The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Friday, November 19, 2010

shrImadbhAgavataM chaturthaskandhaH श्रीमद्भागवतं - चतुर्थस्कन्धः - Fourth Conto

 

 

 

shrImadbhAgavataM chaturthaskandhaH

 श्रीमद्भागवतं - चतुर्थस्कन्धः

 

 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्थस्कन्धः ॥

 

॥ प्रथमोऽध्यायः - १ ॥

 

मैत्रेय उवाच

मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे ।

आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ १॥

 

आकूतिं रुचये प्रादादपि भ्रातृमतीं नृपः ।

पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदितः ॥ २॥

 

प्रजापतिः स भगवान् रुचिस्तस्यामजीजनत् ।

मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना ॥ ३॥

 

यस्तयोः पुरुषः साक्षाद्विष्णुर्यज्ञस्वरूपधृक् ।

या स्त्री सा दक्षिणा भूतेरंशभूतानपायिनी ॥ ४॥

 

आनिन्ये स्वगृहं पुत्र्याः पुत्रं विततरोचिषम् ।

स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम् ॥ ५॥

 

तां कामयानां भगवानुवाह यजुषां पतिः ।

तुष्टायां तोषमापन्नोऽजनयद्द्वादशात्मजान् ॥ ६॥

 

तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः ।

इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट् ॥ ७॥

 

तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे ।

मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः ॥ ८॥

 

प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ ।

तत्पुत्रपौत्रनप्तॄणामनुवृत्तं तदन्तरम् ॥ ९॥

 

देवहूतिमदात्तात कर्दमायात्मजां मनुः ।

तत्सम्बन्धि श्रुतप्रायं भवता गदतो मम ॥ १०॥

 

दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान् मनुः ।

प्रायच्छद्यत्कृतः सर्गस्त्रिलोक्यां विततो महान् ॥ ११॥

 

याः कर्दमसुताः प्रोक्ता नव ब्रह्मर्षिपत्नयः ।

तासां प्रसूतिप्रसवं प्रोच्यमानं निबोध मे ॥ १२॥

 

पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा ।

कश्यपं पूर्णिमानं च ययोरापूरितं जगत् ॥ १३॥

 

पूर्णिमासूत विरजं विश्वगं च परन्तप ।

देवकुल्यां हरेः पादशौचाद्याभूत्सरिद्दिवः ॥ १४॥

 

अत्रेः पत्न्यनसूया त्रीञ्जज्ञे सुयशसः सुतान् ।

दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥ १५॥

 

विदुर उवाच

अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः ।

किञ्चिच्चिकीर्षवो जाता एतदाख्याहि मे गुरो ॥ १६॥

 

मैत्रेय उवाच

ब्रह्मणा नोदितः सृष्टावत्रिर्ब्रह्मविदां वरः ।

सह पत्न्या ययावृक्षं कुलाद्रिं तपसि स्थितः ॥ १७॥

 

तस्मिन् प्रसूनस्तबकपलाशाशोककानने ।

वार्भिः स्रवद्भिरुद्घुष्टे निर्विन्ध्यायाः समन्ततः ॥ १८॥

 

प्राणायामेन संयम्य मनो वर्षशतं मुनिः ।

अतिष्ठदेकपादेन निर्द्वन्द्वोऽनिलभोजनः ॥ १९॥

 

शरणं तं प्रपद्येऽहं य एव जगदीश्वरः ।

प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥ २०॥

 

तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना ।

निर्गतेन मुनेर्मूर्ध्नः समीक्ष्य प्रभवस्त्रयः ॥ २१॥

 

अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगैः ।

वितायमानयशसस्तदाश्रमपदं ययुः ॥ २२॥

 

तत्प्रादुर्भावसंयोगविद्योतितमना मुनिः ।

उत्तिष्ठन्नेकपादेन ददर्श विबुधर्षभान् ॥ २३॥

 

प्रणम्य दण्डवद्भूमावुपतस्थेऽर्हणाञ्जलिः ।

वृषहंससुपर्णस्थान् स्वैः स्वैश्चिह्नैश्च चिह्नितान् ॥ २४॥

 

कृपावलोकेन हसद्वदनेनोपलम्भितान् ।

तद्रोचिषा प्रतिहते निमील्य मुनिरक्षिणी ॥ २५॥

 

चेतस्तत्प्रवणं युञ्जन्नस्तावीत्संहताञ्जलिः ।

श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः ॥ २६॥

 

अत्रिरुवाच

विश्वोद्भवस्थितिलयेषु विभज्यमानै-

र्मायागुणैरनुयुगं विगृहीतदेहाः ।

ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहं वः

तेभ्यः क एव भवतां म इहोपहूतः ॥ २७॥

 

एको मयेह भगवान् विविधप्रधानै-

श्चित्तीकृतः प्रजननाय कथं नु यूयम् ।

अत्रागतास्तनुभृतां मनसोऽपि दूराद्-

ब्रूत प्रसीदत महानिह विस्मयो मे ॥ २८॥

 

मैत्रेय उवाच

इति तस्य वचः श्रुत्वा त्रयस्ते विबुधर्षभाः ।

प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तमृषिं प्रभो ॥ २९॥

 

देवा ऊचुः

यथा कृतस्ते सङ्कल्पो भाव्यं तेनैव नान्यथा ।

सत्सङ्कल्पस्य ते ब्रह्मन् यद्वै ध्यायति ते वयम् ॥ ३०॥

 

अथास्मदंशभूतास्ते आत्मजा लोकविश्रुताः ।

भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः ॥ ३१॥

 

एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः ।

सभाजितास्तयोः सम्यग्दम्पत्योर्मिषतोस्ततः ॥ ३२॥

 

सोमोऽभूद्ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित् ।

दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः ॥ ३३॥

 

श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः ।

सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥ ३४॥

 

तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषेऽन्तरे ।

उतथ्यो भगवान् साक्षाद्ब्रह्मिष्ठश्च बृहस्पतिः ॥ ३५॥

 

पुलस्त्योऽजनयत्पत्न्यामगस्त्यं च हविर्भुवि ।

सोऽन्यजन्मनि दह्राग्निर्विश्रवाश्च महातपाः ॥ ३६॥

 

तस्य यक्षपतिर्देवः कुबेरस्त्विडविडा सुतः ।

रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः ॥ ३७॥

 

पुलहस्य गतिर्भार्या त्रीनसूत सती सुतान् ।

कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते ॥ ३८॥

 

क्रतोरपि क्रिया भार्या वालखिल्यानसूयत ।

ऋषीन् षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा ॥ ३९॥

 

ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परन्तप ।

चित्रकेतुप्रधानास्ते सप्त ब्रह्मर्षयोऽमलाः ॥ ४०॥

 

चित्रकेतुः सुरोचिश्च विरजा मित्र एव च ।

उल्बणो वसुभृद्यानो द्युमान् शक्त्यादयोऽपरे ॥ ४१॥

 

चित्तिस्त्वथर्वणः पत्नी लेभे पुत्रं धृतव्रतम् ।

दध्यञ्चमश्वशिरसं भृगोर्वंशं निबोध मे ॥ ४२॥

 

भृगुः ख्यात्यां महाभागः पत्न्यां पुत्रानजीजनत् ।

धातारं च विधातारं श्रियं च भगवत्पराम् ॥ ४३॥

 

आयतिं नियतिं चैव सुते मेरुस्तयोरदात् ।

ताभ्यां तयोरभवतां मृकण्डः प्राण एव च ॥ ४४॥

 

मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः ।

कविश्च भार्गवो यस्य भगवानुशना सुतः ॥ ४५॥

 

त एते मुनयः क्षत्तर्लोकान् सर्गैरभावयन् ।

एष कर्दमदौहित्रसन्तानः कथितस्तव ।

श‍ृण्वतः श्रद्दधानस्य सद्यः पापहरः परः ॥ ४६॥

 

प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः ।

तस्यां ससर्ज दुहितॄः षोडशामललोचनाः ॥ ४७॥

 

त्रयोदशादाद्धर्माय तथैकामग्नये विभुः ।

पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे ॥ ४८॥

 

श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टिः क्रियोन्नतिः ।

बुद्धिर्मेधा तितिक्षा ह्रीर्मूर्तिर्धर्मस्य पत्नयः ॥ ४९॥

 

श्रद्धासूत शुभं मैत्री प्रसादमभयं दया ।

शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिरसूयत ॥ ५०॥

 

योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसूयत ।

मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् ॥ ५१॥

 

मूर्तिः सर्वगुणोत्पत्तिर्नरनारायणावृषी ॥ ५२॥

 

ययोर्जन्मन्यदो विश्वमभ्यनन्दत्सुनिर्वृतम् ।

मनांसि ककुभो वाताः प्रसेदुः सरितोऽद्रयः ॥ ५३॥

 

दिव्यवाद्यन्त तूर्याणि पेतुः कुसुमवृष्टयः ।

मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नराः ॥ ५४॥

 

नृत्यन्ति स्म स्त्रियो देव्य आसीत्परममङ्गलम् ।

देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः ॥ ५५॥

 

देवा ऊचुः

यो मायया विरचितं निजयाऽऽत्मनीदं

खे रूपभेदमिव तत्प्रतिचक्षणाय ।

एतेन धर्मसदने ऋषिमूर्तिनाद्य

प्रादुश्चकार पुरुषाय नमः परस्मै ॥ ५६॥

 

सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान्

सत्त्वेन नः सुरगणाननुमेयतत्त्वः ।

दृश्याददभ्रकरुणेन विलोकनेन

यच्छ्रीनिकेतममलं क्षिपतारविन्दम् ॥ ५७॥

 

एवं सुरगणैस्तात भगवन्तावभिष्टुतौ ।

लब्धावलोकैर्ययतुरर्चितौ गन्धमादनम् ॥ ५८॥

 

ताविमौ वै भगवतो हरेरंशाविहागतौ ।

भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ ५९॥

 

स्वाहाभिमानिनश्चाग्नेरात्मजांस्त्रीनजीजनत् ।

पावकं पवमानं च शुचिं च हुतभोजनम् ॥ ६०॥

 

तेभ्योऽग्नयः समभवन् चत्वारिंशच्च पञ्च च ।

त एवैकोनपञ्चाशत्साकं पितृपितामहैः ॥ ६१॥

 

वैतानिके कर्मणि यन्नामभिर्ब्रह्मवादिभिः ।

आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तु ते ॥ ६२॥

 

अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः ।

साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा ॥ ६३॥

 

तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा ।

उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे ॥ ६४॥

 

भवस्य पत्नी तु सती भवं देवमनुव्रता ।

आत्मनः सदृशं पुत्रं न लेभे गुणशीलतः ॥ ६५॥

 

पितर्यप्रतिरूपे स्वे भवायानागसे रुषा ।

अप्रौढैवात्मनाऽऽत्मानमजहाद्योगसंयुता ॥ ६६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे विदुरमैत्रेयसंवादे प्रथमोऽध्यायः ॥ १॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वितीयोऽध्यायः - २ ॥

 

विदुर उवाच

भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सलः ।

विद्वेषमकरोत्कस्मादनादृत्यात्मजां सतीम् ॥ १॥

 

कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम् ।

आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ॥ २॥

 

एतदाख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च ।

विद्वेषस्तु यतः प्राणांस्तत्यजे दुस्त्यजान् सती ॥ ३॥

 

मैत्रेय उवाच

पुरा विश्वसृजां सत्रे समेताः परमर्षयः ।

तथामरगणाः सर्वे सानुगा मुनयोऽग्नयः ॥ ४॥

 

तत्र प्रविष्टमृषयो दृष्ट्वार्कमिव रोचिषा ।

भ्राजमानं वितिमिरं कुर्वन्तं तन्महत्सदः ॥ ५॥

 

उदतिष्ठन्सदस्यास्ते स्वधिष्ण्येभ्यः सहाग्नयः ।

ऋते विरिञ्चं शर्वं च तद्भासाक्षिप्तचेतसः ॥ ६॥

 

सदसस्पतिभिर्दक्षो भगवान् साधु सत्कृतः ।

अजं लोकगुरुं नत्वा निषसाद तदाज्ञया ॥ ७॥

 

प्राङ्निषण्णं मृडं दृष्ट्वा नामृष्यत्तदनादृतः ।

उवाच वामं चक्षुर्भ्यामभिवीक्ष्य दहन्निव ॥ ८॥

 

श्रूयतां ब्रह्मर्षयो मे सह देवाः सहाग्नयः ।

साधूनां ब्रुवतो वृत्तं नाज्ञानान्न च मत्सरात् ॥ ९॥

 

अयं तु लोकपालानां यशोघ्नो निरपत्रपः ।

सद्भिराचरितः पन्था येन स्तब्धेन दूषितः ॥ १०॥

 

एष मे शिष्यतां प्राप्तो यन्मे दुहितुरग्रहीत् ।

पाणिं विप्राग्निमुखतः सावित्र्या इव साधुवत् ॥ ११॥

 

गृहीत्वा मृगशावाक्ष्याः पाणिं मर्कटलोचनः ।

प्रत्युत्थानाभिवादार्हे वाचाप्यकृत नोचितम् ॥ १२॥

 

लुप्तक्रियायाशुचये मानिने भिन्नसेतवे ।

अनिच्छन्नप्यदां बालां शूद्रायेवोशतीं गिरम् ॥ १३॥

 

प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वृतः ।

अटत्युन्मत्तवन्नग्नो व्युप्तकेशो हसन् रुदन् ॥ १४॥

 

चिताभस्मकृतस्नानः प्रेतस्रङ्न्रस्थिभूषणः ।

शिवापदेशो ह्यशिवो मत्तो मत्तजनप्रियः ।

पतिः प्रमथभूतानां तमोमात्रात्मकात्मनाम् ॥ १५॥

 

तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे ।

दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥ १६॥

 

मैत्रेय उवाच

विनिन्द्यैवं स गिरिशमप्रतीपमवस्थितम् ।

दक्षोऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे ॥ १७॥

 

अयं तु देवयजन इन्द्रोपेन्द्रादिभिर्भवः ।

सह भागं न लभतां देवैर्देवगणाधमः ॥ १८॥

 

निषिध्यमानः स सदस्यमुख्यै-

र्दक्षो गिरित्राय विसृज्य शापम् ।

तस्माद्विनिष्क्रम्य विवृद्धमन्यु-

र्जगामकौरव्य निजं निकेतनम् ॥ १९॥

 

विज्ञाय शापं गिरिशानुगाग्रणीः

नन्दीश्वरो रोषकषायदूषितः ।

दक्षाय शापं विससर्ज दारुणं

ये चान्वमोदंस्तदवाच्यतां द्विजाः ॥ २०॥

 

य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि ।

द्रुह्यत्यज्ञः पृथग्दृष्टिस्तत्त्वतो विमुखो भवेत् ॥ २१॥

 

गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया ।

कर्मतन्त्रं वितनुते वेदवादविपन्नधीः ॥ २२॥

 

बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः ।

स्त्रीकामः सोऽस्त्वतितरां दक्षो बस्तमुखोऽचिरात् ॥ २३॥

 

विद्याबुद्धिरविद्यायां कर्ममय्यामसौ जडः ।

संसरन्त्विह ये चामुमनु शर्वावमानिनम् ॥ २४॥

 

गिरः श्रुतायाः पुष्पिण्या मधुगन्धेन भूरिणा ।

मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हरद्विषः ॥ २५॥

 

सर्वभक्षा द्विजा वृत्त्यै धृतविद्या तपोव्रताः ।

वित्तदेहेन्द्रियारामा याचका विचरन्त्विह ॥ २६॥

 

तस्यैवं ददतः शापं श्रुत्वा द्विजकुलाय वै ।

भृगुः प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम् ॥ २७॥

 

भवव्रतधरा ये च ये च तान् समनुव्रताः

पाखण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः ॥ २८॥

 

नष्टशौचा मूढधियो जटाभस्मास्थिधारिणः ।

विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम् ॥ २९॥

 

ब्रह्म च ब्राह्मणांश्चैव यद्यूयं परिनिन्दथ ।

सेतुं विधारणं पुंसामतः पाखण्डमाश्रिताः ॥ ३०॥

 

एष एव हि लोकानां शिवः पन्थाः सनातनः ।

यं पूर्वे चानुसन्तस्थुर्यत्प्रमाणं जनार्दनः ॥ ३१॥

 

तद्ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् ।

विगर्ह्य यात पाखण्डं दैवं वो यत्र भूतराट् ॥ ३२॥

 

मैत्रेय उवाच

तस्यैवं वदतः शापं भृगोः स भगवान् भवः ।

निश्चक्राम ततः किञ्चिद्विमना इव सानुगः ॥ ३३॥

 

तेऽपि विश्वसृजः सत्रं सहस्रपरिवत्सरान् ।

संविधाय महेष्वास यत्रेज्य ऋषभो हरिः ॥ ३४॥

 

आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता ।

विरजेनात्मना सर्वे स्वं स्वं धाम ययुस्ततः ॥ ३५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे दक्षशापो नाम द्वितीयोध्यायः ॥ २॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ तृतीयोऽध्यायः - ३ ॥

 

मैत्रेय उवाच

सदा विद्विषतोरेवं कालो वै ध्रियमाणयोः ।

जामातुः श्वशुरस्यापि सुमहानतिचक्रमे ॥ १॥

 

यदाभिषिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना ।

प्रजापतीनां सर्वेषामाधिपत्ये स्मयोऽभवत् ॥ २॥

 

इष्ट्वा स वाजपेयेन ब्रह्मिष्ठानभिभूय च ।

बृहस्पतिसवं नाम समारेभे क्रतूत्तमम् ॥ ३॥

 

तस्मिन् ब्रह्मर्षयः सर्वे देवर्षिपितृदेवताः ।

आसन् कृतस्वस्त्ययनास्तत्पत्न्यश्च सभर्तृकाः ॥ ४॥

 

तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम् ।

सती दाक्षायणी देवी पितुर्यज्ञमहोत्सवम् ॥ ५॥

 

व्रजन्तीः सर्वतो दिग्भ्य उपदेववरस्त्रियः ।

विमानयानाः सप्रेष्ठा निष्ककण्ठीः सुवाससः ॥ ६॥

 

दृष्ट्वा स्वनिलयाभ्याशे लोलाक्षीर्मृष्टकुण्डलाः ।

पतिं भूतपतिं देवमौत्सुक्यादभ्यभाषत ॥ ७॥

 

सत्युवाच

प्रजापतेस्ते श्वशुरस्य साम्प्रतं

निर्यापितो यज्ञमहोत्सवः किल ।

वयं च तत्राभिसराम वाम ते

यद्यर्थितामी विबुधा व्रजन्ति हि ॥ ८॥

 

तस्मिन् भगिन्यो मम भर्तृभिः स्वकै-

र्ध्रुवं गमिष्यन्ति सुहृद्दिदृक्षवः ।

अहं च तस्मिन् भवताभिकामये

सहोपनीतं परिबर्हमर्हितुम् ॥ ९॥

 

तत्र स्वसॄर्मे ननु भर्तृसम्मिता

मातृष्वसॄः क्लिन्नधियं च मातरम् ।

द्रक्ष्ये चिरोत्कण्ठमना महर्षिभि-

रुन्नीयमानं च मृडाध्वरध्वजम् ॥ १०॥

 

त्वय्येतदाश्चर्यमजात्ममायया

विनिर्मितं भाति गुणत्रयात्मकम् ।

तथाप्यहं योषिदतत्त्वविच्च ते

दीना दिदृक्षे भव मे भवक्षितिम् ॥ ११॥

 

पश्य प्रयान्तीरभवान्ययोषितो-

ऽप्यलङ्कृताः कान्तसखा वरूथशः ।

यासां व्रजद्भिः शितिकण्ठमण्डितं

नभो विमानैः कलहंसपाण्डुभिः ॥ १२॥

 

कथं सुतायाः पितृगेहकौतुकं

निशम्य देहः सुरवर्य नेङ्गते ।

अनाहुता अप्यभियन्ति सौहृदं

भर्तुर्गुरोर्देहकृतश्च केतनम् ॥ १३॥

 

तन्मे प्रसीदेदममर्त्यवाञ्छितं

कर्तुं भवान् कारुणिको बतार्हति ।

त्वयाऽऽत्मनोऽर्धेऽहमदभ्रचक्षुषा

निरूपिता मानुगृहाण याचितः ॥ १४॥

 

ऋषिरुवाच

एवं गिरित्रः प्रिययाभिभाषितः

प्रत्यभ्यधत्त प्रहसन् सुहृत्प्रियः ।

संस्मारितो मर्मभिदः कुवागिषून्

यानाह को विश्वसृजां समक्षतः ॥ १५॥

 

श्रीभगवानुवाच

त्वयोदितं शोभनमेव शोभने

अनाहुता अप्यभियन्ति बन्धुषु ।

ते यद्यनुत्पादितदोषदृष्टयो

बलीयसानात्म्यमदेन मन्युना ॥ १६॥

 

विद्यातपोवित्तवपुर्वयःकुलैः

सतां गुणैः षड्भिरसत्तमेतरैः ।

स्मृतौ हतायां भृतमानदुर्दृशः

स्तब्धा न पश्यन्ति हि धाम भूयसाम् ॥ १७॥

 

नैतादृशानां स्वजनव्यपेक्षया

गृहान् प्रतीयादनवस्थितात्मनाम् ।

येऽभ्यागतान् वक्रधियाभिचक्षते

आरोपितभ्रूभिरमर्षणाक्षिभिः ॥ १८॥

 

तथारिभिर्न व्यथते शिलीमुखैः

शेतेऽर्दिताङ्गो हृदयेन दूयता ।

स्वानां यथा वक्रधियां दुरुक्तिभि-

र्दिवानिशं तप्यति मर्मताडितः ॥ १९॥

 

व्यक्तं त्वमुत्कृष्टगतेः प्रजापतेः

प्रियाऽऽत्मजानामसि सुभ्रु सम्मता ।

अथापि मानं न पितुः प्रपत्स्यसे

मदाश्रयात्कः परितप्यते यतः ॥ २०॥

 

पापच्यमानेन हृदाऽऽतुरेन्द्रियः

समृद्धिभिः पूरुषबुद्धिसाक्षिणाम् ।

अकल्प एषामधिरोढुमञ्जसा

पदं परं द्वेष्टि यथासुरा हरिम् ॥ २१॥

 

प्रत्युद्गमप्रश्रयणाभिवादनं

विधीयते साधु मिथः सुमध्यमे ।

प्राज्ञैः परस्मै पुरुषाय चेतसा

गुहाशयायैव न देहमानिने ॥ २२॥

 

सत्त्वं विशुद्धं वसुदेवशब्दितं

यदीयते तत्र पुमानपावृतः ।

सत्त्वे च तस्मिन् भगवान् वासुदेवो

ह्यधोक्षजो मे नमसा विधीयते ॥ २३॥

 

तत्ते निरीक्ष्यो न पितापि देहकृ-

द्दक्षो मम द्विट् तदनुव्रताश्च ये ।

यो विश्वसृग्यज्ञगतं वरोरु मा-

मनागसं दुर्वचसाकरोत्तिरः ॥ २४॥

 

यदि व्रजिष्यस्यतिहाय मद्वचो

भद्रं भवत्या न ततो भविष्यति ।

सम्भावितस्य स्वजनात्पराभवो

यदा स सद्यो मरणाय कल्पते ॥ २५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे सतीरुद्रसंवादे तृतीयोऽध्यायः ॥ ३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्थोऽध्यायः - ४ ॥

 

मैत्रेय उवाच

एतावदुक्त्वा विरराम शङ्करः

पत्न्यङ्गनाशं ह्युभयत्र चिन्तयन् ।

सुहृद्दिदृक्षुः परिशङ्किता भवा-

न्निष्क्रामती निर्विशती द्विधाऽऽस सा ॥ १॥

 

सुहृद्दिदृक्षाप्रतिघातदुर्मनाः

स्नेहाद्रुदत्यश्रुकलातिविह्वला ।

भवं भवान्यप्रतिपूरुषं रुषा

प्रधक्ष्यतीवैक्षत जातवेपथुः ॥ २॥

 

ततो विनिःश्वस्य सती विहाय तं

शोकेन रोषेण च दूयता हृदा ।

पित्रोरगात्स्त्रैणविमूढधीर्गृहान्

प्रेम्णाऽऽत्मनो योऽर्धमदात्सतां प्रियः ॥ ३॥

 

तामन्वगच्छन्द्रुतविक्रमां सती-

मेकां त्रिनेत्रानुचराः सहस्रशः ।

सपार्षदयक्षा मणिमन्मदादयः

पुरो वृषेन्द्रास्तरसा गतव्यथाः ॥ ४॥

 

तां सारिकाकन्दुकदर्पणाम्बुज-

श्वेतातपत्रव्यजनस्रगादिभिः ।

गीतायनैर्दुन्दुभिशङ्खवेणुभि-

र्वृषेन्द्रमारोप्य विटङ्किता ययुः ॥ ५॥

 

आब्रह्मघोषोर्जितयज्ञवैशसं

विप्रर्षिजुष्टं विबुधैश्च सर्वशः ।

मृद्दार्वयःकाञ्चनदर्भचर्मभि-

र्निसृष्टभाण्डं यजनं समाविशत् ॥ ६॥

 

तामागतां तत्र न कश्चनाद्रिय-

द्विमानितां यज्ञकृतो भयाज्जनः ।

ऋते स्वसॄर्वै जननीं च सादराः

प्रेमाश्रुकण्ठ्यः परिषस्वजुर्मुदा ॥ ७॥

 

सौदर्यसम्प्रश्नसमर्थवार्तया

मात्रा च मातृष्वसृभिश्च सादरम् ।

दत्तां सपर्यां वरमासनं च सा

नादत्त पित्राऽप्रतिनन्दिता सती ॥ ८॥

 

अरुद्रभागं तमवेक्ष्य चाध्वरं

पित्रा च देवे कृतहेलनं विभौ ।

अनादृता यज्ञसदस्यधीश्वरी

चुकोप लोकानिव धक्ष्यती रुषा ॥ ९॥

 

जगर्ह सामर्षविपन्नया गिरा

शिवद्विषं धूमपथश्रमस्मयम् ।

स्वतेजसा भूतगणान् समुत्थितान्

निगृह्य देवी जगतोऽभिश‍ृण्वतः ॥ १०॥

 

देव्युवाच

न यस्य लोकेऽस्त्यतिशायनः प्रियः

तथाप्रियो देहभृतां प्रियात्मनः ।

तस्मिन् समस्तात्मनि मुक्तवैरके

ऋते भवन्तं कतमः प्रतीपयेत् ॥ ११॥

 

दोषान् परेषां हि गुणेषु साधवो

गृह्णन्ति केचिन्न भवादृशा द्विज ।

गुणांश्च फल्गून् बहुलीकरिष्णवो

महत्तमास्तेष्वविदद्भवानघम् ॥ १२॥

 

नाश्चर्यमेतद्यदसत्सु सर्वदा

महद्विनिन्दा कुणपात्मवादिषु ।

सेर्ष्यं महापूरुषपादपांसुभिः

निरस्ततेजःसु तदेव शोभनम् ॥ १३॥

 

यद् द्व्यक्षरं नाम गिरेरितं नृणां

सकृत्प्रसङ्गादघमाशु हन्ति तत् ।

पवित्रकीर्तिं तमलङ्घ्यशासनं

भवानहो द्वेष्टि शिवं शिवेतरः ॥ १४॥

 

यत्पादपद्मं महतां मनोऽलिभिः

निषेवितं ब्रह्मरसासवार्थिभिः ।

लोकस्य यद्वर्षति चाशिषोऽर्थिनः

तस्मै भवान् द्रुह्यति विश्वबन्धवे ॥ १५॥

 

किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये

ब्रह्मादयस्तमवकीर्य जटाः श्मशाने ।

तन्माल्यभस्मनृकपाल्यवसत्पिशाचै-

र्ये मूर्धभिर्दधति तच्चरणावसृष्टम् ॥ १६॥

 

कर्णौ पिधाय निरयाद्यदकल्प ईशे

धर्मावितर्यसृणिभिर्नृभिरस्यमाने ।

छिन्द्यात्प्रसह्य रुशतीमसतीं प्रभुश्चे-

ज्जिह्वामसूनपि ततो विसृजेत्स धर्मः ॥ १७॥

 

अतस्तवोत्पन्नमिदं कलेवरं

न धारयिष्ये शितिकण्ठगर्हिणः ।

जग्धस्य मोहाद्धि विशुद्धिमन्धसो

जुगुप्सितस्योद्धरणं प्रचक्षते ॥ १८॥

 

न वेदवादाननुवर्तते मतिः

स्व एव लोके रमतो महामुनेः ।

यथा गतिर्देवमनुष्ययोः पृथक्

स्व एव धर्मे न परं क्षिपेत्स्थितः ॥ १९॥

 

कर्मप्रवृत्तं च निवृत्तमप्यृतं

वेदे विविच्योभयलिङ्गमाश्रितम् ।

विरोधि तद्यौगपदैककर्तरि

द्वयं तथा ब्रह्मणि कर्म नर्च्छति ॥ २०॥

 

मा वः पदव्यः पितरस्मदास्थिता

या यज्ञशालासु न धूमवर्त्मभिः ।

तदन्नतृप्तैरसुभृद्भिरीडिता

अव्यक्तलिङ्गा अवधूतसेविताः ॥ २१॥

 

नैतेन देहेन हरे कृतागसो

देहोद्भवेनालमलं कुजन्मना ।

व्रीडा ममाभूत्कुजनप्रसङ्गतः

तज्जन्म धिग्यो महतामवद्यकृत् ॥ २२॥

 

गोत्रं त्वदीयं भगवान् वृषध्वजो

दाक्षायणीत्याह यदा सुदुर्मनाः ।

व्यपेतनर्मस्मितमाशु तद्ध्यहं

व्युत्स्रक्ष्य एतत्कुणपं त्वदङ्गजम् ॥ २३॥

 

मैत्रेय उवाच

इत्यध्वरे दक्षमनूद्य शत्रुहन्

क्षितावुदीचीं निषसाद शान्तवाक् ।

स्पृष्ट्वा जलं पीतदुकूलसंवृता

निमील्य दृग्योगपथं समाविशत् ॥ २४॥

 

कृत्वा समानावनिलौ जितासना

सोदानमुत्थाप्य च नाभिचक्रतः ।

शनैर्हृदि स्थाप्य धियोरसि स्थितं

कण्ठाद्भ्रुवोर्मध्यमनिन्दितानयत् ॥ २५॥

 

एवं स्वदेहं महतां महीयसा

मुहुः समारोपितमङ्कमादरात् ।

जिहासती दक्षरुषा मनस्विनी

दधार गात्रेष्वनिलाग्निधारणाम् ॥ २६॥

 

