्मृगाङ्काऽधिपतिः स्मृतः ॥ ११॥

 

सिंहः सूर्याधिपः सत्त्वी चतुष्पात् क्षत्रियो वनी ।

शीर्षोदयी बृहद्गात्रःपाण्डुः पूर्वेड् द्युवीर्यवान् ॥ १२॥

 

पार्वतीयाथ कन्याख्या राशिर्दिनबलान्विता ।

शीर्षोदया च मध्याङ्गा द्विपाद्याम्यचरा च सा ॥ १३॥

 

सा सस्यदहना वैश्या चित्रवर्णा प्रभञ्जिनी ।

कुमारी तमसा युक्ता बालभावा बुधाधिपा ॥ १४॥

 

शीर्षोदयी द्युवीर्याढ्यस्तुलः कृष्णो रजोगुणी ।

पश्चिमो भूचरो घाती शूद्रो मध्यतनुर्द्विपात् ॥ १५॥

 

शुक्राऽधिपोऽथ स्वल्पाङ्गो बहुपाद्ब्राह्मणो बिली ।

सौम्यस्थो दिनवीर्याढ्यः पिशङ्गो जलभूवहः ॥ १६॥

 

रोमस्वाढ्योऽतितीक्ष्णाग्रो वृश्चिकश्च कुजाधिपः ।

पृष्ठोदयी त्वथ धनुर्गुरुस्वामी च सात्त्विकः ॥ १७॥

 

पिङ्गलो निशिवीर्याढ्यः पावकः क्षत्रियो द्विपात् ।

आदावन्ते चतुष्पादः समगात्रो धनुर्धरः ॥ १८॥

 

पूर्वस्थो वसुधाचारी तेजस्वी ब्रह्मणा कृतः ।

मन्दाधिपस्तमी भौमी याम्येट् च निशि वीर्यवान् ॥ १९॥

 

पृष्ठोदयी बृहद्गात्रः कर्बुरो वनभूचरः ।

आदौ चतुष्पदोन्ते तु विपदो जलगो मतः ॥ २०॥

 

कुम्भः कुम्भी नरो बभ्रुवर्णो मध्यतनुर्द्विपात् ।

द्युवीर्यो जलमध्यस्थो वातशीर्षोदयी तमः ॥ २१॥

 

शूद्रः पश्चिमदेशस्य स्वामी दैवाकरिः स्मृतः ।

मीनौ पुच्छास्यसंलग्नौ मीनराशिर्दिवाबली ॥ २२॥

 

जली सत्त्वगुणाढ्यश्च स्वस्थो जलचरो द्विजः ।

अपदो मध्यदेही च सौम्यस्थो ह्युभयोदयी ॥ २३॥

 

सुराचार्याधिपश्चेति राशीनां गदिता गुणाः ।

त्रिंशद्भागात्मकानां च स्थूलसूक्ष्मफलाय च ॥ २४॥

 

अथातः सम्प्रवक्ष्यामि श‍ृणुष्व मुनिपुङ्गव ।

जन्मलग्नं च संशोध्य निषेकं परिशोधयेत् ॥ २५॥

 

तदहं सम्प्रवक्ष्यामि मैत्रेय त्वं विधारय ।

जन्मलग्नात् परिज्ञानं निषेकं सर्वजन्तु यत् ॥ २६॥

 

यस्मिन् भावे स्थितो मन्दस्तस्य मान्देर्यदन्तरम् ।

लग्नभाग्यान्तरं योज्यं यच्च राश्यादि जायते ॥ २७॥

 

मासादि तन्मितं ज्ञेयं जन्मतः प्राक् निषेकजम् ।

यद्यदृश्यदलेङ्गेशस्तदेन्दोर्भुक्तभागयुक् ॥ २८॥

 

तत्काले साधयेल्लग्नं शोधयेत् पूर्ववत्तनुम् ।

तस्माच्छुभाशुभं वाच्यं गर्भस्थस्य विशेषतः ॥ २९॥

 

शुभाशुभं वदेत् पित्रोर्जीवनं मरणं तथा ।

एवं निषेकलग्नेन सम्यग् ज्ञेयं स्वकल्पनात् ॥ ३०॥

 

अथ विशेषलग्नाध्यायः  - Vraja Loka Astro Spiritual Counselling  ॥ ५॥

 

 

अथाहं सम्प्रवक्ष्यामि तवाग्रे द्विजसत्तम ।

भावहोराघटीसञ्ज्ञलग्नानीति पृथक् पृथक् ॥ १॥

 

सूर्योदयं समारभ्य घटिकानां तु पञ्चकम् ।

प्रयाति जन्मपर्यन्तं भावलग्नं तदेव हि ॥ २॥

 

इष्टं घट्यादिकं भक्त्वा पञ्चभिर्भादिकं फलम् ।

योज्यमौदयिके सूर्ये भावलग्नं स्फुटं च तत् ॥ ३॥

 

तथा सार्धद्विघटिकामितादर्कोदयाद् द्विज ।

प्रयाति लग्नं तन्नाम होरालग्नं प्रचक्षते ॥ ४॥

 

इष्टघट्यादिकं द्विघ्नं पञ्चाप्तं भादिकं च यत् ।

योज्यमौदयिके भानौ होरालग्नं स्फुटं हि तत् ॥ ५॥

 

कथयामि घटीलग्नं श‍ृनु त्वं द्विजसत्तम ।

सूर्योदयत् समारभ्य जन्मकालावधि क्रमात् ॥ ६॥

 

