Friday, October 10, 2025

प्रकृतिखण्ड:

 



।। श्रीवेङ्कटेश्वराय नमः ।।  

।। अथ प्रकृतिखण्डप्रारंभः ।।

।। नारद उवाच ।। ।।
गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।।
सावित्री वै सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ।। ।।
आविर्बभूव सा केन का वा सा ज्ञानिनां वरा ।।
किं वा तल्लक्षणं ब्रूहि साभवत्पञ्चधा कथम् ।। ।।
सर्वासां चरितं पूजाविधानं कथमीप्सितम् ।।
अवतारं कुत्र कस्यास्तन्मां व्याख्यातुमर्हसि ।।३।।
नारायण उवाच ।।
प्रकृतेर्लक्षणं वत्स को वा वक्तुं क्षमो भवेत्।।
किंचित्तथापि वक्ष्यामि यच्छ्रुतं धर्मवक्त्रतः ।। ।।
प्रकृष्टवाचकः प्रश्च कृतिश्च सृष्टिवाचकः ।।
सृष्टौ प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्तिता ।। ।।
गुणे प्रकृष्टसत्त्वे प्रशब्दो वर्तते श्रुतौ ।।
मध्यमे कृश्च रजसि तिशब्दस्तमसि स्मृतः ।। ।।
त्रिगुणात्मस्वरूपा या सर्वशक्तिसमन्विता ।।
प्रधाना सृष्टिकरणे प्रकृतिस्तेन कथ्यते ।। ।।
प्रथमे वर्त्तते प्रश्च कृतिस्स्यात्सृष्टिवाचकः ।।
सृष्टेराद्या या देवी प्रकृतिः सा प्रकीर्तिता ।। ।।
योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव सः ।।
पुमांश्च दक्षिणार्द्धाङ्गो वामाङ्गः प्रकृतिः स्मृतः ।। ।।
सा ब्रह्मस्वरूपा स्यान्माया नित्या सनातनी ।।
यथाऽऽत्मा यथाशक्तिर्यथाऽग्नौ दाहिका स्मृता ।। 2.1.१० ।।
अतएव हि योगीन्द्रः स्त्रीपुंभेदं मन्यते ।।
सर्वं ब्रह्ममयं ब्रह्मञ्छश्वत्पश्यति नारद ।। ११ ।।
स्वेच्छामयस्येच्छया श्रीकृष्णस्य सिसृक्षया ।।
साऽऽविर्बभूव सहसा मूलप्रकृतिरीश्वरी ।। १२ ।।
तदाज्ञया पञ्चविधा सृष्टिकर्मणि भेदतः ।।
अथ भक्तानुरोधाद्वा भक्तानुग्रहविग्रहा ।। १३ ।।
गणेशमाता दुर्गा या शिवरूपा शिवप्रिया ।।
नारायणी विष्णुमाया पूर्णब्रह्मस्वरूपिणी ।। १४ ।।
ब्रह्मादिदेवैर्मुनिभिर्मनुभिः पूजिता सदा ।।
सर्वाधिष्ठातृदेवी सा ब्रह्मरूपा सनातनी ।। १५ ।।
यशोमङ्गलधर्मश्रीसत्यपुण्यप्रदायिनी ।।
मोक्षहर्षप्रदात्रीयं शोकदुःखार्तिनाशिनी ।। १६ ।।
शरणागतदीनार्तपरित्राणपरायणा ।।
तेजःस्वरूपा परमा तदधिष्ठातृदेवता ।। १७ ।।
सर्वशक्तिस्वरूपा शक्तिरीशस्य सन्ततम् ।।
सिद्धेश्वरी सिद्धरूपा सिद्धिदा सिद्धिदेश्वरी ।।१८।।
बुद्धिर्निद्रा क्षुत्पिपासा च्छाया तन्द्रा दया स्मृतिः ।।
जातिः क्षान्तिश्च शान्तिश्च कांतिर्भ्रान्तिश्च चेतना ।। १९ ।।
तुष्टिः पुष्टिस्तथा लक्ष्मीर्वृत्तिर्माता तथैव ।।
सर्वशक्तिस्वरूपा सा कृष्णस्य परमात्मनः ।। 2.1.२० ।।
उक्तः श्रुतौ श्रुतगुणश्चातिस्वल्पो यथागमम् ।।
गुणोऽस्त्यनन्तोऽनन्ताया अपरां निशामय ।। २१ ।।
शुद्धसत्त्वस्वरूपा या पद्मा परमात्मनः ।।
सर्वसम्पत्स्वरूपा या तदधिष्ठातृदेवता।।२२।।
कान्ता दान्ताऽतिशान्ता सुशीला सर्वमङ्गला ।।
लोभान्मोहात्कामरोषान्मदाहङ्कारतस्तथा ।। २३ ।।
त्यक्ताऽनुरक्ता पत्युश्च सर्वाद्या पतिव्रता ।।
प्राणतुल्या भगवतः प्रेमपात्री प्रियंवदा ।। २४ ।।
सर्वसस्यात्मिका सर्वजीवनोपायरूपिणी ।।
महालक्ष्मीश्च वैकुण्ठे पतिसेवापरायणा ।। ।। २५ ।।
स्वर्गे स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु ।।
गृहे गृहलक्ष्मीश्च मर्त्यानां गृहिणां तथा।। ।। २६ ।।
सर्वेषु प्राणिद्रव्येषु शोभारूपा मनोहरा ।।
प्रीतिरूपा पुण्यवतां प्रभारूपा नृपेषु ।। २७ ।।
वाणिज्यरूपा वणिजां पापिनां कलहङ्करी ।।
दयामयी भक्तमाता भक्तानुग्रहकारिका ।। २८ ।।
चपले चपला भक्तसम्पदो रक्षणाय ।।
जगज्जीवन्मृतं सर्वं यया देव्या विना मुने ।। २९ ।।
शक्तिर्द्वितीया कथिता वेदोक्ता सर्वसम्मता ।।
सर्वपूज्या सर्ववन्द्या चान्यां मत्तो निशामय ।। ।। 2.1.३० ।।
वाग्बुद्धिविद्याज्ञानाधिदेवता परमात्मनः ।।
सर्वविद्यास्वरूपा या सा देवी सरस्वती ।। ३१ ।।
सुबुद्धिः कविता मेधा प्रतिभा स्मृतिदा सताम् ।।
नानाप्रकारसिद्धान्तभेदार्थकल्पनाप्रदा ।। ३२ ।।
व्याख्याबोधस्वरूपा सर्वसंदेहभञ्जिनी ।।
विचारकारिणी ग्रन्थकारिणी शक्तिरूपिणी ।। ३३ ।।
सर्वसङ्गीतसन्धानतालकारणरूपिणी ।।
विषयज्ञानवाग्रूपा प्रतिविश्वं जीविनाम् ।। ।।३४।।
यया विना विश्वौघो मूको मृतसमः सदा ।।
व्याख्यामुद्राकरा शान्ता वीणापुस्तकधारिणी ।।३५।।
शुद्धसत्त्वस्वरूपा या सुशीला श्रीहरिप्रिया ।।
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभा।।३६।।
जपन्ती परमात्मानं श्रीकृष्णं रत्नमालया।।
तपस्स्वरूपा तपसां फलदात्री तपस्विनी।।३७।।
सिद्धिविद्यास्वरूपा सर्वसिद्धिप्रदा सदा।।३८।।
यथागमं यथाकिञ्चिदपरां संनिबोध मे ।।
माता चतुर्णां वेदानां वेदाङ्गानां छन्दसाम्।।३९।।
सन्ध्यावन्दनमन्त्राणां तन्त्राणां विचक्षणा।।
द्विजादिजातिरूपा जपरूपा तपस्विनी।।2.1.४०।।
ब्राह्मण्यतेजोरूपा सर्वसंस्कारकारिणी ।।
पवित्ररूपा सावित्री गायत्री ब्रह्मणः प्रिया ।। ४१ ।।
तीर्थानि यस्याः संस्पर्शं दर्शं वाञ्छन्ति शुद्धये ।।
शुद्धस्फटिकसंकाशा शुद्धसत्त्वस्वरूपिणी ।। ४२ ।।
परमानन्दरूपा परमा सनातनी ।।
परब्रह्मस्वरूपा निर्वाणपददायिनी ।। ४३ ।।
ब्रह्मतेजोमयी शक्तिस्तदधिष्ठातृदेवता ।।
यत्पादरजसा पूतं जगत्सर्वं नारद ।। ४४ ।।
देवी चतुर्थी कथिता पञ्चमीं वर्णयामि ते ।।
प्रेमप्राणाधिदेवी या पञ्चप्राणस्वरूपिणी ।। ४५ ।।
प्राणाधिकप्रियतमा सर्वाद्या सुन्दरी वरा ।।
सर्वसौभाग्ययुक्ता मानिनी गौरवान्विता ।। ४६ ।।
वामार्द्धाङ्गस्वरूपा सुगुणैस्तेजसा समा ।।
परावरा सर्वमाता परमाद्या सनातनी ।।४७।।
परमानन्दरूपा धन्या मान्या पूजिता ।।
रासक्रीडाधिदेवी कृष्णस्य परमात्मनः ।। ४८ ।।
रासमण्डलसंभूता रासमण्डलमण्डिता ।।
रासेश्वरी सुरसिका रासावासनिवासिनी ।। ४९ ।।
गोलोकवासिनी देवी गोपीवेषविधायिका ।।
परमाह्लादरूपा सन्तोषामर्षरूपिणी ।। 2.1.५० ।।
निर्गुणा निराकारा निर्लिप्ताऽऽत्मस्वरूपिणी ।।
निरीहा निरहङ्कारा भक्तानुग्रहविग्रहा ।। ५१ ।।
वेदानुसारध्यानेन विज्ञेया सा विचक्षणैः ।।
दृष्टिर्दृष्टा सहस्रेषु सुरेन्द्रैर्मुनिपुङ्गवैः ।। ५२ ।।
वह्निशुद्धांशुकाधाना रत्नालङ्कारभूषिता।।
कोटिप्रभाजुष्टश्रीयुक्ता भक्तविग्रहा ।। ५३ ।।
श्रीकृष्णभक्तदास्यैकदायिनी सर्वसम्पदाम् ।।
अवतारे वाराहे वृषभानुसुता या ।। ५४ ।।
यत्पादपद्मसंस्पर्शपवित्रा वसुन्धरा ।।
ब्रह्मादिभिरदृष्टा या सर्वदृष्टा भारते ।। ५५ ।।
स्त्रीरत्नसारसंभूता कृष्णवक्षः स्थलस्थिता ।।
तथा घने नवघने लोला सौदामिनी मुने ।। ५६ ।।
षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा ।।
यत्पादपद्मनखरदृष्टये चात्मशुद्धये ।। ५७ ।।
स्वप्नेऽपि नैव दृष्टः स्यात्प्रत्यक्षेऽपि का कथा ।।
तेनैव तपसा दृष्टा भूरि वृन्दावने वने ।। ५८ ।।
कथिता पञ्चमी देवी सा राधा परिकीर्त्तिता ।।
अंशरूपा कलारूपा कलांशांशसमुद्भवा।। ५९ ।।
प्रकृतेः प्रतिविश्वं रूपं स्यात्सर्वयोषितः।।
परिपूर्णतमाः पञ्चविधा देव्यः प्रकीर्त्तिताः ।। 2.1.६० ।।
या याः प्रधानांशरूपा वर्णयामि निशामय ।।
प्रधानांशस्वरूपा गङ्गा भुवनपावनी ।। ६१ ।।
विष्णुपादाब्जसंभूता द्रवरूपा सनातनी ।।
पापिपापेध्मदाहाय ज्वलदिन्धनरूपिणी ।। ६२ ।।
दर्शनस्पर्शनस्नानपानैर्निर्वाणदायिनी ।।
गोलोकस्थानगमनसुसोपानस्वरूपिणी ।। ६३ ।।
पवित्ररूपा तीर्थानां सरितां परावरा ।।
शम्भुमौलिजटामेरुमुक्तापंक्तिस्वरूपिणी ।। ६४ ।।
तपस्सम्पादिनी सद्यो भारते तपस्विनाम् ।।
शङ्खपद्मक्षीरनिभा शुद्धसत्त्वस्वरूपिणी ।। ६५ ।।
निर्मला निरहङ्कारा साध्वी नारायणप्रिया ।।
प्रधानांशस्वरूपा तुलसी विष्णुकामिनी ।। ६६ ।।
विष्णुभूषणरूपा विष्णुपादस्थिता सती ।।
तपस्सङ्कल्पपूजादिसद्यस्सम्पादिनी मुने ।। ६७ ।।
सारभूता पुष्पाणां पवित्रा पुण्यदा सदा ।।
दर्शनस्पर्शनाभ्यां सद्यो निर्वाणदायिनी ।। ६८ ।।
कलौ कलुषशुष्केध्मदाहनायाग्निरूपिणी ।।
यत्पादपद्मसंस्पर्शात्सद्यः पूता वसुन्धरा ।। ६९ ।।
यत्स्पर्शदर्शं वाञ्छन्ति तीर्थानामात्मशुद्धये ।।
यया विना विश्वेषु सर्वं कर्मास्ति निष्फलम् ।। 2.1.७० ।।
मोक्षदा या मुमुक्षूणां कामिनां सर्वकामदा ।।
कल्पवृक्षस्वरूपा भारते वृक्षरूपिणी ।। ७१ ।।
त्राणाय भारतानां पूजानां परदेवता ।।
प्रधानांशस्वरूपा मनसा कश्यपात्मजा ।। ७२ ।।
शङ्करप्रियशिष्या महाज्ञानविशारदा ।।
नागेश्वरस्यानन्तस्य भगिनी नागपूजिता ।। ७३ ।।
नागेश्वरी नागमाता सुन्दरी नागवाहिनी ।।
नागेन्द्रगणयुक्ता सा नागभूषणभूषिता ।। ७४ ।।
नागेन्द्रवन्दिता सिद्धयोगिनी नागवासिनी ।।
विष्णुभक्ता विष्णुरूपा विष्णुपूजापरायणा ।। ७५ ।।
तपःस्वरूपा तपसां फलदात्री तपस्विनी ।।
दिव्यं त्रिलक्षवर्षं तपस्तप्तं यया हरेः ।। ७६ ।।
तपस्विनीषु पूज्या तपस्विषु भारते ।।
सर्वमन्त्राधिदेवी ज्वलन्ती ब्रह्मतेजसा ।। ७७ ।।
ब्रह्मस्वरूपा परमा ब्रह्मभावनतत्परा ।।
जरत्कारुमुनेः पत्नी कृष्णशम्भुपतिव्रता ।। ७८ ।।
आस्तीकस्य मुनेर्माता प्रवरस्य तपस्विनाम्।।
प्रधानांशस्वरूपा या देवसेना नारद ।। ७९ ।।
मातृका सा पूज्यतमा सा षष्ठी प्रकीर्त्तिता ।।
शिशूनां प्रतिविश्वं तु प्रतिपालनकारिणी।। 2.1.८० ।।
तपस्विनी विष्णुभक्ता कार्त्तिकेयस्य कामिनी ।।
षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्तिता ।। ८१ ।।
पुत्रपौत्रप्रदात्री धात्री जगतां सदा ।।
सुन्दरी युवती रम्या सततं भर्तुरन्तिके ।। ८२ ।।
स्थाने शिशूनां परमा वृद्धरूपा योगिनी ।।
पूजा द्वादशमासेषु यस्याः षष्ठ्यास्तु सन्ततम् ।। ८३ ।।
पूजा सूतिकागारे परषष्ठदिने शिशोः ।।
एकविंशतिमे चैव पूजा कल्याणहेतुकी ।। ८४ ।।
शश्वन्नियमिता चैषा नित्या काम्याऽप्यतः परा ।।
मातृरूपा दयारूपा शश्वद्रक्षणकारिणी ।। ८५ ।।
जले स्थले चान्तरिक्षे शिशूनां स्वप्नगोचरा ।।
प्रधानांशस्वरूपा या देवी मङ्गलचण्डिका ।। ८६ ।।
प्रकृतेर्मुखसंभूता सर्वमङ्गलदा सदा ।।
सृष्टौ मङ्गलरूपा संहारे कोपरूपिणी ।। ८७ ।।
तेन मङ्गलचण्डी सा पण्डितैः परिकीर्त्तिता ।।
प्रतिमङ्गलवारेषु प्रतिविश्वेषु पूजिता ।। ८८ ।।
पञ्चोपचारैर्भक्त्या योषिद्भिः परिपूजिता ।।
पुत्रपौत्रधनैश्वर्य्ययशोमङ्गलदायिनी ।।८९।।
शोक सन्तापपापार्त्तिदुःखदारिद्र्यनाशिनी।।
परितुष्टा सर्ववाच्छाप्रदात्री सर्वयोषिताम् ।।2.1.९०।।
रुष्टा क्षणेन संहर्तुं शक्ता विश्वं महेश्वरी।।
प्रधानांशस्वरूपा काली कमललोचना ।। ९१ ।।
दुर्गाललाटसंभूता रणे शुम्भनिशुम्भयोः ।।
दुर्गार्द्धांशस्वरूपा स्याद्गुणैस्सा तेजसा समा ।। ९२ ।।
कोटिसूर्य्यप्रभाजुष्टदिव्यसुन्दरविग्रहा ।।
प्रधाना सर्वशक्तीनां वरा बलवती परा ।। ९३ ।।
सर्वसिद्धिप्रदा देवी परमा सिद्धियोगिनी ।।
कृष्णभक्ता कृष्णतुल्या तेजसा विक्रमैर्गुणैः ।।
कृष्णभावनया शश्वत्कृष्णवर्णा सनातनी ।। ९४ ।।
ब्रह्माण्डं सकलं हर्तुं शक्ता निःश्वासमात्रतः ।।
रणं दैत्यैः समं तस्याः क्रीडया लोकरक्षया ।। ९५ ।।
धर्मार्थकाममोक्षांश्च दातुं शक्ता सुपूजिता ।।
ब्रह्मादिभिः स्तूयमाना मुनिभिर्मनुभिर्नरैः ।। ९६ ।।
प्रधानांशस्वरूपा प्रकृतिश्च वसुन्धरा ।।
आधारभूता सर्वेषां सर्वसस्यप्रसूतिका ।। ९७ ।।
रत्नाकारा रत्नगर्भा सर्वरत्नाकराश्रया ।।