ततः स्वभर्तुश्चरणाम्बुजासवं

जगद्गुरोश्चिन्तयती न चापरम् ।

ददर्श देहो हतकल्मषः सती

सद्यः प्रजज्वाल समाधिजाग्निना ॥ २७॥

 

तत्पश्यतां खे भुवि चाद्भुतं महत्

हा हेति वादः सुमहानजायत ।

हन्त प्रिया दैवतमस्य देवी

जहावसून् केन सती प्रकोपिता ॥ २८॥

 

अहो अनात्म्यं महदस्य पश्यत

प्रजापतेर्यस्य चराचरं प्रजाः ।

जहावसून् यद्विमताऽऽत्मजा सती

मनस्विनी मानमभीक्ष्णमर्हति ॥ २९॥

 

सोऽयं दुर्मर्षहृदयो ब्रह्मध्रुक् च

लोकेऽपकीर्तिं महतीमवाप्स्यति ।

यदङ्गजां स्वां पुरुषद्विडुद्यतां

न प्रत्यषेधन्मृतयेऽपराधतः ॥ ३०॥

 

वदत्येवं जने सत्या दृष्ट्वासुत्यागमद्भुतम् ।

दक्षं तत्पार्षदा हन्तुमुदतिष्ठन्नुदायुधाः ॥ ३१॥

 

तेषामापततां वेगं निशाम्य भगवान् भृगुः ।

यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहाव ह ॥ ३२॥

 

अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा ।

ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः ॥ ३३॥

 

तैरलातायुधैः सर्वे प्रमथाः सह गुह्यकाः ।

हन्यमाना दिशो भेजुरुशद्भिर्ब्रह्मतेजसा ॥ ३४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे सतीदेहोत्सर्गो नाम चतुर्थोऽध्यायः ॥ ४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चमोऽध्यायः - ५ ॥

 

मैत्रेय उवाच

भवो भवान्या निधनं प्रजापते-

रसत्कृताया अवगम्य नारदात् ।

स्वपार्षदसैन्यं च तदध्वरर्भुभि-

र्विद्रावितं क्रोधमपारमादधे ॥ १॥

 

क्रुद्धः सुदष्टौष्ठपुटः स धूर्जटि-

र्जटां तडिद्वह्निसटोग्ररोचिषम् ।

उत्कृत्य रुद्रः सहसोत्थितो हसन्

गम्भीरनादो विससर्ज तां भुवि ॥ २॥

 

ततोऽतिकायस्तनुवा स्पृशन् दिवं

सहस्रबाहुर्घनरुक् त्रिसूर्यदृक् ।

करालदंष्ट्रो ज्वलदग्निमूर्धजः

कपालमाली विविधोद्यतायुधः ॥ ३॥

 

तं किं करोमीति गृणन्तमाह

बद्धाञ्जलिं भगवान् भूतनाथः ।

दक्षं सयज्ञं जहि मद्भटानां

त्वमग्रणी रुद्रभटांशको मे ॥ ४॥

 

आज्ञप्त एवं कुपितेन मन्युना

स देवदेवं परिचक्रमे विभुम् ।

मेने तदात्मानमसङ्गरंहसा

महीयसां तात सहः सहिष्णुम् ॥ ५॥

 

अन्वीयमानः स तु रुद्र पार्षदै-

र्भृशन्नदद्भिर्व्यनदत्सुभैरवम् ।

उद्यम्य शूलं जगदन्तकान्तकं

स प्राद्रवद्घोषणभूषणाङ्घ्रिः ॥ ६॥

 

अथर्त्विजो यजमानः सदस्याः

ककुद्भ्युदीच्यां प्रसमीक्ष्य रेणुम् ।

तमः किमेतत्कुत एतद्रजोऽभू-

दिति द्विजा द्विजपत्न्यश्च दध्युः ॥ ७॥

 

वाता न वान्ति न हि सन्ति दस्यवः

प्राचीनबर्हिर्जीवति होग्रदण्डः ।

गावो न काल्यन्त इदं कुतो रजो

लोकोऽधुना किं प्रलयाय कल्पते ॥ ८॥

 

प्रसूतिमिश्राः स्त्रिय उद्विग्नचित्ता

ऊचुर्विपाको वृजिनस्यैव तस्य ।

यत्पश्यन्तीनां दुहितॄणां प्रजेशः

सुतां सतीमवदध्यावनागाम् ॥ ९॥

 

यस्त्वन्तकाले व्युप्तजटाकलापः

स्वशूलसूच्यर्पितदिग्गजेन्द्रः ।

वितत्य नृत्यत्युदितास्त्रदोर्ध्वजा-

नुच्चाट्टहासस्तनयित्नुभिन्नदिक् ॥ १०॥

 

अमर्षयित्वा तमसह्यतेजसं

मन्युप्लुतं दुर्विषहं भ्रुकुट्या ।

करालदंष्ट्राभिरुदस्तभागणं

स्यात्स्वस्ति किं कोपयतो विधातुः ॥ ११॥

 

बह्वेवमुद्विग्नदृशोच्यमाने

जनेन दक्षस्य मुहुर्महात्मनः ।

उत्पेतुरुत्पाततमाः सहस्रशो

भयावहा दिवि भूमौ च पर्यक् ॥ १२॥

 

तावत्स रुद्रानुचरैर्मखो महान्

नानायुधैर्वामनकैरुदायुधैः ।

पिङ्गैः पिशङ्गैर्मकरोदराननैः

पर्याद्रवद्भिर्विदुरान्वरुध्यत ॥ १३॥

 

केचिद्बभञ्जुः प्राग्वंशं पत्नीशालां तथापरे ।

सद आग्नीध्रशालां च तद्विहारं महानसम् ॥ १४॥

 

रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् ।

कुण्डेष्वमूत्रयन् केचिद्बिभिदुर्वेदिमेखलाः ॥ १५॥

 

अबाधन्त मुनीनन्ये एके पत्नीरतर्जयन् ।

अपरे जगृहुर्देवान् प्रत्यासन्नान् पलायितान् ॥ १६॥

 

भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम् ।

चण्डेशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥ १७॥

 

सर्व एवर्त्विजो दृष्ट्वा सदस्याः सदिवौकसः ।

तैरर्द्यमानाः सुभृशं ग्रावभिर्नैकधाद्रवन् ॥ १८॥

 

जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान् भवः ।

भृगोर्लुलुञ्चे सदसि योऽहसच्छ्मश्रु दर्शयन् ॥ १९॥

 

भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि ।

उज्जहार सदःस्थोऽक्ष्णा यः शपन्तमसूसुचत् ॥ २०॥

 

पूष्णश्चापातयद्दन्तान् कालिङ्गस्य यथा बलः ।

शप्यमाने गरिमणि योऽहसद्दर्शयन् दतः ॥ २१॥

 

आक्रम्योरसि दक्षस्य शितधारेण हेतिना ।

छिन्दन्नपि तदुद्धर्तुं नाशक्नोत्त्र्यम्बकस्तदा ॥ २२॥

 

शस्त्रैरस्त्रान्वितैरेवमनिर्भिन्नत्वचं हरः ।

विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥ २३॥

 

दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर्मखे ।

यजमानपशोः कस्य कायात्तेनाहरच्छिरः ॥ २४॥

 

साधुवादस्तदा तेषां कर्म तत्तस्य पश्यताम् ।

भूतप्रेतपिशाचानामन्येषां तद्विपर्ययः ॥ २५॥

 

जुहावैतच्छिरस्तस्मिन् दक्षिणाग्नावमर्षितः ।

तद्देवयजनं दग्ध्वा प्रातिष्ठद्गुह्यकालयम् ॥ २६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे दक्षयज्ञविध्वंसो नाम पञ्चमोऽध्यायः ॥ ५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षष्ठोऽध्यायः - ६ ॥

 

मैत्रेय उवाच

अथ देवगणाः सर्वे रुद्रानीकैः पराजिताः ।

शूलपट्टिशनिस्त्रिंशगदापरिघमुद्गरैः ॥ १॥

 

सञ्छिन्नभिन्नसर्वाङ्गाः सर्त्विक्सभ्या भयाकुलाः ।

स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन्न्यवेदयन् ॥ २॥

 

उपलभ्य पुरैवैतद्भगवानब्जसम्भवः ।

नारायणश्च विश्वात्मा न कस्याध्वरमीयतुः ॥ ३॥

 

तदाकर्ण्य विभुः प्राह तेजीयसि कृतागसि ।

क्षेमाय तत्र सा भूयान्न प्रायेण बुभूषताम् ॥ ४॥

 

अथापि यूयं कृतकिल्बिषा भवं

ये बर्हिषो भागभाजं परादुः ।

प्रसादयध्वं परिशुद्धचेतसा

क्षिप्रप्रसादं प्रगृहीताङ्घ्रिपद्मम् ॥ ५॥

 

आशासाना जीवितमध्वरस्य

लोकः सपालः कुपिते न यस्मिन् ।

तमाशु देवं प्रियया विहीनं

क्षमापयध्वं हृदि विद्धं दुरुक्तैः ॥ ६॥

 

नाहं न यज्ञो न च यूयमन्ये

ये देहभाजो मुनयश्च तत्त्वम् ।

विदुः प्रमाणं बलवीर्ययोर्वा

यस्यात्मतन्त्रस्य क उपायं विधित्सेत् ॥ ७॥

 

स इत्थमादिश्य सुरानजस्तैः

समन्वितः पितृभिः सप्रजेशैः ।

ययौ स्वधिष्ण्यान्निलयं पुरद्विषः

कैलासमद्रिप्रवरं प्रियं प्रभोः ॥ ८॥

 

जन्मौषधितपोमन्त्रयोगसिद्धैर्नरेतरैः ।

जुष्टं किन्नरगन्धर्वैरप्सरोभिर्वृतं सदा ॥ ९॥

 

नानामणिमयैः श‍ृङ्गैर्नानाधातुविचित्रितैः ।

नानाद्रुमलतागुल्मैर्नानामृगगणावृतैः ॥ १०॥

 

नानामलप्रस्रवणैर्नानाकन्दरसानुभिः ।

रमणं विहरन्तीनां रमणैः सिद्धयोषिताम् ॥ ११॥

 

मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम् ।

प्लावितै रक्तकण्ठानां कूजितैश्च पतत्त्रिणाम् ॥ १२॥

 

आह्वयन्तमिवोद्धस्तैर्द्विजान् कामदुघैर्द्रुमैः ।

व्रजन्तमिव मातङ्गैर्गृणन्तमिव निर्झरैः ॥ १३॥

 

मन्दारैः पारिजातैश्च सरलैश्चोपशोभितम् ।

तमालैः शालतालैश्च कोविदारासनार्जुनैः ॥ १४॥

 

चूतैः कदम्बैर्नीपैश्च नागपुन्नागचम्पकैः ।

पाटलाशोकबकुलैः कुन्दैः कुरबकैरपि ॥ १५॥

 

स्वर्णार्णशतपत्रैश्च वररेणुकजातिभिः ।

कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितम् ॥ १६॥

 

पनसोदुम्बराश्वत्थप्लक्षन्यग्रोधहिङ्गुभिः ।

भूर्जैरोषधिभिः पूगै राजपूगैश्च जम्बुभिः ॥ १७॥

 

खर्जूराम्रातकाम्राद्यैः प्रियालमधुकेङ्गुदैः ।

द्रुमजातिभिरन्यैश्च राजितं वेणुकीचकैः ॥ १८॥

 

कुमुदोत्पलकह्लारशतपत्रवनर्द्धिभिः ।

नलिनीषु कलं कूजत्खगवृन्दोपशोभितम् ॥ १९॥

 

मृगैः शाखामृगैः क्रोडैर्मृगेन्द्रैरृक्षशल्यकैः

गवयैः शरभैर्व्याघ्रै रुरुभिर्महिषादिभिः ॥ २०॥

 

कर्णान्त्रैकपदाश्वास्यैर्निर्जुष्टं वृकनाभिभिः ।

कदलीखण्डसंरुद्धनलिनीपुलिनश्रियम् ॥ २१॥

 

पर्यस्तं नन्दया सत्याः स्नानपुण्यतरोदया ।

विलोक्य भूतेशगिरिं विबुधा विस्मयं ययुः ॥ २२॥

 

ददृशुस्तत्र ते रम्यामलकां नाम वै पुरीम् ।

वनं सौगन्धिकं चापि यत्र तन्नामपङ्कजम् ॥ २३॥

 

नन्दा चालकनन्दा च सरितौ बाह्यतः पुरः ।

तीर्थपादपदाम्भोजरजसातीव पावने ॥ २४॥

 

ययोः सुरस्त्रियः क्षत्तरवरुह्य स्वधिष्ण्यतः ।

क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रतिकर्शिताः ॥ २५॥

 

ययोस्तत्स्नानविभ्रष्टनवकुङ्कुमपिञ्जरम् ।

वितृषोऽपि पिबन्त्यम्भः पाययन्तो गजा गजीः ॥ २६॥

 

तारहेममहारत्नविमानशतसङ्कुलाम् ।

जुष्टां पुण्यजनस्त्रीभिर्यथा खं सतडिद्घनम् ॥ २७॥

 

हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत् ।

द्रुमैः कामदुघैर्हृद्यं चित्रमाल्यफलच्छदैः ॥ २८॥

 

रक्तकण्ठखगानीकस्वरमण्डितषट्पदम् ।

कलहंसकुलप्रेष्ठं खरदण्डजलाशयम् ॥ २९॥

 

वनकुञ्जरसङ्घृष्टहरिचन्दनवायुना ।

अधि पुण्यजनस्त्रीणां मुहुरुन्मथयन् मनः ॥ ३०॥

 

वैदूर्यकृतसोपाना वाप्य उत्पलमालिनीः ।

प्राप्तं किम्पुरुषैर्दृष्ट्वा त आराद्ददृशुर्वटम् ॥ ३१॥

 

स योजनशतोत्सेधः पादोनविटपायतः ।

पर्यक्कृताचलच्छायो निर्नीडस्तापवर्जितः ॥ ३२॥

 

तस्मिन् महायोगमये मुमुक्षुशरणे सुराः ।

ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३॥

 

(हर हर नमः पार्वतीपतये हर हर महादेव)

सनन्दनाद्यैर्महासिद्धैः शान्तैः संशान्तविग्रहम् ।

उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम् ॥ ३४॥

 

विद्यातपोयोगपथमास्थितं तमधीश्वरम् ।

चरन्तं विश्वसुहृदं वात्सल्याल्लोकमङ्गलम् ॥ ३५॥

 

लिङ्गं च तापसाभीष्टं भस्मदण्डजटाजिनम् ।

अङ्गेन सन्ध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम् ॥ ३६॥

 

उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् ।

नारदाय प्रवोचन्तं पृच्छते श‍ृण्वतां सताम् ॥ ३७॥

 

कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि ।

बाहुं प्रकोष्ठेऽक्षमालामासीनं तर्कमुद्रया ॥ ३८॥

 

तं ब्रह्मनिर्वाणसमाधिमाश्रितं

व्युपाश्रितं गिरिशं योगकक्षाम् ।

सलोकपाला मुनयो मनूना-

माद्यम्मनुं प्राञ्जलयः प्रणेमुः ॥ ३९॥

 

स तूपलभ्यागतमात्मयोनिं

सुरासुरेशैरभिवन्दिताङ्घ्रिः ।

उत्थाय चक्रे शिरसाभिवन्दन-

मर्हत्तमः कस्य यथैव विष्णुः ॥ ४०॥

 

तथापरे सिद्धगणा महर्षिभि-

र्येवै समन्तादनु नीललोहितम् ।

नमस्कृतः प्राह शशाङ्कशेखरं

कृतप्रणामं प्रहसन्निवात्मभूः ॥ ४१॥

 

ब्रह्मोवाच

जाने त्वामीशं विश्वस्य जगतो योनिबीजयोः ।

शक्तेः शिवस्य च परं यत्तद्ब्रह्म निरन्तरम् ॥ ४२॥

 

त्वमेव भगवन्नेतच्छिवशक्त्योः स्वरूपयोः ।

विश्वं सृजसि पास्यत्सि क्रीडन्नूर्णपटो यथा ॥ ४३॥

 

त्वमेव धर्मार्थदुघाभिपत्तये

दक्षेण सूत्रेण ससर्जिथाध्वरम् ।

त्वयैव लोकेऽवसिताश्च सेतवो

यान् ब्राह्मणाः श्रद्दधते धृतव्रताः ॥ ४४॥

 

त्वं कर्मणां मङ्गलमङ्गलानां

कर्तुः स्म लोकं तनुषे स्वः परं वा ।

अमङ्गलानां च तमिस्रमुल्बणं

विपर्ययः केन तदेव कस्यचित् ॥ ४५॥

 

न वै सतां त्वच्चरणार्पितात्मनां

भूतेषु सर्वेष्वभिपश्यतां तव ।

भूतानि चात्मन्यपृथग्दिदृक्षतां

प्रायेण रोषोऽभिभवेद्यथा पशुम् ॥ ४६॥

 

पृथग्धियः कर्मदृशो दुराशयाः

परोदयेनार्पितहृद्रुजोऽनिशम् ।

परान् दुरुक्तैर्वितुदन्त्यरुन्तुदाः

तान् मावधीद्दैववधान् भवद्विधः ॥ ४७॥

 

यस्मिन् यदा पुष्करनाभमायया

दुरन्तया स्पृष्टधियः पृथग्दृशः ।

कुर्वन्ति तत्र ह्यनुकम्पया कृपां

न साधवो दैवबलात्कृते क्रमम् ॥ ४८॥

 

भवांस्तु पुंसः परमस्य मायया

दुरन्तयास्पृष्टमतिः समस्तदृक् ।

तया हतात्मस्वनुकर्मचेतः-

स्वनुग्रहं कर्तुमिहार्हसि प्रभो ॥ ४९॥

 

कुर्वध्वरस्योद्धरणं हतस्य भोः

त्वयासमाप्तस्य मनो प्रजापतेः ।

न यत्र भागं तव भागिनो ददुः

कुयज्विनो येन मखो निनीयते ॥ ५०॥

 

जीवताद्यजमानोऽयं प्रपद्येताक्षिणी भगः ।

भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् ॥ ५१॥

 

देवानां भग्नगात्राणां ऋत्विजां चायुधाश्मभिः ।

भवतानुगृहीतानामाशु मन्योऽस्त्वनातुरम् ॥ ५२॥

 

एष ते रुद्र भागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै ।

यज्ञस्ते रुद्रभागेन कल्पतामद्य यज्ञहन् ॥ ५३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे रुद्रसान्त्वनं नाम षष्ठोऽध्यायः ॥ ६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तमोऽध्यायः - ७ ॥

 

मैत्रेय उवाच

इत्यजेनानुनीतेन भवेन परितुष्यता ।

अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ॥ १॥

 

महादेव उवाच

नाघं प्रजेश बालानां वर्णये नानुचिन्तये ।

देवमायाभिभूतानां दण्डस्तत्र धृतो मया ॥ २॥

 

प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिरः ।

मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः ॥ ३॥

 

पूषा तु यजमानस्य दद्भिर्जक्षतु पिष्टभुक् ।

देवाः प्रकृतसर्वाङ्गा ये म उच्छेषणं ददुः ॥ ४॥

 

बाहुभ्यामश्विनोः पूष्णो हस्ताभ्यां कृतबाहवः ।

भवन्त्वध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत् ॥ ५॥

 

मैत्रेय उवाच

तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् ।

परितुष्टात्मभिस्तात साधु साध्वित्यथाब्रुवन् ॥ ६॥

 

ततो मीढ्वांसमामन्त्र्य शुनासीराः सहर्षिभिः ।

भूयस्तद्देवयजनं समीढ्वद्वेधसो ययुः ॥ ७॥

 

विधाय कार्त्स्न्येन च तद्यदाह भगवान् भवः ।

सन्दधुः कस्य कायेन सवनीयपशोः शिरः ॥ ८॥

 

सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः ।

सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम् ॥ ९॥

 

तदा वृषध्वजद्वेषकलिलात्मा प्रजापतिः ।

शिवावलोकादभवच्छरद्ध्रद इवामलः ॥ १०॥

 

भवस्तवाय कृतधीर्नाशक्नोदनुरागतः ।

औत्कण्ठ्याद्बाष्पकलया सम्परेतां सुतां स्मरन् ॥ ११॥

 

कृच्छ्रात्संस्तभ्य च मनः प्रेमविह्वलितः सुधीः ।

शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः ॥ १२॥

 

दक्ष उवाच

भूयाननुग्रह अहो भवता कृतो मे

दण्डस्त्वया मयि भृतो यदपि प्रलब्धः ।

न ब्रह्मबन्धुषु च वां भगवन्नवज्ञा

तुभ्यं हरेश्च कुत एव धृतव्रतेषु ॥ १३॥

 

विद्यातपोव्रतधरान् मुखतः स्म विप्रान्

ब्रह्मात्मतत्त्वमवितुं प्रथमं त्वमस्राक् ।

तद्ब्राह्मणान् परम सर्वविपत्सु पासि

पालः पशूनिव विभो प्रगृहीतदण्डः ॥ १४॥

 

योऽसौ मयाविदिततत्त्वदृशा सभायां

क्षिप्तो दुरुक्तिविशिखैर्विगणय्य तन्माम् ।

अर्वाक्पतन्तमर्हत्तम निन्दयापा-

द्दृष्ट्याऽऽर्द्रया स भगवान् स्वकृतेन तुष्येत् ॥ १५॥

 

मैत्रेय उवाच

क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमन्त्रितः ।

कर्म सन्तानयामास सोपाध्यायर्त्विगादिभिः ॥ १६॥

 

वैष्णवं यज्ञसन्तत्यै त्रिकपालं द्विजोत्तमाः ।

पुरोडाशं निरवपन् वीरसंसर्गशुद्धये ॥ १७॥

 

अध्वर्युणाऽऽत्तहविषा यजमानो विशाम्पते ।

धिया विशुद्धया दध्यौ तथा प्रादुरभूद्धरिः ॥ १८॥

 

तदा स्वप्रभया तेषां द्योतयन्त्या दिशो दश ।

मुष्णंस्तेज उपानीतस्तार्क्ष्येण स्तोत्रवाजिना ॥ १९॥

 

श्यामो हिरण्यरशनोऽर्ककिरीटजुष्टो

नीलालकभ्रमरमण्डितकुण्डलास्यः ।

कम्ब्वब्जचक्रशरचापगदासिचर्म-

व्यग्रैर्हिरण्मयभुजैरिव कर्णिकारः ॥ २०॥

 

वक्षस्यधिश्रितवधूर्वनमाल्युदार-

हासावलोककलया रमयंश्च विश्वम् ।

पार्श्वभ्रमद्व्यजनचामरराजहंसः

श्वेतातपत्रशशिनोपरि रज्यमानः ॥ २१॥

 

तमुपागतमालक्ष्य सर्वे सुरगणादयः ।

प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः ॥ २२॥

 

तत्तेजसा हतरुचः सन्नजिह्वाः ससाध्वसाः ।

मूर्ध्ना धृताञ्जलिपुटा उपतस्थुरधोक्षजम् ॥ २३॥

 

अप्यर्वाग्वृत्तयो यस्य महि त्वात्मभुवादयः ।

यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ २४॥

 

दक्षो गृहीतार्हणसादनोत्तमं

यज्ञेश्वरं विश्वसृजां परं गुरुम् ।

सुनन्दनन्दाद्यनुगैर्वृतं मुदा

गृणन् प्रपेदे प्रयतः कृताञ्जलिः ॥ २५॥

 

दक्ष उवाच

शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं

चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् ।

तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्या-

मास्तेभवानपरिशुद्ध इवात्मतन्त्रः ॥ २६॥

 

ऋत्विज ऊचुः

तत्त्वं न ते वयमनञ्जन रुद्रशापात्

कर्मण्यवग्रहधियो भगवन् विदामः ।

धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं

ज्ञातं यदर्थमधिदैवमदो व्यवस्थाः ॥ २७॥

 

सदस्या ऊचुः

उत्पत्त्यध्वन्यशरण उरुक्लेशदुर्गेऽन्तकोग्र-

व्यालान्विष्टे विषयमृगतृष्णाऽऽत्मगेहोरुभारः ।

द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्थः

पादौकस्ते शरणद कदा याति कामोपसृष्टः ॥ २८॥

 

रुद्र उवाच

तव वरद वराङ्घ्रावाशिषेहाखिलार्थे

ह्यपि मुनिभिरसक्तैरादरेणार्हणीये ।

यदि रचितधियं माविद्यलोकोऽपविद्धं

जपति न गणये तत्त्वत्परानुग्रहेण ॥ २९॥

 

भृगुरुवाच

यन्मायया गहनयापहृतात्मबोधा

ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः ।

नात्मन् श्रितं तव विदन्त्यधुनापि तत्त्वं

सोऽयं प्रसीदतु भवान् प्रणतात्मबन्धुः ॥ ३०॥

 

ब्रह्मोवाच

नैतत्स्वरूपं भवतोऽसौ पदार्थ-

भेदग्रहैः पुरुषो यावदीक्षेत् ।

ज्ञानस्य चार्थस्य गुणस्य चाश्रयो

मायामयाद्व्यतिरिक्तो यतस्त्वम् ॥ ३१॥

 

इन्द्र उवाच

इदमप्यच्युत विश्वभावनं वपुरानन्दकरं मनोदृशाम् ।

सुरविद्विट्क्षपणैरुदायुधैर्भुजदण्डैरुपपन्नमष्टभिः ॥ ३२॥

 

पत्न्य ऊचुः

यज्ञोऽयं तव यजनाय केन सृष्टो

विध्वस्तः पशुपतिनाद्य दक्षकोपात् ।

तं नस्त्वं शवशयनाभशान्तमेधं

यज्ञात्मन् नलिनरुचा दृशा पुनीहि ॥ ३३॥

 

ऋषय ऊचुः

अनन्वितं ते भगवन् विचेष्टितं

यदात्मना चरसि हि कर्म नाज्यसे ।

विभूतये यत उपसेदुरीश्वरीं

न मन्यते स्वयमनुवर्ततीं भवान् ॥ ३४॥

 

सिद्धा ऊचुः

अयं त्वत्कथामृष्टपीयूषनद्यां

मनोवारणः क्लेशदावाग्निदग्धः ।

तृषार्तोऽवगाढो न सस्मार दावं

न निष्क्रामति ब्रह्मसम्पन्नवन्नः ॥ ३५॥

 

यजमान्युवाच

स्वागतं ते प्रसीदेश तुभ्यं नमः

श्रीनिवास श्रिया कान्तया त्राहि नः ।

त्वामृतेऽधीश नाङ्गैर्मखः शोभते

शीर्षहीनः कबन्धो यथा पूरुषः ॥ ३६॥

 

लोकपाला ऊचुः

दृष्टः किं नो दृग्भिरसद्ग्रहैस्त्वं

प्रत्यग्द्रष्टा दृश्यते येन दृश्यम् ।

माया ह्येषा भवदीया हि भूमन्

यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः ॥ ३७॥

 

योगेश्वरा ऊचुः

प्रेयान्न तेऽन्योऽस्त्यमुतस्त्वयि प्रभो

विश्वात्मनीक्षेन्न पृथग्य आत्मनः ।

अथापि भक्त्येश तयोपधावता-

मनन्यवृत्त्यानुगृहाण वत्सल ॥ ३८॥

 

जगदुद्भवस्थितिलयेषु दैवतो

बहुभिद्यमान गुणयाऽऽत्ममायया ।

रचितात्मभेदमतये स्वसंस्थया

विनिवर्तितभ्रमगुणात्मने नमः ॥ ३९॥

 

ब्रह्मोवाच

नमस्ते श्रितसत्त्वाय धर्मादीनां च सूतये ।

निर्गुणाय च यत्काष्ठां नाहं वेदापरेऽपि च ॥ ४०॥

 

अग्निरुवाच

यत्तेजसाहं सुसमिद्धतेजा

हव्यं वहे स्वध्वर आज्यसिक्तम् ।

तं यज्ञियं पञ्चविधं च पञ्चभिः

स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम् ॥ ४१॥

 

देवा ऊचुः

पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतं

त्वमेवाद्यस्तस्मिन् सलिल उरगेन्द्राधिशयने ।

पुमान् शेषे सिद्धैर्हृदि विमृशिताध्यात्मपदविः

स एवाद्याक्ष्णोर्यः पथि चरसि भृत्यानवसि नः ॥ ४२॥

 

गन्धर्वा ऊचुः

अंशांशास्ते देव मरीच्यादय एते

ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगाः ।

क्रीडाभाण्डं विश्वमिदं यस्य विभूमन्

तस्मै नित्यं नाथ नमस्ते करवाम ॥ ४३॥

 

विद्याधरा ऊचुः

त्वन्माययार्थमभिपद्य कलेवरेऽस्मिन्

कृत्वा ममाहमिति दुर्मतिरुत्पथैः स्वैः ।

क्षिप्तोऽप्यसद्विषयलालस आत्ममोहं

युष्मत्कथामृतनिषेवक उद्व्युदस्येत् ॥ ४४॥

 

ब्राह्मणा ऊचुः

त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं

त्वं हि मन्त्रः समिद्दर्भ पात्राणि च ।

त्वं सदस्यर्त्विजो दम्पती देवता

अग्निहोत्रं स्वधा सोम आज्यं पशुः ॥ ४५॥

 

त्वं पुरा गां रसाया महासूकरो

दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा ।

स्तूयमानो नदँल्लीलया योगिभि-

र्व्युज्जहर्थ त्रयीगात्र यज्ञक्रतुः ॥ ४६॥

 

स प्रसीद त्वमस्माकमाकाङ्क्षतां

दर्शनं ते परिभ्रष्टसत्कर्मणाम् ।

कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते

यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः ॥ ४७॥

 

मैत्रेय उवाच

इति दक्षः कविर्यज्ञं भद्र रुद्राभिमर्शितम् ।

कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने ॥ ४८॥

 

भगवान् स्वेन भागेन सर्वात्मा सर्वभागभुक् ।

दक्षं बभाष आभाष्य प्रीयमाण इवानघ ॥ ४९॥

 

श्रीभगवानुवाच

अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् ।

आत्मेश्वर उपद्रष्टा स्वयन्दृगविशेषणः ॥ ५०॥

 

आत्ममायां समाविश्य सोऽहं गुणमयीं द्विज ।

सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम् ॥ ५१॥

 

तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि ।

ब्रह्मरुद्रौ च भूतानि भेदेनाज्ञोऽनुपश्यति ॥ ५२॥

 

यथा पुमान् न स्वाङ्गेषु शिरः पाण्यादिषु क्वचित् ।

पारक्यबुद्धिं कुरुते एवं भूतेषु मत्परः ॥ ५३॥

 

त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ।

सर्वभूतात्मनां ब्रह्मन् स शान्तिमधिगच्छति ॥ ५४॥

 