एकैकघटिकामानात् लग्नं यद्याति भादिकम् ।

तदेव घटिकालग्नं कथितं नारदादिभिः ॥ ७॥

 

राशयस्तु घटीतुल्याः पलार्धप्रमितांशकाः ।

योज्यमौदयिके भनौ घटीलग्नं स्फुटं हि तत् ॥ ८॥

 

क्रमादेषां च लग्नानां भावकोष्ठं पृथक् लिखेत् ।

ये ग्रहा यत्र भे तत्र ते स्थाप्या राशिलग्नवत् ॥ ९॥

 

वर्णदाख्यदशां भानां कथयाम्यथ तेऽग्रतः ।

यस्य विज्ञानमात्रेण वदेदायुर्भवं फलम् ॥ १०॥

 

ओजलग्नप्रसूतानां मेषादेर्गणयेत् क्रमात् ।

समलग्नप्रसूतानाम् मीनादेरपसव्यतः ॥ ११॥

 

मेषमीनादितो जन्मलग्नान्तं गणयेत् सुधीः ।

तथैव होरालग्नान्तं गणयित्वा ततः परम् ॥ १२॥

 

ओजत्वेन समत्वेन सजातीये उभे यदि ।

तर्हि सङ्ख्ये योजयीत वैजात्ये तु वियोजयेत् ॥ १३॥

 

मेषमीनादितः पश्चाद्यो राशिः स तु वर्णदः ।

एतत्प्रयोजनं वक्ष्ये श‍ृणु त्वं द्विजपुङ्गवः ।

होरालग्नभयोर्नेया सबलाद्वर्णदा दशा ॥ १४॥

 

यत्सङ्ख्यो वर्णदो लग्नात् तत्तत्सङ्ख्याक्रमेण तु ।

क्रमव्युत्क्रमभेदेन दशा स्यादोजयुग्मयो ॥ १५॥

 

पापदृष्टिः पापयोगो वर्णदस्य त्रिकोणके ।

यदि स्यात् तर्हि तद्राशिपर्यन्तं तस्य जीवनम् ॥ १६॥

 

रुद्रशूले यथैवायुर्मरणादि निरूप्यते ।

तथैव वर्णदस्यापि त्रिकोणे पापसङ्गमे ॥ १७॥

 

वर्णदादपि भो विप्र लग्नवच्चिन्तयेत् फलम् ।

वर्णदात् सप्तमाद् भावात् कलत्रायुर्विचिन्तयेत् ॥ १८॥

 

एकादशादग्रजस्य तृतीयात्तु यवीयसः ।

सुतस्य पञ्चमे विद्यान्मातुश्चतुर्थभावतः ॥ १९॥

 

पितुश्च नवमाद् भावादायुरेवं विचिन्तयेत् ।

शूलराशिदशायां वै प्रबलायामरिष्टकम् ॥ २०॥

 

एवं तन्वादिभावानां कर्तव्या वर्णदा दशा ।

पूर्ववच्च फलं ज्ञेयं देहिनां च शुभाशुभम् ॥ २१॥

 

ग्रहाणां वर्णदा नैव राशीनां वर्णदा दशा ।

कृत्वार्कधा राशिदशां क्रमादन्तर्दशां वदेत् ॥ २२॥

 

एवमन्तर्दशादिं च कृत्वा तेन फलं वदेत् ।

क्रमव्युत्क्रमभेदेन लिखेदन्तर्दशामपि ॥ २३॥

 

स्वस्वदेशोद्भवं लग्नं जन्मलग्नमिहोच्यते ।

भावहोरादिलग्नानां सर्वत्रैव समक्रिया ॥ २४॥

 

अथ षोडशवर्गाध्यायः  - Vraja Loka Astro Spiritual Counselling  ॥ ६॥

 

 

श्रुता ग्रहगुणास्त्वत्तस्तथा राशिगुण मुने ।

श्रोतुमिच्छामि भावानां भेदांस्तान् कृपया वद ॥ १॥

 

वर्गान् षोडश यानाह ब्रह्मा लोकपितामहः ।

तानहं सम्प्रवक्ष्यामि मैत्रेय श्रूयतामिति ॥ २॥

 

क्षेत्रं होरा च द्रेष्काणस्तुर्यांशः सप्तमांशकः ।

नवांशो दशमांशश्च सूर्याम्शः षोडशांशकः ॥ ३॥

 

विंशांशो वेदवाह्वंशो भांशस्त्रिंशांशकस्ततः ।

खवेदांशोऽक्षवेदांशः षष्ठ्यंशश्च ततः परम् ॥ ४॥

 

तत्क्षेत्रं तस्य खेटस्य राशेर्यो यस्य नायकः ।

सूर्येन्द्वोर्विषमे राशौ समे तद्विपरीतकम् ॥ ५॥

 

पितरश्चन्द्रहोरेशा देवाः सूर्यस्य कीर्तिताः ।

राशेरर्द्धं भवेद्धोरा ताश्चतुर्विंशतिः स्मृता ।

मेषादि तासां होराणां परिवृत्तिद्वयं भवेत् ॥ ६॥

 

राशित्रिभागाद्रेष्काणास्ते च षट्त्रिंशदीरिताः ।

परिवृत्तित्रयं तेषां मेषादेः क्रमशो भवेत् ॥ ७॥

 