प्रजादिभिः प्रजेशैश्च पूजिता वन्दिता सदा ।। ९८ ।।
सर्वोपजीव्यरूपा सर्वसम्पद्विधायिनी ।।
यया विना जगत्सर्वं निराधारं चराचरम् ।।९९।।
प्रकृतेश्च कला या यास्ता निबोध मुनीश्वर ।।
यस्य यस्य याः पत्न्यस्ताः सर्वा वर्णयामि ते ।। 2.1.१०० ।।
स्वाहादेवी वह्निपत्नी त्रिषु लोकेषु पूजिता ।।
यया विना हविर्दत्तं ग्रहीतुं सुराः क्षमाः ।। १०१ ।।
दक्षिणा यज्ञपत्नी दीक्षा सर्वत्र पूजिता ।।
यया विना विश्वेषु सर्वं कर्म निष्फलम् ।।१०२।।
स्वधा पितॄणां पत्नी मुनिभिर्मनुभिर्नरैः ।।
पूजिता पैतृकं दानं निष्फलं यया विना ।। १०३ ।।
स्वस्तिदेवी वायुपत्नी प्रति विश्वेषु पूजिता ।।
आदानं प्रदानं निष्फलं यया विना ।। १०४ ।।
पुष्टिर्गणपतेः पत्नी पूजिता जगतीतले ।।
यया विना परिक्षीणाः पुमांसो योषितोऽपि ।। १०५ ।।
अनन्तपत्नी तुष्टिश्च पूजिता वन्दिता सदा ।।
यया विना सन्तुष्टाः सर्वे लोकाश्च सर्वतः ।। १०६ ।।
ईशानपत्नी सम्पत्तिः पूजिता सुरैर्नरैः ।।
सर्वे लोका दरिद्राश्च विश्वेषु यया विना ।। १०७।।
धृतिः कपिलपत्नी सर्वैः सर्वत्र पूजिता ।।
सर्वे लोका अधीरास्स्युर्जगत्सु यया विना।। १०८ ।।
यमपत्नी क्षमा साध्वी सुशीला सर्वपूजिता।।
समुन्मत्ताश्च रुद्राश्च सर्वे लोका यया विना ।। १०९ ।।
क्रीडाधिष्ठातृदेवी सा कामपत्नी रतिः सती ।।
केलिकौतुकहीनाश्च सर्वे लोका यया विना ।। 2.1.११० ।।
सत्यपत्नी सती मुक्तिः पूजिता जगतां प्रिया ।।
यया विना भवेल्लोको बन्धुतारहितः सदा ।। १११।।
मोहपत्नी दया साध्वी पूजिता जगत्प्रिया ।।
सर्वे लोकाश्च सर्वत्र निष्ठुराश्च यया विना ।। ११२ ।।
पुण्यपत्नी प्रतिष्ठा सा पुण्यरूपा पूजिता ।।
यया विना जगत्सर्वं जीवन्मृतसमं मुने ।। ११३ ।।
सुकर्मपत्नी कीर्तिश्च धन्या मान्या पूजिता ।।
यया विना जगत्सर्वं यशोहीनं मृतं यथा ।। ११४ ।।
क्रिया उद्योगपत्नी पूजिता सर्वसङ्गता ।।
यया विना जगत्सर्वमुच्छिन्नमिव नारद ।। ११५ ।।
अधर्मपत्नी मिथ्या सा सर्वधूर्तैश्च पूजिता ।।
यया विना जगत्सर्वमुच्छिन्नं विधिनिर्मितम् ।। ११६ ।।
सत्ये अदर्शना या त्रेतायां सूक्ष्मरूपिणी ।।
अर्द्धावयवरूपा द्वापरे संहृता ह्रिया ।। ११७ ।।
कलौ महाप्रगल्भा सर्वत्र व्याप्तिकारणात् ।।
कपटेन सह भ्रात्रा भ्रमत्येव गृहे गृहे ।। ११८ ।।
शान्तिर्लज्जा भार्ये द्वे सुशीलस्य पूजिते ।।
यस्यां विना जगत्सर्वमुन्मत्तमिव नारद ।। ११९ ।।
ज्ञानस्य तिस्रो भार्याश्च बुद्धिर्मेधा स्मृतिस्तथा ।।
याभिर्विना जगत्सर्वं मूढं मृतसमं सदा ।।2.1.१२०।।
मूर्त्तिश्च धर्मपत्नी सा कान्तिरूपा मनोहरा ।।
परमात्मा विश्वौघा निराधारा यया विना ।। १२१ ।।
सर्वत्र शोभारूपा लक्ष्मीर्मूर्तिमती सती ।।
श्रीरूपा मूर्तिरूपा मान्या धन्या पूजिता।।१२२।।
कालाग्निरुद्रपत्नी निद्रा या सिद्धयोगिनाम् ।।
सर्वलोकाः समाच्छन्ना मायायोगेन रात्रिषु ।। १२३ ।।
कालस्य तिस्रो भार्य्याश्च सन्ध्या रात्रिर्दिनानि ।।
याभिर्विना विधात्रा संख्यां कर्तुं शक्यते ।। १२४ ।।
क्षुत्पिपासे लोभभार्य्ये धन्ये मान्ये पूजिते ।।
याभ्यां व्याप्तं जगत्क्षोभयुक्तं चिन्तितमेव ।। ।। १२५ ।।
प्रभा दाहिका चैव द्वे भार्ये तेजसस्तथा ।।
याभ्यां विना जगत्स्रष्टुं विधाता हीश्वरः ।। १२६ ।।
कालकन्ये मृत्युजरे प्रज्वरस्य प्रिये प्रिये ।।
यस्यां जगत्समुच्छिन्नं विधात्रा निर्मिते विधौ ।। १२७ ।।
निद्राकन्या तन्द्रा सा प्रीतिरन्या सुखप्रिये।।
याभ्यां व्याप्तं जगत्सर्वं विधिपुत्र विधेर्विधौ ।। १२८ ।।
वैराग्यस्य द्वे भार्ये श्रद्धा भक्तिश्च पूजिते ।।
याभ्यां शश्वज्जगत्सर्वं जीवन्मुक्तमिदं मुने ।। १२९ ।।
अदितिर्देवमाता सुरभिश्च गवां प्रसूः ।।
दितिश्च दैत्यजननी कद्रूश्च विनता दनुः ।। 2.1.१३० ।।
उपयुक्ताः सृष्टिविधावेताश्च प्रकृतेः कलाः ।।
कलाश्चान्याः सन्ति बह्व्यस्तासु काश्चिन्निबोध मे ।। ।। १३१ ।।
रोहिणी चन्द्रपत्नी संज्ञा सूर्यस्य कामिनी ।।
शतरूपा मनोर्भार्या शचीन्द्रस्य गेहिनी ।। १३२ ।।
तारा बृहस्पतेर्भार्य्या वसिष्ठस्याप्यरुन्धती ।।
अहल्या गौतमस्त्री स्यादनसूयाऽत्रिकामिनी ।। १३३ ।।
देवहूतिः कर्दमस्य प्रसूतिर्दक्षकामिनी ।।
पितॄणां मानसी कन्या मेनका साऽम्बिकाप्रसूः ।। १३४ ।।
लोपामुद्रा तथा हूतिः कुबेरस्य तु कामिनी ।।
वरुणानी यमस्त्री बलेर्विन्ध्यावलीति ।। १३५ ।।
कुन्ती दमयन्ती यशोदा देवकी सती ।।
गान्धारी द्रौपदी सव्या सावित्री सत्यवत्प्रिया ।। ।। १३६ ।।
वृषभानुप्रिया साध्वी राधामाता कलावती ।।
मन्दोदरी कौसल्या सुभद्रा कैकयी तथा ।। १३७ ।।
रेवती सत्यभामा कालिन्दी लक्ष्मणा तथा ।।
मित्रविन्दा नाग्नजिती तथा जाम्बवती परा ।। १३८ ।।
लक्ष्मणा रुक्मिणी सीता स्वयं लक्ष्मीः प्रकीर्तिता ।।
कला योजनगन्धा व्यासमाता महासती ।। १३९ ।।
बाणपुत्री तथोषा चित्रलेखा तत्सखी ।।
प्रभावती भानुमती तथा मायावती सती ।।2.1.१४०।।
रेणुका भृगोर्माता हलिमाता रोहिणी।।
एकानंशा दुर्गा सा श्रीकृष्णभगिनी सती ।। १४१ ।।
बह्व्यः सन्ति कलाश्चैवं प्रकृतेरेव भारते ।।
या याश्च ग्रामदेव्यस्ताः सर्वाश्च प्रकृतेः कलाः ।। १४२ ।।
कलांशांशसमुद्भूताः प्रतिविश्वेषु योषितः ।।
योषितामपमानेन प्रकृतेश्च पराभवः ।। १४३ ।।
ब्राह्मणी पूजिता येन पतिपुत्रवती सती ।।
प्रकृतिः पूजिता तेन वस्त्रालङ्कारचन्दनैः।।१४४।।
कुमारी चाष्टवर्षीया वस्त्रालङ्कारचन्दनैः।।
पूजिता येन विप्रस्य प्रकृतिस्तेन पूजिता।।१४५।।
सर्वाः प्रकृतिसम्भूता उत्तमाधममध्यमाः।।
सत्त्वांशाश्चोत्तमा ज्ञेयाः सुशीलाश्च पतिव्रताः ।।१४६।।
मध्यमा रजसश्चांशास्ताश्च भोग्याः प्रकीर्त्तिताः ।।
सुखसम्भोगवत्यश्च स्वकार्ये तत्पराः सदा ।। १४७ ।।
अधमास्तमसश्चांशा अज्ञातकुलसम्भवाः ।।
दुर्मुखाः कुलटा धूर्त्ताः स्वतन्त्राः कलहप्रियाः।।१४८।।
पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः ।।
प्रकृतेस्तमसश्चांशाः पुंश्चल्यः परिकीर्त्तिताः ।। १४९ ।।
एवं निगदितं सर्वं प्रकृतेर्भेदपञ्चकम् ।।
ताः सर्वाः पूजिताः पृथ्व्यां पुण्यक्षेत्रे भारते ।। 2.1.१५० ।।
पूजिता सुरथेनादौ दुर्गा दुर्गार्तिनाशिनी ।।
द्वितीया रामचन्द्रेण रावणस्य वधार्थिना ।। १५१ ।।
तत्पश्चाज्जगतां माता त्रिषु लोकेषु पूजिता ।।
जाताऽऽदौ दक्षपत्न्यां निहन्तुं दैत्यदानवान् ।। १५२ ।।
ततो देहं परित्यज्य यज्ञे भर्तुश्च निन्दया ।।
जज्ञे हिमवतः पत्न्यां लेभे पशुपतिं पतिम् ।।१५३।।
गणेशश्च स्वयं कृष्णः स्कन्दो विष्णुकलोद्भवः ।।
बभूवतुस्तौ तनयौ पश्चात्तस्याश्च नारद ।।१५४।।
लक्ष्मीर्मङ्गलभूपेन प्रथमे परिपूजिता ।।
त्रिषु लोकेषु तत्पश्चाद्देवतामुनिमानवैः ।। १५५ ।।
सावित्री प्रथमं चापि भक्त्या वै परिपूजिता ।।
तत्पश्चात्त्रिषु लोकेषु देवतामुनिमानवैः ।। १५६ ।।
आदौ सरस्वती देवी ब्रह्मणा परिपूजिता ।।
तत्पश्चात्त्रिषु लोकेषु देवतामुनिमानवैः ।। १५७ ।।
प्रथमं पूजिता राधा गोलोके रासमण्डले ।।
पौर्णमास्यां कार्त्तिकस्य कृष्णेन परमात्मना ।। १५८ ।।
गोपिकाभिश्च गोपैश्च बालिकाभिश्च बालकैः ।।
गवां गणैः सुरगणैस्तत्पश्चान्मायया हरेः ।। १५९ ।।
तदा ब्रह्मादिभिर्देवैर्मुनिभिर्मनुभिस्तथा।
पुष्पधूपादिभिर्भक्त्या पूजिता वन्दिता सदा।।2.1.१६०।।
पृथिव्यां प्रथमे देवी सुयज्ञेन पूजिता।।
शङ्करेणोपदिष्टेन पुण्यक्षेत्रे भारते ।। १६१ ।।
त्रिषु लोकेषु तत्पश्चादाज्ञया परमात्मनः ।।
पुष्पधूपादिभिर्भक्त्या पूजिता मुनिभिः सुरैः ।। ।। १६२ ।।
कला या याः सुसंभूताः पूजितास्ताश्च भारते ।।
पूजिता ग्रामदेव्यश्च ग्रामे नगरे मुने ।। १६३ ।।
एवं ते कथितं सर्वं प्रकृतेश्चरितं शुभम् ।।
यथागमं लक्षणञ्च किं भूयः श्रोतुमिच्छसि ।। १६४ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृति खण्डे नारायणनारदसंवादे प्रकृतिस्वरूपतद्भेदवर्णनं नाम प्रथमोऽध्यायः ।। ।।












नारद उवाच ।।
समासेन श्रुतं सर्वं देवीनां चरितं विभो ।।
विबोधनार्थं बोधस्य व्यासतो वक्तुमर्हसि ।।१।।
सृष्टेराद्या सृष्टिविधौ कथमाविर्बभूव ।।
कथं वा पञ्चधा भूता वद वेदविदां वर ।। ।।
भूता या याश्च कलया तया त्रिगुणया भवे ।।
व्यासेन तासां चरितं श्रोतुमिच्छामि साम्प्रतम् ।। ।।
तासां जन्मानुकथनं ध्यानं पूजाविधिं परम् ।।
स्तोत्रं कवचमैश्वर्य्यं शौर्यं वर्णय मङ्गलम् ।। ।।
श्रीनारायण उवाच ।।
नित्यात्मा नभो नित्यं कालो नित्यो दिशो यथा ।।
विश्वेषां गोकुलं नित्यं नित्यो गोलोक एव ।। ।।
तदेकदेशो वैकुण्ठो लम्बभागः नित्यकः ।।
तथैव प्रकृतिर्नित्या ब्रह्मलीना सनातनी ।। ।।
यथाऽग्नौ दाहिका चन्द्रे पद्मे शोभा प्रभा रवौ ।।
शश्वद्युक्ता भिन्ना सा तथा प्रकृतिरात्मनि ।। ।।
विना स्वर्णं स्वर्णकारः कुण्डलं कर्तुमक्षमः ।।
विना मृदा कुलालो हि घटं कर्तुं हीश्वरः ।। ।। ।।
नहि क्षमस्तथा ब्रह्मा सृष्टिं स्रष्टुं तया विना ।।
सर्वशक्तिस्वरूपा सा तया स्याच्छक्तिमान्सदा ।। ।।
ऐश्वर्य्यवचनः शक् तिः पराक्रमवाचकः ।।
तत्स्वरूपा तयोर्दात्री या सा शक्तिः प्रकीर्तिता ।। 2.2.१० ।।
समृद्धिबुद्धिसम्पत्तियशसां वचनो भगः ।।
तेन शक्तिर्भगवती भगरूपा सा सदा ।। ११ ।।
तया युक्तः सदाऽऽत्मा भगवांस्तेन कथ्यते ।।
स्वेच्छामयः कृष्णः साकारश्च निराकृतिः ।। १२ ।।
तेजोरूपं निराकारं ध्यायन्ते योगिनः सदा ।।
वदन्ति ते परं ब्रह्म परमात्मानमीश्वरम् ।। १३ ।।
अदृश्यं सर्व द्रष्टारं सर्वज्ञं सर्वकारणम् ।।
सर्वदं सर्वरूपान्तमरूपं सर्वपोषकम्।। १४ ।।
वैष्णवास्ते मन्यन्ते तद्भक्ताः सूक्ष्मदर्शिनः।।
वदन्ति कस्य तेजस्ते इति तेजस्विनं विना ।।१५।।
तेजोमण्डलमध्यस्थं ब्रह्म तेजस्विनं परम्।।
स्वेच्छामयं सर्वरूपं सर्वकारणकारणम्।।१६।।
अतीवसुन्दरं रूपं बिभ्रतं सुमनोहरम् ।।
किशोरवयसं शान्तं सर्वकान्तं परात्परम् ।।१७।।
नवीननीरदाभासं रासैकश्यामसुन्दरम् ।।
शरन्मध्याह्नपद्मौघशोभामोचकलोचनम् ।। १८ ।।
मुक्तासारमहास्वच्छदन्तपङ्क्तिमनोहरम् ।।
मयूरपुच्छचूडं मालतीमाल्यमण्डितम् ।।१९।।
सुनासं सस्मितं शश्वद्भक्तानुग्रहकारकम् ।।
ज्वलदग्निविशुद्धैकपीतांशुकसुशोभितम् ।।2.2.२०।।
द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम् ।।
सर्वाधारं सर्वेशं सर्वशक्तियुतं विभुम् ।। २१ ।।
सर्वैश्वर्य्यप्रदं सर्वं स्वतन्त्रं सर्वमङ्गलम् ।।
परिपूर्णतमं सिद्धं सिद्धि दं सिद्धिकारणम् ।। २२ ।।
ध्यायन्ते वैष्णवाः शश्वदेवंरूपं सनातनम् ।।
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ।। २३ ।।
ब्रह्मणो वयसा यस्य निमेष उपचार्य्यते ।।
चात्मा परमं ब्रह्म कृष्ण इत्यभिधीयते ।। २४ ।।
कृषिस्तद्भक्तिवचनो नश्च तद्दास्यकारकः ।।
भक्तिदास्यप्रदाता यः कृष्णः परिकीर्तितः ।। २५ ।।
कृषिश्च सर्ववचनो नकारो बीजवाचकः ।।
सर्वबीजं परं ब्रह्म कृष्ण इत्यभिधीयते ।। २६ ।।
असंख्यब्रह्मणा पाते कालेऽतीतेऽपि नारद ।।
यद्गुणानां नास्ति नाशस्तत्समानो गुणेन ।। २७ ।।
कृष्णः सर्वसृष्ट्यादौ सिसृक्षुस्त्वेक एव ।।
सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः ।। २८ ।।
स्वेच्छामयः स्वेच्छया द्विधारूपो बभूव ।।