मैत्रेय उवाच

एवं भगवताऽऽदिष्टः प्रजापतिपतिर्हरिम् ।

अर्चित्वा क्रतुना स्वेन देवानुभयतोऽयजत् ॥ ५५॥

 

रुद्रं च स्वेन भागेन ह्युपाधावत्समाहितः ।

कर्मणोदवसानेन सोमपानितरानपि ।

उदवस्य सहर्त्विग्भिः सस्नाववभृथं ततः ॥ ५६॥

 

तस्मा अप्यनुभावेन स्वेनैवावाप्तराधसे ।

धर्म एव मतिं दत्त्वा त्रिदशास्ते दिवं ययुः ॥ ५७॥

 

एवं दाक्षायणी हित्वा सती पूर्वकलेवरम् ।

जज्ञे हिमवतः क्षेत्रे मेनायामिति शुश्रुम ॥ ५८॥

 

तमेव दयितं भूय आवृङ्क्ते पतिमम्बिका ।

अनन्यभावैकगतिं शक्तिः सुप्तेव पूरुषम् ॥ ५९॥

 

एतद्भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः ।

श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पतेः ॥ ६०॥

 

इदं पवित्रं परमीशचेष्टितं

यशस्यमायुष्यमघौघमर्षणम् ।

यो नित्यदाऽऽकर्ण्य नरोऽनुकीर्तये-

द्धुनोत्यघं कौरव भक्तिभावतः ॥ ६१॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे दक्षयज्ञसन्धानं नाम सप्तमोऽध्यायः ॥ ७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टमोऽध्यायः - ८ ॥

 

मैत्रेय उवाच

सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः ।

नैते गृहान् ब्रह्मसुता ह्यावसन्नूर्ध्वरेतसः ॥ १॥

 

मृषाधर्मस्य भार्यासीद्दम्भं मायां च शत्रुहन् ।

असूत मिथुनं तत्तु निरृतिर्जगृहेऽप्रजः ॥ २॥

 

तयोः समभवल्लोभो निकृतिश्च महामते ।

ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्तिः स्वसा कलिः ॥ ३॥

 

दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम ।

तयोश्च मिथुनं जज्ञे यातना निरयस्तथा ॥ ४॥

 

सङ्ग्रहेण मयाऽऽख्यातः प्रतिसर्गस्तवानघ ।

त्रिः श्रुत्वैतत्पुमान् पुण्यं विधुनोत्यात्मनो मलम् ॥ ५॥

 

अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह ।

स्वायम्भुवस्यापि मनोर्हरेरंशांशजन्मनः ॥ ६॥

 

प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ ।

वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥ ७॥

 

जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः ।

सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः ॥ ८॥

 

एकदा सुरुचेः पुत्रमङ्कमारोप्य लालयन् ।

उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ॥ ९॥

 

तथा चिकीर्षमाणं तं सपत्न्यास्तनयं ध्रुवम् ।

सुरुचिः श‍ृण्वतो राज्ञः सेर्ष्यमाहातिगर्विता ॥ १०॥

 

न वत्स नृपतेर्धिष्ण्यं भवानारोढुमर्हति ।

न गृहीतो मया यत्त्वं कुक्षावपि नृपात्मजः ॥ ११॥

 

बालोऽसि बत नात्मानमन्यस्त्रीगर्भसम्भृतम् ।

नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथः ॥ १२॥

 

तपसाऽऽराध्य पुरुषं तस्यैवानुग्रहेण मे ।

गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् ॥ १३॥

 

मैत्रेय उवाच

मातुः सपत्न्याः स दुरुक्तिविद्धः

श्वसन् रुषा दण्डहतो यथाहिः ।

हित्वा मिषन्तं पितरं सन्नवाचं

जगाम मातुः प्ररुदन् सकाशम् ॥ १४॥

 

तं निःश्वसन्तं स्फुरिताधरोष्ठं

सुनीतिरुत्सङ्ग उदूह्य बालम् ।

निशम्य तत्पौरमुखान्नितान्तं

सा विव्यथे यद्गदितं सपत्न्या ॥ १५॥

 

सोत्सृज्य धैर्यं विललाप शोक-

दावाग्निना दावलतेव बाला ।

वाक्यं सपत्न्याः स्मरती सरोज-

श्रिया दृशा बाष्पकलामुवाह ॥ १६॥

 

दीर्घं श्वसन्ती वृजिनस्य पार-

मपश्यती बालकमाह बाला ।

मामङ्गलं तात परेषु मंस्था

भुङ्क्ते जनो यत्परदुःखदस्तत् ॥ १७॥

 

सत्यं सुरुच्याभिहितं भवान् मे

यद्दुर्भगाया उदरे गृहीतः ।

स्तन्येन वृद्धश्च विलज्जते यां

भार्येति वा वोढुमिडस्पतिर्माम् ॥ १८॥

 

आतिष्ठ तत्तात विमत्सरस्त्व-

मुक्तं समात्रापि यदव्यलीकम् ।

आराधयाधोक्षजपादपद्मं

यदीच्छसेऽध्यासनमुत्तमो यथा ॥ १९॥

 

यस्याङ्घ्रिपद्मं परिचर्य विश्व-

विभावनायात्तगुणाभिपत्तेः ।

अजोऽध्यतिष्ठत्खलु पारमेष्ठ्यं

पदं जितात्मश्वसनाभिवन्द्यम् ॥ २०॥

 

तथा मनुर्वो भगवान् पितामहो

यमेकमत्या पुरुदक्षिणैर्मखैः ।

इष्ट्वाभिपेदे दुरवापमन्यतो

भौमं सुखं दिव्यमथापवर्ग्यम् ॥ २१॥

 

तमेव वत्साश्रय भृत्यवत्सलं

मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम् ।

अनन्यभावे निजधर्मभाविते

मनस्यवस्थाप्य भजस्व पूरुषम् ॥ २२॥

 

नान्यं ततः पद्मपलाशलोचना-

द्दुःखच्छिदं ते मृगयामि कञ्चन ।

यो मृग्यते हस्तगृहीतपद्मया

श्रियेतरैरङ्ग विमृग्यमाणया ॥ २३॥

 

मैत्रेय उवाच

एवं सञ्जल्पितं मातुराकर्ण्यार्थागमं वचः ।

सन्नियम्यात्मनाऽऽत्मानं निश्चक्राम पितुः पुरात् ॥ २४॥

 

नारदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् ।

स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मितः ॥ २५॥

 

अहो तेजः क्षत्रियाणां मानभङ्गममृष्यताम् ।

बालोऽप्ययं हृदा धत्ते यत्समातुरसद्वचः ॥ २६॥

 

नारद उवाच

नाधुनाप्यवमानं ते सम्मानं वापि पुत्रक ।

लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु ॥ २७॥

 

विकल्पे विद्यमानेऽपि न ह्यसन्तोषहेतवः ।

पुंसो मोहमृते भिन्ना यल्लोके निजकर्मभिः ॥ २८॥

 

परितुष्येत्ततस्तात तावन्मात्रेण पूरुषः ।

दैवोपसादितं यावद्वीक्ष्येश्वरगतिं बुधः ॥ २९॥

 

अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि ।

यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम ॥ ३०॥

 

मुनयः पदवीं यस्य निःसङ्गेनोरुजन्मभिः ।

न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना ॥ ३१॥

 

अतो निवर्ततामेष निर्बन्धस्तव निष्फलः ।

यतिष्यति भवान् काले श्रेयसां समुपस्थिते ॥ ३२॥

 

यस्य यद्दैवविहितं स तेन सुखदुःखयोः ।

आत्मानं तोषयन् देही तमसः पारमृच्छति ॥ ३३॥

 

गुणाधिकान्मुदं लिप्सेदनुक्रोशं गुणाधमात् ।

मैत्रीं समानादन्विच्छेन्न तापैरभिभूयते ॥ ३४॥

 

ध्रुव उवाच

सोऽयं शमो भगवता सुखदुःखहतात्मनाम् ।

दर्शितः कृपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु यः ॥ ३५॥

 

अथापि मेऽविनीतस्य क्षात्रं घोरमुपेयुषः ।

सुरुच्या दुर्वचो बाणैर्न भिन्ने श्रयते हृदि ॥ ३६॥

 

पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे ।

ब्रूह्यस्मत्पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम् ॥ ३७॥

 

नूनं भवान् भगवतो योऽङ्गजः परमेष्ठिनः ।

वितुदन्नटते वीणां हितार्थं जगतोऽर्कवत् ॥ ३८॥

 

मैत्रेय उवाच

इत्युदाहृतमाकर्ण्य भगवान्नारदस्तदा ।

प्रीतः प्रत्याह तं बालं सद्वाक्यमनुकम्पया ॥ ३९॥

 

नारद उवाच

जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते ।

भगवान् वासुदेवस्तं भज तत्प्रवणात्मना ॥ ४०॥

 

धर्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मनः ।

एकमेव हरेस्तत्र कारणं पादसेवनम् ॥ ४१॥

 

तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि ।

पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥ ४२॥

 

स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे ।

कृत्वोचितानि निवसन्नात्मनः कल्पितासनः ॥ ४३॥

 

प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् ।

शनैर्व्युदस्याभिध्यायेन्मनसा गुरुणा गुरुम् ॥ ४४॥

 

प्रसादाभिमुखं शश्वत्प्रसन्नवदनेक्षणम् ।

सुनासं सुभ्रुवं चारुकपोलं सुरसुन्दरम् ॥ ४५॥

 

तरुणं रमणीयाङ्गमरुणोष्ठेक्षणाधरम् ।

प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥ ४६॥

 

श्रीवत्साङ्कं घनश्यामं पुरुषं वनमालिनम् ।

शङ्खचक्रगदापद्मैरभिव्यक्तचतुर्भुजम् ॥ ४७॥

 

किरीटिनं कुण्डलिनं केयूरवलयान्वितम् ।

कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ॥ ४८॥

 

काञ्चीकलापपर्यस्तं लसत्काञ्चननूपुरम् ।

दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ ४९॥

 

पद्भ्यां नखमणिश्रेण्या विलसद्भ्यां समर्चताम् ।

हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थितम् ॥ ५०॥

 

स्मयमानमभिध्यायेत्सानुरागावलोकनम् ।

नियतेनैकभूतेन मनसा वरदर्षभम् ॥ ५१॥

 

एवं भगवतो रूपं सुभद्रं ध्यायतो मनः ।

निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते ॥ ५२॥

 

जप्यश्च परमो गुह्यः श्रूयतां मे नृपात्मज ।

यं सप्तरात्रं प्रपठन् पुमान् पश्यति खेचरान् ॥ ५३॥

 

ओं नमो भगवते वासुदेवाय ।

मन्त्रेणानेन देवस्य कुर्याद्द्रव्यमयीं बुधः ।

सपर्यां विविधैर्द्रव्यैर्देशकालविभागवित् ॥ ५४॥

 

सलिलैः शुचिभिर्माल्यैर्वन्यैर्मूलफलादिभिः ।

शस्ताङ्कुरांशुकैश्चार्चेत्तुलस्या प्रियया प्रभुम् ॥ ५५॥

 

लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु वार्चयेत् ।

आभृतात्मा मुनिः शान्तो यतवाङ्मितवन्यभुक् ॥ ५६॥

 

स्वेच्छावतारचरितैरचिन्त्यनिजमायया ।

करिष्यत्युत्तमश्लोकस्तद्ध्यायेद्धृदयङ्गमम् ॥ ५७॥

 

परिचर्या भगवतो यावत्यः पूर्वसेविताः ।

ता मन्त्रहृदयेनैव प्रयुञ्ज्यान्मन्त्रमूर्तये ॥ ५८॥

 

एवं कायेन मनसा वचसा च मनोगतम् ।

परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया ॥ ५९॥

 

पुंसाममायिनां सम्यग्भजतां भाववर्धनः ।

श्रेयो दिशत्यभिमतं यद्धर्मादिषु देहिनाम् ॥ ६०॥

 

विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा ।

तं निरन्तरभावेन भजेताद्धा विमुक्तये ॥ ६१॥

 

इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भकः ।

ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम् ॥ ६२॥

 

तपोवनं गते तस्मिन् प्रविष्टोऽन्तःपुरं मुनिः ।

अर्हितार्हणको राज्ञा सुखासीन उवाच तम् ॥ ६३॥

 

नारद उवाच

राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता ।

किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः ॥ ६४॥

 

राजोवाच

सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना ।

निर्वासितः पञ्चवर्षः सह मात्रा महान् कविः ॥ ६५॥

 

अप्यनाथं वने ब्रह्मन् मा स्मादन्त्यर्भकं वृकाः ।

श्रान्तं शयानं क्षुधितं परिम्लानमुखाम्बुजम् ॥ ६६॥

 

अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय ।

योऽङ्कं प्रेम्णाऽऽरुरुक्षन्तं नाभ्यनन्दमसत्तमः ॥ ६७॥

 

नारद उवाच

मा मा शुचः स्वतनयं देवगुप्तं विशाम्पते ।

तत्प्रभावमविज्ञाय प्रावृङ्क्ते यद्यशो जगत् ॥ ६८॥

 

सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः ।

एष्यत्यचिरतो राजन् यशो विपुलयंस्तव ॥ ६९॥

 

मैत्रेय उवाच

इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपतिः ।

राजलक्ष्मीमनादृत्य पुत्रमेवान्वचिन्तयत् ॥ ७०॥

 

तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम् ।

समाहितः पर्यचरदृष्यादेशेन पूरुषम् ॥ ७१॥

 

त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशनः ।

आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन् हरिम् ॥ ७२॥

 

द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने ।

तृणपर्णादिभिः शीर्णैः कृतान्नोऽभ्यर्चयद्विभुम् ॥ ७३॥

 

तृतीयं चानयन्मासं नवमे नवमेऽहनि ।

अब्भक्ष उत्तमश्लोकमुपाधावत्समाधिना ॥ ७४॥

 

चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि ।

वायुभक्षो जितश्वासो ध्यायन् देवमधारयत् ॥ ७५॥

 

पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मजः ।

ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचलः ॥ ७६॥

 

सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् ।

ध्यायन् भगवतो रूपं नाद्राक्षीत्किञ्चनापरम् ॥ ७७॥

 

आधारं महदादीनां प्रधानपुरुषेश्वरम् ।

ब्रह्म धारयमाणस्य त्रयो लोकाश्चकम्पिरे ॥ ७८॥

 

यदैकपादेन स पार्थिवार्भक-

स्तस्थौ तदङ्गुष्ठनिपीडिता मही ।

ननाम तत्रार्धमिभेन्द्रधिष्ठिता

तरीव सव्येतरतः पदे पदे ॥ ७९॥

 

तस्मिन्नभिध्यायति विश्वमात्मनो

द्वारं निरुध्यासुमनन्यया धिया ।

लोका निरुच्छ्वासनिपीडिता भृशं

सलोकपालाः शरणं ययुर्हरिम् ॥ ८०॥

 

देवा ऊचुः

नैवं विदामो भगवन् प्राणरोधं

चराचरस्याखिलसत्त्वधाम्नः ।

विधेहि तन्नो वृजिनाद्विमोक्षं

प्राप्ता वयं त्वां शरणं शरण्यम् ॥ ८१॥

 

श्रीभगवानुवाच

मा भैष्ट बालं तपसो दुरत्यया-

न्निवर्तयिष्ये प्रतियात स्वधाम ।

यतो हि वः प्राणनिरोध आसी-

दौत्तानपादिर्मयि सङ्गतात्मा ॥ ८२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे ध्रुवचरिते अष्टमोऽध्यायः ॥ ८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ नवमोऽध्यायः - ९ ॥

 

मैत्रेय उवाच

त एवमुत्सन्नभया उरुक्रमे

कृतावनामाः प्रययुस्त्रिविष्टपम् ।

सहस्रशीर्षापि ततो गरुत्मता

मधोर्वनं भृत्यदिदृक्षया गतः ॥ १॥

 

स वै धिया योगविपाकतीव्रया

हृत्पद्मकोशे स्फुरितं तडित्प्रभम् ।

तिरोहितं सहसैवोपलक्ष्य

बहिःस्थितं तदवस्थं ददर्श ॥ २॥

 

तद्दर्शनेनागतसाध्वसः क्षिता-

ववन्दताङ्गं विनमय्य दण्डवत् ।

दृग्भ्यां प्रपश्यन् प्रपिबन्निवार्भकः

चुम्बन्निवास्येन भुजैरिवाश्लिषन् ॥ ३॥

 

स तं विवक्षन्तमतद्विदं हरिः

ज्ञात्वास्य सर्वस्य च हृद्यवस्थितः ।

कृताञ्जलिं ब्रह्ममयेन कम्बुना

पस्पर्श बालं कृपया कपोले ॥ ४॥

 

स वै तदैव प्रतिपादितां गिरं

दैवीं परिज्ञातपरात्मनिर्णयः ।

तं भक्तिभावोऽभ्यगृणादसत्वरं

परिश्रुतोरुश्रवसं ध्रुवक्षितिः ॥ ५॥

 

ध्रुव उवाच

योऽन्तःप्रविश्य मम वाचमिमां प्रसुप्तां

सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना ।

अन्यांश्च हस्तचरणश्रवणत्वगादीन्

प्राणान् नमो भगवते पुरुषाय तुभ्यम् ॥ ६॥

 

एकस्त्वमेव भगवन्निदमात्मशक्त्या

मायाख्ययोरुगुणया महदाद्यशेषम् ।

सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु

नानेव दारुषु विभावसुवद्विभासि ॥ ७॥

 

त्वद्दत्तया वयुनयेदमचष्ट विश्वं

सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ।

तस्यापवर्ग्यशरणं तव पादमूलं

विस्मर्यते कृतविदा कथमार्तबन्धो ॥ ८॥

 

नूनं विमुष्टमतयस्तव मायया ते

ये त्वां भवाप्ययविमोक्षणमन्यहेतोः ।

अर्चन्ति कल्पकतरुं कुणपोपभोग्य-

मिच्छन्ति यत्स्पर्शजं निरयेऽपि नॄणाम् ॥ ९॥

 

या निर्वृतिस्तनुभृतां तव पादपद्म-

ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् ।

सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्

किं त्वन्तकासिलुलितात्पततां विमानात् ॥ १०॥

 

भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो

भूयादनन्त महताममलाशयानाम् ।

येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं

नेष्ये भवद्गुणकथामृतपानमत्तः ॥ ११॥

 

ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं

ये चान्वदः सुतसुहृद्गृहवित्तदाराः ।

ये त्वब्जनाभ भवदीयपदारविन्द-

सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ १२॥

 

तिर्यङ्नगद्विजसरीसृपदेवदैत्य-

मर्त्यादिभिः परिचितं सदसद्विशेषम् ।

रूपं स्थविष्ठमज ते महदाद्यनेकं

नातः परं परम वेद्मि न यत्र वादः ॥ १३॥

 

कल्पान्त एतदखिलं जठरेण गृह्णन्

शेते पुमान् स्वदृगनन्तसखस्तदङ्के ।

यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म-

गर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै ॥ १४॥

 

त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा

कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः ।

यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या

द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से ॥ १५॥

 

यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति

विद्यादयो विविधशक्तय आनुपूर्व्यात् ।

तद्ब्रह्मविश्वभवमेकमनन्तमाद्य-

मानन्दमात्रमविकारमहं प्रपद्ये ॥ १६॥

 

सत्याशिषो हि भगवंस्तव पादपद्म-

माशीस्तथानुभजतः पुरुषार्थमूर्तेः ।

अप्येवमार्य भगवान् परिपाति दीनान्

वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १७॥

 

मैत्रेय उवाच

अथाभिष्टुत एवं वै सत्सङ्कल्पेन धीमता ।

भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत् ॥ १८॥

 

श्रीभगवानुवाच

वेदाहं ते व्यवसितं हृदि राजन्यबालक ।

तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत ॥ १९॥

 

नान्यैरधिष्ठितं भद्र यद्भ्राजिष्णु ध्रुवक्षिति ।

यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् ॥ २०॥

 

मेढ्यां गोचक्रवत्स्थास्नु परस्तात्कल्पवासिनाम् ।

धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः ।

चरन्ति दक्षिणीकृत्य भ्रमन्तो यत्सतारकाः ॥ २१॥

 

प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः ।

षट्त्रिंशद्वर्षसाहस्रं रक्षिताव्याहतेन्द्रियः ॥ २२॥

 

त्वद्भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मनाः ।

अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति ॥ २३॥

 

इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः ।

भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ॥ २४॥

 

ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् ।

उपरिष्टादृषिभ्यस्त्वं यतो नावर्तते गतः ॥ २५॥

 

मैत्रेय उवाच

इत्यर्चितः स भगवानतिदिश्यात्मनः पदम् ।

बालस्य पश्यतो धाम स्वमगाद्गरुडध्वजः ॥ २६॥

 

सोऽपि सङ्कल्पजं विष्णोः पादसेवोपसादितम् ।

प्राप्य सङ्कल्पनिर्वाणं नातिप्रीतोभ्यगात्पुरम् ॥ २७॥

 

विदुर उवाच

सुदुर्लभं यत्परमं पदं हरे-

र्मायाविनस्तच्चरणार्चनार्जितम् ।

लब्ध्वाप्यसिद्धार्थमिवैकजन्मना

कथं स्वमात्मानममन्यतार्थवित् ॥ २८॥

 

मैत्रेय उवाच

मातुः सपत्न्या वाग्बाणैर्हृदि विद्धस्तु तान् स्मरन् ।

नैच्छन्मुक्तिपतेर्मुक्तिं तस्मात्तापमुपेयिवान् ॥ २९॥

 

ध्रुव उवाच

समाधिना नैकभवेन यत्पदं

विदुः सनन्दादय ऊर्ध्वरेतसः ।

मासैरहं षड्भिरमुष्यपादयोः

छायामुपेत्यापगतः पृथङ्मतिः ॥ ३०॥

 

अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत ।

भवच्छिदः पादमूलं गत्वा याचे यदन्तवत् ॥ ३१॥

 

मतिर्विदूषिता देवैः पतद्भिरसहिष्णुभिः ।

यो नारदवचस्तथ्यं नाग्राहिषमसत्तमः ॥ ३२॥

 

दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक् ।

तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥ ३३॥

 

मयैतत्प्रार्थितं व्यर्थं चिकित्सेव गतायुषि ।

प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम् ।

भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः ॥ ३४॥

 

स्वाराज्यं यच्छतो मौढ्यान्मानो मे भिक्षितो बत ।

ईश्वरात्क्षीणपुण्येन फलीकारानिवाधनः ॥ ३५॥

 

मैत्रेय उवाच

न वै मुकुन्दस्य पदारविन्दयोः

रजोजुषस्तात भवादृशा जनाः ।

वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो

यदृच्छया लब्धमनः समृद्धयः ॥ ३६॥

 

आकर्ण्यात्मजमायान्तं सम्परेत्य यथागतम् ।

राजा न श्रद्दधे भद्रमभद्रस्य कुतो मम ॥ ३७॥

 

श्रद्धाय वाक्यं देवर्षेर्हर्षवेगेन धर्षितः ।

वार्ताहर्तुरतिप्रीतो हारं प्रादान्महाधनम् ॥ ३८॥

 

सदश्वं रथमारुह्य कार्तस्वरपरिष्कृतम् ।

ब्राह्मणैः कुलवृद्धैश्च पर्यस्तोऽमात्यबन्धुभिः ॥ ३९॥

 

शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभिः ।

निश्चक्राम पुरात्तूर्णमात्मजाभीक्षणोत्सुकः ॥ ४०॥

 

सुनीतिः सुरुचिश्चास्य महिष्यौ रुक्मभूषिते ।

आरुह्य शिबिकां सार्धमुत्तमेनाभिजग्मतुः ॥ ४१॥

 

तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् ।

अवरुह्य नृपस्तूर्णमासाद्य प्रेमविह्वलः ॥ ४२॥

 

परिरेभेऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठमनाः श्वसन् ।

विष्वक्सेनाङ्घ्रिसंस्पर्शहताशेषाघबन्धनम् ॥ ४३॥

 

अथाजिघ्रन्मुहुर्मूर्ध्नि शीतैर्नयनवारिभिः ।

स्नापयामास तनयं जातोद्दाममनोरथः ॥ ४४॥

 

अभिवन्द्य पितुः पादावाशीर्भिश्चाभिमन्त्रितः ।

ननाम मातरौ शीर्ष्णा सत्कृतः सज्जनाग्रणीः ॥ ४५॥

 

सुरुचिस्तं समुत्थाप्य पादावनतमर्भकम् ।

परिष्वज्याह जीवेति बाष्पगद्गदया गिरा ॥ ४६॥

 

यस्य प्रसन्नो भगवान् गुणैर्मैत्र्यादिभिर्हरिः ।

तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ॥ ४७॥

 

उत्तमश्च ध्रुवश्चोभावन्योन्यं प्रेमविह्वलौ ।

अङ्गसङ्गादुत्पुलकावस्रौघं मुहुरूहतुः ॥ ४८॥

 

सुनीतिरस्य जननी प्राणेभ्योऽपि प्रियं सुतम् ।

उपगुह्य जहावाधिं तदङ्गस्पर्शनिर्वृता ॥ ४९॥

 

पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलैः शिवैः ।

तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहुः ॥ ५०॥

 

तां शशंसुर्जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा ।

प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुवः ॥ ५१॥

 

अभ्यर्चितस्त्वया नूनं भगवान् प्रणतार्तिहा ।

यदनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् ॥ ५२॥

 

लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः ।

आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत्पुरम् ॥ ५३॥

 

तत्र तत्रोपसङ्कॢप्तैर्लसन्मकरतोरणैः ।

सवृन्दैः कदलीस्तम्भैः पूगपोतैश्च तद्विधैः ॥ ५४॥

 

चूतपल्लववासःस्रङ् मुक्तादामविलम्बिभिः ।

उपस्कृतं प्रतिद्वारमपां कुम्भैः सदीपकैः ॥ ५५॥

 

प्राकारैर्गोपुरागारैः शातकुम्भपरिच्छदैः ।

सर्वतोऽलङ्कृतं श्रीमद्विमानशिखरद्युभिः ॥ ५६॥

 

मृष्टचत्वररथ्याट्टमार्गं चन्दनचर्चितम् ।

लाजाक्षतैः पुष्पफलैस्तण्डुलैर्बलिभिर्युतम् ॥ ५७॥

 

ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः

सिद्धार्थाक्षतदध्यम्बुदूर्वापुष्पफलानि च ॥ ५८॥

 

उपजह्रुः प्रयुञ्जाना वात्सल्यादाशिषः सतीः ।

श‍ृण्वंस्तद्वल्गुगीतानि प्राविशद्भवनं पितुः ॥ ५९॥

 

महामणिव्रातमये स तस्मिन् भवनोत्तमे ।

लालितो नितरां पित्रा न्यवसद्दिवि देववत् ॥ ६०॥

 

पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।

आसनानि महार्हाणि यत्र रौक्मा उपस्कराः ॥ ६१॥

 

यत्र स्फटिककुड्येषु महामारकतेषु च ।

मणिप्रदीपा आभान्ति ललनारत्नसंयुताः ॥ ६२॥

 

उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः ।

कूजद्विहङ्गमिथुनैर्गायन् मत्तमधुव्रतैः ॥ ६३॥

 

वाप्यो वैदूर्यसोपानाः पद्मोत्पलकुमुद्वतीः ।

हंसकारण्डवकुलैर्जुष्टाश्चक्राह्वसारसैः ॥ ६४॥

 

उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् ।

श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् ॥ ६५॥

 

वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम् ।

अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम् ॥ ६६॥

 

आत्मानं च प्रवयसमाकलय्य विशाम्पतिः ।

वनं विरक्तः प्रातिष्ठद्विमृशन्नात्मनो गतिम् ॥ ६७॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे ध्रुवराज्याभिषेकवर्णनं नाम नवमोऽध्यायः ॥ ९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ दशमोऽध्यायः - १० ॥

 

मैत्रेय उवाच

प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः ।

उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥ १॥

 

इलायामपि भार्यायां वायोः पुत्र्यां महाबलः ।

पुत्रमुत्कलनामानं योषिद्रत्नमजीजनत् ॥ २॥

 

उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा ।

हतः पुण्यजनेनाद्रौ तन्मातास्य गतिं गता ॥ ३॥

 

ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षः शुचार्पितः ।

जैत्रं स्यन्दनमास्थाय गतः पुण्यजनालयम् ॥ ४॥

 

गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम् ।

ददर्श हिमवद्द्रोण्यां पुरीं गुह्यकसङ्कुलाम् ॥ ५॥

 

दध्मौ शङ्खं बृहद्बाहुः खं दिशश्चानुनादयन् ।

येनोद्विग्नदृशः क्षत्तरुपदेव्योऽत्रसन् भृशम् ॥ ६॥

 

ततो निष्क्रम्य बलिन उपदेवमहाभटाः ।

असहन्तस्तन्निनादमभिपेतुरुदायुधाः ॥ ७॥

 

स तानापततो वीर उग्रधन्वा महारथः ।

एकैकं युगपत्सर्वानहन् बाणैस्त्रिभिस्त्रिभिः ॥ ८॥

 

ते वै ललाटलग्नैस्तैरिषुभिः सर्व एव हि ।

मत्वा निरस्तमात्मानमाशंसन् कर्म तस्य तत् ॥ ९॥

 

तेऽपि चामुममृष्यन्तः पादस्पर्शमिवोरगाः ।

शरैरविध्यन् युगपद्द्विगुणं प्रचिकीर्षवः ॥ १०॥

 

ततः परिघनिस्त्रिंशैः प्रासशूलपरश्वधैः ।

शक्त्यृष्टिभिर्भुशुण्डीभिश्चित्रवाजैः शरैरपि ॥ ११॥

 

अभ्यवर्षन् प्रकुपिताः सरथं सह सारथिम् ।

इच्छन्तस्तत्प्रतीकर्तुमयुतानि त्रयोदश ॥ १२॥

 

औत्तानपादिः स तदा शस्त्रवर्षेण भूरिणा ।

न उपादृश्यतच्छन्न आसारेण यथा गिरिः ॥ १३॥

 

हाहाकारस्तदैवासीत्सिद्धानां दिवि पश्यताम् ।

हतोऽयं मानवः सूर्यो मग्नः पुण्यजनार्णवे ॥ १४॥

 

नदत्सु यातुधानेषु जयकाशिष्वथो मृधे ।

उदतिष्ठद्रथस्तस्य नीहारादिव भास्करः ॥ १५॥

 

धनुर्विस्फूर्जयन् दिव्यं द्विषतां खेदमुद्वहन् ।

अस्त्रौघं व्यधमद्बाणैर्घनानीकमिवानिलः ॥ १६॥

 

तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम् ।

कायानाविविशुस्तिग्मा गिरीनशनयो यथा ॥ १७॥

 