स्वपञ्चनवमानां च राशीनां क्रमशश्च ते ।

नारदाऽगस्तिदुर्वासा द्रेष्काणेशाश्चरादिषु ॥ ८॥

 

स्वर्क्षादिकेन्द्रपतयस्तुर्यांशेशाः क्रियादिषु ।

सनकश्च सनन्दश्च कुमारश्च सनातनः ॥ ९॥

 

सप्तांशपास्त्वोजगृहे गणनीया निजेशतः ।

युग्मराशौ तु विज्ञेयाः सप्तमर्क्षादिनायकात् ॥ १०॥

 

क्षारक्षीरौ च दध्याज्यौ तथेक्षुरससम्भवः ।

मध्यशुद्धजलावोजे समे शुद्धजलादिकाः ॥ ११॥

 

नवांशेशाश्चरे तस्मात्स्थिरे तन्नवमादितः ।

उभये तत्पञ्चमादेरिति चिन्त्यं विचक्षणैः ।

देवा नृराक्षसाश्चैव चरादिषु गृहेषु च ॥ १२॥

 

दशमांशाः स्वतश्चौजे युग्मे तन्नवमात् स्मृताः ।

दश पूर्वादिदिक्पाला इन्द्राऽग्नियमराक्षसाः ॥ १३॥

 

वरुणो मारुतश्चैव कुबेरेशानपद्मजाः ।

अनन्तश्च क्रमादोजे समे वा व्युत्क्रमेण तु ॥ १४॥

 

द्वादशांशस्य गणना तत्तत्क्षेत्राद्विनिर्दिशेत् ।

तेषामघीशाः क्रमशो गणेशाऽश्वियमाहयाः ॥ १५॥

 

अजसिंहाऽश्वितो ज्ञेया षोडशांशाश्चरादिषु ।

अजविष्णू हरः सूर्यो ह्योजे युग्मे प्रतीपकम् ॥ १६॥

 

अथ विंशतिभागानामधिपा ब्रह्मणोदिताः ।

क्रियाच्चरे स्थिरे चापान् मृगेन्द्राद् द्विस्वभावके ॥ १७॥

 

काली गौरी जया लक्ष्मीविजया विमला सती ।

तारा ज्वालामुखी श्वेता ललिता बगलामुखी ॥ १८॥

 

प्रत्यङ्गिरा शची रौद्री भवानी वरदा जया ।

त्रिपुरा सुमुखी चेति विषमे परिचिन्तयेत् ॥ १९॥

 

समराशौ दया मेधा छिन्नशीर्षा पिशाचिनी ।

धूमावती च मातङ्गी बाला भद्रऽरुणानला ॥ २०॥

 

पिङ्गला छुच्छुका घोरा वाराही वैष्णवी सिता ।

भुवनेशी भैरवी च मङ्गला ह्यपराजिता ॥ २१॥

 

सिद्धांशकानामधिपाः सिंहादोजभगे ग्रहे ।

कर्कद्युग्मभगे खेटे स्कन्दः पर्शुधरोऽनलः ॥ २२॥

 

विश्वकर्मा भगो मित्रो मयोऽन्तकवृषध्वजाः ।

गोविन्दो मदनो भीमः सिंहादौ विषमे क्रमात् ।

कर्कादौ समभे भीमाद्विलोमेन विचिन्तयेत् ॥ २३॥

 

भांशाधिपाः क्रमाद्दस्रयमवह्निपितामहाः ।

चन्द्रेशादितिजीवाहिपितरो भगसञ्ज्ञिताः ॥ २४॥

 

अर्यमार्कत्वष्ट्टमरुच्छक्राग्निमित्रवासवाः ।

निरृत्युदकविश्वेऽजगोविन्दो वसवोऽम्बुपः ॥ २५॥

 

ततोऽजपादहिर्बुध्न्यः पूषा चैव प्रकीर्तिताः ।

नक्षत्रेशास्तु भांशेशा मेषादिचरभक्रमात् ॥ २६॥

 

त्रिंशांशेशाश्च विषमे कुजर्कीज्यज्ञभार्गवाः ।

पञ्चपञ्चाष्टसप्ताक्षभागानां व्यत्ययात् समे ॥ २७॥

 

वह्निः समीरशक्रौ च धनदो जलदस्तथा ।

विषमेषु क्रमाज्ज्ञेयाः समराशौ विपर्ययात् ॥ २८॥

 

चत्वारिंशद्विभागानामधिपा विषमे क्रियात् ।

समभे तुलतो ज्ञेयाः स्वस्वाधिपसमन्विताः ॥ २९॥

 

विष्णुश्चन्द्रो मरीचिश्च त्वष्टा धाता शिवो रविः ।

यमो यक्षश्च गन्धर्वः कालो वरुण एव च ॥ ३०॥

 

तथाक्षवेदभागानामधिपाश्चरभे क्रियात् ।

स्थिरे सिंहाद् द्विभेचापात् विधीशविष्णवश्चरे ॥ ३१॥

 

ईशाच्युतसुरज्येष्ठा विष्णुकेशाः स्थिरे द्विभे ।

देवाः पञ्चदशावृत्त्या विज्ञेया द्विजसत्तम ॥ ३२॥

 

राशीन् विहाय खेटस्य द्विघ्नमंशाद्यमर्कहृत् ।

शेषं सैकं तद्राशेर्भपाः षष्ट्यंशपाः स्मृताः ॥ ३३॥

 

घोरश्च राक्षशो देवः कुबेरो यक्षकिन्नरौ ।

भ्रष्टः कुलघ्नो गरलो वह्निर्माया पुरीषकः ॥ ३४॥

 