स्त्रीरूपा वामभागांशाद्दक्षिणांशः पुमान्स्मृतः ।। २९ ।।
तां ददर्श महाकामी कामाधारः सनातनः ।।
अतीव कमनीयां चारुचम्पकसन्निभाम् ।। 2.2.३० ।।
पूर्णेन्दुबिम्बसदृशनितम्वयुगलां पराम् ।।
सुचारुकदलीस्तम्भसदृशश्रोणिसुन्दरीम् ।। ३१ ।।
श्रीयुक्तश्रीफलाकारस्तनयुग्ममनोरमाम् ।।
पुष्ट्या युक्तां सुललितां मध्यक्षीणां मनोहराम् ।। ३२ ।।
अतीव सुन्दरीं शान्तां सस्मितां वक्रलोचनाम् ।।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ।। ३३ ।।
शश्वच्चक्षुश्चकोराभ्यां पिबन्तीं सन्ततं मुदा ।।
कृष्णस्य सुन्दरमुखं चन्द्रकोटिविनिन्दकम् ।। ३४ ।।
कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना ।।
समं सिन्दूरबिन्दुं भालमध्ये बिभ्रतीम् ।। ३५ ।।
सुवक्रकबरीभारं मालतीमाल्यभूषितम् ।।
रत्नेन्द्रसारहारं दधतीं कान्तकामुकीम् ।। ३६ ।।
कोटिचन्द्रप्रभाजुष्टपुष्टशोभासमन्विताम् ।।
गमने राजहंसीं तां दृष्ट्या खञ्जनगञ्जनीम् ।। ३७ ।।
अतिमात्रं तया सार्द्धं रासेशो रासमण्डले ।।
रासोल्लासेषु रहसि रासक्रीडां चकार ह।।३८।।
नानाप्रकारशृंगारं शृङ्गारो मूर्त्तिमानिव।।
चकार सुखसम्भोगं यावद्वै ब्रह्मणो वयः ।।३९।।
ततः परिश्रान्तस्तस्या योनौ जगत्पिता ।।
चकार वीर्य्याधानं नित्यानन्दः शुभक्षणे ।। 2.2.४० ।।
गात्रतो योषितस्तस्याः सुरतान्ते सुव्रत ।।
निस्ससार श्रमजलं श्रान्तायास्तेजसा हरेः ।। ४१ ।।
महासुरतखिन्नाया निश्वासश्च बभूव ।।
तदाधारश्रमजलं तत्सर्वं विश्वगोलकम् ।। ४२ ।।
निःश्वासवायुश्च सर्वाधारो बभूव ।।
निश्श्वासवायुः सर्वेषां जीविनां भवेषु ।। ४३ ।।
बभूव मूर्त्तिमद्वायोर्वामाङ्गात्प्राणवल्लभा ।।
तत्पत्नी सा तत्पुत्राः प्राणाः पञ्च जीविनाम् ।। ४४ ।।
प्राणोऽपानः समानश्चैवोदानो व्यान एव ।।
बभूवुरेव तत्पुत्रा अधःप्राणाश्च पञ्च ।। ४५ ।।
घर्मतोयाधिदेवश्च बभूव वरुणो महान् ।।
तद्वामाङ्गाच्च तत्पत्नी वरुणानी बभूव सा ।। ४६ ।।
अथ सा कृष्णशक्तिश्च कृष्णाद्गर्भं दधार ।।
शतमन्वन्तरं यावज्ज्वलन्तो(ती?) ब्रह्मतेजसा ।। ४७ ।।
कृष्णप्राणाधिदेवी सा कृष्णप्राणाधिकप्रिया ।।
कृष्णस्य सङ्गिनी शश्वत्कृष्णवक्षस्थलस्थिता ।। ४८ ।।
शतमन्वन्तरातीते काले परमसुन्दरी ।।
सुषावाण्डं सुवर्णाभं विश्वाधारालयं परम् ।। ४९ ।।
दृष्ट्वा चाण्डं हि सा देवी हृदयेन विदूयता ।।
उत्ससर्ज कोपेन तदण्डं गोलके जले ।। 2.2.५० ।।
दृष्ट्वा कृष्णश्च तत्त्यागं हाहाकारं चकार द।।।
शशाप देवीं देवेशस्तत्क्षणं यथोचितम् ।। ५१ ।।
यतोऽपत्यं त्वया त्यक्तं कोपशीले सुनिष्ठुरे ।।
भव त्वमनपत्याऽपि चाद्यप्रभृति निश्चितम् ।। ५२ ।।
या यास्त्वदंशरूपाश्च भविष्यन्ति सुरस्त्रियः ।।
अनपत्याश्च ताः सर्वास्त्वत्समा नित्ययौवनाः ।। ५३ ।।
एतस्मिन्नन्तरे देवी जिह्वाग्रात्सहसा ततः ।।
आविर्बभूव कन्यैका शुक्लवर्णा मनोहरा ।। ५४ ।।
पीतवस्त्रपरीधाना वीणापुस्तकधारिणी ।।
रत्नभूषणभूषाढ्या सर्वशास्त्राधिदेवता ।। ५५ ।।
अथ कालान्तरे सा द्विधारूपा बभूव ।।
वामार्द्धाङ्गा कमला दक्षिणार्द्धा राधिका ।। ५६ ।।
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव ।।
दक्षिणार्द्धस्स्याद्द्विभुजो वामार्द्धश्च चतुर्भुजः ।। ५७ ।।
उवाच वाणीं श्रीकृष्णस्त्वमस्य भव कामिनी।।
अत्रैव मानिनी राधा नैव भद्रं भविष्यति ।। ५८ ।।
एवं लक्ष्मीं संप्रदौ तुष्टो नारायणाय वै ।।
संजगाम वैकुण्ठं ताभ्यां सार्द्धं जगत्पतिः ।। ५९ ।।
अनपत्ये ते द्वे यतो राधांशसम्भवे।।
नारायणाङ्गादभवन्पार्षदाश्च चतुर्भुजाः ।। 2.2.६० ।।
तेजसा वयसा रूपगुणाभ्यां समा हरेः ।।
बभूवुः कमलाङ्गाच्च दासीकोट्यश्च तत्समाः ।। ६१ ।।
अथ गोलोकनाथस्य लोमाविवरतो मुने ।।
आसन्नसंख्यगोपाश्च वयसा तेजसा समाः ।। ६२ ।।
रूपेण सुगुणेनैव वेषाद्वा विक्रमेण ।।
प्राणतुल्याः प्रियाः सर्वे बभूवुः पार्षदा विभोः ।। ६३ ।।
राधाङ्गलोमकूपेभ्यो बभूवुर्गोपकन्यकाः ।।
राधातुल्याश्च सर्वास्ता नान्यतुल्याः प्रियंवदाः ।। ६४ ।।
रत्नभूषणभूषाढ्याः शश्वत्सुस्थिरयौवनाः ।।
अनपत्याश्च ताः सर्वाः पुंसः शापेन सन्ततम् ।। ६५ ।।
एतस्मिन्नन्तरे विप्र सहसा कृष्णदेहतः ।।
आविर्बभूव सा दुर्गा विष्णुमाया सनातनी ।। ६६ ।।
देवी नारायणीशाना सर्वशक्तिस्वरूपिणी ।।
बुद्ध्यधिष्ठातृदेवी सा कृष्णस्य परमात्मनः ।।६७।।
देवीनां बीजरूपा मूलप्रकृतिरीश्वरी।।
परिपूर्णतमा तेजःस्वरूपा त्रिगुणात्मिका ।। ६८ ।।
तप्तकाञ्चनवर्णाभा सूर्य्यकोटिसमप्रभा ।।
ईषद्धासप्रसन्नास्या सहस्रभुजसंयुता ।। ६९ ।।
नानाशस्त्रास्त्रनिकरं बिभ्रती सा त्रिलोचना ।।
वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता ।। 2.2.७० ।।
यस्याश्चांशांशकलया बभूवुः सर्वयोषितः ।।
सर्वविश्वस्थिता लोका मोहिता मायया यया ।। ७१ ।।
सर्वैश्वर्य्यप्रदात्री कामिनां गृहमेधिनाम् ।।
कृष्णभक्ति प्रदात्री वैष्णवानां वैष्णवी ।। ७२ ।।
मुमुक्षूणां मोक्षदात्री सुखिनां सुखदायिनी।।
स्वर्गेषु स्वर्गलक्ष्मीः सा गृहलक्ष्मीर्गृहेष्वसौ।। ।।।७३।।
तपस्विषु तपस्या श्रीरूपा सा नृपेषु ।।
या चाग्नौ दाहिकारूपा प्रभारूपा भास्करे ।। ७४ ।।
शोभास्वरूपा चन्द्रे पद्मेषु सुशोभना ।।
सर्वशक्तिस्वरूपा या श्रीकृष्णे परमात्मनि ।। ७५ ।।
यया शक्तिमानात्मा यया वै शक्तिमज्जगत् ।।
यया विना जगत्सर्वं जीवन्मृतमिव स्थितम् ।। ७६ ।।
या संसारवृक्षस्य बीजरूपा सनातनी ।।
स्थितिरूपा बुद्धिरूपा फलरूपा नारद ।। ७७ ।।
क्षुत्पिपासा दया श्रद्धा निद्रा तन्द्रा क्षमा धृतिः ।।
शान्तिर्लज्जातुष्टिपुष्टिभ्रान्तिकान्त्यादिरूपिणी ।। ७८ ।।
सा संस्तूय सर्वेशं तत्पुरः समुपस्थिता ।।
रत्नसिंहासनं तस्यै प्रददौ राधिकेश्वरः ।। ७९ ।।
एतस्मिन्नन्तरे तत्र सस्त्रीकश्च चतुर्मुखः ।।
पद्मनाभो नाभिपद्मान्निस्ससार पुमान्मुने ।। 2.2.८० ।।
कमण्डलुधरः श्रीमांस्तपस्वी ज्ञानिनां वरः ।।
चतुर्मुखस्तं तुष्टाव प्रज्वलन्ब्रह्मतेजसा ।। ८१ ।।
सुदती सुन्दरी श्रेष्ठा शतचन्द्रसमप्रभा ।।
वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता ।। ८२ ।।
रत्नसिंहासने रम्ये स्तुता वै सर्वकारणम् ।।
उवास स्वामिना सार्द्ध कृष्णस्य पुरतो मुदा ।। ८३ ।।
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः ।।
वामार्द्धांगो महादेवो दक्षिणो गोपिकापतिः ।। ८४ ।।
शुद्धस्फटिकसङ्काशः शतकोटिरविप्रभः ।।
त्रिशूलपट्टिशधरो व्याघ्रचर्मधरो हरः ।। ८५ ।।
तप्तकाञ्चनवर्णाभ जटाभारधरः परः ।।
भस्मभूषणगात्रश्च सस्मितश्चन्द्रशेखरः ।। ८६ ।।
दिगम्बरो नीलकण्ठः सर्प भूषणभूषितः ।।
बिभ्रद्दक्षिणहस्तेन रत्नमालां सुसंस्कृताम् ।। ८७ ।।
प्रजपन्पञ्चवक्त्रेण ब्रह्मज्योतिः सनातनम् ।।
सत्यस्वरूपं श्रीकृष्णं परमात्मानमीश्वरम् ।। ८८ ।।
कारणं कारणानां सर्वमङ्गलमङ्गलम् ।।
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ।। ८९ ।।
संस्तूय मृत्योर्मृत्युं तं जातो मृत्युञ्जयाभिधः ।।
रत्नसिंहासने रम्ये समुवास हरेः पुरः ।। 2.2.९० ।।
इति श्रीब्र०महापु० द्वि० प्रकृ० नारायणनारदसंवादे देवदेव्युत्पत्तिर्नाम द्वितीयोऽध्यायः ।। ।।





श्रीनारायण उवाच ।।
अथाण्डं तज्जलेऽतिष्ठद्यावद्वै ब्रह्मणो वयः ।।
ततः स्वकाले सहसा द्विधारूपो बभूव सः ।।१।।
तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः।।
क्षणं रोरूयमाणश्च शिशुः पीडितः क्षुधा।।२।।
पितृमातृपरित्यक्तो जलमध्ये निराश्रयः ।।
नैकब्रह्माण्डनाथो यो ददर्शोर्ध्वमनाथवत् ।। ।।
स्थूलात्स्थूलतमः सोऽपि नाम्ना देवो महाविराट् ।।
परमाणुर्यथा सूक्ष्मात्परः स्थूलात्तथाऽप्यसौ ।। ।।
तेजसां षोडशांशोऽयं कृष्णस्य परमात्मनः ।।
आधारोऽसंख्यविश्वानां महाविष्णुस्सुरेश्वरः ।। ।।
प्रत्येकं रोमकूपेषु विश्वानि निखिलानि ।।
अद्यापि तेषां संख्यां कृष्णो वक्तुं हि क्षमः ।। ।।
यथाऽस्ति संख्या रजसां विश्वानां कदाचन ।।
ब्रह्मविष्णुशिवादीनां तथा संख्या विद्यते ।। ।।
प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः ।।
पातालाद्ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्त्तितम् ।। ।।
तत ऊर्ध्वे वैकुण्ठो ब्रह्माण्डाद्बहिरेव सः ।।
सत्यस्वरूपश्च शश्वन्नारायणो यथा ।। ।।
तदूर्ध्वे गोलकश्चैव पञ्चाशत्कोटियोजनात् ।।
नित्यः सत्यस्वरूपश्च यथा कृष्णस्तथाप्ययम् ।। 2.3.१० ।।
सप्तद्वीपमिता पृथ्वी सप्तसागरसंयुता ।।
एकोनपञ्चाशदुपद्वीपाऽसंख्यवनान्विता ।। ११ ।।
ऊर्ध्वं सप्त सुवर्लोका ब्रह्मलोकसमन्विताः ।।
पातालानि सप्ताधश्चैवं ब्रह्माण्डमेव ।। १२ ।।
ऊर्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परः ।।
स्वर्लोकस्तु ततः पश्चान्महर्लोकस्ततो जनः ।। १३ ।।
ततः परस्तपोलोकः सत्यलोकस्ततः परः ।।
ततः परो ब्रह्मलोकस्तप्तकाञ्चननिर्मितः ।। ।।१४ ।।
एवं सर्वं कृत्रिमं तद्बाह्याभ्यन्तर एव ।।
तद्विनाशे विनाशश्च सर्वेषामेव नारद ।। १५ ।।
जलबुदुदवत्सर्वं विश्वसंघमनित्यकम् ।।
नित्यौ गोलोकवैकुण्ठौ सत्यौ शश्वदकृत्रिमौ ।। १६ ।।
लोमकूपे विध्यण्डं प्रत्येकं तस्य निश्चितम् ।।
एषां संख्यां जानाति कृष्णोऽन्यस्यापि का कथा ।। १७ ।।
प्रत्येकं प्रतिविध्यण्डे ब्रह्मविष्णुशिवादयः ।।
तिस्रः कोट्यः सुराणां संख्या सर्वत्र पुत्रक ।। १८ ।।
दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः ।।
भुवि वर्णाश्च चत्वारोऽधो नागाश्च चराचराः ।। १९ ।।
अथ कालेन विराडूर्ध्वं दृष्ट्वा पुनः पुनः ।।
डिम्भान्तरं शून्यं द्वितीयं कथंचन ।। 2.3.२० ।।
चिन्तामवाप क्षुद्युक्तो रुरोद पुनः पुनः ।।
ज्ञानं प्राप्य तदा दध्यौ कृष्णं परमपूरुषम् ।। २१ ।।
ततो ददर्श तत्रैव ब्रह्म ज्योतिः सनातनम् ।।
नवीननीरदश्यामं द्विभुजं पीतवाससम् ।। २२ ।।
सस्मितं मुरलीहस्तं भक्तानुग्रहकारकम् ।।
जहास बालकस्तुष्टो दृष्ट्वा जनकमीश्वरम् ।। २३ ।।
वरं तस्मै ददौ तुष्टो वरेशः समयोचितम्।।
मत्समो ज्ञानयुक्तश्व क्षुत्पिपासाविवर्जितः ।। २४ ।।
ब्रह्माण्डासंख्यनिलयो भव वत्स लयावधि ।।
निष्कामो निर्भयश्चैव सर्वेषां वरदो वरः ।।
रोगमृत्युजराशोकपीडादिपरिवर्जितः ।। २५ ।।
इत्युक्त्वा तद्दक्षकर्णे महामन्त्रं षडक्षरम् ।।
त्रिः कृत्वा प्रजजापादौ वेदाङ्गमवरं परम् ।। २६ ।।
प्रणवादिचतुर्थ्यन्तं कृष्ण इत्यक्षरद्वयम् ।।
वह्निज्वालान्तमिष्टं सर्वविघ्नहरं परम् ।। २७ ।।
मन्त्रं दत्त्वा तदाहारं कल्पयामास वै प्रभुः।।
श्रूयतां तद्ब्रह्मपुत्र निबोध कथयामि ते ।। २८ ।।
प्रतिविश्वेषु नैवेद्यं दद्याद्वै वैष्णवो जनः ।।
षोडशांशं विषयिणो विष्णोः पञ्चदशास्य वै ।। २९ ।।
निर्गुणस्यात्मनश्चैव परिपूर्णतमस्य ।।
नैवेद्येन कृष्णस्य नहि किञ्चित्प्रयोजनम् ।। 2.3.३० ।।
यद्ददाति नैवेद्यं यस्मै देवाय यो जनः ।।
खादति तत्सर्वं लक्ष्मीदृष्ट्या पुनर्भवेत् ।। ३१ ।।
तं मन्त्रं वरं दत्त्वा तमुवाच पुनर्विभुः ।।
अन्यो वरः इष्टस्ते तं मे ब्रूहि ददामि ते ।। ३२ ।।
कृष्णस्य वचनं श्रुत्वा तमुवाच महाविराट् ।।
अदन्तो बालकस्तत्र वचनं समयोचितम् ।। ३३ ।।
महाविराडुवाच ।।
वरं मे त्वत्पदाम्भोजे भक्तिर्भवतु निश्चला ।।