भल्लैः सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलैः ।

ऊरुभिर्हेमतालाभैर्दोर्भिर्वलयवल्गुभिः ॥ १८॥

 

हारकेयूरमुकुटैरुष्णीषैश्च महाधनैः ।

आस्तृतास्ता रणभुवो रेजुर्वीर मनोहराः ॥ १९॥

 

हतावशिष्टा इतरे रणाजिरा-

द्रक्षोगणाः क्षत्रियवर्यसायकैः ।

प्रायो विवृक्णावयवा विदुद्रुवुः

मृगेन्द्रविक्रीडितयूथपा इव ॥ २०॥

 

अपश्यमानः स तदाततायिनं

महामृधे कञ्चन मानवोत्तमः ।

पुरीं दिदृक्षन्नपि नाविशद्द्विषां

न मायिनां वेद चिकीर्षितं जनः ॥ २१॥

 

इति ब्रुवंश्चित्ररथः स्वसारथिं

यत्तः परेषां प्रतियोगशङ्कितः ।

शुश्राव शब्दं जलधेरिवेरितं

नभस्वतो दिक्षु रजोऽन्वदृश्यत ॥ २२॥

 

क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः ।

विस्फुरत्तडिता दिक्षु त्रासयत्स्तनयित्नुना ॥ २३॥

 

ववृषू रुधिरौघासृक्पूयविण्मूत्रमेदसः ।

निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ ॥ २४॥

 

ततः खेऽदृश्यत गिरिर्निपेतुः सर्वतोदिशम् ।

गदापरिघनिस्त्रिंशमुसलाः साश्मवर्षिणः ॥ २५॥

 

अहयोऽशनिनिःश्वासा वमन्तोऽग्निं रुषाक्षिभिः ।

अभ्यधावन् गजा मत्ताः सिंहव्याघ्राश्च यूथशः ॥ २६॥

 

समुद्र ऊर्मिभिर्भीमः प्लावयन् सर्वतोभुवम् ।

आससाद महाह्रादः कल्पान्त इव भीषणः ॥ २७॥

 

एवं विधान्यनेकानि त्रासनान्यमनस्विनाम् ।

ससृजुस्तिग्मगतय आसुर्या माययासुराः ॥ २८॥

 

ध्रुवे प्रयुक्तामसुरैस्तां मायामतिदुस्तराम् ।

निशाम्य तस्य मुनयः समाशंसन् समागताः ॥ २९॥

 

मुनय ऊचुः

औत्तानपादे भगवांस्तव शार्ङ्गधन्वा

देवः क्षिणोत्ववनतार्तिहरो विपक्षान् ।

यन्नामधेयमभिधाय निशम्य चाद्धा

लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम् ॥ ३०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे दशमोऽध्यायः ॥ १०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकादशोऽध्यायः - ११ ॥

 

मैत्रेय उवाच

निशम्य गदतामेवं ऋषीणां धनुषि ध्रुवः ।

सन्दधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम् ॥ १॥

 

सन्धीयमान एतस्मिन् माया गुह्यकनिर्मिताः ।

क्षिप्रं विनेशुर्विदुर क्लेशा ज्ञानोदये यथा ॥ २॥

 

तस्यार्षास्त्रं धनुषि प्रयुञ्जतः

सुवर्णपुङ्खाः कलहंसवाससः ।

विनिःसृता आविविशुर्द्विषद्बलं

यथा वनं भीमरवाः शिखण्डिनः ॥ ३॥

 

तैस्तिग्मधारैः प्रधने शिलीमुखै-

रितस्ततः पुण्यजना उपद्रुताः ।

तमभ्यधावन् कुपिता उदायुधाः

सुपर्णमुन्नद्धफणा इवाहयः ॥ ४॥

 

स तान् पृषत्कैरभिधावतो मृधे

निकृत्तबाहूरुशिरोधरोदरान् ।

निनाय लोकं परमर्कमण्डलं

व्रजन्ति निर्भिद्य यमूर्ध्वरेतसः ॥ ५॥

 

तान् हन्यमानानभिवीक्ष्य गुह्यका-

ननागसश्चित्ररथेन भूरिशः ।

औत्तानपादिं कृपया पितामहो

मनुर्जगादोपगतः सहर्षिभिः ॥ ६॥

 

मनुरुवाच

अलं वत्सातिरोषेण तमोद्वारेण पाप्मना ।

येन पुण्यजनानेतानवधीस्त्वमनागसः ॥ ७॥

 

नास्मत्कुलोचितं तात कर्मैतत्सद्विगर्हितम् ।

वधो यदुपदेवानामारब्धस्तेऽकृतैनसाम् ॥ ८॥

 

नन्वेकस्यापराधेन प्रसङ्गाद्बहवो हताः ।

भ्रातुर्वधाभितप्तेन त्वयाङ्ग भ्रातृवत्सल ॥ ९॥

 

नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम् ।

यदात्मानं पराग्गृह्य पशुवद्भूतवैशसम् ॥ १०॥

 

सर्वभूतात्मभावेन भूतावासं हरिं भवान् ।

आराध्याप दुराराध्यं विष्णोस्तत्परमं पदम् ॥ ११॥

 

स त्वं हरेरनुध्यातस्तत्पुंसामपि सम्मतः ।

कथं त्ववद्यं कृतवाननुशिक्षन् सतां व्रतम् ॥ १२॥

 

तितिक्षया करुणया मैत्र्या चाखिलजन्तुषु ।

समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति ॥ १३॥

 

सम्प्रसन्ने भगवति पुरुषः प्राकृतैर्गुणैः ।

विमुक्तो जीवनिर्मुक्तो ब्रह्मनिर्वाणमृच्छति ॥ १४॥

 

भूतैः पञ्चभिरारब्धैर्योषित्पुरुष एव हि ।

तयोर्व्यवायात्सम्भूतिर्योषित्पुरुषयोरिह ॥ १५॥

 

एवं प्रवर्तते सर्गः स्थितिः संयम एव च ।

गुणव्यतिकराद्राजन् मायया परमात्मनः ॥ १६॥

 

निमित्तमात्रं तत्रासीन्निर्गुणः पुरुषर्षभः ।

व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् ॥ १७॥

 

स खल्विदं भगवान् कालशक्त्या

गुणप्रवाहेण विभक्तवीर्यः ।

करोत्यकर्तैव निहन्त्यहन्ता

चेष्टा विभूम्नः खलु दुर्विभाव्या ॥ १८॥

 

सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः ।

जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ १९॥

 

न वै स्वपक्षोऽस्य विपक्ष एव वा

परस्य मृत्योर्विशतः समं प्रजाः ।

तं धावमानमनुधावन्त्यनीशा

यथा रजांस्यनिलं भूतसङ्घाः ॥ २०॥

 

आयुषोऽपचयं जन्तोस्तथैवोपचयं विभुः ।

उभाभ्यां रहितः स्वस्थो दुःस्थस्य विदधात्यसौ ॥ २१॥

 

केचित्कर्म वदन्त्येनं स्वभावमपरे नृप ।

एके कालं परे दैवं पुंसः काममुतापरे ॥ २२॥

 

अव्यक्तस्याप्रमेयस्य नानाशक्त्युदयस्य च ।

न वै चिकीर्षितं तात को वेदाथ स्वसम्भवम् ॥ २३॥

 

न चैते पुत्रक भ्रातुर्हन्तारो धनदानुगाः ।

विसर्गादानयोस्तात पुंसो दैवं हि कारणम् ॥ २४॥

 

स एव विश्वं सृजति स एवावति हन्ति च ।

अथापि ह्यनहङ्कारान्नाज्यते गुणकर्मभिः ॥ २५॥

 

एष भूतानि भूतात्मा भूतेशो भूतभावनः ।

स्वशक्त्या मायया युक्तः सृजत्यत्ति च पाति च ॥ २६॥

 

तमेव मृत्युममृतं तात दैवं

सर्वात्मनोपेहि जगत्परायणम् ।

यस्मै बलिं विश्वसृजो हरन्ति

गावो यथा वै नसि दामयन्त्रिताः ॥ २७॥

 

यः पञ्चवर्षो जननीं त्वं विहाय

मातुः सपत्न्या वचसा भिन्नमर्मा ।

वनं गतस्तपसा प्रत्यगक्ष-

माराध्य लेभे मूर्ध्नि पदं त्रिलोक्याः ॥ २८॥

 

तमेनमङ्गात्मनि मुक्तविग्रहे

व्यपाश्रितं निर्गुणमेकमक्षरम् ।

आत्मानमन्विच्छ विमुक्तमात्मदृ-

ग्यस्मिन्निदं भेदमसत्प्रतीयते ॥ २९॥

 

त्वं प्रत्यगात्मनि तदा भगवत्यनन्त

आनन्दमात्र उपपन्नसमस्तशक्तौ ।

भक्तिं विधाय परमां शनकैरविद्या-

ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढम् ॥ ३०॥

 

संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम् ।

श्रुतेन भूयसा राजन्नगदेन यथाऽऽमयम् ॥ ३१॥

 

येनोपसृष्टात्पुरुषाल्लोक उद्विजते भृशम् ।

न बुधस्तद्वशं गच्छेदिच्छन्नभयमात्मनः ॥ ३२॥

 

हेलनं गिरिशभ्रातुर्धनदस्य त्वया कृतम् ।

यज्जघ्निवान् पुण्यजनान् भ्रातृघ्नानित्यमर्षितः ॥ ३३॥

 

तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः ।

न यावन्महतां तेजः कुलं नोऽभिभविष्यति ॥ ३४॥

 

एवं स्वायम्भुवः पौत्रमनुशास्य मनुर्ध्रुवम् ।

तेनाभिवन्दितः साकमृषिभिः स्वपुरं ययौ ॥ ३५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे एकादशोऽध्यायः ॥ ११॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वादशोऽध्यायः - १२॥

 

मैत्रेय उवाच

ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसा-

दपेतमन्युं भगवान् धनेश्वरः ।

तत्रागतश्चारणयक्षकिन्नरैः

संस्तूयमानोऽभ्यवदत्कृताञ्जलिम् ॥ १॥

 

धनद उवाच

भो भोः क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ ।

यत्त्वं पितामहादेशाद्वैरं दुस्त्यजमत्यजः ॥ २॥

 

न भवानवधीद्यक्षान् न यक्षा भ्रातरं तव ।

काल एव हि भूतानां प्रभुरप्ययभावयोः ॥ ३॥

 

अहं त्वमित्यपार्था धीरज्ञानात्पुरुषस्य हि ।

स्वाप्नीवाभात्यतद्ध्यानाद्यया बन्धविपर्ययौ ॥ ४॥

 

तद्गच्छ ध्रुव भद्रं ते भगवन्तमधोक्षजम् ।

सर्वभूतात्मभावेन सर्वभूतात्मविग्रहम् ॥ ५॥

 

भजस्व भजनीयाङ्घ्रिमभवाय भवच्छिदम् ।

युक्तं विरहितं शक्त्या गुणमय्याऽऽत्ममायया ॥ ६॥

 

वृणीहि कामं नृप यन्मनोगतं

मत्तस्त्वमौत्तानपदेऽविशङ्कितः ।

वरं वरार्होऽम्बुजनाभपादयो-

रनन्तरं त्वां वयमङ्ग शुश्रुम ॥ ७॥

 

मैत्रेय उवाच

स राजराजेन वराय चोदितो

ध्रुवो महाभागवतो महामतिः ।

हरौ स वव्रेऽचलितां स्मृतिं यया

तरत्ययत्नेन दुरत्ययं तमः ॥ ८॥

 

तस्य प्रीतेन मनसा तां दत्त्वैडविडस्ततः ।

पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्यत ॥ ९॥

 

अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः ।

द्रव्यक्रियादेवतानां कर्म कर्मफलप्रदम् ॥ १०॥

 

सर्वात्मन्यच्युतेऽसर्वे तीव्रौघां भक्तिमुद्वहन् ।

ददर्शात्मनि भूतेषु तमेवावस्थितं विभुम् ॥ ११॥

 

तमेवं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलम् ।

गोप्तारं धर्मसेतूनां मेनिरे पितरं प्रजाः ॥ १२॥

 

षट्त्रिंशद्वर्षसाहस्रं शशास क्षितिमण्डलम् ।

भोगैः पुण्यक्षयं कुर्वन्नभोगैरशुभक्षयम् ॥ १३॥

 

एवं बहुसवं कालं महात्माविचलेन्द्रियः ।

त्रिवर्गौपयिकं नीत्वा पुत्रायादान्नृपासनम् ॥ १४॥

 

मन्यमान इदं विश्वं मायारचितमात्मनि ।

अविद्यारचितस्वप्नगन्धर्वनगरोपमम् ॥ १५॥

 

आत्मस्त्र्यपत्यसुहृदो बलमृद्धकोश-

मन्तःपुरं परिविहारभुवश्च रम्याः ।

भूमण्डलं जलधिमेखलमाकलय्य

कालोपसृष्टमिति स प्रययौ विशालाम् ॥ १६॥

 

तस्यां विशुद्धकरणः शिववार्विगाह्य-

बद्ध्वाऽऽसनं जितमरुन्मनसाऽऽहृताक्षः ।

स्थूले दधार भगवत्प्रतिरूप एत-

द्ध्यायंस्तदव्यवहितो व्यसृजत्समाधौ ॥ १७॥

 

भक्तिं हरौ भगवति प्रवहन्नजस्र-

मानन्दबाष्पकलया मुहुरर्द्यमानः ।

विक्लिद्यमानहृदयः पुलकाचिताङ्गो

नात्मानमस्मरदसाविति मुक्तलिङ्गः ॥ १८॥

 

स ददर्श विमानाग्र्यं नभसोऽवतरद्ध्रुवः ।

विभ्राजयद्दश दिशो राकापतिमिवोदितम् ॥ १९॥

 

तत्रानु देवप्रवरौ चतुर्भुजौ

श्यामौ किशोरावरुणाम्बुजेक्षणौ ।

स्थिताववष्टभ्य गदां सुवाससौ

किरीटहाराङ्गदचारुकुण्डलौ ॥ २०॥

 

विज्ञाय तावुत्तमगायकिङ्करा-

वभ्युत्थितः साध्वसविस्मृतक्रमः ।

नाम नामानि गृणन् मधुद्विषः

पार्षत्प्रधानाविति संहताञ्जलिः ॥ २१॥

 

तं कृष्णपादाभिनिविष्टचेतसं

बद्धाञ्जलिं प्रश्रयनम्रकन्धरम् ।

सुनन्दनन्दावुपसृत्य सस्मितं

प्रत्यूचतुः पुष्करनाभसम्मतौ ॥ २२॥

 

सुनन्दनन्दावूचतुः

भो भो राजन् सुभद्रं ते वाचं नोऽवहितः श‍ृणु ।

यः पञ्चवर्षस्तपसा भवान् देवमतीतृपत् ॥ २३॥

 

तस्याखिलजगद्धातुरावां देवस्य शार्ङ्गिणः ।

पार्षदाविह सम्प्राप्तौ नेतुं त्वां भगवत्पदम् ॥ २४॥

 

सुदुर्जयं विष्णुपदं जितं त्वया

यत्सूरयोऽप्राप्य विचक्षते परम् ।

आतिष्ठ तच्चन्द्रदिवाकरादयो

ग्रहर्क्षताराः परियन्ति दक्षिणम् ॥ २५॥

 

अनास्थितं ते पितृभिरन्यैरप्यङ्ग कर्हिचित् ।

आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं पदम् ॥ २६॥

 

एतद्विमानप्रवरमुत्तमश्लोकमौलिना ।

उपस्थापितमायुष्मन्नधिरोढुं त्वमर्हसि ॥ २७॥

 

मैत्रेय उवाच

निशम्य वैकुण्ठनियोज्यमुख्ययो-

र्मधुच्युतं वाचमुरुक्रमप्रियः ।

कृताभिषेकः कृतनित्यमङ्गलो

मुनीन् प्रणम्याशिषमभ्यवादयत् ॥ २८॥

 

परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदावभिवन्द्य च ।

इयेष तदधिष्ठातुं बिभ्रद्रूपं हिरण्मयम् ॥ २९॥

 

तदोत्तानपदः पुत्रो ददर्शान्तकमागतम् ।

मृत्योर्मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम् ॥ ३०॥

 

तदा दुन्दुभयो नेदुर्मृदङ्गपणवादयः ।

गन्धर्वमुख्याः प्रजगुः पेतुः कुसुमवृष्टयः ॥ ३१॥

 

स च स्वर्लोकमारोक्ष्यन् सुनीतिं जननीं ध्रुवः ।

अन्वस्मरदगं हित्वा दीनां यास्ये त्रिविष्टपम् ॥ ३२॥

 

इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ ।

दर्शयामासतुर्देवीं पुरो यानेन गच्छतीम् ॥ ३३॥

 

तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः ।

अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् ॥ ३४॥

 

त्रिलोकीं देवयानेन सोऽतिव्रज्य मुनीनपि ।

परस्ताद्यद्ध्रुवगतिर्विष्णोः पदमथाभ्यगात् ॥ ३५॥

 

यद्भ्राजमानं स्वरुचैव सर्वतो

लोकास्त्रयो ह्यनुविभ्राजन्त एते ।

यन्नाव्रजन् जन्तुषु येऽननुग्रहा

व्रजन्ति भद्राणि चरन्ति येऽनिशम् ॥ ३६॥

 

शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः ।

यान्त्यञ्जसाच्युतपदमच्युतप्रियबान्धवाः ॥ ३७॥

 

इत्युत्तानपदः पुत्रो ध्रुवः कृष्णपरायणः ।

अभूत्त्रयाणां लोकानां चूडामणिरिवामलः ॥ ३८॥

 

गम्भीरवेगोऽनिमिषं ज्योतिषां चक्रमाहितम् ।

यस्मिन् भ्रमति कौरव्य मेढ्यामिव गवां गणः ॥ ३९॥

 

महिमानं विलोक्यास्य नारदो भगवान् ऋषिः ।

आतोद्यं वितुदञ्श्लोकान् सत्रेऽगायत्प्रचेतसाम् ॥ ४०॥

 

नारद उवाच

नूनं सुनीतेः पतिदेवताया-

स्तपःप्रभावस्य सुतस्य तां गतिम् ।

दृष्ट्वाभ्युपायानपि वेदवादिनो

नैवाधिगन्तुं प्रभवन्ति किं नृपाः ॥ ४१॥

 

यः पञ्चवर्षो गुरुदारवाक्शरै-

र्भिन्नेन यातो हृदयेन दूयता ।

वनं मदादेशकरोऽजितं प्रभुं

जिगाय तद्भक्तगुणैः पराजितम् ॥ ४२॥

 

यः क्षत्रबन्धुर्भुवि तस्याधिरूढ-

मन्वारुरुक्षेदपि वर्षपूगैः ।

षट्पञ्चवर्षो यदहोभिरल्पैः

प्रसाद्य वैकुण्ठमवाप तत्पदम् ॥ ४३॥

 

मैत्रेय उवाच

एतत्तेऽभिहितं सर्वं यत्पृष्टोऽहमिह त्वया ।

ध्रुवस्योद्दामयशसश्चरितं सम्मतं सताम् ॥ ४४॥

 

धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत् ।

स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम् ॥ ४५॥

 

श्रुत्वैतच्छ्रद्धयाभीक्ष्णमच्युतप्रियचेष्टितम् ।

भवेद्भक्तिर्भगवति यया स्यात्क्लेशसङ्क्षयः ॥ ४६॥

 

महत्त्वमिच्छतां तीर्थं श्रोतुः शीलादयो गुणाः ।

यत्र तेजस्तदिच्छूनां मानो यत्र मनस्विनाम् ॥ ४७॥

 

प्रयतः कीर्तयेत्प्रातः समवाये द्विजन्मनाम् ।

सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत् ॥ ४८॥

 

पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा ।

दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा ॥ ४९॥

 

श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः ।

नेच्छंस्तत्रात्मनाऽऽत्मानं सन्तुष्ट इति सिध्यति ॥ ५०॥

 

ज्ञानमज्ञाततत्त्वाय यो दद्यात्सत्पथेऽमृतम् ।

कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते ॥ ५१॥

 

इदं मया तेऽभिहितं कुरूद्वह

ध्रुवस्य विख्यातविशुद्धकर्मणः ।

हित्वार्भकः क्रीडनकानि मातु-

र्गृहं च विष्णुं शरणं यो जगाम ॥ ५२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे ध्रुवचरितं नाम द्वादशोऽध्यायः ॥ १२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रयोदशोऽध्यायः - १३॥

 

सूत उवाच

निशम्य कौषारविणोपवर्णितं

ध्रुवस्य वैकुण्ठपदाधिरोहणम् ।

प्ररूढभावो भगवत्यधोक्षजे

प्रष्टुं पुनस्तं विदुरः प्रचक्रमे ॥ १॥

 

विदुर उवाच

के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत ।

कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमासत ॥ २॥

 

मन्ये महाभागवतं नारदं देवदर्शनम् ।

येन प्रोक्तः क्रियायोगः परिचर्याविधिर्हरेः ॥ ३॥

 

स्वधर्मशीलैः पुरुषैर्भगवान् यज्ञपूरुषः ।

इज्यमानो भक्तिमता नारदेनेरितः किल ॥ ४॥

 

यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथाः ।

मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुमर्हसि ॥ ५॥

 

मैत्रेय उवाच

ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् ।

सार्वभौमश्रियं नैच्छदधिराजासनं पितुः ॥ ६॥

 

स जन्मनोपशान्तात्मा निःसङ्गः समदर्शनः ।

ददर्श लोके विततमात्मानं लोकमात्मनि ॥ ७॥

 

आत्मानं ब्रह्मनिर्वाणं प्रत्यस्तमितविग्रहम् ।

अवबोधरसैकात्म्यमानन्दमनुसन्ततम् ॥ ८॥

 

अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशयः ।

स्वरूपमवरुन्धानो नात्मनोऽन्यं तदैक्षत ॥ ९॥

 

जडान्धबधिरोन्मत्तमूकाकृतिरतन्मतिः ।

लक्षितः पथि बालानां प्रशान्तार्चिरिवानलः ॥ १०॥

 

मत्वा तं जडमुन्मत्तं कुलवृद्धाः समन्त्रिणः ।

वत्सरं भूपतिं चक्रुर्यवीयांसं भ्रमेः सुतम् ॥ ११॥

 

स्वर्वीथिर्वत्सरस्येष्टा भार्यासूत षडात्मजान् ।

पुष्पार्णं तिग्मकेतुं च इषमूर्जं वसुं जयम् ॥ १२॥

 

पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः ।

प्रातर्मध्यन्दिनं सायमिति ह्यासन् प्रभासुताः ॥ १३॥

 

प्रदोषो निशिथो व्युष्ट इति दोषा सुतास्त्रयः ।

व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे ॥ १४॥

 

स चक्षुः सुतमाकूत्यां पत्न्यां मनुमवाप ह ।

मनोरसूत महिषी विरजान् नड्वला सुतान् ॥ १५॥

 

पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम् ।

अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम् ॥ १६॥

 

उल्मुकोऽजनयत्पुत्रान् पुष्करिण्यां षडुत्तमान् ।

अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम् ॥ १७॥

 

सुनीथाङ्गस्य या पत्नी सुषुवे वेनमुल्बणम् ।

यद्दौःशील्यात्स राजर्षिर्निर्विण्णो निरगात्पुरात् ॥ १८॥

 

यमङ्ग शेपुः कुपिता वाग्वज्रा मुनयः किल ।

गतासोस्तस्य भूयस्ते ममन्थुर्दक्षिणं करम् ॥ १९॥

 

अराजके तदा लोके दस्युभिः पीडिताः प्रजाः ।

जातो नारायणांशेन पृथुराद्यः क्षितीश्वरः ॥ २०॥

 

विदुर उवाच

तस्य शीलनिधेः साधोर्ब्रह्मण्यस्य महात्मनः ।

राज्ञः कथमभूद्दुष्टा प्रजा यद्विमना ययौ ॥ २१॥

 

किं वांहो वेन उद्दिश्य ब्रह्मदण्डमयूयुजन् ।

दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः ॥ २२॥

 

नावध्येयः प्रजापालः प्रजाभिरघवानपि ।

यदसौ लोकपालानां बिभर्त्योजः स्वतेजसा ॥ २३॥

 

एतदाख्याहि मे ब्रह्मन् सुनीथात्मजचेष्टितम् ।

श्रद्दधानाय भक्ताय त्वं परावरवित्तमः ॥ २४॥

 

मैत्रेय उवाच

अङ्गोऽश्वमेधं राजर्षिराजहार महाक्रतुम् ।

नाजग्मुर्देवतास्तस्मिन्नाहूता ब्रह्मवादिभिः ॥ २५॥

 

तमूचुर्विस्मितास्तत्र यजमानमथर्त्विजः ।

हवींषि हूयमानानि न ते गृह्णन्ति देवताः ॥ २६॥

 

राजन् हवींष्यदुष्टानि श्रद्धयासादितानि ते ।

छन्दांस्ययातयामानि योजितानि धृतव्रतैः ॥ २७॥

 

न विदामेह देवानां हेलनं वयमण्वपि ।

यन्न गृह्णन्ति भागान् स्वान् ये देवाः कर्मसाक्षिणः ॥ २८॥

 

मैत्रेय उवाच

अङ्गो द्विजवचः श्रुत्वा यजमानः सुदुर्मनाः ।

तत्प्रष्टुं व्यसृजद्वाचं सदस्यांस्तदनुज्ञया ॥ २९॥

 

नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह ।

सदसस्पतयो ब्रूत किमवद्यं मया कृतम् ॥ ३०॥

 

सदसस्पतय ऊचुः

नरदेवेह भवतो नाघं तावन्मनाक्स्थितम् ।

अस्त्येकं प्राक्तनमघं यदिहेदृक्त्वमप्रजः ॥ ३१॥

 

तथा साधय भद्रं ते आत्मानं सुप्रजं नृप ।

इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ॥ ३२॥

 

तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः ।

यद्यज्ञपुरुषः साक्षादपत्याय हरिर्वृतः ॥ ३३॥

 

तांस्तान् कामान् हरिर्दद्याद्यान् यान् कामयते जनः ।

आराधितो यथैवैष तथा पुंसां फलोदयः ॥ ३४॥

 

इति व्यवसिता विप्रास्तस्य राज्ञः प्रजातये ।

पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे ॥ ३५॥

 

तस्मात्पुरुष उत्तस्थौ हेममाल्यमलाम्बरः ।

हिरण्मयेन पात्रेण सिद्धमादाय पायसम् ॥ ३६॥

 

स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् ।

अवघ्राय मुदा युक्तः प्रादात्पत्न्या उदारधीः ॥ ३७॥

 

सा तत्पुंसवनं राज्ञी प्राश्य वै पत्युरादधे ।

गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा ॥ ३८॥

 

स बाल एव पुरुषो मातामहमनुव्रतः ।

अधर्मांशोद्भवं मृत्युं तेनाभवदधार्मिकः ॥ ३९॥

 

स शरासनमुद्यम्य मृगयुर्वनगोचरः ।

हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जनः ॥ ४०॥

 

आक्रीडे क्रीडतो बालान् वयस्यानतिदारुणः ।

प्रसह्य निरनुक्रोशः पशुमारममारयत् ॥ ४१॥

 

तं विचक्ष्य खलं पुत्रं शासनैर्विविधैर्नृपः ।

यदा न शासितुं कल्पो भृशमासीत्सुदुर्मनाः ॥ ४२॥

 

प्रायेणाभ्यर्चितो देवो येऽप्रजा गृहमेधिनः ।

कदपत्यभृतं दुःखं ये न विन्दन्ति दुर्भरम् ॥ ४३॥

 

यतः पापीयसी कीर्तिरधर्मश्च महान् नृणाम् ।

यतो विरोधः सर्वेषां यत आधिरनन्तकः ॥ ४४॥

 

कस्तं प्रजापदेशं वै मोहबन्धनमात्मनः ।

पण्डितो बहु मन्येत यदर्थाः क्लेशदा गृहाः ॥ ४५॥

 

कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात् ।

निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः ॥ ४६॥

 

एवं स निर्विण्णमना नृपो गृहान्

निशीथ उत्थाय महोदयोदयात् ।

अलब्धनिद्रोऽनुपलक्षितो नृभि-

र्हित्वा गतो वेनसुवं प्रसुप्ताम् ॥ ४७॥

 

विज्ञाय निर्विद्य गतं पतिं प्रजाः

पुरोहितामात्यसुहृद्गणादयः ।

विचिक्युरुर्व्यामतिशोककातरा

यथा निगूढं पुरुषं कुयोगिनः ॥ ४८॥

 

अलक्षयन्तः पदवीं प्रजापतेः

हतोद्यमाः प्रत्युपसृत्य ते पुरीम् ।

ऋषीन् समेतानभिवन्द्य साश्रवो

न्यवेदयन् पौरव भर्तृविप्लवम् ॥ ४९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे त्रयोदशोऽध्यायः ॥ १३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्दशोऽध्यायः - १४॥

 

मैत्रेय उवाच

भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः ।

गोप्तर्यसति वै नॄणां पश्यन्तः पशुसाम्यताम् ॥ १॥

 

वीरमातरमाहूय सुनीथां ब्रह्मवादिनः ।

प्रकृत्यसम्मतं वेनमभ्यषिञ्चन् पतिं भुवः ॥ २॥

 

श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम् ।

निलिल्युर्दस्यवः सद्यः सर्पत्रस्ता इवाखवः ॥ ३॥

 

स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभिः ।

अवमेने महाभागान् स्तब्धः सम्भावितः स्वतः ॥ ४॥

 

एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः ।

पर्यटन् रथमास्थाय कम्पयन्निव रोदसी ॥ ५॥

 

न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् ।

इति न्यवारयद्धर्मं भेरीघोषेण सर्वशः ॥ ६॥

 

वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् ।

विमृश्य लोकव्यसनं कृपयोचुः स्म सत्रिणः ॥ ७॥

 

अहो उभयतः प्राप्तं लोकस्य व्यसनं महत् ।

दारुण्युभयतो दीप्ते इव तस्करपालयोः ॥ ८॥

 

अराजकभयादेष कृतो राजातदर्हणः ।

ततोऽप्यासीद्भयं त्वद्य कथं स्यात्स्वस्ति देहिनाम् ॥ ९॥

 

अहेरिव पयः पोषः पोषकस्याप्यनर्थभृत् ।

वेनः प्रकृत्यैव खलः सुनीथागर्भसम्भवः ॥ १०॥

 

निरूपितः प्रजापालः स जिघांसति वै प्रजाः ।

तथापि सान्त्वयेमामुं नास्मांस्तत्पातकं स्पृशेत् ॥ ११॥

 

तद्विद्वद्भिरसद्वृत्तो वेनोऽस्माभिः कृतो नृपः ।

सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ॥ १२॥

 

लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा ।

एवमध्यवसायैनं मुनयो गूढमन्यवः ।

उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभिः ॥ १३॥

 

मुनय ऊचुः

नृपवर्य निबोधैतद्यत्ते विज्ञापयाम भोः ।

आयुःश्रीबलकीर्तीनां तव तात विवर्धनम् ॥ १४॥

 

धर्म आचरितः पुंसां वाङ्मनःकायबुद्धिभिः ।

लोकान् विशोकान् वितरत्यथानन्त्यमसङ्गिनाम् ॥ १५॥

 

स ते मा विनशेद्वीर प्रजानां क्षेमलक्षणः ।

यस्मिन् विनष्टे नृपतिरैश्वर्यादवरोहति ॥ १६॥

 

राजन्नसाध्वमात्येभ्यश्चोरादिभ्यः प्रजा नृपः ।

रक्षन् यथा बलिं गृह्णन्निह प्रेत्य च मोदते ॥ १७॥

 

यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपूरुषः ।

इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितैः ॥ १८॥

 

तस्य राज्ञो महाभाग भगवान् भूतभावनः ।

परितुष्यति विश्वात्मा तिष्ठतो निजशासने ॥ १९॥

 

तस्मिंस्तुष्टे किमप्राप्यं जगतामीश्वरेश्वरे ।

लोकाः सपाला ह्येतस्मै हरन्ति बलिमादृताः ॥ २०॥

 

तं सर्वलोकामरयज्ञसङ्ग्रहं

त्रयीमयं द्रव्यमयं तपोमयम् ।

यज्ञैर्विचित्रैर्यजतो भवाय ते

राजन् स्वदेशाननुरोद्धुमर्हसि ॥ २१॥

 

यज्ञेन युष्मद्विषये द्विजातिभि-

र्वितायमानेन सुराः कला हरेः ।

स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं

तद्धेलनं नार्हसि वीर चेष्टितुम् ॥ २२॥

 

वेन उवाच

बालिशा बत यूयं वा अधर्मे धर्ममानिनः ।

ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते ॥ २३॥

 

अवजानन्त्यमी मूढा नृपरूपिणमीश्वरम् ।

नानुविन्दन्ति ते भद्रमिह लोके परत्र च ॥ २४॥

 

को यज्ञपुरुषो नाम यत्र वो भक्तिरीदृशी ।

भर्तृस्नेहविदूराणां यथा जारे कुयोषिताम् ॥ २५॥

 

विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रविः ।

पर्जन्यो धनदः सोमः क्षितिरग्निरपाम्पतिः ॥ २६॥

 

एते चान्ये च विबुधाः प्रभवो वरशापयोः ।

देहे भवन्ति नृपतेः सर्वदेवमयो नृपः ॥ २७॥

 

तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः ।

बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक् पुमान् ॥ २८॥

 

मैत्रेय उवाच

इत्थं विपर्ययमतिः पापीयानुत्पथं गतः ।

अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्गलः ॥ २९॥

 

इति तेऽसत्कृतास्तेन द्विजाः पण्डितमानिना ।

भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधुः ॥ ३०॥

 

हन्यतां हन्यतामेष पापः प्रकृतिदारुणः ।

जीवन् जगदसावाशु कुरुते भस्मसाद्ध्रुवम् ॥ ३१॥

 

नायमर्हत्यसद्वृत्तो नरदेववरासनम् ।

योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रपः ॥ ३२॥

 

को वैनं परिचक्षीत वेनमेकमृतेऽशुभम् ।

प्राप्त ईदृशमैश्वर्यं यदनुग्रहभाजनः ॥ ३३॥

 

इत्थं व्यवसिता हन्तुं ऋषयो रूढमन्यवः ।

निजघ्नुर्हुङ्कृतैर्वेनं हतमच्युतनिन्दया ॥ ३४॥

 

ऋषिभिः स्वाश्रमपदं गते पुत्रकलेवरम् ।

सुनीथा पालयामास विद्यायोगेन शोचती ॥ ३५॥

 

एकदा मुनयस्ते तु सरस्वत्सलिलाप्लुताः ।

हुत्वाग्नीन् सत्कथाश्चक्रुरुपविष्टाः सरित्तटे ॥ ३६॥

 

वीक्ष्योत्थितान्महोत्पातानाहुर्लोकभयङ्करान् ।

अप्यभद्रमनाथाया दस्युभ्यो न भवेद्भुवः ॥ ३७॥

 

एवं मृशन्त ऋषयो धावतां सर्वतोदिशम् ।

पांसुः समुत्थितो भूरिश्चोराणामभिलुम्पताम् ॥ ३८॥

 

तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम् ।

भर्तर्युपरते तस्मिन्नन्योन्यं च जिघांसताम् ॥ ३९॥

 

चोरप्रायं जनपदं हीनसत्त्वमराजकम् ।

लोकान् नावारयञ्छक्ता अपि तद्दोषदर्शिनः ॥ ४०॥

 

ब्राह्मणः समदृक् शान्तो दीनानां समुपेक्षकः ।

स्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा ॥ ४१॥

 

नाङ्गस्य वंशो राजर्षेरेष संस्थातुमर्हति ।

अमोघवीर्या हि नृपा वंशेऽस्मिन् केशवाश्रयाः ॥ ४२॥

 

विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः ।

ममन्थुरूरुं तरसा तत्रासीद्बाहुको नरः ॥ ४३॥

 

काककृष्णोऽतिह्रस्वाङ्गो ह्रस्वबाहुर्महाहनुः ।

ह्रस्वपान्निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धजः ॥ ४४॥

 

तं तु तेऽवनतं दीनं किं करोमीति वादिनम् ।

निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४५॥

 

तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः ।

येनाहरज्जायमानो वेनकल्मषमुल्बणम् ॥ ४६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पृथुचरिते निषादोत्पत्तिर्नाम चतुर्दशोऽध्यायः ॥ १४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चदशोऽध्यायः - १५॥

 

मैत्रेय उवाच

अथ तस्य पुनर्विप्रैरपुत्रस्य महीपतेः ।

बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ॥ १॥

 

तद्दृष्ट्वा मिथुनं जातं ऋषयो ब्रह्मवादिनः ।

ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम् ॥ २॥

 

ऋषय ऊचुः

एष विष्णोर्भगवतः कला भुवनपालिनी ।

इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी ॥ ३॥

 

अयं तु प्रथमो राज्ञां पुमान् प्रथयिता यशः ।

पृथुर्नाम महाराजो भविष्यति पृथुश्रवाः ॥ ४॥

 

इयं च सुदती देवी गुणभूषणभूषणा ।

अर्चिर्नाम वरारोहा पृथुमेवावरुन्धती ॥ ५॥

 

एष साक्षाद्धरेरंशो जातो लोकरिरक्षया ।

इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी ॥ ६॥

 

मैत्रेय उवाच

प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रवरा जगुः ।

मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः ॥ ७॥

 

शङ्खतूर्यमृदङ्गाद्या नेदुर्दुन्दुभयो दिवि ।

तत्र सर्व उपाजग्मुर्देवर्षिपितॄणां गणाः ॥ ८॥

 

ब्रह्मा जगद्गुरुर्देवैः सहासृत्य सुरेश्वरैः ।

वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ॥ ९॥

 

पादयोररविन्दं च तं वै मेने हरेः कलाम् ।

यस्याप्रतिहतं चक्रमंशः स परमेष्ठिनः ॥ १०॥

 

तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मवादिभिः ।

आभिषेचनिकान्यस्मै आजह्रुः सर्वतो जनाः ॥ ११॥

 

सरित्समुद्रा गिरयो नागा गावः खगा मृगाः ।

द्यौः क्षितिः सर्वभूतानि समाजह्रुरुपायनम् ॥ १२॥

 

सोऽभिषिक्तो महाराजः सुवासाः साध्वलङ्कृतः ।

पत्न्यार्चिषालङ्कृतया विरेजेऽग्निरिवापरः ॥ १३॥

 

तस्मै जहार धनदो हैमं वीरवरासनम् ।

वरुणः सलिलस्रावमातपत्रं शशिप्रभम् ॥ १४॥

 

वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम् ।

इन्द्रः किरीटमुत्कृष्टं दण्डं संयमनं यमः ॥ १५॥

 

ब्रह्मा ब्रह्ममयं वर्म भारती हारमुत्तमम् ।

हरिः सुदर्शनं चक्रं तत्पत्न्यव्याहतां श्रियम् ॥ १६॥

 

दशचन्द्रमसिं रुद्रः शतचन्द्रं तथाम्बिका ।

सोमोऽमृतमयानश्वांस्त्वष्टा रूपाश्रयं रथम् ॥ १७॥

 

अग्निराजगवं चापं सूर्यो रश्मिमयानिषून् ।

भूः पादुके योगमय्यौ द्यौः पुष्पावलिमन्वहम् ॥ १८॥

 

नाट्यं सुगीतं वादित्रमन्तर्धानं च खेचराः ।

ऋषयश्चाशिषः सत्याः समुद्रः शङ्खमात्मजम् ॥ १९॥

 

सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः ।

सूतोऽथ मागधो वन्दी तं स्तोतुमुपतस्थिरे ॥ २०॥

 

स्तावकांस्तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान् ।

मेघनिर्ह्रादया वाचा प्रहसन्निदमब्रवीत् ॥ २१॥

 

पृथुरुवाच

भोः सूत हे मागध सौम्य वन्दिन्

लोकेऽधुनास्पष्टगुणस्य मे स्यात् ।

किमाश्रयो मे स्तव एष योज्यतां

मा मय्यभूवन् वितथा गिरो वः ॥ २२॥

 

तस्मात्परोक्षेऽस्मदुपश्रुतान्यलं

करिष्यथ स्तोत्रमपीच्यवाचः ।

सत्युत्तमश्लोकगुणानुवादे

जुगुप्सितं न स्तवयन्ति सभ्याः ॥ २३॥

 

महद्गुणानात्मनि कर्तुमीशः

कः स्तावकैः स्तावयतेऽसतोऽपि ।

तेऽस्याभविष्यन्निति विप्रलब्धो

जनावहासं कुमतिर्न वेद ॥ २४॥

 

प्रभवो ह्यात्मनः स्तोत्रं जुगुप्सन्त्यपि विश्रुताः ।

ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् ॥ २५॥

 

वयं त्वविदिता लोके सूताद्यापि वरीमभिः ।

कर्मभिः कथमात्मानं गापयिष्याम बालवत् ॥ २६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पृथुचरिते पञ्चदशोऽध्यायः ॥ १५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षोडशोऽध्यायः - १६॥

 

मैत्रेय उवाच

इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः ।

तुष्टुवुस्तुष्टमनसस्तद्वागमृतसेवया ॥ १॥

 

नालं वयं ते महिमानुवर्णने

यो देववर्योऽवततार मायया ।

वेनाङ्गजातस्य च पौरुषाणि ते

वाचस्पतीनामपि बभ्रमुर्धियः ॥ २॥

 

अथाप्युदारश्रवसः पृथोर्हरेः

कलावतारस्य कथामृतादृताः ।

यथोपदेशं मुनिभिः प्रचोदिताः

श्लाघ्यानि कर्माणि वयं वितन्महि ॥ ३॥

 

एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् ।

गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम् ॥ ४॥

 

एष वै लोकपालानां बिभर्त्येकस्तनौ तनूः ।

काले काले यथा भागं लोकयोरुभयोर्हितम् ॥ ५॥

 

वसु काल उपादत्ते काले चायं विमुञ्चति ।

समः सर्वेषु भूतेषु प्रतपन् सूर्यवद्विभुः ॥ ६॥

 

तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि ।

भूतानां करुणः शश्वदार्तानां क्षितिवृत्तिमान् ॥ ७॥

 

देवेऽवर्षत्यसौ देवो नरदेववपुर्हरिः ।

कृच्छ्रप्राणाः प्रजा ह्येष रक्षिष्यत्यञ्जसेन्द्रवत् ॥ ८॥

 

आप्याययत्यसौ लोकं वदनामृतमूर्तिना ।

सानुरागावलोकेन विशदस्मितचारुणा ॥ ९॥

 

अव्यक्तवर्त्मैष निगूढकार्यो

गम्भीरवेधा उपगुप्तवित्तः ।

अनन्तमाहात्म्यगुणैकधामा

पृथुः प्रचेता इव संवृतात्मा ॥ १०॥

 

दुरासदो दुर्विषह आसन्नोऽपि विदूरवत् ।

नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः ॥ ११॥

 

अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणैः ।

उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम् ॥ १२॥

 

नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि ।

दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थितः ॥ १३॥

 

अस्याप्रतिहतं चक्रं पृथोरामानसाचलात् ।

वर्तते भगवानर्को यावत्तपति गोगणैः ॥ १४॥

 

रञ्जयिष्यति यल्लोकमयमात्मविचेष्टितैः ।

अथामुमाहू राजानं मनोरञ्जनकैः प्रजाः ॥ १५॥

 

दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः ।

शरण्यः सर्वभूतानां मानदो दीनवत्सलः ॥ १६॥

 

मातृभक्तिः परस्त्रीषु पत्न्यामर्ध इवात्मनः ।

प्रजासु पितृवत्स्निग्धः किङ्करो ब्रह्मवादिनाम् ॥ १७॥

 

देहिनामात्मवत्प्रेष्ठः सुहृदां नन्दिवर्धनः ।

मुक्तसङ्गप्रसङ्गोऽयं दण्डपाणिरसाधुषु ॥ १८॥

 

अयं तु साक्षाद्भगवांस्त्र्यधीशः

कूटस्थ आत्मा कलयावतीर्णः ।

यस्मिन्नविद्यारचितं निरर्थकं

पश्यन्ति नानात्वमपि प्रतीतम् ॥ १९॥

 

अयं भुवो मण्डलमोदयाद्रे-

र्गोप्तैकवीरो नरदेवनाथः ।

आस्थाय जैत्रं रथमात्तचापः

पर्यस्यते दक्षिणतो यथार्कः ॥ २०॥

 

अस्मै नृपालाः किल तत्र तत्र

बलिं हरिष्यन्ति सलोकपालाः ।

मंस्यन्त एषां स्त्रिय आदिराजं

चक्रायुधं तद्यश उद्धरन्त्यः ॥ २१॥

 

अयं महीं गां दुदुहेऽधिराजः

प्रजापतिर्वृत्तिकरः प्रजानाम् ।

यो लीलयाद्रीन् स्वशरासकोट्या

भिन्दन् समां गामकरोद्यथेन्द्रः ॥ २२॥

 

विस्फूर्जयन्नाजगवं धनुः स्वयं

यदाचरत्क्ष्मामविषह्यमाजौ ।

तदा निलिल्युर्दिशि दिश्यसन्तो

लाङ्गूलमुद्यम्य यथा मृगेन्द्रः ॥ २३॥

 

एषोऽश्वमेधाञ्शतमाजहार

सरस्वती प्रादुरभावि यत्र ।

अहार्षीद्यस्य हयं पुरन्दरः

शतक्रतुश्चरमे वर्तमाने ॥ २४॥

 

एष स्वसद्मोपवने समेत्य

सनत्कुमारं भगवन्तमेकम् ।

आराध्य भक्त्यालभतामलं तत्

ज्ञानं यतो ब्रह्म परं विदन्ति ॥ २५॥

 

तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः ।

श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः ॥ २६॥

 

दिशो विजित्याप्रतिरुद्धचक्रः

स्वतेजसोत्पाटितलोकशल्यः ।

सुरासुरेन्द्रैरुपगीयमान-

महानुभावो भविता पतिर्भुवः ॥ २७॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे षोडशोऽध्यायः ॥ १६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तदशोऽध्यायः - १७॥

 

मैत्रेय उवाच

एवं स भगवान् वैन्यः ख्यापितो गुणकर्मभिः ।

छन्दयामास तान् कामैः प्रतिपूज्याभिनन्द्य च ॥ १॥

 

ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः ।

पौरान् जानपदान् श्रेणीः प्रकृतीः समपूजयत् ॥ २॥

 

विदुर उवाच

कस्माद्दधार गोरूपं धरित्री बहुरूपिणी ।

यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम् ॥ ३॥

 

प्रकृत्या विषमा देवी कृता तेन समा कथम् ।

तस्य मेध्यं हयं देवः कस्य हेतोरपाहरत् ॥ ४॥

 

सनत्कुमाराद्भगवतो ब्रह्मन् ब्रह्मविदुत्तमात् ।

लब्ध्वा ज्ञानं सविज्ञानं राजर्षिः कां गतिं गतः ॥ ५॥

 

यच्चान्यदपि कृष्णस्य भवान् भगवतः प्रभोः ।

श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ॥ ६॥

 

भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च ।

वक्तुमर्हसि योऽदुह्यद्वैन्यरूपेण गामिमाम् ॥ ७॥

 

सूत उवाच

चोदितो विदुरेणैवं वासुदेवकथां प्रति ।

प्रशस्य तं प्रीतमना मैत्रेयः प्रत्यभाषत ॥ ८॥

 

मैत्रेय उवाच

यदाभिषिक्तः पृथुरङ्ग विप्रै-

रामन्त्रितो जनतायाश्च पालः ।

प्रजा निरन्ने क्षितिपृष्ठ एत्य

क्षुत्क्षामदेहाः पतिमभ्यवोचन् ॥ ९॥

 

वयं राजञ्जाठरेणाभितप्ता

यथाग्निना कोटरस्थेन वृक्षाः ।

त्वामद्य याताः शरणं शरण्यं

यः साधितो वृत्तिकरः पतिर्नः ॥ १०॥

 

तन्नो भवानीहतु रातवेऽन्नं

क्षुधार्दितानां नरदेवदेव ।

यावन्न नङ्क्ष्यामह उज्झितोर्जा

वार्तापतिस्त्वं किल लोकपालः ॥ ११॥

 

मैत्रेय उवाच

पृथुः प्रजानां करुणं निशम्य परिदेवितम् ।

दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत ॥ १२॥

 

इति व्यवसितो बुद्ध्या प्रगृहीतशरासनः ।

सन्दधे विशिखं भूमेः क्रुद्धस्त्रिपुरहा यथा ॥ १३॥

 

प्रवेपमाना धरणी निशाम्योदायुधं च तम् ।

गौः सत्यपाद्रवद्भीता मृगीव मृगयुद्रुता ॥ १४॥

 

तामन्वधावत्तद्वैन्यः कुपितोऽत्यरुणेक्षणः ।

शरं धनुषि सन्धाय यत्र यत्र पलायते ॥ १५॥

 

सा दिशो विदिशो देवी रोदसी चान्तरं तयोः ।

धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् ॥ १६॥

 

लोके नाविन्दत त्राणं वैन्यान्मृत्योरिव प्रजाः ।

त्रस्ता तदा निववृते हृदयेन विदूयता ॥ १७॥

 

उवाच च महाभागं धर्मज्ञाऽऽपन्नवत्सल ।

त्राहि मामपि भूतानां पालनेऽवस्थितो भवान् ॥ १८॥

 

स त्वं जिघांससे कस्माद्दीनामकृतकिल्बिषाम् ।

अहनिष्यत्कथं योषां धर्मज्ञ इति यो मतः ॥ १९॥

 

प्रहरन्ति न वै स्त्रीषु कृतागःस्वपि जन्तवः ।

किमुत त्वद्विधा राजन् करुणा दीनवत्सलाः ॥ २०॥

 

मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम् ।

आत्मानं च प्रजाश्चेमाः कथमम्भसि धास्यसि ॥ २१॥

 

पृथुरुवाच

वसुधे त्वां वधिष्यामि मच्छासनपराङ्मुखीम् ।

भागं बर्हिषि या वृङ्क्ते न तनोति च नो वसु ॥ २२॥

 

यवसं जग्ध्यनुदिनं नैव दोग्ध्यौधसं पयः ।

तस्यामेवं हि दुष्टायां दण्डो नात्र न शस्यते ॥ २३॥

 

त्वं खल्वोषधिबीजानि प्राक्सृष्टानि स्वयम्भुवा ।

न मुञ्चस्यात्मरुद्धानि मामवज्ञाय मन्दधीः ॥ २४॥

 

अमूषां क्षुत्परीतानामार्तानां परिदेवितम् ।

शमयिष्यामि मद्बाणैर्भिन्नायास्तव मेदसा ॥ २५॥

 

पुमान् योषिदुत क्लीब आत्मसम्भावनोऽधमः ।

भूतेषु निरनुक्रोशो नृपाणां तद्वधोऽवधः ॥ २६॥

 

त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलशः शरैः ।

आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः ॥ २७॥

 

एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम् ।

प्रणता प्राञ्जलिः प्राह मही सञ्जातवेपथुः ॥ २८॥

 

धरोवाच

नमः परस्मै पुरुषाय मायया

विन्यस्तनानातनवे गुणात्मने ।

नमः स्वरूपानुभवेन निर्धुत-

द्रव्यक्रियाकारकविभ्रमोर्मये ॥ २९॥

 

येनाहमात्माऽऽयतनं विनिर्मिता

धात्रा यतोऽयं गुणसर्गसङ्ग्रहः ।

स एव मां हन्तुमुदायुधः स्वरा-

डुपस्थितोऽन्यं शरणं कमाश्रये ॥ ३०॥

 

य एतदादावसृजच्चराचरं

स्वमाययाऽऽत्माश्रययावितर्क्यया ।

तयैव सोऽयं किल गोप्तुमुद्यतः

कथं नु मां धर्मपरो जिघांसति ॥ ३१॥

 

नूनं बतेशस्य समीहितं जनै-

स्तन्मायया दुर्जययाकृतात्मभिः ।

न लक्ष्यते यस्त्वकरोदकारय-

द्योऽनेक एकः परतश्च ईश्वरः ॥ ३२॥

 

सर्गादि योऽस्यानुरुणद्धि शक्तिभि-

र्द्रव्यक्रियाकारकचेतनात्मभिः ।

तस्मै समुन्नद्धनिरुद्धशक्तये

नमः परस्मै पुरुषाय वेधसे ॥ ३३॥

 

स वै भवानात्मविनिर्मितं जग-

द्भूतेन्द्रियान्तःकरणात्मकं विभो ।

संस्थापयिष्यन्नज मां रसातला-

दभ्युज्जहाराम्भस आदिसूकरः ॥ ३४॥

 

अपामुपस्थे मयि नाव्यवस्थिताः

प्रजा भवानद्य रिरक्षिषुः किल ।

स वीरमूर्तिः समभूद्धराधरो

यो मां पयस्युग्रशरो जिघांससि ॥ ३५॥

 

नूनं जनैरीहितमीश्वराणा-

मस्मद्विधैस्तद्गुणसर्गमायया ।

न ज्ञायते मोहितचित्तवर्त्मभि-

स्तेभ्यो नमो वीरयशस्करेभ्यः ॥ ३६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे धरित्रीनिग्रहो नाम सप्तदशोऽध्यायः ॥ १७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टादशोऽध्यायः - १८॥

 

मैत्रेय उवाच

इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम् ।

पुनराहावनिर्भीता संस्तभ्यात्मानमात्मना ॥ १॥

 

सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे ।

सर्वतः सारमादत्ते यथा मधुकरो बुधः ॥ २॥

 

अस्मिन् लोकेऽथवामुष्मिन् मुनिभिस्तत्त्वदर्शिभिः ।

दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये ॥ ३॥

 

तानातिष्ठति यः सम्यगुपायान् पूर्वदर्शितान् ।

अवरः श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा ॥ ४॥

 

ताननादृत्य योऽविद्वानर्थानारभते स्वयम् ।

तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुनः पुनः ॥ ५॥

 

पुरा सृष्टा ह्योषधयो ब्रह्मणा या विशाम्पते ।

भुज्यमाना मया दृष्टा असद्भिरधृतव्रतैः ॥ ६॥

 

अपालितानादृता च भवद्भिर्लोकपालकैः ।

चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधीः ॥ ७॥

 

नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा ।

तत्र योगेन दृष्टेन भवानादातुमर्हति ॥ ८॥

 

वत्सं कल्पय मे वीर येनाहं वत्सला तव ।

धोक्ष्ये क्षीरमयान् कामाननुरूपं च दोहनम् ॥ ९॥

 

दोग्धारं च महाबाहो भूतानां भूतभावन ।

अन्नमीप्सितमूर्जस्वद्भगवान् वाञ्छते यदि ॥ १०॥

 

समां च कुरु मां राजन् देववृष्टं यथा पयः ।

अपर्तावपि भद्रं ते उपावर्तेत मे विभो ॥ ११॥

 

इति प्रियं हितं वाक्यं भुव आदाय भूपतिः ।

वत्सं कृत्वा मनुं पाणावदुहत्सकलौषधीः ॥ १२॥

 

तथापरे च सर्वत्र सारमाददते बुधाः ।

ततोऽन्ये च यथाकामं दुदुहुः पृथुभाविताम् ॥ १३॥

 

ऋषयो दुदुहुर्देवीमिन्द्रियेष्वथ सत्तम ।

वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि ॥ १४॥

 

कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन् ।

हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः ॥ १५॥

 

दैतेया दानवा वत्सं प्रह्लादमसुरर्षभम् ।

विधायादूदुहन् क्षीरमयःपात्रे सुरासवम् ॥ १६॥

 

गन्धर्वाप्सरसोऽधुक्षन् पात्रे पद्ममये पयः ।

वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् ॥ १७॥

 

वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत ।

आमपात्रे महाभागाः श्रद्धया श्राद्धदेवताः ॥ १८॥

 

प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम् ।

सिद्धिं नभसि विद्यां च ये च विद्याधरादयः ॥ १९॥

 

अन्ये च मायिनो मायामन्तर्धानाद्भुतात्मनाम् ।

मयं प्रकल्प्य वत्सं ते दुदुहुर्धारणामयीम् ॥ २०॥

 

यक्षरक्षांसि भूतानि पिशाचाः पिशिताशनाः ।

भूतेशवत्सा दुदुहुः कपाले क्षतजासवम् ॥ २१॥

 

तथाहयो दन्दशूकाः सर्पा नागाश्च तक्षकम् ।

विधाय वत्सं दुदुहुर्बिलपात्रे विषं पयः ॥ २२॥

 

पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम् ।

अरण्यपात्रे चाधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः ॥ २३॥

 

क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे ।

सुपर्णवत्सा विहगाश्चरं चाचरमेव च ॥ २४॥

 

वटवत्सा वनस्पतयः पृथग्रसमयं पयः ।

गिरयो हिमवद्वत्सा नानाधातून् स्वसानुषु ॥ २५॥

 

सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक्पयः ।

सर्वकामदुघां पृथ्वीं दुदुहुः पृथुभाविताम् ॥ २६॥

 

एवं पृथ्वादयः पृथ्वीमन्नादाः स्वन्नमात्मनः ।

दोहवत्सादि भेदेन क्षीरभेदं कुरूद्वह ॥ २७॥

 

ततो महीपतिः प्रीतः सर्वकामदुघां पृथुः ।

दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सलः ॥ २८॥

 

चूर्णयन् स्वधनुष्कोट्या गिरिकूटानि राजराट् ।

भूमण्डलमिदं वैन्यः प्रायश्चक्रे समं विभुः ॥ २९॥

 

अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता ।

निवासान् कल्पयाञ्चक्रे तत्र तत्र यथार्हतः ॥ ३०॥

 

ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च ।

घोषान् व्रजान् सशिबिरानाकरान् खेटखर्वटान् ॥ ३१॥

 

प्राक्पृथोरिह नैवैषा पुरग्रामादि कल्पना ।

यथासुखं वसन्ति स्म तत्र तत्राकुतोभयाः ॥ ३२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पृथुविजये अष्टादशोऽध्यायः ॥ १८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकोनविंशोऽध्यायः - १९॥

 

मैत्रेय उवाच

अथादीक्षत राजा तु हयमेधशतेन सः ।

ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती ॥ १॥

 

तदभिप्रेत्य भगवान् कर्मातिशयमात्मनः ।

शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम् ॥ २॥

 

यत्र यज्ञपतिः साक्षाद्भगवान् हरिरीश्वरः ।

अन्वभूयत सर्वात्मा सर्वलोकगुरुः प्रभुः ॥ ३॥

 

अन्वितो ब्रह्मशर्वाभ्यां लोकपालैः सहानुगैः ।

उपगीयमानो गन्धर्वैर्मुनिभिश्चाप्सरोगणैः ॥ ४॥

 

सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः ।

सुनन्दनन्दप्रमुखाः पार्षदप्रवरा हरेः ॥ ५॥

 

कपिलो नारदो दत्तो योगेशाः सनकादयः ।

तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः ॥ ६॥

 

यत्र धर्मदुघा भूमिः सर्वकामदुघा सती ।

दोग्धि स्माभीप्सितानर्थान् यजमानस्य भारत ॥ ७॥

 

ऊहुः सर्वरसान् नद्यः क्षीरदध्यन्नगोरसान् ।

तरवो भूरि वर्ष्माणः प्रासूयन्त मधुच्युतः ॥ ८॥

 

सिन्धवो रत्ननिकरान् गिरयोऽन्नं चतुर्विधम् ।

उपायनमुपाजह्रुः सर्वे लोकाः सपालकाः ॥ ९॥

 

इति चाधोक्षजेशस्य पृथोस्तु परमोदयम् ।

असूयन् भगवानिन्द्रः प्रतिघातमचीकरत् ॥ १०॥

 

चरमेणाश्वमेधेन यजमाने यजुष्पतिम् ।

वैन्ये यज्ञपशुं स्पर्धन्नपोवाह तिरोहितः ॥ ११॥

 

तमत्रिर्भगवानैक्षत्त्वरमाणं विहायसा ।

आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रमः ॥ १२॥

 

अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथः ।

अन्वधावत सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ १३॥

 

तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् ।

जटिलं भस्मनाऽऽच्छन्नं तस्मै बाणं न मुञ्चति ॥ १४॥

 

वधान्निवृत्तं तं भूयो हन्तवेऽत्रिरचोदयत् ।

जहि यज्ञहनं तात महेन्द्रं विबुधाधमम् ॥ १५॥

 

एवं वैन्यसुतः प्रोक्तस्त्वरमाणं विहायसा ।

अन्वद्रवदभिक्रुद्धो रावणं गृध्रराडिव ॥ १६॥

 

सोऽश्वं रूपं च तद्धित्वा तस्मा अन्तर्हितः स्वराट् ।

वीरः स्वपशुमादाय पितुर्यज्ञमुपेयिवान् ॥ १७॥

 

तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः ।

नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो ॥ १८॥

 

उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरिः ।

चषाल यूपतश्छन्नो हिरण्यरशनं विभुः ॥ १९॥

 

अत्रिः सन्दर्शयामास त्वरमाणं विहायसा ।

कपालखट्वाङ्गधरं वीरो नैनमबाधत ॥ २०॥

 

अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा ।

सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट् ॥ २१॥

 

वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत् ।

तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बलाः ॥ २२॥

 

यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया ।

तानि पापस्य खण्डानि लिङ्गं खण्डमिहोच्यते ॥ २३॥

 

एवमिन्द्रे हरत्यश्वं वैन्ययज्ञजिघांसया ।

तद्गृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम् ॥ २४॥

 

धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु ।

प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ २५॥

 

तदभिज्ञाय भगवान् पृथुः पृथुपराक्रमः ।

इन्द्राय कुपितो बाणमादत्तोद्यतकार्मुकः ॥ २६॥

 

तमृत्विजः शक्रवधाभिसन्धितं

विचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसम् ।

निवारयामासुरहो महामते

न युज्यतेऽत्रान्यवधः प्रचोदितात् ॥ २७॥

 

वयं मरुत्वन्तमिहार्थनाशनं

ह्वयामहे त्वच्छ्रवसा हतत्विषम् ।

अयातयामोपहवैरनन्तरं

प्रसह्य राजन् जुहवाम तेऽहितम् ॥ २८॥

 

इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा ।

स्रुग्घस्तान् जुह्वतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत ॥ २९॥

 

न वध्यो भवतामिन्द्रो यद्यज्ञो भगवत्तनुः ।

यं जिघांसथ यज्ञेन यस्येष्टास्तनवः सुराः ॥ ३०॥

 

तदिदं पश्यत महद्धर्मव्यतिकरं द्विजाः ।

इन्द्रेणानुष्ठितं राज्ञः कर्मैतद्विजिघांसता ॥ ३१॥

 

पृथुकीर्तेः पृथोर्भूयात्तर्ह्येकोनशतक्रतुः ।

अलं ते क्रतुभिः स्विष्टैर्यद्भवान् मोक्षधर्मवित् ॥ ३२॥

 

नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि ।

उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ ॥ ३३॥

 

मास्मिन् महाराज कृथाः स्म चिन्तां

निशामयास्मद्वच आदृतात्मा ।

यद्ध्यायतो दैवहतं नु कर्तुं

मनोऽतिरुष्टं विशते तमोऽन्धम् ॥ ३४॥

 

क्रतुर्विरमतामेष देवेषु दुरवग्रहः ।

धर्मव्यतिकरो यत्र पाखण्डैरिन्द्रनिर्मितैः ॥ ३५॥

 

एभिरिन्द्रोपसंसृष्टैः पाखण्डैर्हारिभिर्जनम् ।

ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगश्वमुट् ॥ ३६॥

 

भवान् परित्रातुमिहावतीर्णो

धर्मं जनानां समयानुरूपम् ।

वेनापचारादवलुप्तमद्य

तद्देहतो विष्णुकलासि वैन्य ॥ ३७॥

 

स त्वं विमृश्यास्य भवं प्रजापते

सङ्कल्पनं विश्वसृजां पिपीपृहि ।

ऐन्द्रीं च मायामुपधर्ममातरं

प्रचण्डपाखण्डपथं प्रभो जहि ॥ ३८॥

 

मैत्रेय उवाच

इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः ।

तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥ ३९॥

 

कृतावभृथस्नानाय पृथवे भूरिकर्मणे ।

वरान् ददुस्ते वरदा ये तद्बर्हिषि तर्पिताः ॥ ४०॥

 

विप्राः सत्याशिषस्तुष्टाः श्रद्धया लब्धदक्षिणाः ।

आशिषो युयुजुः क्षत्तरादिराजाय सत्कृताः ॥ ४१॥

 

त्वयाऽऽहूता महाबाहो सर्व एव समागताः ।

पूजिता दानमानाभ्यां पितृदेवर्षिमानवाः ॥ ४२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पृथुविजये एकोनविंशोऽध्यायः ॥ १९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ विंशोऽध्यायः - २०॥

 

मैत्रेय उवाच

भगवानपि वैकुण्ठः साकं मघवता विभुः ।

यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक् तमभाषत ॥ १॥

 

श्रीभगवानुवाच

एष तेऽकार्षीद्भङ्गं हयमेधशतस्य ह ।

क्षमापयत आत्मानममुष्य क्षन्तुमर्हसि ॥ २॥

 

सुधियः साधवो लोके नरदेव नरोत्तमाः ।

नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् ॥ ३॥

 

पुरुषा यदि मुह्यन्ति त्वादृशा देवमायया ।

श्रम एव परं जातो दीर्घया वृद्धसेवया ॥ ४॥

 

अतः कायमिमं विद्वानविद्याकामकर्मभिः ।

आरब्ध इति नैवास्मिन् प्रतिबुद्धोऽनुषज्जते ॥ ५॥

 

असंसक्तः शरीरेऽस्मिन्नमुनोत्पादिते गृहे ।

अपत्ये द्रविणे वापि कः कुर्यान्ममतां बुधः ॥ ६॥

 

एकः शुद्धः स्वयञ्ज्योतिर्निर्गुणोऽसौ गुणाश्रयः ।

सर्वगोऽनावृतः साक्षी निरात्माऽऽत्माऽऽत्मनःपरः ॥ ७॥

 

य एवं सन्तमात्मानमात्मस्थं वेद पूरुषः ।

नाज्यते प्रकृतिस्थोऽपि तद्गुणैः स मयि स्थितः ॥ ८॥

 

यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयान्वितः ।

भजते शनकैस्तस्य मनो राजन् प्रसीदति ॥ ९॥

 

परित्यक्तगुणः सम्यग्दर्शनो विशदाशयः ।

शान्तिं मे समवस्थानं ब्रह्मकैवल्यमश्नुते ॥ १०॥

 

उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् ।

कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम् ॥ ११॥

 

भिन्नस्य लिङ्गस्य गुणप्रवाहो

द्रव्यक्रियाकारकचेतनाऽऽत्मनः ।

दृष्टासु सम्पत्सु विपत्सु सूरयो

न विक्रियन्ते मयि बद्धसौहृदाः ॥ १२॥

 

समः समानोत्तममध्यमाधमः

सुखे च दुःखे च जितेन्द्रियाशयः ।

मयोपकॢप्ताखिललोकसंयुतो

विधत्स्व वीराखिललोकरक्षणम् ॥ १३॥

 

श्रेयः प्रजापालनमेव राज्ञो

यत्साम्पराये सुकृतात्षष्ठमंशम् ।

हर्तान्यथा हृतपुण्यः प्रजाना-

मरक्षिता करहारोऽघमत्ति ॥ १४॥

 

एवं द्विजाग्र्यानुमतानुवृत्त-

धर्मप्रधानोऽन्यतमोऽवितास्याः ।

ह्रस्वेन कालेन गृहोपयातान्

द्रष्टासि सिद्धाननुरक्तलोकः ॥ १५॥

 

वरं च मत्कञ्चन मानवेन्द्र

वृणीष्व तेऽहं गुणशीलयन्त्रितः ।

नाहं मखैर्वै सुलभस्तपोभि-

र्योगेन वा यत्समचित्तवर्ती ॥ १६॥

 

मैत्रेय उवाच

स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित् ।

अनुशासित आदेशं शिरसा जगृहे हरेः ॥ १७॥

 

स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा ।

शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ १८॥

 

भगवानथ विश्वात्मा पृथुनोपहृतार्हणः ।

समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः ॥ १९॥

 

प्रस्थानाभिमुखोऽप्येनमनुग्रहविलम्बितः ।

पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम् ॥ २०॥

 

स आदिराजो रचिताञ्जलिर्हरिं

विलोकितुं नाशकदश्रुलोचनः ।

न किञ्चनोवाच स बाष्पविक्लवो

हृदोपगुह्यामुमधादवस्थितः ॥ २१॥

 

अथावमृज्याश्रुकला विलोकय-

न्नतृप्तदृग्गोचरमाह पूरुषम् ।

पदा स्पृशन्तं क्षितिमंस उन्नते

विन्यस्तहस्ताग्रमुरङ्गविद्विषः ॥ २२॥

 

पृथुरुवाच

वरान्विभो त्वद्वरदेश्वराद्बुधः

कथं वृणीते गुणविक्रियात्मनाम् ।

ये नारकाणामपि सन्ति देहिनां

तानीश कैवल्यपते वृणे न च ॥ २३॥

 

न कामये नाथ तदप्यहं क्वचि-

न्न यत्र युष्मच्चरणाम्बुजासवः ।

महत्तमान्तर्हृदयान्मुखच्युतो

विधत्स्व कर्णायुतमेष मे वरः ॥ २४॥

 

स उत्तमश्लोकमहन्मुखच्युतो

भवत्पदाम्भोजसुधाकणानिलः ।

स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां

कुयोगिनां नो वितरत्यलं वरैः ॥ २५॥

 

यशः शिवं सुश्रव आर्यसङ्गमे

यदृच्छया चोपश‍ृणोति ते सकृत् ।

कथं गुणज्ञो विरमेद्विना पशुं

श्रीर्यत्प्रवव्रे गुणसङ्ग्रहेच्छया ॥ २६॥

 

अथाभजे त्वाखिलपूरुषोत्तमं

गुणालयं पद्मकरेव लालसः ।

अप्यावयोरेकपतिस्पृधोः कलि-

र्न स्यात्कृतत्वच्चरणैकतानयोः ॥ २७॥

 

जगज्जनन्यां जगदीश वैशसं

स्यादेव यत्कर्मणि नः समीहितम् ।

करोषि फल्ग्वप्युरु दीनवत्सलः

स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ २८॥

 

भजन्त्यथ त्वामत एव साधवः

व्युदस्तमायागुणविभ्रमोदयम् ।

भवत्पदानुस्मरणादृते सतां

निमित्तमन्यद्भगवन् न विद्महे ॥ २९॥

 

मन्ये गिरं ते जगतां विमोहिनीं

वरं वृणीष्वेति भजन्तमात्थ यत् ।

वाचा नु तन्त्या यदि ते जनोऽसितः

कथं पुनः कर्म करोति मोहितः ॥ ३०॥

 

त्वन्माययाद्धा जन ईश खण्डितो

यदन्यदाशास्त ऋतात्मनोऽबुधः ।

यथा चरेद्बालहितं पिता स्वयं

तथा त्वमेवार्हसि नः समीहितुम् ॥ ३१॥

 

मैत्रेय उवाच

इत्यादिराजेन नुतः स विश्वदृक्-

तमाह राजन् मयि भक्तिरस्तु ते ।

दिष्ट्येदृशी धीर्मयि ते कृता यया

मायां मदीयां तरति स्म दुस्त्यजाम् ॥ ३२॥

 

तत्त्वं कुरु मयाऽऽदिष्टमप्रमत्तः प्रजापते ।

मदादेशकरो लोकः सर्वत्राप्नोति शोभनम् ॥ ३३॥

 

मैत्रेय उवाच

इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद्वचः ।

पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम् ॥ ३४॥

 

देवर्षिपितृगन्धर्वसिद्धचारणपन्नगाः ।

किन्नराप्सरसो मर्त्याः खगा भूतान्यनेकशः ॥ ३५॥

 

यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः ।

सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥ ३६॥

 

भगवानपि राजर्षेः सोपाध्यायस्य चाच्युतः ।

हरन्निव मनोऽमुष्य स्वधाम प्रत्यपद्यत ॥ ३७॥

 

अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने ।

अव्यक्ताय च देवानां देवाय स्वपुरं ययौ ॥ ३८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे विंशोऽध्यायः ॥ २०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकविंशोऽध्यायः - २१॥

 

 

मैत्रेय उवाच

मौक्तिकैः कुसुमस्रग्भिर्दुकूलैः स्वर्णतोरणैः ।

महासुरभिभिर्धूपैर्मण्डितं तत्र तत्र वै ॥ १॥

 

चन्दनागुरुतोयार्द्ररथ्याचत्वरमार्गवत् ।

पुष्पाक्षतफलैस्तोक्मैर्लाजैरर्चिर्भिरर्चितम् ॥ २॥

 

सवृन्दैः कदलीस्तम्भैः पूगपोतैः परिष्कृतम् ।

तरुपल्लवमालाभिः सर्वतः समलङ्कृतम् ॥ ३॥

 

प्रजास्तं दीपबलिभिः सम्भृताशेषमङ्गलैः ।

अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिताः ॥ ४॥

 

शङ्खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम् ।

विवेश भवनं वीरः स्तूयमानो गतस्मयः ॥ ५॥

 

पूजितः पूजयामास तत्र तत्र महायशाः ।

पौराञ्जानपदांस्तांस्तान् प्रीतः प्रियवरप्रदः ॥ ६॥

 

स एवमादीन्यनवद्यचेष्टितः

कर्माणि भूयांसि महान् महत्तमः ।

कुर्वन् शशासावनिमण्डलं यशः

स्फीतं निधायारुरुहे परं पदम् ॥ ७॥

 

सूत उवाच

तदादिराजस्य यशो विजृम्भितं

गुणैरशेषैर्गुणवत्सभाजितम् ।

क्षत्ता महाभागवतः सदस्पते

कौषारविं प्राह गृणन्तमर्चयन् ॥ ८॥

 

विदुर उवाच

सोऽभिषिक्तः पृथुर्विप्रैर्लब्धाशेषसुरार्हणः ।

बिभ्रत्स वैष्णवं तेजो बाह्वोर्याभ्यां दुदोह गाम् ॥ ९॥

 

को न्वस्य कीर्तिं न श‍ृणोत्यभिज्ञो

यद्विक्रमोच्छिष्टमशेषभूपाः ।

लोकाः सपाला उपजीवन्ति काम-

मद्यापि तन्मे वद कर्म शुद्धम् ॥ १०॥

 

मैत्रेय उवाच

गङ्गायमुनयोर्नद्योरन्तरा क्षेत्रमावसन् ।

आरब्धानेव बुभुजे भोगान् पुण्यजिहासया ॥ ११॥

 

सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक् ।

अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रतः ॥ १२॥

 

एकदाऽऽसीन्महासत्रदीक्षा तत्र दिवौकसाम् ।

समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम ॥ १३॥

 

तस्मिन्नर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः ।

उत्थितः सदसो मध्ये ताराणामुडुराडिव ॥ १४॥

 

प्रांशुः पीनायतभुजो गौरः कञ्जारुणेक्षणः ।

सुनासः सुमुखः सौम्यः पीनांसः सुद्विजस्मितः ॥ १५॥

 

व्यूढवक्षा बृहच्छ्रोणिर्वलिवल्गुदलोदरः ।

आवर्तनाभिरोजस्वी काञ्चनोरुरुदग्रपात् ॥ १६॥

 

सूक्ष्मवक्रासितस्निग्धमूर्धजः कम्बुकन्धरः ।

महाधने दुकूलाग्र्ये परिधायोपवीय च ॥ १७॥

 

व्यञ्जिताशेषगात्रश्रीर्नियमे न्यस्तभूषणः ।

कृष्णाजिनधरः श्रीमान् कुशपाणिः कृतोचितः ॥ १८॥

 

शिशिरस्निग्धताराक्षः समैक्षत समन्ततः ।

ऊचिवानिदमुर्वीशः सदः संहर्षयन्निव ॥ १९॥

 

चारुचित्रपदं श्लक्ष्णं मृष्टं गूढमविक्लवम् ।

सर्वेषामुपकारार्थं तदा अनुवदन्निव ॥ २०॥

 

राजोवाच

सभ्याः श‍ृणुत भद्रं वः साधवो य इहागताः ।

सत्सु जिज्ञासुभिर्धर्ममावेद्यं स्वमनीषितम् ॥ २१॥

 

अहं दण्डधरो राजा प्रजानामिह योजितः ।

रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक् ॥ २२॥

 

तस्य मे तदनुष्ठानाद्यानाहुर्ब्रह्मवादिनः ।

लोकाः स्युः कामसन्दोहा यस्य तुष्यति दिष्टदृक् ॥ २३॥

 

य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन् ।

प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति सः ॥ २४॥

 

तत्प्रजा भर्तृपिण्डार्थं स्वार्थमेवानसूयवः ।

कुरुताधोक्षजधियस्तर्हि मेऽनुग्रहः कृतः ॥ २५॥

 

यूयं तदनुमोदध्वं पितृदेवर्षयोऽमलाः ।

कर्तुः शास्तुरनुज्ञातुस्तुल्यं यत्प्रेत्य तत्फलम् ॥ २६॥

 

अस्ति यज्ञपतिर्नाम केषाञ्चिदर्हसत्तमाः ।

इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद्भुवः ॥ २७॥

 

मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः ।

प्रियव्रतस्य राजर्षेरङ्गस्यास्मत्पितुः पितुः ॥ २८॥

 

ईदृशानामथान्येषामजस्य च भवस्य च ।

प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृता ॥ २९॥

 

दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्मविमोहितान् ।

वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना ॥ ३०॥

 

यत्पादसेवाभिरुचिस्तपस्विना-

मशेषजन्मोपचितं मलं धियः ।

सद्यः क्षिणोत्यन्वहमेधती सती

यथा पदाङ्गुष्ठविनिःसृता सरित् ॥ ३१॥

 

विनिर्धुताशेषमनोमलः पुमा-

नसङ्गविज्ञानविशेषवीर्यवान् ।

यदङ्घ्रिमूले कृतकेतनः पुन-

र्न संसृतिं क्लेशवहां प्रपद्यते ॥ ३२॥

 

तमेव यूयं भजतात्मवृत्तिभि-

र्मनोवचःकायगुणैः स्वकर्मभिः ।

अमायिनः कामदुघाङ्घ्रिपङ्कजं

यथाधिकारावसितार्थसिद्धयः ॥ ३३॥

 

असाविहानेकगुणोऽगुणोऽध्वरः

पृथग्विधद्रव्यगुणक्रियोक्तिभिः ।

सम्पद्यतेऽर्थाशयलिङ्गनामभि-

र्विशुद्धविज्ञानघनः स्वरूपतः ॥ ३४॥

 

प्रधानकालाशयधर्मसङ्ग्रहे

शरीर एष प्रतिपद्य चेतनाम् ।

क्रियाफलत्वेन विभुर्विभाव्यते

यथानलो दारुषु तद्गुणात्मकः ॥ ३५॥

 

अहो ममामी वितरन्त्यनुग्रहं

हरिं गुरुं यज्ञभुजामधीश्वरम् ।

स्वधर्मयोगेन यजन्ति मामका

निरन्तरं क्षोणितले दृढव्रताः ॥ ३६॥

 

मा जातु तेजः प्रभवेन्महर्द्धिभि-

स्तितिक्षया तपसा विद्यया च ।

देदीप्यमानेऽजितदेवतानां

कुले स्वयं राजकुलाद्द्विजानाम् ॥ ३७॥

 

ब्रह्मण्यदेवः पुरुषः पुरातनो

नित्यं हरिर्यच्चरणाभिवन्दनात् ।

अवाप लक्ष्मीमनपायिनीं यशो

जगत्पवित्रं च महत्तमाग्रणीः ॥ ३८॥

 

यत्सेवयाशेषगुहाशयः स्वराड्

विप्रप्रियस्तुष्यति काममीश्वरः ।

तदेव तद्धर्मपरैर्विनीतैः

सर्वात्मना ब्रह्मकुलं निषेव्यताम् ॥ ३९॥

 

पुमान् लभेतानतिवेलमात्मनः

प्रसीदतोऽत्यन्तशमं स्वतः स्वयम् ।

यन्नित्यसम्बन्धनिषेवया ततः

परं किमत्रास्ति मुखं हविर्भुजाम् ॥ ४०॥

 

अश्नात्यनन्तः खलु तत्त्वकोविदैः

श्रद्धाहुतं यन्मुख इज्यनामभिः ।

न वै तथा चेतनया बहिष्कृते

हुताशने पारमहंस्यपर्यगुः ॥ ४१॥

 

यद्ब्रह्म नित्यं विरजं सनातनं

श्रद्धातपोमङ्गलमौनसंयमैः ।

समाधिना बिभ्रति हार्थदृष्टये

यत्रेदमादर्श इवावभासते ॥ ४२॥

 

तेषामहं पादसरोजरेणु-

मार्यावहेयाधिकिरीटमायुः ।

यं नित्यदा बिभ्रत आशु पापं

नश्यत्यमुं सर्वगुणा भजन्ति ॥ ४३॥

 

गुणायनं शीलधनं कृतज्ञं

वृद्धाश्रयं संवृणतेऽनुसम्पदः ।

प्रसीदतां ब्रह्मकुलं गवां च

जनार्दनः सानुचरश्च मह्यम् ॥ ४४॥

 

मैत्रेय उवाच

इति ब्रुवाणं नृपतिं पितृदेवद्विजातयः ।

तुष्टुवुर्हृष्टमनसः साधुवादेन साधवः ॥ ४६॥

 

पुत्रेण जयते लोकानिति सत्यवती श्रुतिः ।

ब्रह्मदण्डहतः पापो यद्वेनोऽत्यतरत्तमः ॥ ४७॥

 

हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ।

विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः ॥ ४८॥

 

वीरवर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः ।

यस्येदृश्यच्युते भक्तिः सर्वलोकैकभर्तरि ॥ ४९॥

 

अहो वयं ह्यद्य पवित्रकीर्ते

त्वयैव नाथेन मुकुन्दनाथाः ।

य उत्तमश्लोकतमस्य विष्णो-

र्ब्रह्मण्यदेवस्य कथां व्यनक्ति ॥ ५०॥

 

नात्यद्भुतमिदं नाथ तवाजीव्यानुशासनम् ।

प्रजानुरागो महतां प्रकृतिः करुणात्मनाम् ॥ ५१॥

 

अद्य नस्तमसः पारस्त्वयोपासादितः प्रभो ।

भ्राम्यतां नष्टदृष्टीनां कर्मभिर्दैवसंज्ञितैः ॥ ५२॥

 

नमो विवृद्धसत्त्वाय पुरुषाय महीयसे ।

यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा ॥ ५३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे एकविंशोऽध्यायः ॥ २१॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वाविंशोऽध्यायः - २२॥

 

मैत्रेय उवाच

जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम् ।

तत्रोपजग्मुर्मुनयश्चत्वारः सूर्यवर्चसः ॥ १॥

 

तांस्तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा ।

लोकानपापान् कुर्वत्या सानुगोऽचष्ट लक्षितान् ॥ २॥

 

तद्दर्शनोद्गतान् प्राणान् प्रत्यादित्सुरिवोत्थितः ।

ससदस्यानुगो वैन्य इन्द्रियेशो गुणानिव ॥ ३॥

 

गौरवाद्यन्त्रितः सभ्यः प्रश्रयानतकन्धरः ।

विधिवत्पूजयाञ्चक्रे गृहीताध्यर्हणासनान् ॥ ४॥

 

तत्पादशौचसलिलैर्मार्जितालकबन्धनः ।

तत्र शीलवतां वृत्तमाचरन् मानयन्निव ॥ ५॥

 

हाटकासन आसीनान् स्वधिष्ण्येष्विव पावकान् ।

श्रद्धासंयमसंयुक्तः प्रीतः प्राह भवाग्रजान् ॥ ६॥

 

पृथुरुवाच

अहो आचरितं किं मे मङ्गलं मङ्गलायनाः ।

यस्य वो दर्शनं ह्यासीद्दुर्दर्शानां च योगिभिः ॥ ७॥

 

किं तस्य दुर्लभतरमिह लोके परत्र च ।

यस्य विप्राः प्रसीदन्ति शिवो विष्णुश्च सानुगः ॥ ८॥

 

नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् ।

यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः ॥ ९॥

 

अधना अपि ते धन्याः साधवो गृहमेधिनः ।

यद्गृहा ह्यर्हवर्याम्बुतृणभूमीश्वरावराः ॥ १०॥

 

व्यालालयद्रुमा वै तेऽप्यरिक्ताखिलसम्पदः ।

यद्गृहास्तीर्थपादीयपादतीर्थविवर्जिताः ॥ ११॥

 

स्वागतं वो द्विजश्रेष्ठा यद्व्रतानि मुमुक्षवः ।

चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च ॥ १२॥

 

कच्चिन्नः कुशलं नाथा इन्द्रियार्थार्थवेदिनाम् ।

व्यसनावाप एतस्मिन् पतितानां स्वकर्मभिः ॥ १३॥

 

भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते ।

कुशलाकुशला यत्र न सन्ति मतिवृत्तयः ॥ १४॥

 

तदहं कृतविश्रम्भः सुहृदो वस्तपस्विनाम् ।

सम्पृच्छे भव एतस्मिन् क्षेमः केनाञ्जसा भवेत् ॥ १५॥

 

व्यक्तमात्मवतामात्मा भगवानात्मभावनः ।

स्वानामनुग्रहायेमां सिद्धरूपी चरत्यजः ॥ १६॥

 

मैत्रेय उवाच

पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु ।

स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह ॥ १७॥

 

सनत्कुमार उवाच

साधु पृष्टं महाराज सर्वभूतहितात्मना ।

भवता विदुषा चापि साधूनां मतिरीदृशी ॥ १८॥

 

सङ्गमः खलु साधूनामुभयेषां च सम्मतः ।

यत्सम्भाषणसम्प्रश्नः सर्वेषां वितनोति शम् ॥ १९॥

 

अस्त्येव राजन् भवतो मधुद्विषः

पादारविन्दस्य गुणानुवादने ।

रतिर्दुरापा विधुनोति नैष्ठिकी

कामं कषायं मलमन्तरात्मनः ॥ २०॥

 

शास्त्रेष्वियानेव सुनिश्चितो नृणां

क्षेमस्य सध्र्यग् विमृशेषु हेतुः ।

असङ्ग आत्मव्यतिरिक्त आत्मनि

दृढा रतिर्ब्रह्मणि निर्गुणे च या ॥ २१॥

 

सा श्रद्धया भगवद्धर्मचर्यया

जिज्ञासयाऽऽध्यात्मिकयोगनिष्ठया ।

योगेश्वरोपासनया च नित्यं

पुण्यश्रवः कथया पुण्यया च ॥ २२॥

 

अर्थेन्द्रियारामसगोष्ठ्यतृष्णया

तत्सम्मतानामपरिग्रहेण च ।

विविक्तरुच्या परितोष आत्मन्

विना हरेर्गुणपीयूषपानात् ॥ २३॥

 

अहिंसया पारमहंस्यचर्यया

स्मृत्या मुकुन्दाचरिताग्र्यसीधुना ।

यमैरकामैर्नियमैश्चाप्यनिन्दया

निरीहया द्वन्द्वतितिक्षया च ॥ २४॥

 

हरेर्मुहुस्तत्परकर्णपूर-

गुणाभिधानेन विजृम्भमाणया ।

भक्त्या ह्यसङ्गः सदसत्यनात्मनि

स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः ॥ २५॥

 

यदा रतिर्ब्रह्मणि नैष्ठिकी पुमा-

नाचार्यवान् ज्ञानविरागरंहसा ।

दहत्यवीर्यं हृदयं जीवकोशं

पञ्चात्मकं योनिमिवोत्थितोऽग्निः ॥ २६॥

 

दग्धाशयो मुक्तसमस्ततद्गुणो

नैवात्मनो बहिरन्तर्विचष्टे ।

परात्मनोर्यद्व्यवधानं पुरस्तात्

स्वप्ने यथा पुरुषस्तद्विनाशे ॥ २७॥

 

आत्मानमिन्द्रियार्थं च परं यदुभयोरपि ।

सत्याशय उपाधौ वै पुमान् पश्यति नान्यदा ॥ २८॥

 

निमित्ते सति सर्वत्र जलादावपि पूरुषः ।

आत्मनश्च परस्यापि भिदां पश्यति नान्यदा ॥ २९॥

 

इन्द्रियैर्विषयाकृष्टैराक्षिप्तं ध्यायतां मनः ।

चेतनां हरते बुद्धेः स्तम्बस्तोयमिव ह्रदात् ॥ ३०॥

 

भ्रश्यत्यनुस्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये ।

तद्रोधं कवयः प्राहुरात्मापह्नवमात्मनः ॥ ३१॥

 

नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः ।

यदध्यन्यस्य प्रेयस्त्वमात्मनः स्वव्यतिक्रमात् ॥ ३२॥

 

अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् ।

भ्रंशितो ज्ञानविज्ञानाद्येनाविशति मुख्यताम् ॥ ३३॥

 

न कुर्यात्कर्हिचित्सङ्गं तमस्तीव्रं तितीरिषुः ।

धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ॥ ३४॥

 

तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते ।

त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुतः ॥ ३५॥

 

परेऽवरे च ये भावा गुणव्यतिकरादनु ।

न तेषां विद्यते क्षेममीश विध्वंसिताशिषाम् ॥ ३६॥

 

तत्त्वं नरेन्द्र जगतामथ तस्थुषां च

देहेन्द्रियासुधिषणात्मभिरावृतानाम् ।

यः क्षेत्रवित्तपतया हृदि विश्वगाविः

प्रत्यक् चकास्ति भगवांस्तमवेहि सोऽस्मि ॥ ३७॥

 

यस्मिन्निदं सदसदात्मतया विभाति

मायाविवेकविधुति स्रजि वाहिबुद्धिः ।

तं नित्यमुक्तपरिशुद्धविशुद्धतत्त्वं

प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये ॥ ३८॥

 

यत्पादपङ्कजपलाशविलासभक्त्या

कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः ।

तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध-

स्रोतोगणास्तमरणं भज वासुदेवम् ॥ ३९॥

 

कृच्छ्रो महानिह भवार्णवमप्लवेशां

षड्वर्गनक्रमसुखेन तितीर्षन्ति ।

तत्त्वं हरेर्भगवतो भजनीयमङ्घ्रिं

कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम् ॥ ४०॥

 

मैत्रेय उवाच

स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधसा ।

दर्शितात्मगतिः सम्यक् प्रशस्योवाच तं नृपः ॥ ४१॥

 

राजोवाच

कृतो मेऽनुग्रहः पूर्वं हरिणाऽऽर्तानुकम्पिना ।

तमापादयितुं ब्रह्मन् भगवन् यूयमागताः ॥ ४२॥

 

निष्पादितश्च कार्त्स्न्येन भगवद्भिर्घृणालुभिः ।

साधूच्छिष्टं हि मे सर्वमात्मना सह किं ददे ॥ ४३॥

 

प्राणा दाराः सुता ब्रह्मन् गृहाश्च सपरिच्छदाः ।

राज्यं बलं मही कोश इति सर्वं निवेदितम् ॥ ४४॥

 

सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च ।

सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ ४५॥

 

स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।

तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः ॥ ४६॥

 

यैरीदृशी भगवतो गतिरात्मवाद

एकान्ततो निगमिभिः प्रतिपादिता नः ।

तुष्यन्त्वदभ्रकरुणाः स्वकृतेन नित्यं

को नाम तत्प्रतिकरोति विनोदपात्रम् ॥ ४७॥

 