अपाम्पतिर्मरुत्वांश्च कालः सर्पामृतेन्दुकाः ।

मृदुः कोमलहेरम्बब्रह्मविष्णुमहेश्वराः ॥ ३५॥

 

देवार्द्रौ कलिनाशश्च क्षितीशकमलाकरौ ।

गुलिको मृत्युकालश्च दावाग्निर्घोरसञ्ज्ञकः ॥ ३६॥

 

यमश्च कण्टकसुधाऽमृतौ पूर्णनिशाकरः ।

विषदग्धकुलान्तश्च मुख्यो वंशक्षयस्तथा ॥ ३७॥

 

उत्पातकालसौम्याख्याः कोमलः शीतलाभिधः ।

करालदंष्ट्रचन्द्रास्यौ प्रवीणः कालपावकः ॥ ३८॥

 

दण्डभृन्निर्मलः सौम्यः क्रूरोऽतिशीतलोऽमृतः ।

पयोधिभ्रमणाख्यौ च चन्द्ररेखा त्वयुग्मपाः ॥ ३९॥

 

समे भे व्यत्ययाज्ज्ञेयाः षष्ट्यंशेशाः प्रकीर्तिताः ।

षष्ट्यांशस्वामिनस्त्वोजे तदीशादव्यत्पयः समे ॥ ४०॥

 

शुभषष्टयंशसंयुक्ता ग्रहाः शुभफलप्रदाः ।

क्रूरषष्ट्यंशसंयुक्ता नाशयन्ति खचारिणः ॥ ४१॥

 

वर्गभेदानहं वक्ष्ये मैत्रेय त्वं विधारय ।

षड्वर्गाः सप्तवर्गाश्च दिग्वर्गा नृपवर्गकाः ॥ ४२॥

 

भवन्ति वर्गसंयोगे षडवर्गे किंशुकादयः ।

द्वाभ्यां किंशुकनामा च त्रिभिर्व्यञ्जनमुच्यते ॥ ४३॥

 

चतुर्भिश्चामराख्यं च छत्रं पञ्चभिरेव च ।

षड्भिः कुण्डलयोगः स्यान्मुकुटाख्यं च सप्तभिः ॥ ४४॥

 

सप्तवर्गेऽथ दिग्वर्गे पारिजातादिसञ्ज्ञकाः ।

पारिजातं भवेद्द्वाभ्यामुत्तमं त्रिभिरुच्यते ॥ ४५॥

 

चतुर्भिर्गोपुराख्यं सयाच्छरैः सिंहासनं तथा ।

पारावतं भवेत् षड्भिर्देवलोकं च सप्तभिः ॥ ४६॥

 

वसुभिर्ब्रह्मलोकाख्यं नवभिः शक्रवाहनम् ।

दिग्भिः श्रीधामयोगः स्यादथ षोडशवर्गके ॥ ४७॥

 

भेदकं च भवेद्द्वाभ्यां त्रिभिः स्यात् कुमुमाख्यकम् ।

चतुर्भिर्नागपुष्पं स्यात् पञ्चभिः कन्दुकाह्वयम् ॥ ४८॥

 

केरलाख्यं भवेत् षड्भिः सप्तभिः कल्पवृक्षकम् ।

अष्टभिश्चन्दनवनं नवभिः पूर्णचन्द्रकम् ॥ ४९॥

 

दिग्भिरुच्चैःश्रवा नाम रुद्रैर्धन्वन्तरिर्भवेत् ।

सूर्यकान्तं भवेद् सूर्यैर्विश्वैः स्याद्विद्रुमाख्यकम् ॥ ५०॥

 

शक्रसिंहासनं शक्रैर्गोलोकं तिथिभिर्भवेत् ।

भूपैः स्रीवल्लभाख्यं स्याद्वर्गा भेदैरुदाहृताः ॥ ५१॥

 

स्वोच्चमूलत्रिकोणस्वभवनाधिपतेः शुभाः ।

स्वारुढात् केन्द्रनाथानां वर्गा ग्राह्याः सुधीमता ॥ ५२॥

 

अस्तङ्गता ग्रहजिता नीचगा दुर्बलाश्च ये ।

शयनादिगतास्तेभ्य उत्पन्ना योगनाशकाः ॥ ५३॥

 

अथ वर्गविवेकाध्यायः  - Vraja Loka Astro Spiritual Counselling  ॥ ७॥

 

 

अथ षोडशवर्गेषु विवेकं च वदाम्यहम् ।

लग्ने देहस्य विज्ञानं होरायां सम्पदादिकम् ॥ १॥

 

द्रेष्काणे भ्रातृजं सौख्यं तुर्यांशे भाग्यचिन्तनम् ।

पुत्रपौत्रादिकानां वै चिन्तनं सप्तमांशके ॥ २॥

 

नवमांशे कलत्राणां दशमांशे महत्फलम् ।

द्वादशांशे तथा पित्रोश्चिन्तनं षोडशांशके ॥ ३॥

 

सुखाऽसुखस्य विज्ञानं वाहनानां तथैव च ।

उपासनाया विज्ञानं साध्यं विंशतिभागके ॥ ४॥

 

विद्याया वेदबाह्वंशे भांशे चैव बलाऽबलम् ।

त्रिंशांशके रिष्टफलं खवेदांशे शुभाऽशुभम् ॥ ५॥

 