सन्ततं यावदायुर्मे क्षणं वा सुचिरं वा ।। ३४ ।।
त्वद्भक्तियुक्तो यो लोके जीवन्मुक्तः सन्ततम् ।।
त्वद्भक्तिहीनो मूर्खश्च जीवन्नपि मृतो हि सः ।। ३५ ।।
किं तज्जपेन तपसा यज्ञेन यजनेन ।।
व्रतेनैवोपवासेन पुण्यतीर्थनिषेवया ।। ३६ ।।
कृष्णभक्तिविहीनस्य पुंसः स्याज्जीवनं वृथा ।।
येनात्मना जीवितश्च तमेव नहि मन्यते ।। ३७ ।।
यावदात्मा शरीरेऽस्ति तावत्स्याच्छक्तिसंयुतः ।।
पश्चाद्यान्ति गते तस्मिन्न स्वतन्त्राश्च शक्तयः ।।३८।।
त्वं महाभाग सर्वात्मा प्रकृतेः परः ।।
स्वेच्छामयश्च सर्वाद्यो ब्रह्म ज्योतिः सनातनः ।। ३९ ।।
इत्युक्त्वा बालकस्तत्र विरराम नारद ।।
उवाच कृष्णः प्रत्युक्तिं मधुरां श्रुतिसुन्दरीम् ।। 2.3.४० ।।
श्रीकृष्ण उवाच ।।
सुचिरं सुस्थिरं तिष्ठ यथाऽहं त्वं तथा भव ।।
असंख्यब्रह्मणां पाते पातस्ते भविष्यति ।। ४१ ।।
अंशेन प्रतिविध्यण्डे त्वं पुत्र विराड् भव ।।
त्वन्नाभिपद्मे ब्रह्मा विश्वस्रष्टा भविष्यति ।। ४२ ।।
ललाटे ब्रह्मणश्चैव रुद्राश्चैकादशैव तु ।।
शिवांशेन भविष्यन्ति सृष्टिसंचरणाय वै ।। ४३ ।।
कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः ।।
पाता विष्णुश्च विषयी क्षुद्रांशेन भविष्यति।। ।। ४४ ।।
मद्भक्तियुक्तः सततं भविष्यसि वरेण मे ।।
ध्यानेन कमनीयं मां नित्यं द्रक्ष्यसि निश्चितम् ।। ४५ ।।
मातरं कमनीयां मम वक्षःस्थलस्थिताम् ।।
यामि लोकं तिष्ठ वत्सेत्युक्त्वा सोऽन्तरधीयत ।। ४६ ।।
गत्वा नाकं ब्रह्माणं शङ्करं उवाच ।।
स्रष्टारं स्रष्टुमीशं संहर्तारं तत्क्षणम्।।४७।।
श्रीकृष्ण उवाच ।।
सृष्टिं स्रष्टुं गच्छ वत्स नाभिपद्मोद्भवो भव।।
महाविराड् लोमकूपे क्षुद्रस्य विधेः शृणु ।। ४८ ।।
गच्छ वत्स महादेव ब्रह्मभालोद्भवो भव ।।
अंशेन महाभाग स्वयं सुचिरं तपः ।। ४९ ।।
इत्युक्त्वा जगतां नाथो विरराम विधेः सुतः ।।
जगाम नत्वा तं ब्रह्मा शिवश्च शिवदायकः ।। 2.3.५० ।।
महाविराड् लोमकूपे ब्रह्माण्डे गोलके जले ।।
बभूव विराट्क्षुद्रो विराडंशेन साम्प्रतम् ।। ५१ ।।
श्यामो युवा पीतवासाः शयानो जलतल्पके।।
ईषद्धासः प्रसन्नास्यो विश्वरूपी जनार्दनः ।। ५२ ।।
तन्नाभिकमले ब्रह्मा बभूव कमलोद्भवः ।।
संभूय पद्मदण्डं बभ्राम युगलक्षकम् ।। ५३ ।।
नान्तं जगाम दण्डस्य पद्मनाभस्य पद्मजः ।।
नाभिजस्य पद्मस्य चिन्तामाप पितामहः ।। ५४ ।।
स्वस्थानं पुनरागत्य दध्यौ कृष्णपदाम्बुजम् ।।
ततो ददर्श क्षुद्रं तं ध्यात्वा तद्दिव्यचक्षुषा ।। ५५ ।।
शयानं जलतल्पे ब्रह्माण्डपिण्डमावृते ।।
यल्लोमकूपे ब्रह्माण्डं तं तत्परमीश्वरम् ।। ५६ ।।
श्रीकृष्णं चापि गोलोकं गोपगोपीसमन्वितम् ।।
तं संस्तूय वरं प्राप ततः सृष्टिं चकार सः ।। ५७ ।।
बभूवुर्ब्रह्मणः पुत्रा मानसाः सनकादयः ।।
ततो रुद्राः कपालाच्च शिवस्यैकादश स्मृताः ।। ५८ ।।
बभूव पाता विष्णुश्च वामे क्षुद्रस्य पार्श्वतः ।।
चतुर्भुजश्च भगवाञ्श्वेतद्वीपनिवासकृत् ।। ५९ ।।
क्षुद्रस्य नाभिपद्मे ब्रह्मा विश्वं ससर्ज सः ।।
स्वर्गं मर्त्यं पातालं त्रिलोकं सचराचरम् ।। 2.3.६० ।।
एवं सर्वं लोमकूपे विश्वं प्रत्येकमेव ।।
प्रतिविश्वं क्षुद्रविराड् ब्रह्म विष्णुशिवादयः ।। ६१ ।।
इत्येवं कथितं वत्स कृष्णसङ्कीर्त्तनं शुभम् ।।
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ।। ६२ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे विश्वब्रह्माण्डवर्णनं नाम तृतीयोऽध्यायः।।३।।





नारद उवाच ।।
श्रुतं सर्वमपूर्वं त्वत्प्रसादात्सुधोपमम् ।।
अधुना प्रकृतीनां व्यासं वर्णय भो प्रभो ।। ।।
कस्याः पूजा कृता केन कथं मर्त्ये प्रका शिता ।।
केन वा पूजिता का वा केन का वा स्तुता मुने ।।२।।
कवचं स्तोत्रकं ध्यानं प्रभावं चरितं शुभम् ।।
काभिः काभ्यो वरो दत्तस्तन्मे व्याख्यातुमर्हसि ।। ।।
नारायण उवाच ।।
गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।।
सावित्री वै सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ।। ।।
आसीत्पूज्या प्रसिद्धा प्रभावः परमाद्भुतः ।।
सुधोपमं चरितं सर्वमङ्गलकारणम् ।। ।।
प्रकृत्यंशाः कला याश्च तासां चरितं शुभम् ।।
सर्वं वक्ष्यामि ते ब्रह्मन्सावधानं निशामय ।। ।।
वाणी वसुन्धरा गङ्गा षष्ठी मङ्गलच ण्डिका ।।
तुलसी मानसी निद्रा स्वधा स्वाहा दक्षिणा ।। ।।
तेजसा मत्समास्ताश्च रूपेण गुणेन ।। ।।
संक्षेपमासां चरितं पुण्यदं अतिसुन्दरम् ।।
जीवकर्मविपाकं तच्च वक्ष्यामि सुन्दरम् ।। ।।
दुर्गायाश्चैव राधाया विस्तीर्णं चरितं महत् ।।
तच्च पश्चात्प्रवक्ष्यामि संक्षेपात्क्रमतः शृणु ।। 2.4.१० ।।
आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता ।।
यत्प्रसादान्मुनिश्रेष्ठ मूर्खो भवति पण्डितः ।। ११ ।।
आविर्भूता यदा देवी वक्त्रतः कृष्णयोषितः ।।
इयेष कृष्णं कामेन कामुकी कामरूपिणी ।। १२ ।।
विज्ञाय तद्भावं सर्वज्ञः सर्वमातरम् ।।
तामुवाच हितं सत्यं परिणामसुखावहम् ।। १३ ।।
श्रीकृष्ण उवाच ।।
भज नारायणं साध्वि मदंशं चतुर्भुजम् ।।
युवानं सुन्दरं सर्वगुणयुक्तं मत्समम् ।। १४ ।।
कामदं कामिनीनां तासां तं कामपूरकम् ।।
कोटिकन्द र्पलावण्यं लीलान्यक्कृतमन्मथम् ।। १५ ।।
कान्ते कान्तं मां कृत्वा यदि स्थातुमिहेच्छसि ।।
त्वत्तो बलवती राधा ते भद्रं भविष्यति ।। १६ ।।
यो यस्माद्बलवान्वाऽपि ततोऽन्यं रक्षितुं क्षमः ।।
कथं परान्साधयति यदि स्वयमनीश्वरः ।। १७ ।।
सर्वेशस्सर्वशास्ताऽहं राधां राधितुमक्षमः ।।
तेजसा मत्समा सा रूपेण गुणेन ।। १८ ।।
प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं कः क्षमः ।।
प्राणतोऽपि प्रियः कुत्र केषां वाऽस्ति कश्चन ।। १९ ।।
त्वं भद्रे गच्छ वैकुण्ठं तव भद्रं भविष्यति ।।
पतिं तमीश्वरं कृत्वा मोदस्व सुचिरं सुखम् ।। 2.4.२० ।।
विवर्जिता लोभमोहकामकोपेन हिंसया ।।
तेजसा त्वत्समा लक्ष्मी रूपेण गुणेन ।। २१ ।।
तया सार्द्धं भव प्रीत्या सुखं कालं प्रयास्यति ।।
गौरवं चापि तत्तुल्यं करिष्यति पतिर्द्वयोः ।। २२ ।।
प्रतिविश्वेषु ते पूजां महतीं ते मुदाऽन्विताः ।।
माघस्य शुक्लपञ्चम्यां विद्यारम्भेषु सुन्दरि ।। २३ ।।
मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः ।।
सन्तश्च योगिनः सिद्धा नागगन्धर्वकिंनराः ।। २४ ।।
मद्वरेण करिष्यन्ति कल्पे कल्पे यथाविधि ।।
भक्तियुक्ताश्च दत्त्वा वै चोपचारांश्च षोडश ।।२५।।
काण्वशाखोक्तविधिना ध्यानेन स्तवनेन ।।
जितेन्द्रियाः संयताश्च पुस्तकेषु घटेऽपि ।। २६ ।।
कृत्वा सुवर्णगुटिकां गन्धचन्दन चर्च्चिताम् ।।
कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे ।। २७ ।।
पठिष्यन्ति विद्वांसः पूजाकाले पूजिते ।।
इत्युक्त्वा पूजयामास तां देवीं सर्वपूजितः ।। २८ ।।
ततस्तत्पूजनं चक्रुर्ब्रह्मविष्णुमहेश्वराः ।।
अनन्तश्चापि धर्मश्च मुनीन्द्राः सनकादयः ।।२९।।
सर्वे देवाश्च मनवो नृपा वा मानवादयः ।।
बभूव पूजिता नित्या सर्वलोकैः सरस्वती ।। 2.4.३० ।।
नारद उवाच ।।
पूजाविधानं स्तवनं ध्यानं कवचमीप्सितम् ।।
पूजोपयुक्तं नैवेद्यं पुष्पं वा चन्दनादिकम् ।। ३१ ।।
वद वेदविदां श्रेष्ठ श्रोतुं कौतूहलं मम ।।
वर्द्धते साम्प्रतं शश्वत्किमिदं श्रुतिसुन्दरम् ।। ३२ ।।
नारायण उवाच ।।
शृणु नारद वक्ष्यामि काण्वशाखोक्तपद्धतिम् ।।
जगन्मातुः सरस्वत्याः पूजाविधिसमन्विताम्।।३३।।
माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेऽपि च।।
पूर्वेऽह्नि संयमं कृत्वा तत्र स्यात्संयतः शुचिः ।।३४।।
स्नात्वा नित्यक्रियां कृत्वा घटं संस्थाप्य भक्तितः।।
संपूज्य देवषट्कं नैवेद्यादिभिरेव च।।३५।।
गणेशं दिनेशं वह्निं विष्णुं शिवं शिवाम्।।
संपूज्य संयतोऽग्रे ततोऽभीष्टं प्रपूजयेत् ।। ३६ ।।
ध्यानेन वक्ष्यमाणेन ध्यात्वा बाह्यघटे बुधः ।।
ध्यात्वा पुनः षोडशोपचारैस्तां पूजयेद्व्रती ।।३७।।
पूजोपयुक्तं नैवेद्यं यद्यद्वेदे निरूपितम् ।।
वक्ष्यामि साम्प्रतं किञ्चिद्यथाऽधीतं यथाऽऽगमम् ।। ३८ ।।
नवनीतं दधि क्षीरं लाजांश्च तिललड्डुकान् ।।
इक्षुमिक्षुरसं शुक्लवर्णं पक्वगुडं मधु ।। ३९ ।।
स्वस्तिकं शर्करां शुक्लधान्यस्याक्षतमक्षतम्।।
अस्विन्नशुक्लधान्यस्य पृथुकं शुक्लमोदकम् ।। 2.4.४० ।।
घृतसैन्धवसंस्कारैर्हविष्यैर्व्यञ्जनैस्तथा ।।
यवगोधूमचूर्णानां पिष्टकं घृतसंस्कृ तम् ।। ४१ ।।
पिष्टकं स्वस्तिकस्यापि पक्वरम्भाफलस्य ।।
परमान्नं सघृतं मिष्टान्नं सुधोपमम् ।। ४२ ।।
नारिकेलं तदुदकं केशरं मूलमार्द्रकम् ।।
पक्वरम्भाफलं चारु श्रीफलं बदरीफलम् ।।
कालदेशोद्भवं पक्वफलं शुक्लं सुसंस्कृतम् ।। ४३ ।।
सुगन्धि शुक्लपुष्पं गन्धाढ्यं शुक्लचन्दनम् ।।
नवीनं शुक्लवस्त्रं शङ्खं सुमनोहरम् ।।
माल्यं शुक्लपुष्पाणां मुक्ताहीरादिभूषणम् ।।। ।। ४४ ।।
यद्दृष्टं श्रुतौ ध्यानं प्रशस्तं श्रुतिसुन्दरम् ।।
तन्निबोध महाभाग भ्रमभञ्जनकारणम् ।। ४५ ।।
सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम् ।।
कोटिचन्द्रप्रभाजुष्टपुष्टश्रीयुक्तविग्रहाम् ।। ४६ ।।
वह्निशुद्धांशुकाधानां सस्मितां सुमनोहराम् ।।
रत्नसारेन्द्र खचितवरभूषणभूषिताम् ।। ४७ ।।
सुपूजितां सुरगणैर्ब्रह्मविष्णुशिवादिभिः ।।
वन्दे भक्त्या वन्दिता तां मुनीन्द्रमनुमानवैः ।। ४८।।
एवं ध्यात्वा मूलेन सर्वं दत्त्वा विचक्षणः ।।
संस्तूय कवचं धृत्वा प्रणमेद्दण्डवद्भुवि ।। ४९ ।।
येषां स्यादिष्टदेवीयं तेषां नित्यं शुभं मुने ।।
विद्यारम्भे सर्वेषां वर्षान्ते पञ्चमीदिने ।। 2.4.५० ।।
सर्वोपयुक्तमूलं वैदिकाष्टाक्षरः परः ।।
येषां यदुपदेशो वा तेषां तन्मूलमेव ।।
सरस्वती चतुर्थ्यन्तो वह्निजायान्त एव ।। ५१ ।।
श्रीं ह्रीं सरस्वत्यै स्वाहा ।।
लक्ष्मीमायादिकं चैव मन्त्रोऽयं कल्पपादपः ।। ५२ ।।
पुरा नारायणश्चेमं वाल्मीकाय कृपानिधिः ।।
प्रददौ जाह्नवीतीरे पुण्यक्षेत्रे भारते ।। ५३ ।।
भृगुर्ददौ शुक्राय पुष्करे सूर्य्यपर्वणि ।।
चन्द्रपर्वणि मारीचो ददौ वाक्पतये मुदा ।। ५४ ।।
भृगवे ददौ तुष्टो ब्रह्मा बदरिकाश्रमे ।।
आस्तीकाय जरत्कारुर्ददौ क्षीरोदसन्निधौ ।।
विभाण्डको ददौ मेरावृष्यशृङ्गाय धीमते ।। ५५ ।।
शिवः कणादमुनये गौतमाय ददौ मुने ।।
सूर्य्यश्च याज्ञवल्क्याय तथा कात्यायनाय ।। ५६ ।।
शेषः पाणिनये चैव भरद्वाजाय धीमते ।।
ददौ शाकटायनाय सुतले बलिसंसदि ।। ५७ ।।
चतुर्लक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ।।
यदि स्यात्सिद्धमन्त्रो हि बृहस्पतिसमो भवेत् ।। ५८ ।।
कवचं शृणु विप्रेन्द्र यद्दत्तं विधिना पुरा ।।
विश्वश्रेष्ठं विश्वजयं भृगवे गन्धमादने ।। ५९ ।।
भृगुरुवाच ।।
ब्रह्मन्ब्रह्मविदां श्रेष्ठ ब्रह्म ज्ञानविशारद ।।
सर्वज्ञ सर्वजनक सर्वपूजकपूजित ।। 2.4.६० ।।
सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो ।।
अयातयाममन्त्राणां समूहो यत्र संयुतः ।। ६१ ।।
ब्रह्मोवाच ।।
शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् ।।
श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ।। ६२ ।।
उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने ।।
रासेश्वरेण विभुना रासे वै रासमण्डले ।। ६३ ।।