मैत्रेय उवाच

त आत्मयोगपतय आदिराजेन पूजिताः ।

शीलं तदीयं शंसन्तः खेऽभूवन् मिषतां नृणाम् ॥ ४८॥

 

वैन्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया ।

आप्तकाममिवात्मानं मेन आत्मन्यवस्थितः ॥ ४९॥

 

कर्माणि च यथाकालं यथादेशं यथाबलम् ।

यथोचितं यथावित्तमकरोद्ब्रह्मसात्कृतम् ॥ ५०॥

 

फलं ब्रह्मणि विन्न्यस्य निर्विषङ्गः समाहितः ।

कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम् ॥ ५१॥

 

गृहेषु वर्तमानोऽपि स साम्राज्यश्रियान्वितः ।

नासज्जतेन्द्रियार्थेषु निरहम्मतिरर्कवत् ॥ ५२॥

 

एवमध्यात्मयोगेन कर्माण्यनुसमाचरन् ।

पुत्रानुत्पादयामास पञ्चार्चिष्याऽऽत्मसम्मतान् ॥ ५३॥

 

विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम् ।

सर्वेषां लोकपालानां दधारैकः पृथुर्गुणान् ॥ ५४॥

 

गोपीथाय जगत्सृष्टेः काले स्वे स्वेऽच्युतात्मकः ।

मनोवाग्वृत्तिभिः सौम्यैर्गुणैः संरञ्जयन् प्रजाः ॥ ५५॥

 

राजेत्यधान्नामधेयं सोमराज इवापरः ।

सूर्यवद्विसृजन् गृह्णन् प्रतपंश्च भुवो वसु ॥ ५६॥

 

दुर्धर्षस्तेजसेवाग्निर्महेन्द्र इव दुर्जयः ।

तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम् ॥ ५७॥

 

वर्षति स्म यथाकामं पर्जन्य इव तर्पयन् ।

समुद्र इव दुर्बोधः सत्त्वेनाचलराडिव ॥ ५८॥

 

धर्मराडिव शिक्षायामाश्चर्ये हिमवानिव ।

कुबेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा ॥ ५९॥

 

मातरिश्वेव सर्वात्मा बलेन महसौजसा ।

अविषह्यतया देवो भगवान् भूतराडिव ॥ ६०॥

 

कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव ।

वात्सल्ये मनुवन्नॄणां प्रभुत्वे भगवानजः ॥ ६१॥

 

बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरिः ।

भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु ।

ह्रिया प्रश्रयशीलाभ्यामात्मतुल्यः परोद्यमे ॥ ६२॥

 

कीर्त्योर्ध्वगीतया पुम्भिस्त्रैलोक्ये तत्र तत्र ह ।

प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव ॥ ६३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे द्वाविंशोऽध्यायः ॥ २२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रयोविंशोऽध्यायः - २३॥

 

मैत्रेय उवाच

दृष्ट्वाऽऽत्मानं प्रवयसमेकदा वैन्य आत्मवान् ।

आत्मना वर्धिताशेषस्वानुसर्गः प्रजापतिः ॥ १॥

 

जगतस्तस्थुषश्चापि वृत्तिदो धर्मभृत्सताम् ।

निष्पादितेश्वरादेशो यदर्थमिह जज्ञिवान् ॥ २॥

 

आत्मजेष्वात्मजां न्यस्य विरहाद्रुदतीमिव ।

प्रजासु विमनःस्वेकः सदारोऽगात्तपोवनम् ॥ ३॥

 

तत्राप्यदाभ्यनियमो वैखानससुसम्मते ।

आरब्ध उग्रतपसि यथा स्वविजये पुरा ॥ ४॥

 

कन्दमूलफलाहारः शुष्कपर्णाशनः क्वचित् ।

अब्भक्षः कतिचित्पक्षान् वायुभक्षस्ततः परम् ॥ ५॥

 

ग्रीष्मे पञ्चतपा वीरो वर्षास्वासारषाण्मुनिः ।

आकण्ठमग्नः शिशिरे उदके स्थण्डिलेशयः ॥ ६॥

 

तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेता जितानिलः ।

आरिराधयिषुः कृष्णमचरत्तप उत्तमम् ॥ ७॥

 

तेन क्रमानुसिद्धेन ध्वस्तकर्ममलाशयः ।

प्राणायामैः सन्निरुद्धषड्वर्गश्छिन्नबन्धनः ॥ ८॥

 

सनत्कुमारो भगवान् यदाहाध्यात्मिकं परम् ।

योगं तेनैव पुरुषमभजत्पुरुषर्षभः ॥ ९॥

 

भगवद्धर्मिणः साधोः श्रद्धया यततः सदा ।

भक्तिर्भगवति ब्रह्मण्यनन्यविषयाभवत् ॥ १०॥

 

तस्यानया भगवतः परिकर्मशुद्ध-

सत्त्वात्मनस्तदनुसंस्मरणानुपूर्त्या ।

ज्ञानं विरक्तिमदभून्निशितेन येन

चिच्छेद संशयपदं निजजीवकोशम् ॥ ११॥

 

छिन्नान्यधीरधिगतात्मगतिर्निरीह-

स्तत्तत्यजेऽच्छिनदिदं वयुनेन येन ।

तावन्न योगगतिभिर्यतिरप्रमत्तो

यावद्गदाग्रजकथासु रतिं न कुर्यात् ॥ १२॥

 

एवं स वीरप्रवरः संयोज्यात्मानमात्मनि ।

ब्रह्मभूतो दृढं काले तत्याज स्वं कलेवरम् ॥ १३॥

 

सम्पीड्य पायुं पार्ष्णिभ्यां वायुमुत्सारयञ्छनैः ।

नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरःकण्ठशीर्षणि ॥ १४॥

 

उत्सर्पयंस्तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः ।

वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् ॥ १५॥

 

खान्याकाशे द्रवं तोये यथास्थानं विभागशः ।

क्षितिमम्भसि तत्तेजस्यदो वायौ नभस्यमुम् ॥ १६॥

 

इन्द्रियेषु मनस्तानि तन्मात्रेषु यथोद्भवम् ।

भूतादिनामून्युत्कृष्य महत्यात्मनि सन्दधे ॥ १७॥

 

तं सर्वगुणविन्यासं जीवे मायामये न्यधात् ।

तं चानुशयमात्मस्थमसावनुशयी पुमान् ।

ज्ञानवैराग्यवीर्येण स्वरूपस्थोऽजहात्प्रभुः ॥ १८॥

 

अर्चिर्नाम महाराज्ञी तत्पत्न्यनुगता वनम् ।

सुकुमार्यतदर्हा च यत्पद्भ्यां स्पर्शनं भुवः ॥ १९॥

 

अतीव भर्तुर्व्रतधर्मनिष्ठया

शुश्रूषया चार्षदेहयात्रया ।

नाविन्दतार्तिं परिकर्शितापि सा

प्रेयस्करस्पर्शनमाननिर्वृतिः ॥ २०॥

 

देहं विपन्नाखिलचेतनादिकं

पत्युः पृथिव्या दयितस्य चात्मनः ।

आलक्ष्य किञ्चिच्च विलप्य सा सती

चितामथारोपयदद्रिसानुनि ॥ २१॥

 

विधाय कृत्यं ह्रदिनीजलाप्लुता

दत्त्वोदकं भर्तुरुदारकर्मणः ।

नत्वा दिविस्थांस्त्रिदशांस्त्रिः परीत्य

विवेश वह्निं ध्यायती भर्तृपादौ ॥ २२॥

 

विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम् ।

तुष्टुवुर्वरदा देवैर्देवपत्न्यः सहस्रशः ॥ २३॥

 

कुर्वत्यः कुसुमासारं तस्मिन् मन्दरसानुनि ।

नदत्स्वमरतूर्येषु गृणन्ति स्म परस्परम् ॥ २४॥

 

देव्य ऊचुः

अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् ।

सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव ॥ २५॥

 

सैषा नूनं व्रजत्यूर्ध्वमनु वैन्यं पतिं सती ।

पश्यतास्मानतीत्यार्चिर्दुर्विभाव्येन कर्मणा ॥ २६॥

 

तेषां दुरापं किं त्वन्यन्मर्त्यानां भगवत्पदम् ।

भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्युत ॥ २७॥

 

स वञ्चितो बतात्मध्रुक् कृच्छ्रेण महता भुवि ।

लब्ध्वाऽऽपवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥ २८॥

 

मैत्रेय उवाच

स्तुवतीष्वमरस्त्रीषु पतिलोकं गता वधूः ।

यं वा आत्मविदां धुर्यो वैन्यः प्रापाच्युताश्रयः ॥ २९॥

 

इत्थम्भूतानुभावोऽसौ पृथुः स भगवत्तमः ।

कीर्तितं तस्य चरितमुद्दामचरितस्य ते ॥ ३०॥

 

य इदं सुमहत्पुण्यं श्रद्धयावहितः पठेत् ।

श्रावयेच्छृणुयाद्वापि स पृथोः पदवीमियात् ॥ ३१॥

 

ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः ।

वैश्यः पठन् विट्पतिः स्याच्छूद्रः सत्तमतामियात् ॥ ३२॥

 

त्रिकृत्व इदमाकर्ण्य नरो नार्यथवाऽऽदृता ।

अप्रजः सुप्रजतमो निर्धनो धनवत्तमः ॥ ३३॥

 

अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ।

इदं स्वस्त्ययनं पुंसाममङ्गल्यनिवारणम् ॥ ३४॥

 

धन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम् ।

धर्मार्थकाममोक्षाणां सम्यक् सिद्धिमभीप्सुभिः ।

श्रद्धयैतदनुश्राव्यं चतुर्णां कारणं परम् ॥ ३५॥

 

विजयाभिमुखो राजा श्रुत्वैतदभियाति यान् ।

बलिं तस्मै हरन्त्यग्रे राजानः पृथवे यथा ॥ ३६॥

 

मुक्तान्यसङ्गो भगवत्यमलां भक्तिमुद्वहन् ।

वैन्यस्य चरितं पुण्यं श‍ृणुयाच्छ्रावयेत्पठेत् ॥ ३७॥

 

वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम् ।

अस्मिन् कृतमतिर्मर्त्यः पार्थवीं गतिमाप्नुयात् ॥ ३८॥

 

अनुदिनमिदमादरेण श‍ृण्वन्

पृथुचरितं प्रथयन् विमुक्तसङ्गः ।

भगवति भवसिन्धुपोतपादे

स च निपुणां लभते रतिं मनुष्यः ॥ ३९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे त्रयोविंशोऽध्यायः ॥ २३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्विंशोऽध्यायः - २४॥

 

मैत्रेय उवाच

विजिताश्वोऽधिराजाऽऽसीत्पृथुपुत्रः पृथुश्रवाः ।

यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सलः ॥ १॥

 

हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम् ।

प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभुः ॥ २॥

 

अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञितः ।

अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥ ३॥

 

पावकः पवमानश्च शुचिरित्यग्नयः पुरा ।

वसिष्ठशापादुत्पन्नाः पुनर्योगगतिं गताः ॥ ४॥

 

अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत ।

य इन्द्रमश्वहर्तारं विद्वानपि न जघ्निवान् ॥ ५॥

 

राज्ञां वृत्तिं करादानदण्डशुल्कादिदारुणाम् ।

मन्यमानो दीर्घसत्त्रव्याजेन विससर्ज ह ॥ ६॥

 

तत्रापि हंसं पुरुषं परमात्मानमात्मदृक् ।

यजंस्तल्लोकतामाप कुशलेन समाधिना ॥ ७॥

 

हविर्धानाद्धविर्धानी विदुरासूत षट् सुतान् ।

बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ ८॥

 

बर्हिषत्सुमहाभागो हाविर्धानिः प्रजापतिः ।

क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ ९॥

 

यस्येदं देवयजनमनुयज्ञं वितन्वतः ।

प्राचीनाग्रैः कुशैरासीदास्तृतं वसुधातलम् ॥ १०॥

 

सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम् ।

यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्वलङ्कृताम् ।

परिक्रमन्तीमुद्वाहे चकमेऽग्निः शुकीमिव ॥ ११॥

 

विबुधासुरगन्धर्वमुनिसिद्धनरोरगाः ।

विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥ १२॥

 

प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् ।

तुल्यनामव्रताः सर्वे धर्मस्नाताः प्रचेतसः ॥ १३॥

 

पित्राऽऽदिष्टाः प्रजासर्गे तपसेऽर्णवमाविशन् ।

दशवर्षसहस्राणि तपसार्चंस्तपस्पतिम् ॥ १४॥

 

यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता ।

तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयताः ॥ १५॥

 

विदुर उवाच

प्रचेतसां गिरित्रेण यथाऽऽसीत्पथि सङ्गमः ।

यदुताह हरः प्रीतस्तन्नो ब्रह्मन् वदार्थवत् ॥ १६॥

 

सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम् ।

दुर्लभो मुनयो दध्युरसङ्गाद्यमभीप्सितम् ॥ १७॥

 

आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे ।

शक्त्या युक्तो विचरति घोरया भगवान् भवः ॥ १८॥

 

मैत्रेय उवाच

प्रचेतसः पितुर्वाक्यं शिरसाऽऽदाय साधवः ।

दिशं प्रतीचीं प्रययुस्तपस्यादृतचेतसः ॥ १९॥

 

समुद्रमुप विस्तीर्णमपश्यन् सुमहत्सरः ।

महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥ २०॥

 

नीलरक्तोत्पलाम्भोजकह्लारेन्दीवराकरम् ।

हंससारसचक्राह्वकारण्डवनिकूजितम् ॥ २१॥

 

मत्तभ्रमरसौस्वर्यहृष्टरोमलताङ्घ्रिपम् ।

पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥ २२॥

 

तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् ।

विसिस्म्यू राजपुत्रास्ते मृदङ्गपणवाद्यनु ॥ २३॥

 

तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम् ।

उपगीयमानममरप्रवरं विबुधानुगैः ॥ २४॥

 

तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् ।

प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः ॥ २५॥

 

स तान् प्रपन्नार्तिहरो भगवान् धर्मवत्सलः ।

धर्मज्ञान् शीलसम्पन्नान् प्रीतः प्रीतानुवाच ह ॥ २६॥

 

रुद्र उवाच

यूयं वेदिषदः पुत्रा विदितं वश्चिकीर्षितम् ।

अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥ २७॥

 

यः परं रंहसः साक्षात्त्रिगुणाज्जीवसंज्ञितात् ।

भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥ २८॥

 

स्वधर्मनिष्ठः शतजन्मभिः पुमान्

विरिञ्चतामेति ततः परं हि माम् ।

अव्याकृतं भागवतोऽथ वैष्णवं

पदं यथाहं विबुधाः कलात्यये ॥ २९॥

 

अथ भागवता यूयं प्रियाः स्थ भगवान् यथा ।

न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३०॥

 

इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् ।

निःश्रेयसकरं चापि श्रूयतां तद्वदामि वः ॥ ३१॥

 

मैत्रेय उवाच

इत्यनुक्रोशहृदयो भगवानाह ताञ्छिवः ।

बद्धाञ्जलीन् राजपुत्रान् नारायणपरो वचः ॥ ३२॥

 

रुद्र उवाच

जितं त आत्मविद्धुर्यस्वस्तये स्वस्तिरस्तु मे ।

भवता राधसा राद्धं सर्वस्मा आत्मने नमः ॥ ३३॥

 

नमः पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने ।

वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ ३४॥

 

सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च ।

नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ३५॥

 

नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने ।

नमः परमहंसाय पूर्णाय निभृतात्मने ॥ ३६॥

 

स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः ।

नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ३७॥

 

नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे ।

तृप्तिदाय च जीवानां नमः सर्वरसात्मने ॥ ३८॥

 

सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे ।

नमस्त्रैलोक्यपालाय सह ओजो बलाय च ॥ ३९॥

 

अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने ।

नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ४०॥

 

प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे ।

नमोऽधर्मविपाकाय मृत्यवे दुःखदाय च ॥ ४१॥

 

नमस्त आशिषामीश मनवे कारणात्मने ।

नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे ।

पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥ ४२॥

 

शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने ।

चेत आकूतिरूपाय नमो वाचो विभूतये ॥ ४३॥

 

दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् ।

रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ ४४॥

 

स्निग्धप्रावृट् घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् ।

चार्वायतचतुर्बाहुं सुजातरुचिराननम् ॥ ४५॥

 

पद्मकोशपलाशाक्षं सुन्दरभ्रू सुनासिकम् ।

सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥ ४६॥

 

प्रीतिप्रहसितापाङ्गमलकैरुपशोभितम् ।

लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुण्डलम् ॥ ४७॥

 

स्फुरत्किरीटवलयहारनूपुरमेखलम् ।

शङ्खचक्रगदापद्ममालामण्युत्तमर्द्धिमत् ॥ ४८॥

 

सिंहस्कन्धत्विषो बिभ्रत्सौभगग्रीवकौस्तुभम् ।

श्रियानपायिन्या क्षिप्तनिकषाश्मोरसोल्लसत् ॥ ४९॥

 

पूररेचकसंविग्नवलिवल्गुदलोदरम् ।

प्रतिसङ्क्रामयद्विश्वं नाभ्याऽऽवर्तगभीरया ॥ ५०॥

 

श्यामश्रोण्यधिरोचिष्णु दुकूलस्वर्णमेखलम् ।

समचार्वङ्घ्रिजङ्घोरुनिम्नजानुसुदर्शनम् ॥ ५१॥

 

पदा शरत्पद्मपलाशरोचिषा

नखद्युभिर्नोऽन्तरघं विधुन्वता ।

प्रदर्शय स्वीयमपास्तसाध्वसं

पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ ५२॥

 

एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम् ।

यद्भक्तियोगोभयदः स्वधर्ममनुतिष्ठताम् ॥ ५३॥

 

भवान् भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् ।

स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः ॥ ५४॥

 

तं दुराराध्यमाराध्य सतामपि दुरापया ।

एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहिः ॥ ५५॥

 

यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते ।

विश्वं विध्वंसयन् वीर्यशौर्यविस्फूर्जितभ्रुवा ॥ ५६॥

 

क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् ।

भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ५७॥

 

अथानघाङ्घ्रेस्तव कीर्तितीर्थयो-

रन्तर्बहिः स्नानविधूतपाप्मनाम् ।

भूतेष्वनुक्रोशसुसत्त्वशीलिनां

स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ ५८॥

 

न यस्य चित्तं बहिरर्थविभ्रमं

तमोगुहायां च विशुद्धमाविशत् ।

यद्भक्तियोगानुगृहीतमञ्जसा

मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ ५९॥

 

यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् ।

तत्त्वं ब्रह्म परञ्ज्योतिराकाशमिव विस्तृतम् ॥ ६०॥

 

यो माययेदं पुरुरूपयासृज-

द्बिभर्ति भूयः क्षपयत्यविक्रियः ।

यद्भेदबुद्धिः सदिवात्मदुःस्थया

तमात्मतन्त्रं भगवन् प्रतीमहि ॥ ६१॥

 

क्रियाकलापैरिदमेव योगिनः

श्रद्धान्विताः साधु यजन्ति सिद्धये ।

भूतेन्द्रियान्तःकरणोपलक्षितं

वेदे च तन्त्रे च त एव कोविदाः ॥ ६२॥

 

त्वमेक आद्यः पुरुषः सुप्तशक्ति-

स्तया रजःसत्त्वतमो विभिद्यते ।

महानहं खं मरुदग्निवार्धराः

सुरर्षयो भूतगणा इदं यतः ॥ ६३॥

 

सृष्टं स्वशक्त्येदमनुप्रविष्ट-

श्चतुर्विधं पुरमात्मांशकेन ।

अथो विदुस्तं पुरुषं सन्तमन्त-

र्भुङ्क्ते हृषीकैर्मधु सारघं यः ॥ ६४॥

 

स एष लोकानतिचण्डवेगो

विकर्षसि त्वं खलु कालयानः ।

भूतानि भूतैरनुमेयतत्त्वो

घनावलीर्वायुरिवाविषह्यः ॥ ६५॥

 

प्रमत्तमुच्चैरितिकृत्यचिन्तया

प्रवृद्धलोभं विषयेषु लालसम् ।

त्वमप्रमत्तः सहसाभिपद्यसे

क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥ ६६॥

 

कस्त्वत्पदाब्जं विजहाति पण्डितो

यस्तेऽवमानव्ययमानकेतनः ।

विशङ्कयास्मद्गुरुरर्चति स्म यद्-

विनोपपत्तिं मनवश्चतुर्दश ॥ ६७॥

 

अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् ।

विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गतिः ॥ ६८॥

 

इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः ।

स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः ॥ ६९॥

 

तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् ।

पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ७०॥

 

योगादेशमुपासाद्य धारयन्तो मुनिव्रताः ।

समाहितधियः सर्व एतदभ्यसतादृताः ॥ ७१॥

 

इदमाह पुरास्माकं भगवान् विश्वसृक्पतिः ।

भृग्वादीनामात्मजानां सिसृक्षुः संसिसृक्षताम् ॥ ७२॥

 

ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः ।

अनेन ध्वस्ततमसः सिसृक्ष्मो विविधाः प्रजाः ॥ ७३॥

 

अथेदं नित्यदा युक्तो जपन्नवहितः पुमान् ।

अचिराच्छ्रेय आप्नोति वासुदेवपरायणः ॥ ७४॥

 

श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसं परम् ।

सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥ ७५॥

 

य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् ।

अधीयानो दुराराध्यं हरिमाराधयत्यसौ ॥ ७६॥

 

विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम् ।

मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात् ॥ ७७॥

 

इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः ।

श‍ृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः ॥ ७८॥

 

गीतं मयेदं नरदेवनन्दनाः

परस्य पुंसः परमात्मनः स्तवम् ।

जपन्त एकाग्रधियस्तपो मह-

च्चरध्वमन्ते तत आप्स्यथेप्सितम् ॥ ७९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे रुद्रगीतं नाम चतुर्विंशोऽध्यायः ॥ २४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चविंशोऽध्यायः - २५॥

 

मैत्रेय उवाच

इति सन्दिश्य भगवान् बार्हिषदैरभिपूजितः ।

पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हरः ॥ १॥

 

रुद्रगीतं भगवतः स्तोत्रं सर्वे प्रचेतसः ।

जपन्तस्ते तपस्तेपुर्वर्षाणामयुतं जले ॥ २॥

 

प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम् ।

नारदोऽध्यात्मतत्त्वज्ञः कृपालुः प्रत्यबोधयत् ॥ ३॥

 

श्रेयस्त्वं कतमद्राजन् कर्मणाऽऽत्मन ईहसे ।

दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यते ॥ ४॥

 

राजोवाच

न जानामि महाभाग परं कर्मापविद्धधीः ।

ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः ॥ ५॥

 

गृहेषु कूटधर्मेषु पुत्रदारधनार्थधीः ।

न परं विन्दते मूढो भ्राम्यन् संसारवर्त्मसु ॥ ६॥

 

नारद उवाच

भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे ।

संज्ञापिताञ्जीवसङ्घान् निर्घृणेन सहस्रशः ॥ ७॥

 

एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव ।

सम्परेतमयःकूटैश्छिन्दन्त्युत्थितमन्यवः ॥ ८॥

 

अत्र ते कथयिष्येऽमुमितिहासं पुरातनम् ।

पुरञ्जनस्य चरितं निबोध गदतो मम ॥ ९॥

 

आसीत्पुरञ्जनो नाम राजा राजन् बृहच्छ्रवाः ।

तस्याविज्ञातनामाऽऽसीत्सखाविज्ञातचेष्टितः ॥ १०॥

 

सोऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः ।

नानुरूपं यदाविन्ददभूत्स विमना इव ॥ ११॥

 

न साधु मेने ताः सर्वा भूतले यावतीः पुरः ।

कामान् कामयमानोऽसौ तस्य तस्योपपत्तये ॥ १२॥

 

स एकदा हिमवतो दक्षिणेष्वथ सानुषु ।

ददर्श नवभिर्द्वार्भिः पुरं लक्षितलक्षणाम् ॥ १३॥

 

प्राकारोपवनाट्टालपरिखैरक्षतोरणैः ।

स्वर्णरौप्यायसैः श‍ृङ्गैः सङ्कुलां सर्वतो गृहैः ॥ १४॥

 

नीलस्फटिकवैदूर्यमुक्तामरकतारुणैः ।

कॢप्तहर्म्यस्थलीं दीप्तां श्रिया भोगवतीमिव ॥ १५॥

 

सभाचत्वररथ्याभिराक्रीडायतनापणैः ।

चैत्यध्वजपताकाभिर्युक्तां विद्रुमवेदिभिः ॥ १६॥

 

पुर्यास्तु बाह्योपवने दिव्यद्रुमलताकुले ।

नदद्विहङ्गालिकुलकोलाहलजलाशये ॥ १७॥

 

हिमनिर्झरविप्रुष्मत्कुसुमाकरवायुना ।

चलत्प्रवालविटपनलिनीतटसम्पदि ॥ १८॥

 

नानारण्यमृगव्रातैरनाबाधे मुनिव्रतैः ।

आहूतं मन्यते पान्थो यत्र कोकिलकूजितैः ॥ १९॥

 

यदृच्छयाऽऽगतां तत्र ददर्श प्रमदोत्तमाम् ।

भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः ॥ २०॥

 

पञ्चशीर्षाहिना गुप्तां प्रतीहारेण सर्वतः ।

अन्वेषमाणामृषभमप्रौढां कामरूपिणीम् ॥ २१॥

 

सुनासां सुदतीं बालां सुकपोलां वराननाम् ।

समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम् ॥ २२॥

 

पिशङ्गनीवीं सुश्रोणीं श्यामां कनकमेखलाम् ।

पद्भ्यां क्वणद्भ्यां चलतीं नूपुरैर्देवतामिव ॥ २३॥

 

स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ ।

वस्त्रान्तेन निगूहन्तीं व्रीडया गजगामिनीम् ॥ २४॥

 

तामाह ललितं वीरः सव्रीडस्मितशोभनाम् ।

स्निग्धेनापाङ्गपुङ्खेन स्पृष्टः प्रेमोद्भ्रमद्भ्रुवा ॥ २५॥

 

का त्वं कञ्जपलाशाक्षि कस्यासीह कुतः सति ।

इमामुप पुरीं भीरु किं चिकीर्षसि शंस मे ॥ २६॥

 

क एतेऽनुपथा ये त एकादश महाभटाः ।

एता वा ललनाः सुभ्रु कोऽयं तेऽहिः पुरःसरः ॥ २७॥

 

त्वं ह्रीर्भवान्यस्यथवाग्रमा पतिं

विचिन्वती किं मुनिवद्रहो वने ।

त्वदङ्घ्रिकामाप्तसमस्तकामं

क्व पद्मकोशः पतितः कराग्रात् ॥ २८॥

 

नासां वरोर्वन्यतमा भुविस्पृक्

पुरीमिमां वीरवरेण साकम् ।

अर्हस्यलङ्कर्तुमदभ्रकर्मणा

लोकं परं श्रीरिव यज्ञपुंसा ॥ २९॥

 

यदेष मापाङ्गविखण्डितेन्द्रियं

सव्रीडभावस्मितविभ्रमद्भ्रुवा ।

त्वयोपसृष्टो भगवान् मनोभवः

प्रबाधतेऽथानुगृहाण शोभने ॥ ३०॥

 

त्वदाननं सुभ्रु सुतारलोचनं

व्यालम्बि नीलालकवृन्दसंवृतम् ।

उन्नीय मे दर्शय वल्गु वाचकं

यद्व्रीडया नाभिमुखं शुचिस्मिते ॥ ३१॥

 

नारद उवाच

इत्थं पुरञ्जनं नारी याचमानमधीरवत् ।

अभ्यनन्दत तं वीरं हसन्ती वीरमोहिता ॥ ३२॥

 

न विदाम वयं सम्यक्कर्तारं पुरुषर्षभ ।

आत्मनश्च परस्यापि गोत्रं नाम च यत्कृतम् ॥ ३३॥

 

इहाद्य सन्तमात्मानं विदाम न ततः परम् ।

येनेयं निर्मिता वीर पुरी शरणमात्मनः ॥ ३४॥

 

एते सखायः सख्यो मे नरा नार्यश्च मानद ।

सुप्तायां मयि जागर्ति नागोऽयं पालयन् पुरीम् ॥ ३५॥

 

दिष्ट्याऽऽगतोऽसि भद्रं ते ग्राम्यान् कामानभीप्ससे ।

उद्वहिष्यामि तांस्तेऽहं स्वबन्धुभिररिन्दम ॥ ३६॥

 

इमां त्वमधितिष्ठस्व पुरीं नवमुखीं विभो ।

मयोपनीतान् गृह्णानः कामभोगान् शतं समाः ॥ ३७॥

 

कं नु त्वदन्यं रमये ह्यरतिज्ञमकोविदम् ।

असम्परायाभिमुखमश्वस्तनविदं पशुम् ॥ ३८॥

 

धर्मो ह्यत्रार्थकामौ च प्रजानन्दोऽमृतं यशः ।

लोका विशोका विरजा यान्न केवलिनो विदुः ॥ ३९॥

 

पितृदेवर्षिमर्त्यानां भूतानामात्मनश्च ह ।

क्षेम्यं वदन्ति शरणं भवेऽस्मिन् यद्गृहाश्रमः ॥ ४०॥

 

का नाम वीर विख्यातं वदान्यं प्रियदर्शनम् ।

न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम् ॥ ४१॥

 

कस्या मनस्ते भुवि भोगिभोगयोः

स्त्रिया न सज्जेद्भुजयोर्महाभुज ।

योऽनाथवर्गाधिमलं घृणोद्धत-

स्मितावलोकेन चरत्यपोहितुम् ॥ ४२॥

 

नारद उवाच

इति तौ दम्पती तत्र समुद्य समयं मिथः ।

तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः ॥ ४३॥

 

उपगीयमानो ललितं तत्र तत्र च गायकैः ।

क्रीडन् परिवृतः स्त्रीभिर्ह्रदिनीमाविशच्छुचौ ॥ ४४॥

 

सप्तोपरि कृता द्वारः पुरस्तस्यास्तु द्वे अधः ।

पृथग्विषयगत्यर्थं तस्यां यः कश्चनेश्वरः ॥ ४५॥

 

पञ्चद्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा ।

पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये ॥ ४६॥

 

खद्योताविर्मुखी च प्राग्द्वारावेकत्र निर्मिते ।

विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः ॥ ४७॥

 

नलिनी नालिनी च प्राग्द्वारावेकत्र निर्मिते ।

अवधूतसखस्ताभ्यां विषयं याति सौरभम् ॥ ४८॥

 

मुख्या नाम पुरस्ताद्द्वास्तयापणबहूदनौ ।

विषयौ याति पुरराड्रसज्ञविपणान्वितः ॥ ४९॥

 