अक्षवेदांशके चैव षष्ट्यंशेऽखिलमीक्षयेत् ।

यत्र कुत्रापि सम्प्राप्तः क्रूरषष्ट्यंशकाधिपः ॥ ६॥

 

तत्र नाशो न सन्दे हो गर्गादीनां वचो यथा ।

यत्र कुत्रापि सम्प्राप्तः कलांशाधिपतिः शुभः ॥ ७॥

 

तत्र वृद्धिश्च पुष्टिश्च गर्गादिनां वचो यथा ।

इति षोडशवर्गाणां भेदास्ते प्रतिपादिताः ॥ ८॥

 

उदयादिषु भावेषु खेटस्य भवनेषु वा ।

वर्गविंशोपकं वीक्ष्य ज्ञेयं तेषां शुभाऽशुभम् ॥ ९॥

 

अथातः सम्प्रवक्ष्यामि वर्गविंशोपकं बलम् ।

यस्य विज्ञानमार्तेण विपाकं दृष्टिगोचरम् ॥ १०॥

 

गृहविंशोपकं वीक्ष्यं सूर्यादीनां खचारिणाम् ।

स्वगृहोच्चे बलं पूर्णं शून्यं तत्सप्तमस्थिते ॥ ११॥

 

ग्रहस्थितिवशाज्ज्ञेयं द्विराश्यधिपतिस्तथा ।

मध्येऽनुपाततो ज्ञेयं ओजयुग्मर्क्षभेदतः ॥ १२॥

 

सूर्यहोराफलं दद्युर्जीवार्कवसुधात्मजाः ।

चन्द्रास्फुजिदर्कपुत्राश्चन्द्रहोराफलप्रदाः ॥ १३॥

 

फलद्वयं बुधो दद्यात् समे चान्द्रं तदन्यके ।

रवेः फलं स्वहोरादौ फलहीनं विरामके ॥ १४॥

 

मध्येऽनुपातात् सर्वत्र द्रेष्काणेऽपि विचिन्तयेत् ।

गृहवत् तुर्यभागेपि नवांशादावपि स्वयम् ॥ १५॥

 

सूर्यः कुजफलं धत्ते भार्गवस्य निशापतिः ।

त्रिंशांशके विचिन्त्यौवमत्रापि गृहवत् स्मृतम् ॥ १६॥

 

लग्नहोरादृकाणाङ्कभागसूर्यका इति ।

त्रिंशांशकश्च षड्वर्गा अत्र विंशोपकाः क्रमात् ॥ १७॥

 

रमनेत्राबिधपञ्चाश्विभूमयः सप्तवर्गके ।

ससप्तमांशके तत्र विश्वकाः पञ्च लोचनम् ॥ १८॥

 

त्रयः सार्द्धं द्वयं सार्द्धवेदा द्वौ रात्रिनायकः ।

स्थूलं फलं च संस्थाप्य तत्सूक्ष्मं च ततस्ततः ॥ १९॥

 

दशवर्गां दिगंशाढ्याः कलांशाः षष्टिभागकाः ।

त्रयं क्षेत्रस्य विज्ञेयाः पञ्चषष्ट्यंशकस्य च ॥ २०॥

 

सार्द्धौकभागाः शेषाणां विश्वकाः परिकीर्तिता ।

अथ वक्ष्ये विशेषेण बलं विंशोपकाह्वयम् ॥ २१॥

 

क्रमात् षोडशवर्गाणां क्षेत्रादीनां पृथक् पृथक् ।

होरात्रिंशांशदृक्काणे कुचन्द्रशशिनः क्रमात् ॥ २२॥

 

कलांशस्य द्वयं ज्ञेयं त्रयं नन्दांशकस्य च ।

क्षेत्रे सार्द्धं च त्रितयं वेदाः षष्ट्यंशकस्य हि ॥ २३॥

 

अर्द्धमर्धं तु शेषाणां ह्येतत् स्वीयमुदाहृतम् ।

पूर्णं विंशोपकं विंशो धृतिः स्यादधिमित्रके ॥ २४॥

 

मित्रे पञ्चदश प्रोक्तं समे दश प्रकीर्तितम् ।

शत्रौ सप्ताधिशत्रौ च पञ्चविंशोपकं भवेत् ॥ २५॥

 

वर्गविश्वाः स्वविश्वघ्नाः पुनर्विंशतिभाजिताः ।

विश्वाफलोपयोग्यं तत्पञ्चोनं फलदो न हि ॥ २६॥

 

तदूर्ध्वं स्वल्पफलदं दशोर्ध्वं मध्यमं स्मृतम् ।

तिय्यूर्धं पूर्णफलदं बोध्यं सर्वं खचारिणाम् ॥ २७॥

 

अथाऽन्यदपि वक्ष्येऽहं मैत्रेय त्वं विधारय ।

खेटाः पूर्णफलं दद्युः सूर्यात् सप्तमके स्थिताः ॥ २८॥

 

फलाभावं विजानीयात् समे सूर्यनभश्चरे ।

मध्येऽनुपातात् सर्वत्र ह्युदयास्तविंशोपकाः ॥ २९॥

 

वर्गविंशोपकं ज्ञेयं फलमस्य द्विजर्षभ ।

यच्च यत्र फलं बुद्ध्वा तत्फलं परिकीर्तितम् ॥ ३०॥

 

वर्गविंशोपकं चादावुदयास्तमतः परम् ।

पूर्णं पूर्णेतिपूर्नंस्यात् सर्वदैवं विचिन्तयेत् ॥ ३१॥

 