अतीव गोपनीयं कल्पवृक्षसमं परम् ।।
अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् ।। ६४ ।।
यद्धृत्वा पठनाद्ब्रह्मन्बुद्धिमांश्च बृहस्पतिः ।।
यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः ।। ६५ ।।
पठनाद्धारणाद्वाग्ग्मी कवीन्द्रो वाल्मिकी मुनिः ।।
स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजितः ।। ६६ ।।
कणादो गौतमः कण्वः पाणिनिः शाकटायनः ।।
ग्रन्थं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ।। ६७ ।।
धृत्वा वेदविभागं पुराणान्यखिलानि ।।
चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ।। ६८ ।।
शातातपश्च संवर्त्तो वसिष्ठश्च पराशरः ।।
यद्धृत्वा पठनाद्ग्रन्थं याज्ञवल्क्यश्चकार सः ।। ६९ ।।
ऋष्यशृङ्गो भरद्वाजश्चास्तीको देवलस्तथा ।।
जैगीषव्योऽथ जाबालि यद्धृत्वा सर्व पूजितः ।। 2.4.७० ।।
कवचस्यास्य विप्रेन्द्र ऋषिरेष प्रजापतिः ।।
स्वयं बृहस्पतिश्छन्दो देवो रासेश्वरः प्रभुः ।।७१।।
सर्वतत्त्वपरिज्ञाने सर्वार्थेऽपि साधने ।।
कवितासु सर्वासु विनियोगः प्रकीर्त्तितः ।। ७२ ।।
ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः ।।
श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदाऽवतु ।। ७३ ।।
सरस्वत्यै स्वाहेति श्रोत्रं पातु निरन्तरम् ।।
श्रीं ह्रीं भारत्यै स्वाहा नेत्रयुग्मं सदाऽवतु ।। ७४ ।।
ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वतोऽवतु ।।
ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा श्रोत्रं सदाऽवतु ।। ।। ७५ ।।
श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपंक्तीः सदाऽवतु ।।
ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदाऽवतु ।। ७६ ।।
श्रीं ह्रीं पातु मे ग्रीवां स्कन्धं मे श्रीं सदाऽवतु ।।
श्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदाऽवतु ।। ७७ ।।
ह्रीं विद्यास्वरूपायै स्वाहा मे पातु नाभिकाम् ।।
ह्रीं ह्रीं वाण्यै स्वाहेति मम पृष्ठं सदाऽवतु ।। ७८ ।।
सर्ववर्णात्मिकायै पादयुग्मं सदाऽवतु ।।
रागाधिष्ठातृदेव्यै सर्वाङ्गं मे सदाऽवतु।।७९।।
सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदाऽवतु ।।
ह्रीं जिह्वाप्रवासिन्यै स्वाहाऽग्नि दिशि रक्षतु ।। 2.4.८० ।।
ऐं ह्रीं श्रीं सरस्वत्यै बुधजनन्यै स्वाहा ।।
सततं मन्त्रराजोऽयं दक्षिणे मां सदाऽवतु ।। ८१ ।।
ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैर्ऋत्यां मे सदाऽवतु ।।
कविजिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ।। ८२ ।।
सदम्बिकायै स्वाहा वायव्ये मां सदाऽवतु ।।
गद्यपद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ।। ८३ ।।
सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदाऽवतु ।।
सर्वपूजितायै स्वाहा चोर्ध्वं सदाऽवतु ।। ८४ ।।
ऐं ह्रीं पुस्तकवासिन्यै स्वाहाऽधो मां सदाऽवतु ।।
ग्रन्थबीजरूपायै स्वाहा मां सर्वतोऽवतु ।। ८५ ।।
इति ते कथितं विप्र सर्वमन्त्रौघविग्रहम् ।।
इदं विश्वजयं नाम कवचं ब्रह्मरूपकम् ।। ८६ ।।
पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने ।।
तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं कस्यचित् ।। ८७ ।।
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कार चन्दनैः ।।
प्रणम्य दण्डवद्भूमौ कवचं धारयेत्सुधीः ।। ८८ ।।
पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् ।।
यदि स्यात्सिद्धकवचो बृह स्पतिसमो भवेत ।। ८९ ।।
महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् ।।
शक्नोति सर्वं जेतुं कवचस्य प्रभावतः ।।2.4.९०।।
इदं ते काण्वशाखोक्तं कथितं कवचं मुने।।
स्तोत्रं पूजाविधानं ध्यानं वै वन्दनं तथा।।९१।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सरस्वतीकवचं नाम चतुर्थोऽध्यायः ।। ।।



नारायण उवाच ।।
वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् ।।
महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा।।१।।
गुरुशापाच्च मुनिर्हतविद्यो बभूव ह।।
तदाऽऽजगाम दुःखार्तो रविस्थानं पुण्यदम् ।। ।।
संप्राप्य तपसा सूर्य्यं कोणार्के दृष्टिगोचरे ।।
तुष्टाव सूर्य्यं शोकेन रुरोद पुनः पुनः ।। ।।
सूर्य्यस्तं पाठयामास वेदवेदाङ्गमीश्वरः ।।
उवाच स्तुहि वाग्देवीं भक्त्या स्मृतिहेतवे ।। ।।
तमित्युक्त्वा दीननाथो ह्यन्तर्द्धानं जगाम सः ।।
मुनिः स्नात्वा तुष्टाव भक्तिनम्रात्मकन्धरः ।।५।।
याज्ञवल्क्य उवाच ।।
कृपां कुरु जगन्मातर्मामेवं हततेजसम्।।
गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं दुःखितम्।।६।।
ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदेवते ।।
प्रतिष्ठां कवितां देहि शक्तिं शिष्यप्रबोधिकाम्।।७।।
ग्रन्थनिर्मितिशक्तिं सच्छिष्यं सुप्रतिष्ठितम् ।।
प्रतिभां सत्सभायां विचारक्षमतां शुभाम् ।। ।।
लुप्तां सर्वां दैववशान्नवां कुरु पुनः पुनः ।।
यथाऽङ्कुरं जनयति भगवान्योगमायया ।। ।।
ब्रह्मस्वरूपा परमा ज्योतीरूपा सनातनी ।।
सर्वविद्याधिदेवी या तस्यै वाण्ये नमो नमः ।। 2.5.१० ।।
यया विना जगत्सर्वं शश्वज्जीवन्मृतं सदा ।।
ज्ञानाघिदेवी या तस्यै सरस्वत्यै नमो नमः ।। ११ ।।
यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा ।।
वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ।। १२ ।।
हिमचन्दनकुन्देन्दुकुमुदाम्भोज सन्निभा ।।
वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ।। १३ ।।
विसर्गबिन्दुमात्राणां यदधिष्ठानमेव ।।
इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ।।१४।।
यया विनाऽत्र संख्याकृत्संख्यां कर्त्तुं शक्नुते ।।
कालसंख्यास्वरूपा या तस्यै देव्यै नमो नमः ।। ।। १५ ।।
व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता ।।
भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ।। १६ ।।
स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्तिस्वरूपिणी ।।
प्रतिभाकल्पनाशक्तिर्या तस्यै नमो नमः ।। १७ ।।
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ।।
बभूव जडवत्सोऽपि सिद्धान्तं कर्त्तुमक्षमः ।। १८।।
तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ।।
उवाच सत्तमं स्तोत्रं वाण्या इति विधिं तदा ।। १९ ।।
तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ।।
चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ।। 2.5.२० ।।
यदाऽप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा ।।
बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ।।२१।।
तदा त्वां तुष्टाव संत्रस्तः कश्यपाज्ञया।।
ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् ।। २२ ।।
व्यासः पुराणसूत्रं समपृच्छत वाल्मिकिम् ।।
मौनीभूतः सस्मार त्वामेव जगदंबिकाम् ।।२३।।
तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः ।।
प्राप निर्मलं ज्ञानं प्रमादध्वंसकारणम् ।।२४।।
पुराणसूत्रं श्रुत्वा व्यासः कृष्णकलोद्भवः।।
त्वां सिषेवे दध्यौ शतवर्षं पुष्करे ।।
तदा त्वत्तो वरं प्राप्य कवीन्द्रो बभूव ।।२५।।
तदा वै वेदभागं पुराणानि चकार ।।
यदा महेन्द्रे पप्रच्छ तत्त्वज्ञानं शिवा शिवम् ।। २६ ।।
क्षणं त्वामेव संचिन्त्य तस्यै ज्ञानं ददौ विभुः ।।
पप्रच्छ शब्दशास्त्रं महेन्द्रश्च बृहस्पतिम् ।। २७ ।।
दिव्यं वर्षसहस्रं त्वां दध्यौ पुष्करे ।।
तदा त्वत्तो वरं प्राप्य दिव्यं वर्षसहस्रकम् ।।
उवाच शब्दशास्त्रं तदर्थं सुरेश्वरम् ।। २८ ।।
अध्यापिताश्च यैः शिष्या यैरधीतं मुनीश्वरैः ।।
ते त्वां परिसंचिन्त्य प्रवर्त्तन्ते सुरेश्वरि ।। २९ ।।
त्वं संस्तुता पूजिता मुनीन्द्रमनुमानवैः ।।
दैत्येन्द्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ।। 2.5.३० ।।
जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः ।।
यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ।।३१ ।।
इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः ।।
प्रणनाम निराहारो रुरोद मुहुर्मुहुः ।। ३२ ।।
तदा ज्योतिस्त्वरूपा सा तेनादृष्टाऽप्युवाच तम् ।।
सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं जगाम ।। ३३ ।।
याज्ञवल्क्यकृतं वाणीस्तोत्रं यः संयतः पठेत् ।।
कवीन्द्रो महावाग्मी बृहस्पतिसमो भवेत् ।। ३४ ।।
महामूर्खश्च दुर्मेधा वर्षमेकं यः पठेत् ।।
पण्डितश्च मेधावी सुकविश्च भवेद्ध्रुवम् ।।३५।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे याज्ञवल्क्योक्तवाणीस्तवनं नाम पञ्चमोऽध्यायः।। ।। ।।



नारायण उवाच ।।
सरस्वती सा वैकुण्ठे स्वयं नारायणान्तिके ।।
गङ्गाशापेन कलया कलहाद्भारते सरित् ।। ।।
पुण्यदा पुण्यजननी पुण्यतीर्थस्वरूपिणी ।।
पुण्यवद्भिर्निषेव्या स्थितिः पुण्यवतां मुने ।। ।।
तपस्विनां तपोरूपा तपस्याकाररूपिणी ।।
कृतपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ।। ।।
ज्ञाने सरस्वतीतोये गतं यैर्मानवैर्भुवि ।।
तेषां स्थितिश्च वैकुण्ठे सुचिरं हरिसंसदि ।। ।।
भारते कृतपापश्च स्नात्वा तत्रैव लीलया ।।
मुच्यते सर्वपापेभ्यो विष्णुलोके वसेच्चिरम् ।। ।।
चतुर्दश्यां पौर्णमास्यामक्षयायां दिनक्षये ।।
ग्रहणे व्यतीपातेऽन्यस्मिन्पुण्यदिनेऽपि ।। ।।
अनुषङ्गेण यः स्नाति हेलया श्रद्धयाऽपि वा ।।
सारूप्यं लभते नूनं वैकुण्ठे हरेरपि ।। ।।
सरस्वतीमन्त्रकं मासमेकं तु यो जपेत् ।।
महामूर्खः कवीन्द्रश्च भवेन्नात्र संशयः ।।८।।
नित्यं सरस्वतीतोये यः स्नात्वा मुण्डयेन्नरः ।।
गर्भवासं कुरुते पुनरेव मानवः ।। ।।
इत्येवं कथितं किंचिद्भारतीगुणकीर्त्तनम्।।
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ।। 2.6.१० ।।
सौतिरुवाच ।।
नारायणवचः श्रुत्वा नारदो मुनिसत्तमः ।।
पुनः पप्रच्छ सन्देहच्छेदं शौनक सत्वरम् ।। ११ ।।
नारद उवाच ।।
कथं सरस्वती देवी गङ्गाशापेन भारते ।।
कलया कलहेनैव समभूत्पुण्यदा सरित् ।।१२।।
श्रवणे श्रुतिसाराणां वर्द्धते कौतुकं मम ।।
कथामृतानां नो तृप्तिः केन श्रेयसि तृप्यते ।।१३।।
कथं शशाप सा गङ्गा पूजितां तां सरस्वतीम् ।।
शान्ता सत्त्वस्वरूपा पुण्यदा सर्वदा नृणाम् ।।१४।।
तेजस्विन्योर्द्वयोर्वादकारणं श्रुतिसुन्दरम् ।।
सुदुर्लभं पुराणेषु तन्मे व्याख्यातुमर्हसि ।। १५ ।।
नारायण उवाच ।।
शृणु नारद वक्ष्यामि कथामेतां पुरातनीम् ।।
यस्याः स्मरणमात्रेण सर्वपापात्प्रमुच्यते ।। १६ ।।
लक्ष्मीस्सरस्वती गङ्गा तिस्रो भार्य्या हरेरपि ।।
प्रेम्णा समास्तास्तिष्ठन्ति सततं हरिसन्निधौ ।। १७ ।।
चकार सैकदा गङ्गा विष्णोर्मुखनिरीक्षणम्।।
सस्मिता सकामा सकटाक्षं पुनः पुनः।।१८।।
विभुर्जहास तद्वक्त्रं निरीक्ष्य मुदा क्षणम् ।।
क्षमां चकार तद्दृष्ट्वा लक्ष्मीर्नैव सरस्वती।।१९।।
बोधयामास तां पद्मा सत्त्वरूपा सस्मिता ।।
क्रोधाविष्टा सा वाणी शान्ता बभूव ।। 2.6.२० ।।
उवाच गङ्गां भर्त्तारं रक्तास्या रक्तलोचना ।।
कम्पिता कोपवेगेन शश्वत्प्रस्फुरिताधरा ।।२१।।
सरस्वत्युवाच ।।
सर्वत्र समताबुद्धिः सद्भर्तुः कामिनीः प्रति ।।