हीनं हीनेतिहीनं स्यात् स्वल्पेल्पात्यल्पकं स्मृतम् ।

मध्यं मध्येतिमध्यं स्याद्यावत्तस्य दशास्थितिः ॥ ३२॥

 

अथाऽन्यदपि वक्ष्यामि मैत्रेय श‍ृणु सुव्रत् ।

लग्नतुर्यास्तवियतां केन्द्रसञ्ज्ञा विशेषतः ॥ ३३॥

 

द्विपञ्चरन्ध्रलाभानां ज्ञेयं पणफराभिधम् ।

त्रिषष्ठभाग्यरिष्फानामापोक्लिममिति द्विज ॥ ३४॥

 

लग्नात् पञ्चमभाग्यस्य कोणसञ्ज्ञा विधीयते ।

षष्ठाष्टव्ययभावानां दुःसञ्ज्ञास्त्रिकसञ्ज्ञकाः ॥ ३५॥

 

चतुरस्रं तुर्यरन्ध्रं कथयान्ते द्विजोत्तम ।

स्वस्थादुपचयर्क्षाणि त्रिषडायाम्बराणि हि ॥ ३६॥

 

तनुर्धनं च सहजो बन्धुपुत्रारयस्तथा ।

युवतीरन्ध्रधर्माख्यकर्मालाभव्ययाः क्रमात् ॥ ३७॥

 

संक्षेपेणैतदुदितमन्यद् बुद्ध्यनुसारतः ।

किञ्चिद्विशेषं वक्ष्यामि यथा ब्रह्ममुखार्च्छुतम् ॥ ३८॥

 

नवमेऽपि पितुर्ज्ञानं सूर्याच्च नवमेऽथवा ।

यत्किञ्चिद्दशमे लाभे तत्सूर्याद्दशमे भवे ॥ ३९॥

 

तुर्ये तनौ धने लाभे भाग्ये यच्चिन्तनं च तत् ।

चन्द्रात्तुर्ये तनौ लाभे भाग्ये तच्चिन्तयेद् ध्रुवम् ॥ ४०॥

 

लग्नाद् दुश्चिक्यभवने यत्कुजाद्विक्रमेऽखिलम् ।

विचार्यं षष्ठभावस्य बुधात् षष्ठे विलोकयेत् ॥ ४१॥

 

पुत्रस्य च गुरोः पुत्रे जायायाः सप्तमे भृगोः ।

अष्टमस्य व्ययस्यापि मन्दान्मृत्यौ व्यये तथा ॥ ४२॥

 

यद्भावाद्यत्फलं चिन्त्यं तदीशात्तत्फलं विदुः ।

ज्ञेयं तस्य फलं तद्धि तत्र चिन्त्यं शुभाऽशुभम् ॥ ४३॥

 

अथ राशिदृष्टिकथनाध्यायः  - Vraja Loka Astro Spiritual Counselling  ॥ ८॥

 

 

अथ मेषादिराशीनां चरादीनां पृथक् पृथक् ।

दृष्टिभेदं प्रवक्ष्यामि श‍ृणु त्वं द्विजसत्तम ॥ १॥

 

राशयोऽभिमुखं विप्र तथा पश्यन्ति पार्श्वभे ।

यथा चरः स्थिरानेवं स्थिरः पश्यति वै चरान् ॥ २॥

 

द्विस्वभावो विनाऽऽत्मानां द्विस्वभावान् प्रपश्यति ।

समीपस्थं परित्यज्य खेटास्तत्र गतास्तथा ॥ ३॥

 

चरेषु संस्थिताः खेटाः पश्यन्ति स्थिरसङ्गतान् ।

स्थिरेषु संस्थिता एवं पश्यन्ति चरसंस्थितान् ॥ ४॥

 

उभयस्थास्तु सूर्याद्या पश्यन्युभयसंस्थितान् ।

निकटस्थं विना खेटाः पश्यन्तीत्ययमागमः ॥ ५॥

 

दृष्टिचक्रमहं वक्ष्ये ययावद् ब्रह्मणोदितम् ।

तस्य विन्यासमात्रेण दृष्टिभेदः प्रकाश्यते ॥ ६॥

 

प्राचि मीषवृषौ लेख्यौ कर्कसिंहौ तथोत्तरे ।

तुलाऽली पश्चिमे विप्र मृगकुम्भौ च दक्षिणे ॥ ७॥

 

ईशकोणे तु मिथुनं वायव्ये कन्यकां तथा ।

नौरृर्त्यां चापमालिख्य वह्निकोणे झषं लिखेत् ॥ ८॥

 

एवं चतुर्भुजाकारं वृत्ताकारमथापि वा ।

दृष्टिचक्रं प्रविन्यस्यैवं ततो दृष्टिं विचारयेत् ॥ ९॥

 

अथारिष्टाध्यायः  - Vraja Loka Astro Spiritual Counselling  ॥ ९॥

 

 

आदौ जन्माङ्गतो विप्र रिष्टाऽरिष्टं विचारयेत् ।

ततस्तन्वादिभावानां जातकस्य फलं वदेत् ॥ १॥

 

चतुर्विंशतिवर्षाणि यावद् गच्छन्ति जन्मतः ।

जन्मारिष्टं तु तावत् स्यादायुर्दायं न चिन्तयेत् ॥ २॥

 