धर्मिष्ठस्य वरिष्ठस्य विपरीता खलस्य ।। २२ ।।
ज्ञातं सौभाग्यमधिकं गंगायां ते गदाधर ।।
कमलायां तत्तुल्यं किंचिन्मयि प्रभो ।।२३।।
गंगायाः पद्मया सार्द्धं प्रीतिश्चापि सुसम्मता ।।
क्षमां चकार तेनेदं विपरीतं हरिप्रिया ।। २४ ।।
किं जीवनेन मेऽत्रैव दुर्भगायाश्च साम्प्रतम् ।।
निष्फलं जीवनं तस्या या पत्युः प्रेमवञ्चिता ।।२५।।
त्वां सर्वेशं सत्त्वरूपं ये वदन्ति मनीषिणः ।।
ते मूर्खा वेदज्ञा जानन्ति मतिं तव ।।२६।।
सरस्वतीवचः श्रुत्वा दृष्ट्वा तां कोपसंयुताम् ।।
मनसा तु समालोच्य जगाम बहिः सभाम् ।। २७ ।।
गते नारायणे गंगामवोचन्निर्भयं रुषा ।।
रागाधिष्ठातृ देवी सा वाक्यं श्रवणदुःसहम् ।। २८ ।।
हे निर्लज्जे सकामे त्वं स्वामिगर्वं करोषि किम् ।।
अधिकं स्वामिसौभाग्यं विज्ञापयितुमिच्छसि ।। २९ ।।
मानहानिं करिष्यामि तवाद्य हरिसन्निधौ ।।
किं करिष्यति ते कान्तो मम वै कान्तवल्लभे ।।2.6.३०।।
इत्येवमुक्त्वा गंगाया जिघृक्षुं केशमुद्यताम् ।।
वारयामास तां पद्मा मध्यदेशस्थिता सती ।। ३१ ।।
शशाप वाणी तां पद्मां महाकोपवती सती ।।
वृक्षरूपा सरिद्रूपा भविष्यसि संशयः ।। ३२ ।।
विपरीतं यतो दृष्ट्वा किंचिन्नो वक्तुमर्हसि ।।
सन्तिष्ठसि सभामध्ये यथा वृक्षो यथा सरित् ।। ३३ ।।
शापं श्रुत्वा सा देवी शशाप चुकोप ।।
तत्रैव दुःखिता तस्थौ वाणीं धृत्वा करेण ।। ३४ ।।
अत्युद्धतां तां दृष्ट्वा कोपप्रस्फुरितानना ।।
उवाच गंगा तां देवीं पद्मां पद्मविलोचना ।। ३९ ।।
गंगोवाच ।।
त्वमुत्सृज महोग्रां तां पद्मे किं मे करिष्यति ।।
वाग्दुष्टा वागधिष्ठात्री देवीयं कलहप्रिया ।। ३६ ।।
यावती योग्यताऽस्याश्च यावती शक्तिरेव वा ।।
तथा करोतु वादं मया सार्द्धं सुदुर्मुखा ।। ३७ ।।
स्वबलं यन्मम बलं विज्ञापयितुमर्हतु ।।
जानन्तु सर्वे ह्युभयोः प्रभावं विक्रमं सति ।। ३८ ।।
इत्येवमुक्त्वा सा देवी वाण्यै शापं ददाविति ।।
सरित्स्वरूपा भवतु सा या त्वामशपद्रुषा ।। ३९ ।।
अधो मर्त्यं सा प्रयातु सन्ति यत्रैव पापिनः ।।
कलौ तेषां पापांशं लभिष्यति संशयः ।। 2.6.४० ।।
इत्येवं वचनं श्रुत्वा तां शशाप सरस्वती ।।
त्वमेव यास्यसि महीं पापिपापं लभिष्यसि ।। ४१ ।।
एतस्मिन्नन्तरे तत्र भगवानाजगाम ।।
चतुर्भुजश्चतुर्भिश्च पार्षदैश्च चतुर्भुजैः ।। ४२ ।।
सरस्वतीं करे धृत्वा वासयामास वक्षसि ।।
बोधयामास सर्वज्ञः सर्वज्ञानं पुरातनम् ।। ४३ ।।
श्रुत्वा रहस्यं तासां शापस्य कलहस्य ।।
उवाच दुःखितास्ताश्च वाक्यं सामयिकं विभुः ।। ४४ ।।
श्रीभगवानुवाच ।।
लक्ष्मि त्वं कलया गच्छ धर्मध्वजगृहं शुभे ।।
अयोनिसम्भवा भूमौ तस्य कन्या भविष्यसि ।। ४५ ।।
तत्रैव दैवदोषेण वृक्षत्वं लभिष्यसि ।।
मदंशस्यासुरस्यैव शङ्खचूडस्य कामिनी ।। ४६ ।।
भूत्वा पश्चाच्च मत्पत्नी भविष्यसि संशयः ।।
त्रैलोक्यपावनी नाम्ना तुलसीति भारते ।। ४७ ।।
कलया सरिद्भूत्वा शीघ्रं गच्छ वरानने ।।
भारतं भारतीशापान्नाम्ना पद्मावती भव ।। ४८ ।।
गङ्गे यास्यसि चांशेन पश्चात्त्वं विश्वपावनी ।।
भारतं भारतीशापात्पापदाहाय देहिनाम् ।। ४९ ।।
भगीरथस्य तपसा तेन नीता सुदुष्करात् ।।
नाम्ना भागीरथी पूता भविष्यसि महीतले ।। 2.6.५० ।।
मदंशस्य समुद्रस्य जाया जाये ममाज्ञया ।।
मत्त्कलांशस्य भूपस्य शन्तनोश्च सुरेश्वरि ।। ५१ ।।
गङ्गाशापेन कलया भारतं गच्छ भारति ।।
कलहस्य फलं भुङ्क्ष्व सपत्नीभ्यां सहाच्युते ।। ५२ ।।
स्वयं ब्रह्मसदनं ब्रह्मणः कामिनी भव ।।
गङ्गा यातु शिवस्थानमत्र पद्मैव तिष्ठतु ।। ५३ ।।
शान्ता च् क्रोधरहिता मद्भक्ता मत्स्वरूपिणी ।।
महासाध्वी महाभागा सुशीला धर्मचारिणी ।। ५४ ।।
यदंशकलया सर्वा धर्मिष्ठाश्च पतिव्रताः ।।
शान्तरूपा सुशीलाश्च प्रतिविश्वेषु योषितः।। ५५ ।।
तिस्रो भार्य्यास्त्रयः श्यालास्त्रयो भृत्याश्च बान्धवाः ।।
ध्रुवं वेदविरुद्धाश्च ह्येते मङ्गलप्रदाः ।। ५६ ।।
स्त्री पुंवच्च गृहे येषां गृहिणां स्त्रीवशः पुमान् ।।
निष्फलं जन्म वै तेषामशुभं पदे पदे ।। ५७ ।।
मुखदुष्टा योनिदुष्टा यस्य स्त्री कलहप्रिया ।।
अरण्यं तेन गन्तव्यं महारण्यं गृहाद्वरम् ।। ५८ ।।
जनानां स्थलानां पुराणां प्राप्तिरेव ।।
सततं सुलभा तत्र तेषां तद्गृहेऽपि ।। ५९ ।।
वरमग्नौ स्थितिर्हिंस्रजन्तूनां सन्निधौ सुखम् ।।
ततोऽपि दुःखं पुंसां दुष्टस्त्रीसन्निधौ ध्रुवम् ।। 2.6.६० ।।
व्याधिज्वाला विषज्वाला वरं पुंसां वरानने ।।
दुष्टस्त्रीणां मुखज्वाला मरणादतिरिच्यते ।। ।। ६१ ।।
पुंसश्च स्त्रीजितस्येह जीवितं निष्फलं ध्रुवम् ।।
यदह्ना कुरुते कर्म तस्य फलभाग्भवेत् ।। ६२ ।।
निन्दितोऽत्र सर्वत्र परत्र नरकं व्रजेत् ।।
यशकीर्तिविहीनो यो जीवन्नपि मृतो हि सः ।। ६३ ।।
बह्वीनां सपत्नीनां नैकत्र श्रेयसी स्थितिः ।।
एकभार्य्यः सुखी नैव बहुभार्य्यः कदाचन ।। ६४ ।।
गच्छ गंगे शिवस्थानं ब्रह्मस्थानं सरस्वति ।।
अत्र तिष्ठतु मद्देहे सुशीला कमलालया ।।६५।।
सुसाध्या यस्य पत्नी सुशीला पतिव्रता।।
इह स्वर्गसुखं तस्य धर्ममोक्षौ परत्र च।।६६।।
पतिव्रता यस्य पत्नी मुक्तः शुचिः सुखी ।।
जीवन्मृतोऽशुचिर्दुःखी दुश्शीलापतिरेव यः ।। ६७ ।।
इत्युक्त्वा जगतां नाथो विरराम नारद ।।
अत्युच्चै रुरुदुर्देव्यः समालिङ्ग्य परस्परम् ।। ६८ ।।
ताश्च सर्वाः समालोच्य क्रमेणोचुः सदीश्वरम् ।।
कम्पिताः साश्रुनेत्राश्च शोकेन भयेन ।। ६९ ।।
सरस्वत्युवाच ।।
प्रायश्चित्तं देहि नाथ दुष्टायां जन्मशोधकम् ।।
सत्स्वामिना परित्यक्ताः कुत्र जीवन्ति काः स्त्रियः ।।2.6.७०।।
देहत्यागं करिष्यामि ध्रुवं योगेन भारते ।।
अत्युच्चतो निपतनं प्राप्तुमर्हति निश्चितम् ।।७१।।
गंगोवाच ।।
अहं केनापराधेन त्वया त्यक्ता जगत्पते ।।
देहत्यागं करिष्यामि निर्दोषाया वधं लभ ।। ७२ ।।
निर्दोषकामिनीत्यागं कुरुते यो जनो भवे ।।
याति नरकं कल्पं किं ते सर्वेश्वरस्य वा ।। ७३ ।।
लक्ष्मीरुवाच ।।
नाथ सत्त्वस्वरूपस्त्वं कोपः कथमहो तव ।।
प्रसादं कुरु चास्मभ्यं सदीशस्य क्षमा वरा ।। ७४ ।।
भारतं भारतीशापाद्यास्यामि कलया यदि ।।
कतिकालं स्थितिस्तत्र कदा द्रक्ष्यामि ते पदम् ।।७५।।
दास्यन्ति पापिनः पापं मह्यं स्नानावगाहनात् ।।
केन तस्माद्विमुक्ताऽहमागमिष्यामि ते पदम्।।७६।।
कलया तुलसीरूपा धर्मध्वजसुता सती ।।
भूत्वा कदा लभिष्यामि त्वत्पादाम्बुजमच्युत ।। ७७ ।।
वृक्षरूपा भविष्यामि तदधिष्ठातृदेवता ।।
मामुद्धरिष्यसि कदा तन्मे ब्रूहि कृपानिधे ।। ७८ ।।
गंगा सरस्वतीशापाद्यदि यास्यति भारतम् ।।
शापेन मुक्ता पापाच्च कदा त्वां वा लभिष्यति ।। ७९ ।।
गंगाशापेन सा वाणी यदि यास्यति भारतम् ।।
कदा शापाद्विनिर्मुच्य लभिष्यति पदं तव ।। 2.6.८० ।।
तां वाणीं ब्रह्मसदनं गंगां वा शिवमन्दिरम् ।।
गन्तुं वदसि हे नाथ तत्क्षमस्व ते वचः ।। ८१ ।।
इत्युक्त्वा कमला कान्तपदं धृत्वा ननाम ।।
सुकेशैर्वेष्टयित्वा रुरोद पुनः पुनः ।।८२।।
उवाच पद्मनाभस्तां प्रभां कृत्वा स्ववक्षसि।।
ईषद्धासः प्रसन्नास्यो भक्तानुग्रहकारकः ।। ८३ ।।
नारायण उवाच ।।
त्वद्वाक्यमाचरिष्यामि स्ववाक्यं सुरेश्वरि ।।
समतां करिष्यामि शृणु तत्क्रममेव ।। ८४ ।।
भारती यातु कलया सरिद्रूपा भारतम् ।।
अर्द्धांशा ब्रह्मसदनं स्वयं तिष्ठतु मद्गृहे ।। ८५ ।।
भगीरथेन नीता सा गंगा यास्यति भारतम् ।।
पूतं कर्तुं त्रिभुवनं स्वयं तिष्ठतु मद्गृहे ।। ८६ ।।
तत्रैव चन्द्रमौलेश्च मौलिं प्राप्स्यति दुर्लभम् ।।
ततः स्वभावतः पूताऽप्यतिपूता भविष्यति ।। ८७ ।।
कलांशांशेन गच्छ त्वं भारते कमलोद्भवे ।।
पद्मावती सरिद्रूपा तुलसीवृक्षरूपिणी ।। ८८ ।।
कलेः पञ्चसहस्रे गते वर्षे मोक्षणम् ।।
युष्माकं सरितां भूयो मद्गृहे चागमिष्यथ ।। ।। ८९ ।।
सम्पदां हेतुभूता विपत्तिः सर्वदेहिनाम् ।।
विना विपत्तिर्महिमा केषां पद्मे भवेद्भवे ।। 2.6.९० ।।
मन्मन्त्रोपासकानां सतां स्नानावगाहनात् ।।
युष्माकं मोक्षणं पापात्पापिस्पर्शनहेतुकात् ।। ९१ ।।
पृथिव्यां यानि तीर्थानि सन्त्यसंख्यानि सुन्दरि ।।
भविष्यन्ति पूतानि मद्भक्तस्पर्शदर्शनात् ।। ९२ ।।
मन्मन्त्रोपासका भक्ता भ्रमन्ते भारते सति ।।
पूतं कर्त्तुं भारतं सुपवित्रां वसुन्धराम् ।। ९३ ।।
मद्भक्ता यत्र तिष्ठन्ति पादं प्रक्षालयन्ति ।।
तत्स्थानं महातीर्थं सुपवित्रं भवेद्ध्रुवम् ।। ९४ ।।
स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः ।।
जीवन्मुक्तो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ।। ९५ ।।
एकादशीविहीनश्च सन्ध्याहीनोऽपि नास्तिकः ।।
वृषवाहो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ।। ९६ ।।
असिजीवी मषीजीवी धावकः शूद्रयाजकः ।।
वृषवाहो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ।। ९७ ।।
विश्वासघाती मित्रघ्नो मिथ्यासाक्ष्यप्रदायकः ।।
न्यासहारी भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ।। ९८ ।।
ऋणग्रस्तो वार्द्धुषिको जारजः पुंश्चलीपतिः ।।
पूतश्च पुंश्चलीपुत्रो मद्भक्तस्पर्शदर्शनात् ।। ९९ ।।
शूद्राणां सूपकारश्च देवलो ग्रामयाजकः ।।
अदीक्षितो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ।। 2.6.१०० ।।
अश्वत्थघातकश्चैव मद्भक्तानां निन्दकः ।।
अनिवेदितभोजी पूतो मद्भक्तदर्शनात् ।। १०१ ।।
मातरं पितरं भार्य्यां भ्रातरं तनयं सुताम्।।
गुरोः कुलं भगिनीं वंशहीनं बान्धवम् ।। १०२ ।।
श्वश्रूं श्वशुरं चैव यो पुष्णाति नारद ।।
महापातकी पूतो मद्भक्तस्पर्शदर्शनात् ।। १०३।।
देवद्रव्यापहारी विप्रद्रव्यापहारकः ।।
लाक्षालोहरसानां विक्रेता दुहितुस्तथा ।। १०४ ।।
महापातकिनश्चैते शूद्राणां शवदाहकाः ।।
भवेयुरेते पूताश्च मद्भक्तस्पर्शदर्शनात् ।। १०५ ।।
लक्ष्मीरुवाच ।।
भक्तानां लक्षणं ब्रूहि भक्तानुग्रहकारक ।।
येषां सन्दर्शनस्पर्शात्सद्यः पूता नराधमाः ।। १०६ ।।
हरिभक्तिविहीनाश्च महाहङ्कारसंयुताः ।।
स्वप्रशंसारता धूर्त्ताः शठा वै साधु निन्दकाः ।। १०७ ।।
पुनन्ति सर्वतीर्थानि येषां स्नानावगाहनात् ।।
येषां पादरजसा पूता पादोदकान्मही ।। १०८ ।।
येषां सन्दर्शनं स्पर्शं देवा वाञ्छन्ति भारते ।।
सर्वेषां परमो लाभो वैष्णवानां समागमः ।। १०९ ।।
ह्यम्मयानि तीर्थानि देवा मृच्छिलामयाः ।।
ते पुनन्त्युरुकालेन विष्णुभक्ताः क्षणादहो।। 2.6.११० ।।
सौतिरुवाच ।।
महालक्ष्मीवचः श्रुत्वा लक्ष्मीकान्तश्च सस्मितः।।
निगूढतत्त्वं कथितुमृषिश्रेष्ठोपचक्रमे ।। १११ ।।
श्रीनारायण उवाच ।।
भक्तानां लक्षणं लक्ष्मि गूढं श्रुतिपुराणयोः ।।
पुण्यस्वरूपं पापघ्नं सुखदं भुक्तिमुक्तिदम् ।। ११२ ।।
सारभूतं गोपनीयं वक्तव्यं खलेषु ।।
त्वां पवित्रां प्राणतुल्यां कथयामि निशामय ।। ११३ ।।
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे विशेद्वरः ।।
वदन्ति वेदवेदाङ्गात्तं पवित्रं नरोत्तमम् ।। ११४ ।।
पुरुषाणां शतं पूर्वं पूतं तज्जन्ममात्रतः ।।
स्वर्गस्थं नरकस्थं वा मुक्तिं प्राप्नोति तत्क्षणात् ।। ११५ ।।
यैः कैश्चिद्यत्र वा जन्म लब्धं येषु जंतुषु ।।
जीवन्मुक्तास्ते पूता यान्ति काले हरेः पदम् ।। ११६ ।।
मद्भक्तियुक्तो मत्पूजानियुक्तो मद्गुणान्वितः ।। .
मद्गुणश्लाघनीयश्च मन्निविष्टश्च सन्ततम् ।। ११७ ।।
मद्गुणश्रुतिमात्रेण सानन्दः पुलकान्वितः ।।
सगद्गदः साश्रुनेत्रः स्वात्मविस्मृतिरेव ।। ११८ ।।
वाञ्छन्ति सुखं मुक्तिं सालोक्यादि चतुष्टयम् ।।
ब्रह्मत्वममरत्वं वा तद्वाञ्छा मम सेवने ।। ११९ ।।
इन्द्रत्वं मनुत्वं देवत्वं सुदुर्लभम् ।।
स्वर्गराज्यादिभोगं स्वप्नेऽपि हि वाच्छति ।। 2.6.१२० ।।
ब्रह्माण्डानि विनश्यन्ति देवा ब्रह्मादयस्तथा ।।
कल्याणभक्तियुक्तश्च मद्भक्तो प्रणश्यति ।। १२१ ।।
भ्रमन्ति भारते भक्ता लब्ध्वा जन्म सुदुर्लभम् ।।
तेऽपि यान्ति महीं पूतां कृत्वा तीर्थं ममालयम् ।। १२२ ।।
इत्येतत्कथितं सर्वं कुरु पद्मे यथोचितम् ।।
तदाज्ञाताश्च ताश्चक्रुर्हरिस्तस्थौ सुखासने ।। १२३ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सरस्वत्युपाख्यानं नाम षष्ठोऽध्यायः ।। ।।




नारायण उवाच ।।
पुण्यक्षेत्रे ह्याजगाम भारते सा सरस्वती ।।
गङ्गाशापेन कलया स्वयं तस्थौ हरेः पदे ।। ।।
भारती भारतं गत्वा ब्राह्मी ब्रह्मणः प्रिया ।।
वागधिष्ठातृदेवी सा तेन वाणी कीर्त्तिता ।। ।।
सर्वं विश्वं परिव्याप्य स्रोतस्येव हि दृश्यते ।।
हरिः सरस्सु तस्येयं तेन नाम्ना सरस्वती ।। ।।
सरस्वती नदी सा तीर्थरूपाऽतिपावनी ।।
पापिपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ।। ।।
पश्चाद्भगीरथानीता महीं भागीरथी शुभा ।।
समाजगाम कलया वाणीशापेन नारद ।। ।।
तत्रैव समये तां दधार शिरसा शिवः ।।
वेगं सोढुमशक्ताया भुवः प्रार्थनया विभुः ।। ।।
पद्मा जगाम कलया सा पद्मावती नदी ।।
भारतं भारतीशापात्स्वयं तस्थौ हरेः पदे ।। ।।
ततोऽन्यया सा कलया चालभज्जन्म भारते ।।
धर्मध्वजसुता लक्ष्मीर्विख्याता तुलसीति ।। ।।
पुरा सरस्वतीशापात्तत्पश्चाद्धरिशापतः ।।
बभूव वृक्षरूपा सा कलया विश्वपावनी ।। ।।
कलेः पञ्चसहस्रं वर्षं स्थित्वा भारते ।।
जग्मुस्ताश्च सरिद्रूपं विहाय श्रीहरेः पदम् ।। 2.7.१० ।।
यानि सर्वाणि तीर्थानि काशीं वृन्दावनं विना ।।
यास्यन्ति सार्द्धं ताभिश्च हरेर्वैकुण्ठमाज्ञया ।। ११ ।।
शालग्रामो हरेर्मूर्त्तिर्जगन्नाथश्च भारतम्।।
कलेर्दशसहस्रान्ते ययौ त्यक्त्वा हरेः पदम् ।। १२ ।।
वैष्णवाश्च पुराणानि शङ्खाश्च श्राद्धतर्पणम् ।।
वेदोक्तानि कर्माणि ययुस्तैः सार्द्धमेव ।। १३ ।।
हरिपूजा हरेर्नाम तत्कीर्त्तिगुणकीर्त्तनम् ।।
वेदाङ्गानि शास्त्राणि ययुस्तैः सार्द्धमेव ।। १४ ।।
सत्त्वं सत्यं धर्मश्च वेदाश्च ग्राम्यदेवताः ।।
व्रतं तपस्याऽनशनं ययुस्तैः सार्द्धमेव ।। १५।।
वामाचाररताः सर्वे मिथ्याकापट्यसंयुताः।।
तुलसीवर्जिता पूजा भविष्यति ततः परम् ।। १६ ।।
एकादशीविहीनाश्च सर्वे धर्मविवर्जिताः ।।
हरिप्रसङ्गविमुखा भविष्यन्ति ततः परम् ।। १७ ।।
शठाः क्रूरा दाम्भिकाश्च महाहङ्कारसंयुताः ।।
चौराश्च हिंसकाः सर्वे भविष्यन्ति ततः परम् ।। १८ ।।
पुंसां भेदस्तथा स्त्रीणां विवाहो वादनिर्णयः ।।
स्वस्वामिभेदो वस्तूनां भविष्यत्यतः परम् ।। १९ ।।
सर्वे जनाः स्त्रीवशाश्च पुंश्चल्यश्च गृहे गृहे ।।
तर्जनैर्भर्त्सनैः शश्वत्स्वामिनं ताडयन्ति ।। 2.7.२० ।।
गृहेश्वरी गृहिणी गृही भृत्याधिकोऽधमः ।।
चेटीभृत्यासमा वध्वः श्वश्रूश्च श्वशुरस्तथा ।। २१ ।।
कर्त्तारो बलिनो गेहे योनिसम्बन्धिबान्धवाः ।।
विद्यासम्बन्धिभिः सार्द्धं सम्भाषाऽपि विद्यते।।२२।।
यथा परिचिता लोकास्तथा पुंसश्च बान्धवाः ।।
सर्वकर्माक्षमाः पुंसो योषितामाज्ञया विना ।। २३ ।।
ब्रह्मक्षत्त्रियविट्शूद्रा जात्या चारविनिर्णयः ।।
संध्या यज्ञसूत्रं भावलुप्तं संशयः ।। २४ ।।
म्लेच्छाचारा भविष्यन्ति वर्णाश्चत्वार एव ।।
म्लेच्छशास्त्रं पठिष्यन्ति स्वशास्त्राणि विहाय ते ।।
ब्रह्मक्षत्रविशां वंशाः शूद्राणां सेवकाः कलौ ।। २५ ।।
सूपकारा भविष्यन्ति धावका वृषवाहकाः ।।
सत्यहीना जनाः सर्वे सस्यहीना मेदिनी ।। २६ ।।
फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः ।।
क्षीरहीनास्तथा गावः क्षीरं सर्पिर्विवर्जितम् ।। २७ ।।
दम्पती प्रीतिहीनौ गृहिणः सुखवर्जिताः ।।
प्रतापहीना भूपाश्च प्रजाश्च करपीडिताः ।। २८ ।।
जलहीना नदा नद्यो दीर्घिकाः कन्दरादयः ।।
धर्महीना पुण्यहीना वर्णाश्चत्वार एव ।। २९ ।।
लक्षेषु पुण्यवान्कोऽपि तिष्ठति ततः परम् ।।
कुत्सिता विकृताकारा नरा नार्य्यश्च बालकाः ।। 2.7.३० ।।
कुवार्त्ताः कुत्सितपथा भविष्यन्ति ततः परम् ।।
केचिद्ग्रामाश्च नगरा नरशून्या भयानकाः ।।३१।।
केचित्स्वल्पकुटीरेण नरेण समन्विताः ।।
अरण्यानि भविष्यन्ति ग्रामेषु नगरेषु ।। ३२ ।।
अरण्यवासिनः सर्वे जनाश्च करपीडिताः ।।
सस्यानि भविष्यन्ति तडागेषु नदीषु ।। ३३ ।।
क्षेत्राणि सस्यहीनानि प्रकृष्टान्यर्थतः परम् ।।
हीनाः प्रकृष्टा धनिनो बलदर्पसमन्विताः ।।३४।।
प्रकृष्टवंशजा हीना भविष्यन्ति कलौ युगे ।।
अलीकवादिनो धूर्त्ताः शठा वै सत्यवादिनः ।।३५।।
पापिनः पुण्यवन्तश्चाप्यशिष्टः शिष्ट एव ।।
जितेन्द्रिया लम्पटाश्च पुंश्चल्यश्च पतिव्रताः।।३६।।
तपस्विनः पातकिनो विष्णुभक्ता अवैष्णवाः ।।
हिंसकाश्च दयायुक्ताश्चौराश्च नरघातिनः।।३७।।
भिक्षुवेषधरा धूर्त्ता निन्दन्त्युपहसन्ति ।।
भूतादिसेवानिपुणा जनानां मोदकारिणः ।। ३८ ।।
पूजितास्ते भविष्यन्ति वञ्चका ज्ञानदुर्बलाः ।।
वामना व्याधियुक्ताश्च नरा नार्य्यश्च सर्वतः ।। ३९ ।।
अल्पायुषो जरायुक्ता यौवनेषु कलौ युगे ।।
पलिता षोडशे वर्षे महावृद्धास्तु विंशतौ।।2.7.४०।।
अष्टवर्षा युवती रजोयुक्ता गर्भिणी ।।
वत्सरान्ते प्रसूता स्त्री षोडशेन जरान्विता ।। ४१ ।।
एताः काश्चित्सहस्रेषु वन्ध्याश्चापि कलौ युगे ।।
कन्याविक्रयिणः सर्वे वर्णाश्चत्वार एव ।। ४२ ।।
मातृजायावधूनां जारोपार्जनतत्पराः ।।
कन्यानां भगिनीनां जारोपार्जनजीविनः।।४३।।
हरेर्नाम्नां विक्रयिणो भविष्यन्ति कलौ युगे ।।
स्वयमुत्सृज्य दानं कीर्तिवर्द्धनहेतवे ।।४४।।
तत्पश्चान्मनसाऽऽलोच्य स्वयमुल्लङ्घयिष्यति ।।
देववृत्तिं ब्रह्मवृत्तिं वृत्तिं गुरुकुलस्य ।।४५।।
स्वदत्तां परदत्तां वा सर्वमुल्लङ्घयिष्यति ।।
कन्यकागामिनः केचित्केचिच्छ्वश्र्वभिगामिनः ।। ४६ ।।
केचिद्वधूगामिनश्च केचित्सर्वत्रगामिनः ।।
भगिनीगामिनः केचित्सपत्नीमा तृगामिनः ।। ४७ ।।
भ्रातृजायागामिनश्च भविष्यति कलौ युगे ।।
अगम्यागमनं चैव करिष्यन्ति गृहे गहे ।। ४८ ।।
आत्मयोनिं परित्यज्य विहरिष्यन्ति सर्वतः ।।
पत्नीनां निर्णयो नास्ति भर्तॄणां कलौ युगे।।४९।।
प्रजानां चैव वस्तूनां ग्रामाणां विशेषतः।।
अलीकवादिनः सर्वे सर्वे चौर्यार्थलम्पटाः ।। 2.7.५० ।।
परस्परं हिंसकाश्च सर्वे नरघातिनः ।।
ब्रह्मक्षत्रविशां वंशा भविष्यन्ति पापिनः ।। ५१ ।।
लाक्षालोहरसानां व्यापारं लवणस्य ।।
वृषवाहा विप्रवंशाः शूद्राणां शवदाहिनः ।।९२।।
शूद्रान्नभोजिनः सर्वे सर्वे वृषलीरताः ।।
पञ्चपर्वपरित्यक्ताः कुहूरात्रिषु भोजिनः ।। ५३ ।।
यज्ञसूत्रविहीनाश्च सन्ध्याशौचविहीनकाः ।। ५४ ।।
पुंश्चली वार्धुषाऽवीरा कुट्टिनी रजस्वला।।
विप्राणां रन्धनागारे भविष्यन्ति पाचिकाः ।।५५।।
अन्नानां निर्णयो नास्ति योनीनां विशेषतः ।।
आश्रमाणां जनानां सर्वे म्लेच्छाः कलौ युगे ।। ५६ ।।
एवं कलौ संप्रवृत्ते सर्वे म्लेच्छमया भवे ।।
हस्तप्रमाणे वृक्षे चाङ्गुष्ठमाने मानवे ।। ५७ ।।
विप्रस्य विष्णुयशसः पुत्रः कल्की भविष्यति ।।
नारायणकलांशश्च भगवान्बलिनां बली ।। ५८ ।।
दीर्घेण करवालेन दीर्घघोटकवाहनः ।।
म्लेच्छशून्यां पृथिवीं त्रिरात्रेण करिष्यति ।। ५९ ।।
निर्म्लेच्छां वसुधां कृत्वा चान्तर्द्धानं करिष्यति ।।
अराजका वसुधा दत्युग्रस्ता भविष्यति ।। 2.7.६० ।।
स्थूलप्रमाणं षड्रात्रं वर्षाधाराप्लुता मही ।।
लोकशून्या वृक्षशून्या गृहशून्या भविष्यति ।। ६१ ।।
ततश्च द्वादशादित्याः करिष्यन्त्युदयं मुने ।।
प्राप्नोति शुष्कतां पृथ्वी समा तेषं तेजसा ।। ६२ ।।
कलौ गते दुर्द्धर्षे संप्रवृत्ते कृते युगे ।।
तपस्सत्यसमायुक्तो धर्मः पूर्णो भविष्यति ।। ६३ ।।
तपस्विनश्च धर्मिष्ठा वेदज्ञा ब्राह्मणा भुवि ।।
पतिव्रताश्च धर्मिष्ठा योषितश्च गृहे गृहे ।। ६४ ।।
राजानः क्षत्रियाः सर्वे विप्रभक्ताः स्वधर्मिणः ।।
प्रतापवन्तो धर्मिष्ठाः पुण्यकर्मरताः सदा ।। ६५ ।।
वैश्या वाणिज्यनिरता विप्रभक्ताश्च धार्मिकाः ।।
शूद्राश्च पुण्यशीलाश्च धर्मिष्ठा विप्रसेविनः ।। ६६ ।।
विप्रक्षत्त्रविशां वंशा विष्णुयज्ञपरायणाः ।।
विष्णुमन्त्ररताः सर्वे विष्णुभक्ताश्च वैष्णवाः ।। ६७ ।।
श्रुतिस्मृतिपुराणज्ञा धर्मज्ञा ऋतुगामिनः ।।
लेशो नास्ति ह्यधर्माणां धर्मपूर्णे कृते युगे।।६८।।
धर्मस्त्रिपाच्च त्रेतायां द्विपाच्च द्वापरे स्मृतः।।
कलौ प्रवृत्ते पादात्मा सर्वलोपस्ततः परम् ।। ६९ ।।
वाराः सप्त यथा विप्र तिथयः षोडश स्मृताः ।।
यथा द्वादश मासाश्च ऋतवश्च षडेव हि ।। 2.7.७० ।।
द्वौ पक्षौ चायने द्वे चतुर्भिः प्रहरैर्दिनम् ।।
चतुर्भिः प्रहरे रात्रिर्मासस्त्रिंशद्दिनैस्तथा ।। ७१ ।।
वर्षः पञ्चविधो ज्ञेयः कालसंख्यां निबोध मे ।।
यथा चायान्ति यान्त्येव तथा युगचतुष्टयम् ।। ७२ ।।
वर्षे पूर्णे नराणां देवानां दिवानिशम् ।।
शतत्रये षष्ट्यधिके नराणां युगे गते ।।
देवानां युगो ज्ञेयः कालसंख्याविदां मतः ।। ७३ ।।
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।।
मन्वतरसमं ज्ञेयं चेन्द्रायुः परिकीर्तितम् ।। ७४ ।।
अष्टाविंशतिमे चेन्द्रे गते ब्राह्मं दिवानिशम् ।।
अष्टोत्तरे वर्षशते गते पातो विधेर्भवेत् ।। ७५ ।।
प्रलयः प्राकृतो ज्ञेयस्तत्रादृष्टा वसुन्धरा ।।
जलप्लुतानि विश्वानि ब्रह्मविष्णुशिवादयः ।।७६।।
ऋषयो जीविनः सर्वे लीनाः कृष्णे परात्परे ।।
तत्रैव प्रकृतिर्लीना तेन प्राकृतिको लयः ।। ७७ ।।
लये प्राकृतिकेऽतीते पाते ब्रह्मणो मुने ।।
निमेषमात्रः कालश्च कृष्णस्य परमात्मनः ।। ७८ ।।
एवं नश्यन्ति सर्वाणि ब्रह्माण्डान्यखिलानि ।।
स्थितौ गोलोकवैकुण्ठौ श्रीकृष्णश्च सपार्षदः ।। ७९ ।।
निमेषमात्रः प्रलयो यत्र विश्वं जलप्लुतम् ।।
निमेषानन्तरे काले पुनः सृष्टिः क्रमेण ।। 2.7.८० ।।
एवं कतिविधा सृष्टिर्लयः कतिविधोऽपि वा ।।
कतिकृत्वो गतायातः संख्यां जानाति कः पुमान् ।। ८१ ।।
सृष्टीनां कलानां ब्रह्माण्डानां नारद ।।
ब्रह्मादीनां विध्यण्डे संख्यां जानाति कः पुमान् ।।८२।।
ब्रह्माण्डानां सर्वेषामीश्वरश्चैक एव सः ।।
सर्वेषां परमात्मा श्रीकृष्णः प्रकृतेः परः ।। ८३ ।।
ब्रह्मादयश्च तस्यांशास्तस्यांशश्च महाविराट् ।।
तस्यांशश्च विराट् क्षुद्रस्तस्यांशा प्रकृतिः स्मृता ।। ८४ ।।
कृष्णो द्विधाभूतो द्विभुजश्च चतुर्भुजः ।।
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ।। ८५ ।।
ब्रह्मादितृणपर्य्यन्तं सर्वं प्राकृतिकं भवेत् ।।
यद्यत्प्राकृतिकं सृष्टं सर्वं नश्वरमेव ।। ८६ ।।
विद्ध्येकं सृष्टिमूलं तत्सत्यं नित्यं सनातनम् ।।
स्वेच्छामयं परं ब्रह्म निर्लिप्तं निर्गुणं परम् ।। ८७ ।।