षष्ठाष्टरिष्फगश्चन्द्रः क्रूरैः खेटैश्च वीक्षितः ।

जातस्य मृत्युदः सद्यस्त्वष्टर्षैः शुभेक्षितः ॥ ३॥

 

शशिवन्मृत्युदाः सौम्याश्चेद्वक्राः क्रूरवीक्षिताः ।

शिशोर्जातस्य मासेन लग्ने सौम्यविवर्जिते ॥ ४॥

 

यस्य जन्मनि धीस्थाः स्युः सूर्यार्कीन्दुकुजाभधाः ।

तस्य त्वाशु जनित्री च भ्राता च निधनं व्रजेत् ॥ ५॥

 

पापेक्षितो युतो भौमो लग्नगो न शुभेक्षितः ।

मृत्युदस्त्वष्टमस्थोऽपि सौरेणार्केण वा युतः ॥ ६॥

 

चन्द्रसूर्यग्रहे राहुश्चन्द्रसूर्ययुतो यदि ।

सौरिभौमेक्षितं लग्नं पक्षमेकं स जीवति ॥ ७॥

 

कर्मस्थाने स्थितः सौरिः शत्रुस्थाने कलानिधिः ।

क्षितिजः सप्तमस्थाने सह मात्रा विपद्यते ॥ ८॥

 

लग्ने भास्करपुत्रश्च निधने चन्द्रमा यदि ।

तृतीयस्थो यदा जीवः स याति यममन्दिरम् ॥ ९॥

 

होरायां नवमे सूर्यः सप्तमस्थः शनैश्चरः ।

एकादशे गुरुः शुक्रो मासमेकं स जीवति ॥ १०॥

 

व्यये सर्वे ग्रहा नेष्टाः सूर्यशुक्रेन्दुराहवः ।

विशेषान्नाशकर्तारो दृष्ट्या वा भङ्गकारिणः ॥ ११॥

 

पापान्वितः शशी धर्मे द्यूनलग्नगतो यदि ।

शुभैरवेक्षितयुतस्तदा मृत्युप्रदः शिशोः ॥ १२॥

 

सन्ध्यायां चन्द्रहोरायां गण्डान्ते निधनाय वै ।

प्रत्येकं चन्द्रपापैश्च केन्द्रगैः स्याद्विनाशनम् ॥ १३॥

 

रवेस्तु मण्डलार्द्धास्तात् सायं संध्या त्रिनाडिका ।

तथैवार्द्धोदयात् पूर्वं प्रातः संध्या त्रिनाडिका ॥ १४॥

 

चक्रपूर्वापरार्द्धेषु क्रूरसौम्येषु कीटभे ।

लग्नगे निधनं याति नाऽत्र कार्या विचारणा ॥ १५॥

 

व्ययशत्रुगतैः क्रूरैर्मृत्युद्रव्यगतैरपि ।

पापमध्यगते लग्ने सत्यमेव मृतिं वदेत् ॥ १६॥

 

लग्नसप्तमगौ पापौ चन्द्रोऽपि क्रूरसंयुतः ।

यदा नावेक्षितः सौम्यैः शीघ्रान्मृत्युर्भवेत्तदा ॥ १७॥

 

क्षीणे शशिनि लग्नस्थे पापैः केन्द्राष्टसंस्थितैः ।

यो जातो मृत्युमाप्नोति स विप्रेश न संशयः ॥ १८॥

 

पापयोर्मध्यगश्चन्द्रो लग्नाष्टान्तिमसप्तमः ।

अचिरान्मृत्युमाप्नोति यो जातः स शिशुस्तदा ॥ १९॥

 

पापद्वयमध्यगते चन्द्रे लग्नसमाश्रिते ।

सप्ताष्टमेन पापेन मात्रा सह मृतः शिशुः ॥ २०॥

 

शनैश्चरार्कभौमेषु रिष्फधर्माष्टमेषु च ।

शभैरवीक्ष्यमाणेषु यो जातो निधनङ्गतः ॥ २१॥

 

यद्द्रेष्काणे च यामित्रे यस्य स्याद्दारुणो ग्रहः ।

क्षीणचन्द्रो विलग्नस्थः सद्यो हरति जीवितम् ॥ २२॥

 

आपोक्लिमस्थिताः सर्वे ग्रहा बलविवर्जिताः ।

षण्मासं वा द्विमासं वा तस्यायुः समुदाहृतम् ॥ २३॥

 

त्रिभिः पापग्रहैः सूतौ चन्द्रमा यदि दृश्यते ।

मातृनाशो भवेत्तस्य शुभर्दृष्टे शुभं वदेत् ॥ २४॥

 

धने राहुर्बुधः शुक्रः सौरिः सूर्यो यदा स्थितः ।

तस्य मातुर्भवेन्मृत्युर्मृते पितरि जायते ॥ २५॥

 

पापात्सप्तमरन्ध्रस्थे चन्द्रे पापसमन्विते ।

बलिभिः पापकैर्दृष्टे जातो भवति मातृहा ॥ २६॥

 

उच्चस्थो वाऽथ नीचस्थः सप्तमस्थो यदारविः ।

पानहीनो भवेद्बाल अजाक्षीरेण जीवति ॥ २७॥

 

चन्द्राच्चतुर्थगः पापो रिपुक्षेत्रे यदा भवेत् ।

तदा मातृवधं कुर्यात् केन्द्रे यदि शुभो न चेत् ॥ २८॥

 

द्वादशे रिपुभावे च यदा पापग्रहो भवेत् ।

तदा मातुर्भयं विद्याच्चतुर्थे दशमे पितुः ॥ २९॥

 

लग्ने क्रूरो व्यये क्रूरो धने सौम्यस्तथैव च ।

सप्तमे भवने क्रूरः परिवारक्षयङ्करः ॥ ३०॥

 

लग्नस्थे च गुरौ सौरौ धने राहौ तृतीयगे ।

इति चेञ्जन्मकाले स्यान्माता तस्य न जीवति ॥ ३१॥

 

क्षीणचन्द्रात्त्रिकोणस्थैः पापैः सौम्यविवर्जितैः ।

माता परित्यजेद्बालं षण्मासाच्च न संशयः ॥ ३२॥

 

एकांशकस्थौ मन्दारौ यत्र कुत्रस्थितौ यदा ।

शशिकेन्द्रगतौ तौ वा द्विमातृभ्यां न जीवति ॥ ३३॥

 

लग्ने सन्दो मदे भौमः षष्ठस्थाने च चन्द्रमाः ।

इति चेज्जन्मकाले स्यात् पिता तस्य न जीवति ॥ ३४॥

 

लग्ने जीवो धने मन्दरविभौमबुधास्तथा ।

विवाहसमये तस्य बालस्य म्रियते पिता ॥ ३५॥

 

सूर्यः पापेन संयुक्तो ह्यथवा पापमध्यगः ।

सूर्यात् सप्तमगः पापस्तदा पितृवधो भवेत् ॥ ३६॥

 

सप्तमे भवने सूर्यः कर्मस्थो भूमिनन्दनः ।

राहुर्व्यये च युस्यैव पिता कष्टेन जीवति ॥ ३७॥

 

दशमस्थो यदा भौमः शत्रुक्षेत्रसमाश्रितः ।

म्रियते तस्य जातस्य पिता शीघ्रं न संशयः ॥ ३८॥

 

रिपुस्थाने यदा चन्द्रो लग्नस्थाने शनैश्चरः ।

कुजश्च सप्तमे स्थाने पिता तस्य न जीवति ॥ ३९॥

 

भौमांशकस्थिते भानौ शनिना च निरीक्षिते ।

प्राग्जन्मनो निवृत्तिः स्यान्मृत्युर्वाऽपि शिशोः पितुः ॥ ४०॥

 

चतुर्थे दशमे पापौ द्वादशे च यदा स्थितौ ।

पितरं मातरं हत्वा देशाद्देशान्तरं व्रजेत् ॥ ४१॥

 

राहुजीवौ रिपुक्षेत्रे लग्ने वाऽथ चतुर्थके ।

त्रयोविंशतिमे वर्षे पुत्रस्तातं न पश्यति ॥ ४२॥

 

भानुः पिता च जन्तूनां चन्द्रो माता तथैव च ।

पापदृष्टियुतो भानुः पापमध्यगतोऽपि वा ॥ ४३॥

 

पित्ररिष्टं विजानीयाच्छिशोर्जातस्य निश्चितम् ।

भानोः षष्ठाष्टमर्क्षस्थैः पापैः सौम्यविवर्जितैः ।

सुखभावगतैर्वाऽपि पित्ररिष्टं विनिर्दिशेत् ॥ ४४॥

 

एवं चन्द्रात् स्थितैः पापैर्मातु कष्टं विचारयेत् ।

बलाऽबलविवेकेन कष्टं वा मृत्युमादिशेत् ॥ ४५॥

 

अथाऽरिष्टभङ्गाध्यायः  - Vraja Loka Astro Spiritual Counselling  ॥ १०॥

 

 

इत्यरिष्टं मया प्रोक्तं तद्भङ्गश्चापि कथ्यते ।

यत् समालोक्यं जातानां रिष्टाऽरिष्टं वदेद्बुधः ॥ १॥

 

एकोऽपि ज्ञार्यशुक्राणां लग्नात् केन्द्रगतो यदि ।

अरिष्टं निखिलं हन्ति तिमिरं भास्करो यथा ॥ २॥

 

एक एव बली जीवो लग्नस्थो रिष्टसञ्चयम् ।

हन्ति पापक्षयं भक्त्या प्रणाम इव शूलिनः ॥ ३॥

 

एक एव विलग्नेशः केन्द्रसंस्थो बलान्वितः ।

अरिष्टं निखिलं हन्ति पिनाकी त्रिपुरं यथा ॥ ४॥

 

शुक्लपक्षे क्षपाजन्म लग्ने सौम्यनिरीक्षिते ।

विपरीतं कृष्णपक्षे तथारिष्टविनाशनम् ॥ ५॥

 

व्ययस्थाने यदा सूर्यस्तुलालग्ने तु जायते ।

जीवेत् स शतवर्षाणि दीर्घायुर्बालको भवेत् ॥ ६॥

 

गुरुभौमौ यदा युक्तौ गुरुदृष्टोऽथवा कुजः ।

हत्वाऽरिष्टमशेषं च जनन्याः शुभकृद्भवेत् ॥ ७॥

 

चतुर्थदशमे पापः सौम्यमध्ये यदा भवेत् ।

पितुः सौख्यकरो योगः शुभैः केन्द्रत्रिकोणगैः ॥ ८॥

 

सौम्यान्तरगतैः पापैः शुभैः केन्द्रत्रिकोणगैः ।

सद्यो नाशयतेऽरिष्टं तद्भावोत्थफलं न तत् ॥ ९॥