निरुपाधिं निराकारं भक्तानुग्रहविग्रहम् ।।
अतीव कमनीयं नवीनघनसन्निभम्।।८८।।
द्विभुजं मुरलीहस्तं गोपवेषं किशोरकम् ।।
सर्वज्ञं सर्वसेव्यं परमात्मानमीश्वरम् ।। ८९ ।।
करोति धाता ब्रह्माण्डं ज्ञानात्मा कम लोद्भवः ।।
शिवो मृत्युञ्जयश्चैव संहर्त्ता सर्वतत्त्ववित् ।। 2.7.९० ।।
यस्य ज्ञानाद्यत्तपसा सर्वेशस्तत्समो महान् ।।
महाविभूतियुक्तश्च सर्वज्ञः सर्वदा स्वयम् ।। ९१ ।।
सर्वव्यापी सर्वपाता दाता सर्वसम्पदाम् ।।
विष्णुः सर्वेश्वरः श्रीमान्यस्य ज्ञानाज्जगत्पतिः ।। ९२ ।।
महामाया प्रकृतिः सर्वशक्तिमतीश्वरी ।।
यज्ज्ञानाद्यस्य तपसा यद्भक्त्या यस्य सेवया ।। ९३ ।।
सावित्री वेदमाता वेदाधिष्ठातृदेवता ।।
पूज्या द्विजानां वेदज्ञा यज्ञाद्यस्याश्च सेवया ।। ९४ ।।
सर्वविद्याधिदेवी सा पूज्या विदुषां पुरा ।।
यत्सेवया यत्तपसा यस्य ज्ञानात्सरस्वती ।। ९५ ।।
यत्सेवया यत्तपसा प्रदात्री सर्वसंपदाम् ।।
धनसस्याधिदेवी सा महालक्ष्मीः सनातनी ।। ९६ ।।
यत्सेवया यत्तपसा सर्वविश्वेषु पूजिता ।।
सर्वग्रामाधिदेवी सा सर्वसम्पत्प्रदा यिनी ।। ९७ ।।
सर्वेश्वरी सर्ववन्द्या सर्वेशं प्राप या पतिम् ।।
सर्वस्तुता सर्वज्ञा दुर्गा दुर्गतिनाशिनी ।। ९८ ।।
कृष्णवामांशसम्भूता कृष्णप्रेमाधिदेवता ।।
कृष्णप्राणाधिका प्रेम्णा राधिका कृष्णसेवया ।। ९९ ।।
सर्वाधिकं रूपं सौभाग्यं मानगौरवम् ।।
कृष्णवक्षस्थलस्थानं पत्नीत्वं प्राप सेवया ।। 2.7.१०० ।।
तपश्चकार सा पूर्वं शतशृङ्गे पर्वते ।।
दिव्यं युगसहस्रं निराहाराऽतिकर्शिता ।। १०१ ।।
कृशां निःश्वासरहितां दृष्ट्वा चन्द्रकलोपमाम् ।।
कृष्णो वक्षःस्थले कृत्वा रुरोद कृपया विभुः ।। ।।१०२।।
वरं तस्यै ददौ सारं सर्वेषामपि दुर्लभम् ।।
मम वक्षःस्थले तिष्ठ मयि ते भक्तिरस्त्विति ।। १०३ ।।
सौभाग्येन मानेन प्रेम्णा वै गौरवेण ।।
त्वं मे श्रेष्ठा परं प्रेम्णा ज्येष्ठा त्वं सर्वयोषिताम् ।। १०४ ।।
वरिष्ठा गरिष्ठा संस्तुता पूजिता मया ।।
सन्ततं तव साध्योऽहं बाध्यश्च प्राणवल्लभे ।। १०५ ।।
इत्युक्त्वा जगतां नाथश्चक्रे तच्चेतनां ततः ।।
सपत्नीरहितां तां चकार प्राणवल्लभाम् ।। १०६ ।।
येषां या याश्च देव्यो वै पूजितास्तस्य सेवया ।।
तपस्या यादृशी यासां तासां तादृक्फलं मुने ।। १०७ ।।
दिव्यं वर्षसहस्रं तपस्तप्त्वा हिमालये ।।
दुर्गा तत्पदं ध्यात्वा सर्वपूज्या बभूव ।। १०८ ।।
सरस्वती तपस्तप्त्वा पर्वते गन्धमादने ।।
लक्षवर्षं दिव्यं सर्ववन्द्या बभूव सा ।। १०९ ।।
लक्ष्मीर्युगशतं दिव्यं तपस्तप्त्वा पुष्करे ।।
सर्वसम्पत्प्रदात्री सा चाभवत्तस्य सेवया ।।2.7.११० ।।
सावित्री मलये तप्त्वा द्विजपूज्या बभूव सा ।।
षष्टिवर्षसहस्रं दिव्यं ध्यात्वा तत्पदम् ।।१११।।
शतमन्वन्तरं तप्तं शंकरेण पुरा विभो ।।
शतमन्वन्तरं चैव ब्रह्मणा तस्य भक्तितः ।। ११२ ।।
शतमन्वन्तरं विष्णुस्तप्त्वा पाता बभूव ।।
शतमन्वन्तरं धर्मस्तप्त्वा पूज्यो बभूव ।।११३।।
मन्वन्तरं तपस्तेपे शेषो भक्त्या नारद ।।
मन्वन्तरं सूर्य्यश्च शक्रश्चन्द्रस्तथा गुरुः ।। ११४ ।।
दिव्यं शतयुगं चैव वायुस्तप्त्वा भक्तितः ।।
सर्वप्राणः सर्वपूज्यः सर्वाधारो बभूव सः ।।११५।।
एवं कृष्णस्य तपसा सर्वे देवाश्च पूजिताः ।।
मुनयो मानवा भूपा ब्राह्मणाश्चैव पूजिताः ।। ११६ ।।
एवं ते कथितं सर्वं पुराणं तथाऽऽगमम् ।।
गुरुवक्त्राद्यथा ज्ञातं किं भूयः श्रोतुमिच्छसि ।। ११७ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारद नारायणसंवादे युगतन्माहात्म्यमन्वन्तरकालेश्वरगुणनिरूपणं नाम सप्तमोऽध्यायः ।। ।।




नारद उवाच ।।
हरेर्निमेषमात्रेण ब्रह्मणः पात एव ।।
तस्य पाते प्राकृतिकः प्रलयः परिकीर्त्तितः ।। ।।
प्रलये प्राकृते चोक्तं तत्रादृष्टा वसुन्धरा ।।
जलप्लुतानि विश्वानि सर्वे लीना हराविति ।। ।।
वसुन्धरा तिरोभूता कुत्र वा तत्र तिष्ठति ।।
सृष्टेर्विधानसमये साऽऽविर्भूता कथं पुनः ।। ।।
कथं बभूव सा धन्या मान्या सर्वाश्रया जया ।।
तस्याश्च जन्मविस्तारं वद मङ्गलकारणम् ।। ।।
श्रीनारायण उवाच ।।
सर्वादिसृष्टौ सर्वेषां जन्म कृष्णादिति श्रुतिः ।।
आविर्भावस्तिरोभावः सर्वेषु प्रलयेषु ।।५।।
श्रूयतां वसुधाजन्म सर्वमंगलमंगलम् ।।
विघ्ननिघ्नं परं पाप नाशनं पुण्यवर्द्धनम् ।। ।।
अहो केचिद्वदन्तीति मधुकैटभमेदसा ।।
बभूव वसुधा धन्या तद्विरुद्धमतं शृणु ।। ।।
ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा ।।
आवां जहि यत्रोर्वी पयसा संवृतेति ।। ।।
तयोर्जीवनकालेन प्रत्यक्षा भवेत्स्फुटम् ।।
ततो बभूव मेदश्च मरणानन्तरं तयोः ।। ।।
मेदिनीति विख्यातेत्युक्ता यैस्तन्मतं शृणु ।।
जलधौता कृशा पूर्वं वर्द्धिता मेदसा यतः ।। 2.8.१० ।।
कथयामि तज्जन्म सार्थकं सर्वसम्मतम् ।।
पुरा श्रुतं श्रुत्युक्तं धर्मवक्त्राच्च पुष्करे ।। ११ ।।
महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् ।।
मलो बभूव कालेन सर्वांगव्यापको ध्रुवम् ।। १२ ।।
प्रविष्टः सर्वेषां तल्लोम्नां विवरेषु ।।
कालेन महता तस्माद्बभूव वसुधा मुने ।।१३।।
प्रत्येकं प्रतिलोम्नां स्थिता कूपेषु सा स्थिरा ।।
आविर्भूता तिरोभूता सा चला पुनः पुनः ।। १४ ।।
आविर्भूता सृष्टिकाले तज्जलात्पर्य्युपस्थिता ।।
प्रलये तिरोभूता जलाभ्यन्तरवस्थिता ।। १५ ।।
प्रतिविश्वेषु वसुधा शैलकाननसंयुता ।।
सप्तसागरसंयुक्ता सप्तद्वीपमिता सती ।। १६ ।।
हिमाद्रिमेरुसंयुक्ता ग्रहचन्द्रार्कसंयुता ।।
ब्रह्मविष्णुशिवाद्यैश्च सुरैर्लोकैस्तथा नुता ।। १७ ।।
पुण्यतीर्थसमायुक्ता पुण्यभारतसंयुता ।।
काञ्चनीभूमिसंयुक्ता सर्वदुर्गसमन्विता ।। १८ ।।
पातालाः सप्त तदधस्तदूर्ध्वे ब्रह्मलोककः ।।
ध्रुवलोकश्च तत्रैव सर्वं विश्वं तत्र वै ।। १९ ।।
एवं सर्वाणि विश्वानि पृथिव्यां निर्मितानि वै ।।
ऊर्ध्वं गोलोकवैकुण्ठौ नित्यौ विश्वपरौ तौ ।। 2.8.२० ।।
नश्वराणि विश्वानि कृत्रिमाकृत्रिमाणि ।।
प्रलये प्राकृते ब्रह्मन्ब्रह्मणश्च निपातने ।। २१ ।।
महाविराडादिसृष्टौ सृष्टः कृष्णेन चात्मना ।।
नित्ये स्थितः प्रलये काष्ठाकाशेश्वरैः सह ।। २२ ।।
क्षित्यधिष्ठातृदेवी सा वाराहे पूजिता सुरैः ।।
मनुभिर्मुनिभिर्विप्रैर्गन्धर्वादिभिरेव ।। २३ ।।
विष्णोर्वराहरूपस्य पत्नी सा श्रुतिसम्मता ।।
तत्पुत्रो मंगलो ज्ञेयः सुयशा मंगलात्मजः ।। २४ ।।
नारद उवाच ।।
पूजिता केन रूपेण वाराहे सुरैर्मही ।।
वराहेण वाराही सर्वैः सर्वाश्रया सती ।। २५ ।।
तस्याः पूजाविधानं चाप्यधश्चोद्धरणक्रमम् ।।
मंगलं मंगलस्यापि जन्मव्यासं वद प्रभो ।। २६ ।।
नारायण उवाच ।।
वाराहे वराहश्च ब्रह्मणा संस्तुतः पुरा ।।
उद्दधार महीं हत्वा हिरण्याक्षं रसातलात् ।। २७ ।।
जले तां स्थापयामास पद्मपत्रं यथाऽर्णवे ।।
तत्रैव निर्ममे ब्रह्मा सर्वं विश्वं मनोहरम् ।। २८ ।।
दृष्ट्वा तदधि देवीं सकामां कामुको हरिः ।।
वराहरूपी भगवान्कोटिसूर्य्यसमप्रभः ।। २९ ।।
कृत्वा रतिकरीं शय्यां मूर्त्तिं सुमनोहराम् ।।
क्रीडां चकार रहसि दिव्यवर्षमहर्निशम् ।। 2.8.३० ।।
सुखसम्भोगसंस्पर्शान्मूर्च्छां सम्प्राप सुन्दरी ।।
विदग्धाया विदग्धेन संगमोऽपि सुखप्रदः ।। ३१ ।।
विष्णुस्तदंगसंश्लेषाद् बुबुधे दिवानिशम् ।।
वर्षान्ते चेतनां प्राप्य कामी तत्याज कामुकीम् ।।३२।।
दधार पूर्वरूपं हि वाराहं चैव लीलया ।।
पूजां चकार भक्त्या ध्यात्वा धरणीं सतीम् ।। ३३ ।।
धूपैर्दीपैश्च नैवद्यैः सिन्दूरैरनुलेपनः ।।
वस्त्रैः पुष्पैश्च बलिभिः संपूज्योवाच तां हरिः ।। ३४ ।।
महावराह उवाच ।।
सर्वाधारा भव शुभे सर्वैः संपूजिता शुभम् ।।
मुनिभिर्मनुभिर्देवैः सिद्धैर्वा मानवादिभिः ।। ३९ ।।
जलोच्छ्वासाज्जलत्यागगृहारम्भप्रवेशने ।।
वापीतडागारम्भे शुभे कृषि कर्मणि ।। ३६ ।।
तव पूजां करिष्यन्ति संभ्रमेण सुरादयः ।।
मूढा ये करिष्यन्ति यास्यन्ति नरकं ते ।। ३७ ।।
वसुधोवाच ।।
वहामि सर्वं वाराहरूपेणाहं तवाज्ञया ।।
लीलामात्रेण भगवन्विश्वं सचराचरम् ।। ३८ ।।
मुक्तां शुक्तिं हरेरर्चां शिवलिंगं शिलां तथा ।।
शंखं प्रदीपं रत्नं माणिक्यं हीरकं मणिम् ।। ३९ ।।
यज्ञसूत्रं पुष्पं पुस्तकं तुलसीदलम् ।।
जपमालां पुष्पमालां कर्पूरं सुवर्णकम् ।। 2.8.४० ।।
गोरोचनां चन्दनं शालग्रामजलं तथा ।।
एतान्वोढुमशक्ताऽहं क्लिष्टा भगवञ्छृणु ।। ४१ ।।
श्रीभगवानुवाच ।।
द्रव्याण्येतानि ये मूढा अर्पयिष्यन्ति सुन्दरि ।।
यास्यन्ति ते कालसूत्रं दिव्यं वर्षशतं त्वयि ।। ४२ ।।
इत्येवमुक्त्वा भगवान्विरराम नारद ।।
बभूव तेन गर्भेण तेजस्वी मङ्गलग्रहः ।।४३।।
पूजां चक्रुः पृथिव्याश्च ते सर्वे चाज्ञया हरेः ।।
दध्युः काण्वोक्तमार्गेण तुष्टुवुः स्तवनेन ।। ४४ ।।
दद्युर्मूलेन मन्त्रेण नैवेद्यादिकमेव ।।
संस्तुता त्रिषु लोकेषु पूजिता सा बभूव ।। ४५ ।।
नारद उवाच ।।
किं ध्यानं स्तवनं किं वा तस्या मूलं किं वद ।।
गूढं सर्वपुराणेषु श्रोतुं कौतूहलं मम ।। ४६ ।।
नारायण उवाच ।।
आदौ पृथिवी देवी वराहेण सुपूजिता ।।
ततो हि ब्रह्मणा पश्चात्ततश्च पृथुना पुरा ।। ४७ ।।
ततः सर्वैर्मुनीन्द्रैश्च मनुभिर्नारदादिभिः ।।
ध्यानं स्तवनं मन्त्रं शृणु वक्ष्यामि नारद ।। ४८ ।।
ह्रीं श्रीं वां वसुधायै स्वाहा ।।
इत्यनेन तु मन्त्रेण पूजिता विष्णुना पुरा ।। ४९ ।।
श्वेतचम्पकवर्णाभां शतचन्द्रसमप्रभाम् ।।
चन्दनोक्षितसर्वाङ्गीं सर्वभूषणभूषिताम् ।। 2.8.५० ।।
रत्नाधारां रत्नगर्भां रत्नाकरसमन्विताम् ।।
वह्निशुद्धांशुकाधानां सस्मितां वन्दितां भजे ।। ५१ ।।
ध्यानेनानेन सा देवी सर्वैर्वै पूजिता भवेत् ।।
स्तवनं शृणु विप्रेन्द्र कण्वशाखोक्तमेव ।।५२।।
विष्णुरुवाच ।।
यज्ञसूकरजाया त्वं जयं देहि जयावहे ।।
जयेऽजये जयाधारे जयशीले जयप्रदे ।। ५३ ।।
सर्वाधारे सर्वबीजे सर्वशक्तिसमन्विते ।।
सर्वकामप्रदे देवि सर्वेष्टं देहि मे स्थिरे ।। ९४ ।।
सर्वसस्यालये सर्वसस्याड्ये सर्वसस्यदे ।।
सर्वसस्यहरे काले सर्वसस्यात्मिके क्षिते ।। ५५ ।।
मङ्गले मङ्गलाधारे माङ्गल्ये मङ्गलप्रदे ।।
मङ्गलार्थे मङ्गलांशे मंगलं देहि मे परम् ।। ५६ ।।
भूमे भूमिपसर्वस्वे भूमिपालपरायणे ।।
भूमिपाहङ्काररूपे भूमिं देहि वसुन्धरे ।। ५७ ।।
इदं स्तोत्रं महापुण्यं तां संपूज्य यः पठेत् ।।
कोट्यन्तरे जन्मनि संभवेद्भूमिपेश्वरः ।। ।। ५८ ।।
भूमिदानकृतं पुण्यं लभते पठनाज्जनः ।।
दत्तापहारजात्पापान्मुच्यते नात्र संशयः ।। ५९ ।।
अम्बुवीचीभूखननात्पापान्मुच्येत ध्रुवम् ।।
अन्यकूपे कुपदजात्पापान्मुच्येत ध्रुवम् ।। 2.8.६० ।।
परभूश्राद्धजात्पापान्मुच्यते नात्र संशयः ।।
भूमौ वीर्य्यत्यागपापाद्दीपादिस्थापनात्तथा ।। ६१ ।।
पापेन मुच्यते प्राज्ञः स्तोत्रस्य पठनान्मुने ।।
अश्वमेधशतं पुण्यं लभते नात्र संशयः।। ६२ ।।
इति श्रीब्रह्मवैर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे पृथिव्युपाख्याने पृथिवीस्तोत्रं नामाष्टमोऽध्यायः।।८।।



 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.