पितृहूर्नृप पुर्या द्वार्दक्षिणेन पुरञ्जनः ।

राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः ॥ ५०॥

 

देवहूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः ।

राष्ट्रमुत्तरपञ्चालं याति श्रुतधरान्वितः ॥ ५१॥

 

आसुरी नाम पश्चाद्द्वास्तया याति पुरञ्जनः ।

ग्रामकं नाम विषयं दुर्मदेन समन्वितः ॥ ५२॥

 

निरृतिर्नाम पश्चाद्द्वास्तया याति पुरञ्जनः ।

वैशसं नाम विषयं लुब्धकेन समन्वितः ॥ ५३॥

 

अन्धावमीषां पौराणां निर्वाक्पेशस्कृतावुभौ ।

अक्षण्वतामधिपतिस्ताभ्यां याति करोति च ॥ ५४॥

 

स यर्ह्यन्तःपुरगतो विषूचीनसमन्वितः ।

मोहं प्रसादं हर्षं वा याति जायाऽऽत्मजोद्भवम् ॥ ५५॥

 

एवं कर्मसु संसक्तः कामात्मा वञ्चितोऽबुधः ।

महिषी यद्यदीहेत तत्तदेवान्ववर्तत ॥ ५६॥

 

क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वलः ।

अश्नन्त्यां क्वचिदश्नाति जक्षत्यां सह जक्षिति ॥ ५७॥

 

क्वचिद्गायति गायन्त्यां रुदत्यां रुदति क्वचित् ।

क्वचिद्धसन्त्यां हसति जल्पन्त्यामनु जल्पति ॥ ५८॥

 

क्वचिद्धावति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति ।

अनु शेते शयानायामन्वास्ते क्वचिदासतीम् ॥ ५९॥

 

क्वचिच्छृणोति श‍ृण्वन्त्यां पश्यन्त्यामनु पश्यति ।

क्वचिज्जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् ॥ ६०॥

 

क्वचिच्च शोचतीं जायामनु शोचति दीनवत् ।

अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते ॥ ६१॥

 

विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चितः ।

नेच्छन्ननुकरोत्यज्ञः क्लैब्यात्क्रीडामृगो यथा ॥ ६२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पुरञ्जनोपाख्याने पञ्चविंशोऽध्यायः ॥ २५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षड्विंशोऽध्यायः - २६॥

 

नारद उवाच

स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् ।

द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥ १॥

 

एकरश्म्येकदमनमेकनीडं द्विकूबरम् ।

पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमम् ॥ २॥

 

हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधिः ।

एकादशचमूनाथः पञ्चप्रस्थमगाद्वनम् ॥ ३॥

 

चचार मृगयां तत्र दृप्त आत्तेषुकार्मुकः ।

विहाय जायामतदर्हां मृगव्यसनलालसः ॥ ४॥

 

आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः ।

न्यहनन्निशितैर्बाणैर्वनेषु वनगोचरान् ॥ ५॥

 

तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने ।

यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६॥

 

य एवं कर्म नियतं विद्वान् कुर्वीत मानवः ।

कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥ ७॥

 

अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते ।

गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यधः ॥ ८॥

 

तत्र निर्भिन्नगात्राणां चित्रवाजैः शिलीमुखैः ।

विप्लवोऽभूद्दुःखितानां दुःसहः करुणात्मनाम् ॥ ९॥

 

शशान् वराहान् महिषान् गवयान् रुरुशल्यकान् ।

मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात् ॥ १०॥

 

ततः क्षुत्तृट्‍परिश्रान्तो निवृत्तो गृहमेयिवान् ।

कृतस्नानोचिताहारः संविवेश गतक्लमः ॥ ११॥

 

आत्मानमर्हयाञ्चक्रे धूपालेपस्रगादिभिः ।

साध्वलङ्कृतसर्वाङ्गो महिष्यामादधे मनः ॥ १२॥

 

तृप्तो हृष्टः सुदृप्तश्च कन्दर्पाकृष्टमानसः ।

न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् ॥ १३॥

 

अन्तःपुरस्त्रियोऽपृच्छद्विमना इव वेदिषत् ।

अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा ॥ १४॥

 

न तथैतर्हि रोचन्ते गृहेषु गृहसम्पदः ।

यदि न स्याद्गृहे माता पत्नी वा पतिदेवता ।

व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत् ॥ १५॥

 

क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे ।

या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥ १६॥

 

रामा ऊचुः

नरनाथ न जानीमस्त्वत्प्रिया यद्व्यवस्यति ।

भूतले निरवस्तारे शयानां पश्य शत्रुहन् ॥ १७॥

 

नारद उवाच

पुरञ्जनः स्वमहिषीं निरीक्ष्यावधुतां भुवि ।

तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ ॥ १८॥

 

सान्त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता ।

प्रेयस्याः स्नेहसंरम्भलिङ्गमात्मनि नाभ्यगात् ॥ १९॥

 

अनुनिन्येऽथ शनकैर्वीरोऽनुनयकोविदः ।

पस्पर्श पादयुगलमाह चोत्सङ्गलालिताम् ॥ २०॥

 

पुरञ्जन उवाच

नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वराः शुभे ।

कृतागःस्वात्मसात्कृत्वा शिक्षा दण्डं न युञ्जते ॥ २१॥

 

परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः ।

बालो न वेद तत्तन्वि बन्धुकृत्यममर्षणः ॥ २२॥

 

सा त्वं मुखं सुदति सुभ्र्वनुरागभार-

व्रीडाविलम्बविलसद्धसितावलोकम् ।

नीलालकालिभिरुपस्कृतमुन्नसं नः

स्वानां प्रदर्शय मनस्विनि वल्गु वाक्यम् ॥ २३॥

 

तस्मिन् दधे दममहं तव वीरपत्नि

योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम् ।

पश्ये न वीतभयमुन्मुदितं त्रिलोक्या-

मन्यत्र वै मुररिपोरितरत्र दासात् ॥ २४॥

 

वक्त्रं न ते वितिलकं मलिनं विहर्षं

संरम्भभीममविमृष्टमपेतरागम् ।

पश्ये स्तनावपि शुचोपहतौ सुजातौ

बिम्बाधरं विगतकुङ्कुमपङ्करागम् ॥ २५॥

 

तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य

स्वैरं गतस्य मृगयां व्यसनातुरस्य ।

का देवरं वशगतं कुसुमास्त्रवेग-

विस्रस्तपौंस्नमुशती न भजेत कृत्ये ॥ २६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पुरञ्जनोपाख्याने षड्विंशोऽध्यायः ॥ २६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तविंशोऽध्यायः - २७॥

 

नारद उवाच

इत्थं पुरञ्जनं सध्र्यग् वशमानीय विभ्रमैः ।

पुरञ्जनी महाराज रेमे रमयती पतिम् ॥ १॥

 

स राजा महिषीं राजन् सुस्नातां रुचिराननाम् ।

कृतस्वस्त्ययनां तृप्तामभ्यनन्ददुपागताम् ॥ २॥

 

तयोपगूढः परिरब्धकन्धरो

रहोऽनुमन्त्रैरपकृष्टचेतनः ।

न कालरंहो बुबुधे दुरत्ययं

दिवानिशेति प्रमदापरिग्रहः ॥ ३॥

 

शयान उन्नद्धमदो महामना

महार्हतल्पे महिषीभुजोपधिः ।

तामेव वीरो मनुते परं यत-

स्तमोऽभिभूतो न निजं परं च यत् ॥ ४॥

 

तयैवं रममाणस्य कामकश्मलचेतसः ।

क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वयः ॥ ५॥

 

तस्यामजनयत्पुत्रान् पुरञ्जन्यां पुरञ्जनः ।

शतान्येकादश विराडायुषोऽर्धमथात्यगात् ॥ ६॥

 

दुहितॄर्दशोत्तरशतं पितृमातृयशस्करीः ।

शीलौदार्यगुणोपेताः पौरञ्जन्यः प्रजापते ॥ ७॥

 

स पञ्चालपतिः पुत्रान् पितृवंशविवर्धनान् ।

दारैः संयोजयामास दुहितॄः सदृशैर्वरैः ॥ ८॥

 

पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम् ।

यैर्वै पौरञ्जनो वंशः पञ्चालेषु समेधितः ॥ ९॥

 

तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु ।

निरूढेन ममत्वेन विषयेष्वन्वबध्यत ॥ १०॥

 

ईजे च क्रतुभिर्घोरैर्दीक्षितः पशुमारकैः ।

देवान् पितॄन् भूतपतीन् नानाकामो यथा भवान् ॥ ११॥

 

युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतसः ।

आससाद स वै कालो योऽप्रियः प्रिययोषिताम् ॥ १२॥

 

चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप ।

गन्धर्वास्तस्य बलिनः षष्ट्युत्तरशतत्रयम् ॥ १३॥

 

गन्धर्व्यस्तादृशीरस्य मैथुन्यश्च सितासिताः ।

परिवृत्त्या विलुम्पन्ति सर्वकामविनिर्मिताम् ॥ १४॥

 

ते चण्डवेगानुचराः पुरञ्जनपुरं यदा ।

हर्तुमारेभिरे तत्र प्रत्यषेधत्प्रजागरः ॥ १५॥

 

स सप्तभिः शतैरेको विंशत्या च शतं समाः ।

पुरञ्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली ॥ १६॥

 

क्षीयमाणे स्वसम्बन्धे एकस्मिन् बहुभिर्युधा ।

चिन्तां परां जगामार्तः स राष्ट्रपुरबान्धवः ॥ १७॥

 

स एव पुर्यां मधुभुक् पञ्चालेषु स्वपार्षदैः ।

उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद्भयम् ॥ १८॥

 

कालस्य दुहिता काचित्त्रिलोकीं वरमिच्छती ।

पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥ १९॥

 

दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा ।

या तुष्टा राजर्षये तु वृतादात्पूरवे वरम् ॥ २०॥

 

कदाचिदटमाना सा ब्रह्मलोकान्महीं गतम् ।

वव्रे बृहद्व्रतं मां तु जानती काममोहिता ॥ २१॥

 

मयि संरभ्य विपुलमदाच्छापं सुदुःसहम् ।

स्थातुमर्हसि नैकत्र मद्याच्ञाविमुखो मुने ॥ २२॥

 

ततो विहतसङ्कल्पा कन्यका यवनेश्वरम् ।

मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम् ॥ २३॥

 

ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् ।

सङ्कल्पस्त्वयि भूतानां कृतः किल न रिष्यति ॥ २४॥

 

द्वाविमावनुशोचन्ति बालावसदवग्रहौ ।

यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥ २५॥

 

अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु ।

एतावान् पौरुषो धर्मो यदार्ताननुकम्पते ॥ २६॥

 

कालकन्योदितवचो निशम्य यवनेश्वरः ।

चिकीर्षुर्देवगुह्यं स सस्मितं तामभाषत ॥ २७॥

 

मया निरूपितस्तुभ्यं पतिरात्मसमाधिना ।

नाभिनन्दति लोकोऽयं त्वामभद्रामसम्मताम् ॥ २८॥

 

त्वमव्यक्तगतिर्भुङ्क्ष्व लोकं कर्मविनिर्मितम् ।

या हि मे पृतना युक्ता प्रजानाशं प्रणेष्यसि ॥ २९॥

 

प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव ।

चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्तो भीमसैनिकः ॥ ३०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पुरञ्जनोपाख्याने सप्तविंशोऽध्यायः ॥ २७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टाविंशोऽध्यायः - २८॥

 

नारद उवाच

सैनिका भयनाम्नो ये बर्हिष्मन् दिष्टकारिणः ।

प्रज्वारकालकन्याभ्यां विचेरुरवनीमिमाम् ॥ १॥

 

त एकदा तु रभसा पुरञ्जनपुरीं नृप ।

रुरुधुर्भौमभोगाढ्यां जरत्पन्नगपालिताम् ॥ २॥

 

कालकन्यापि बुभुजे पुरञ्जनपुरं बलात् ।

ययाभिभूतः पुरुषः सद्यो निःसारतामियात् ॥ ३॥

 

तयोपभुज्यमानां वै यवनाः सर्वतोदिशम् ।

द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् ॥ ४॥

 

तस्यां प्रपीड्यमानायामभिमानी पुरञ्जनः ।

अवापोरुविधांस्तापान् कुटुम्बी ममताऽऽकुलः ॥ ५॥

 

कन्योपगूढो नष्टश्रीः कृपणो विषयात्मकः ।

नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात् ॥ ६॥

 

विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलाननादृतान् ।

पुत्रान् पौत्रानुगामात्यान् जायां च गतसौहृदाम् ॥ ७॥

 

आत्मानं कन्यया ग्रस्तं पञ्चालानरिदूषितान् ।

दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियाम् ॥ ८॥

 

कामानभिलषन् दीनो यातयामांश्च कन्यया ।

विगतात्मगतिस्नेहः पुत्रदारांश्च लालयन् ॥ ९॥

 

गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम् ।

हातुं प्रचक्रमे राजा तां पुरीमनिकामतः ॥ १०॥

 

भयनाम्नोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः ।

ददाह तां पुरीं कृत्स्नां भ्रातुः प्रियचिकीर्षया ॥ ११॥

 

तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः ।

कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः ॥ १२॥

 

यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया ।

पुर्यां प्रज्वारसंसृष्टः पुरपालोऽन्वतप्यत ॥ १३॥

 

न शेके सोऽवितुं तत्र पुरुकृच्छ्रोरुवेपथुः ।

गन्तुमैच्छत्ततो वृक्षकोटरादिव सानलात् ॥ १४॥

 

शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुषः ।

यवनैररिभी राजन्नुपरुद्धो रुरोद ह ॥ १५॥

 

दुहितॄः पुत्रपौत्रांश्च जामिजामातृपार्षदान् ।

स्वत्वावशिष्टं यत्किञ्चिद्गृहकोशपरिच्छदम् ॥ १६॥

 

अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही ।

दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥ १७॥

 

लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी ।

वर्तिष्यते कथं त्वेषा बालकाननुशोचती ॥ १८॥

 

न मय्यनाशिते भुङ्क्ते नास्नाते स्नाति मत्परा ।

मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यतवाग्भयात् ॥ १९॥

 

प्रबोधयति माविज्ञं व्युषिते शोककर्शिता ।

वर्त्मैतद्गृहमेधीयं वीरसूरपि नेष्यति ॥ २०॥

 

कथं नु दारका दीना दारकीर्वापरायणाः ।

वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ॥ २१॥

 

एवं कृपणया बुद्ध्या शोचन्तमतदर्हणम् ।

ग्रहीतुं कृतधीरेनं भयनामाभ्यपद्यत ॥ २२॥

 

पशुवद्यवनैरेष नीयमानः स्वकं क्षयम् ।

अन्वद्रवन्ननुपथाः शोचन्तो भृशमातुराः ॥ २३॥

 

पुरीं विहायोपगत उपरुद्धो भुजङ्गमः ।

यदा तमेवानु पुरी विशीर्णा प्रकृतिं गता ॥ २४॥

 

विकृष्यमाणः प्रसभं यवनेन बलीयसा ।

नाविन्दत्तमसाऽऽविष्टः सखायं सुहृदं पुरः ॥ २५॥

 

तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना ।

कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवमस्य तत् ॥ २६॥

 

अनन्तपारे तमसि मग्नो नष्टस्मृतिः समाः ।

शाश्वतीरनुभूयार्तिं प्रमदासङ्गदूषितः ॥ २७॥

 

तामेव मनसा गृह्णन् बभूव प्रमदोत्तमा ।

अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि ॥ २८॥

 

उपयेमे वीर्यपणां वैदर्भीं मलयध्वजः ।

युधि निर्जित्य राजन्यान् पाण्ड्यः परपुरञ्जयः ॥ २९॥

 

तस्यां स जनयाञ्चक्र आत्मजामसितेक्षणाम् ।

यवीयसः सप्त सुतान् सप्त द्रविडभूभृतः ॥ ३०॥

 

एकैकस्याभवत्तेषां राजन्नर्बुदमर्बुदम् ।

भोक्ष्यते यद्वंशधरैर्मही मन्वन्तरं परम् ॥ ३१॥

 

अगस्त्यः प्राग्दुहितरमुपयेमे धृतव्रताम् ।

यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ॥ ३२॥

 

विभज्य तनयेभ्यः क्ष्मां राजर्षिर्मलयध्वजः ।

आरिराधयिषुः कृष्णं स जगाम कुलाचलम् ॥ ३३॥

 

हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा ।

अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनीकरम् ॥ ३४॥

 

तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका ।

तत्पुण्यसलिलैर्नित्यमुभयत्रात्मनो मृजन् ॥ ३५॥

 

कन्दाष्टिभिर्मूलफलैः पुष्पपर्णैस्तृणोदकैः ।

वर्तमानः शनैर्गात्रकर्शनं तप आस्थितः ॥ ३६॥

 

शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये ।

सुखदुःखे इति द्वन्द्वान्यजयत्समदर्शनः ॥ ३७॥

 

तपसा विद्यया पक्वकषायो नियमैर्यमैः ।

युयुजे ब्रह्मण्यात्मानं विजिताक्षानिलाशयः ॥ ३८॥

 

आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिरः ।

वासुदेवे भगवति नान्यद्वेदोद्वहन् रतिम् ॥ ३९॥

 

स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि ।

विद्वान् स्वप्न इवामर्शसाक्षिणं विरराम ह ॥ ४०॥

 

साक्षाद्भगवतोक्तेन गुरुणा हरिणा नृप ।

विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम् ॥ ४१॥

 

परे ब्रह्मणि चात्मानं परं ब्रह्म तथाऽऽत्मनि ।

वीक्षमाणो विहायेक्षामस्मादुपरराम ह ॥ ४२॥

 

पतिं परमधर्मज्ञं वैदर्भी मलयध्वजम् ।

प्रेम्णा पर्यचरद्धित्वा भोगान् सा पतिदेवता ॥ ४३॥

 

चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा ।

बभावुप पतिं शान्ता शिखा शान्तमिवानलम् ॥ ४४॥

 

अजानती प्रियतमं यदोपरतमङ्गना ।

सुस्थिरासनमासाद्य यथापूर्वमुपाचरत् ॥ ४५॥

 

यदा नोपलभेताङ्घ्रावूष्माणं पत्युरर्चती ।

आसीत्संविग्नहृदया यूथभ्रष्टा मृगी यथा ॥ ४६॥

 

आत्मानं शोचती दीनमबन्धुं विक्लवाश्रुभिः ।

स्तनावासिच्य विपिने सुस्वरं प्ररुरोद सा ॥ ४७॥

 

उत्तिष्ठोत्तिष्ठ राजर्षे इमामुदधिमेखलाम् ।

दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्यतीं पातुमर्हसि ॥ ४८॥

 

एवं विलपती बाला विपिनेऽनुगता पतिम् ।

पतिता पादयोर्भर्तू रुदत्यश्रूण्यवर्तयत् ॥ ४९॥

 

चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् ।

आदीप्य चानुमरणे विलपन्ती मनो दधे ॥ ५०॥

 

तत्र पूर्वतरः कश्चित्सखा ब्राह्मण आत्मवान् ।

सान्त्वयन् वल्गुना साम्ना तामाह रुदतीं प्रभो ॥ ५१॥

 

ब्राह्मण उवाच

का त्वं कस्यासि को वायं शयानो यस्य शोचसि ।

जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥ ५२॥

 

अपि स्मरसि चात्मानमविज्ञातसखं सखे ।

हित्वा मां पदमन्विच्छन् भौमभोगरतो गतः ॥ ५३॥

 

हंसावहं च त्वं चार्य सखायौ मानसायनौ ।

अभूतामन्तरा वौकः सहस्रपरिवत्सरान् ॥ ५४॥

 

स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर्महीम् ।

विचरन् पदमद्राक्षीः कयाचिन्निर्मितं स्त्रिया ॥ ५५॥

 

पञ्चारामं नवद्वारमेकपालं त्रिकोष्ठकम् ।

षट्कुलं पञ्चविपणं पञ्चप्रकृति स्त्रीधवम् ॥ ५६॥

 

पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो ।

तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसङ्ग्रहः ॥ ५७॥

 

विपणस्तु क्रिया शक्तिर्भूतप्रकृतिरव्यया ।

शक्त्यधीशः पुमांस्त्वत्र प्रविष्टो नावबुध्यते ॥ ५८॥

 

तस्मिंस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृतिः ।

तत्सङ्गादीदृशीं प्राप्तो दशां पापीयसीं प्रभो ॥ ५९॥

 

न त्वं विदर्भदुहिता नायं वीरः सुहृत्तव ।

न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया ॥ ६०॥

 

माया ह्येषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम् ।

मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम् ॥ ६१॥

 

अहं भवान् न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः ।

न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपि ॥ ६२॥

 

यथा पुरुष आत्मानमेकमादर्शचक्षुषोः ।

द्विधाभूतमवेक्षेत तथैवान्तरमावयोः ॥ ६३॥

 

एवं स मानसो हंसो हंसेन प्रतिबोधितः ।

स्वस्थस्तद्व्यभिचारेण नष्टामाप पुनः स्मृतिम् ॥ ६४॥

 

बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम् ।

यत्परोक्षप्रियो देवो भगवान् विश्वभावनः ॥ ६५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पुरञ्जनोपाख्याने अष्टाविंशोऽध्यायः ॥ २८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकोनत्रिंशोऽध्यायः - २९॥

 

प्राचीनबर्हिरुवाच

भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते ।

कवयस्तद्विजानन्ति न वयं कर्ममोहिताः ॥ १॥

 

नारद उवाच

पुरुषं पुरञ्जनं विद्याद्यद्व्यनक्त्यात्मनः पुरम् ।

एकद्वित्रिचतुष्पादं बहु पादमपादकम् ॥ २॥

 

योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वरः ।

यन्न विज्ञायते पुम्भिर्नामभिर्वा क्रियागुणैः ॥ ३॥

 

यदा जिघृक्षन् पुरुषः कार्त्स्न्येन प्रकृतेर्गुणान् ।

नवद्वारं द्विहस्ताङ्घ्रि तत्रामनुत साध्विति ॥ ४॥

 

बुद्धिं तु प्रमदां विद्यान्ममाहमिति यत्कृतम् ।

यामधिष्ठाय देहेऽस्मिन् पुमान् भुङ्क्तेऽक्षभिर्गुणान् ॥ ५॥

 

सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम् ।

सख्यस्तद्वृत्तयः प्राणः पञ्चवृत्तिर्यथोरगः ॥ ६॥

 

बृहद्बलं मनो विद्यादुभयेन्द्रियनायकम् ।

पञ्चालाः पञ्चविषया यन्मध्ये नव खं पुरम् ॥ ७॥

 

अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति ।

द्वे द्वे द्वारौ बहिर्याति यस्तदिन्द्रियसंयुतः ॥ ८॥

 

अक्षिणी नासिके आस्यमिति पञ्च पुरः कृताः ।

दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः ॥ ९॥

 

पश्चिमे इत्यधो द्वारौ गुदं शिश्नमिहोच्यते ।

खद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते ।

रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः ॥ १०॥

 

नलिनी नालिनी नासे गन्धः सौरभ उच्यते ।

घ्राणोऽवधूतो मुख्यास्यं विपणो वाग्रसविद्रसः ॥ ११॥

 

आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम् ।

पितृहूर्दक्षिणः कर्ण उत्तरो देवहूः स्मृतः ॥ १२॥

 

प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चालसंज्ञितम् ।

तृयानं देवयानं श्रोत्राच्छ्रुतधराद्व्रजेत् ॥ १३॥

 

आसुरी मेढ्रमर्वाग्द्वार्व्यवायो ग्रामिणां रतिः ।

उपस्थो दुर्मदः प्रोक्तो निरृतिर्गुद उच्यते ॥ १४॥

 

वैशसं नरकं पायुर्लुब्धकोऽन्धौ तु मे श‍ृणु ।

हस्तपादौ पुमांस्ताभ्यां युक्तो याति करोति च ॥ १५॥

 

अन्तःपुरं च हृदयं विषूचिर्मन उच्यते ।

तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्गुणैः ॥ १६॥

 

यथा यथा विक्रियते गुणाक्तो विकरोति वा ।

तथा तथोपद्रष्टाऽऽत्मा तद्वृत्तीरनुकार्यते ॥ १७॥

 

देहो रथस्त्विन्द्रियाश्वः संवत्सररयोऽगतिः ।

द्विकर्मचक्रस्त्रिगुणध्वजः पञ्चासुबन्धुरः ॥ १८॥

 

मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूबरः ।

पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः ॥ १९॥

 

आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति ।

एकादशेन्द्रियचमूः पञ्चसूना विनोदकृत् ॥ २०॥

 

संवत्सरश्चण्डवेगः कालो येनोपलक्षितः ।

तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः ।

हरन्त्यायुः परिक्रान्त्या षष्ट्युत्तरशतत्रयम् ॥ २१॥

 

कालकन्या जरा साक्षाल्लोकस्तां नाभिनन्दति ।

स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः ॥ २२॥

 

आधयो व्याधयस्तस्य सैनिका यवनाश्चराः ।

भूतोपसर्गाशुरयः प्रज्वारो द्विविधो ज्वरः ॥ २३॥

 

एवं बहुविधैर्दुःखैर्दैवभूतात्मसम्भवैः ।

क्लिश्यमानः शतं वर्षं देहे देही तमोवृतः ॥ २४॥

 

प्राणेन्द्रियमनोधर्मानात्मन्यध्यस्य निर्गुणः ।

शेते कामलवान् ध्यायन् ममाहमिति कर्मकृत् ॥ २५॥

 

यदाऽऽत्मानमविज्ञाय भगवन्तं परं गुरुम् ।

पुरुषस्तु विषज्जेत गुणेषु प्रकृतेः स्वदृक् ॥ २६॥

 

गुणाभिमानी स तदा कर्माणि कुरुतेऽवशः ।

शुक्लं कृष्णं लोहितं वा यथा कर्माभिजायते ॥ २७॥

 

शुक्लात्प्रकाशभूयिष्ठान् लोकानाप्नोति कर्हिचित् ।

दुःखोदर्कान् क्रियायासांस्तमः शोकोत्कटान् क्वचित् ॥ २८॥

 

क्वचित्पुमान् क्वचिच्च स्त्री क्वचिन्नोभयमन्धधीः ।

देवो मनुष्यस्तिर्यग्वा यथा कर्मगुणं भवः ॥ २९॥

 

क्षुत्परीतो यथा दीनः सारमेयो गृहं गृहम् ।

चरन् विन्दति यद्दिष्टं दण्डमोदनमेव वा ॥ ३०॥

 

तथा कामाशयो जीव उच्चावचपथा भ्रमन् ।

उपर्यधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् ॥ ३१॥

 

दुःखेष्वेकतरेणापि दैवभूतात्महेतुषु ।

जीवस्य न व्यवच्छेदः स्याच्चेत्तत्तत्प्रतिक्रिया ॥ ३२॥

 

यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन् ।

तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः ॥ ३३॥

 

नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम् ।

द्वयं ह्यविद्योपसृतं स्वप्ने स्वप्न इवानघ ॥ ३४॥

 

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।

मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा ॥ ३५॥

 

अथात्मनोऽर्थभूतस्य यतोऽनर्थपरम्परा ।

संसृतिस्तद्व्यवच्छेदो भक्त्या परमया गुरौ ॥ ३६॥

 

वासुदेवे भगवति भक्तियोगः समाहितः ।

सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥ ३७॥

 

सोऽचिरादेव राजर्षे स्यादच्युतकथाश्रयः ।

श‍ृण्वतः श्रद्दधानस्य नित्यदा स्यादधीयतः ॥ ३८॥

 

यत्र भागवता राजन् साधवो विशदाशयाः ।

भगवद्गुणानुकथनश्रवणव्यग्रचेतसः ॥ ३९॥

 

तस्मिन् महन्मुखरिता मधुभिच्चरित्र-

पीयूषशेषसरितः परितः स्रवन्ति ।

ता ये पिबन्त्यवितृषो नृप गाढकर्णै-

स्तान् न स्पृशन्त्यशनतृड्भयशोकमोहाः ॥ ४०॥

 

एतैरुपद्रुतो नित्यं जीवलोकः स्वभावजैः ।

न करोति हरेर्नूनं कथामृतनिधौ रतिम् ॥ ४१॥

 

प्रजापतिपतिः साक्षाद्भगवान् गिरिशो मनुः ।

दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः ॥ ४२॥

 

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।

भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मवादिनः ॥ ४३॥

 

अद्यापि वाचस्पतयस्तपोविद्यासमाधिभिः ।

पश्यन्तोऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् ॥ ४४॥

 

शब्दब्रह्मणि दुष्पारे चरन्त उरु विस्तरे ।

मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदुः परम् ॥ ४५॥

 

(सर्वेषामेव जन्तूनां सततं देहपोषणे ।

अस्ति प्रज्ञा समायत्ता को विशेषस्तदा नृणाम् ॥

 

लब्ध्वेहान्ते मनुष्यत्वं हित्वा देहाद्यसद्ग्रहम् ।

आत्मसृत्या विहायेदं जीवात्मा स विशिष्यते ॥)

यदा यमनुगृह्णाति भगवानात्मभावितः ।

स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ ४६॥

 

तस्मात्कर्मसु बर्हिष्मन्नज्ञानादर्थकाशिषु ।

मार्थदृष्टिं कृथाः श्रोत्रस्पर्शिष्वस्पृष्टवस्तुषु ॥ ४७॥

 

स्वं लोकं न विदुस्ते वै यत्र देवो जनार्दनः ।

आहुर्धूम्रधियो वेदं सकर्मकमतद्विदः ॥ ४८॥

 

आस्तीर्य दर्भैः प्रागग्रैः कार्त्स्न्येन क्षितिमण्डलम् ।

स्तब्धो बृहद्वधान्मानी कर्म नावैषि यत्परम् ।

तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया ॥ ४९॥

 

हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वरः ।

तत्पादमूलं शरणं यतः क्षेमो नृणामिह ॥ ५०॥

 

स वै प्रियतमश्चात्मा यतो न भयमण्वपि ।

इति वेद स वै विद्वान् यो विद्वान् स गुरुर्हरिः ॥ ५१॥

 

नारद उवाच

प्रश्न एवं हि सञ्छिन्नो भवतः पुरुषर्षभ ।

अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् ॥ ५२॥

 

क्षुद्रं चरं सुमनसां शरणे मिथित्वा

रक्तं षडङ्घ्रिगणसामसु लुब्धकर्णम् ।

अग्रे वृकानसुतृपोऽविगणय्य यान्तं

पृष्ठे मृगं मृगयलुब्धकबाणभिन्नम् ॥ ५३॥

 

अस्यार्थः - सुमनः समधर्मणां स्त्रीणां शरण

आश्रमे पुष्पमधुगन्धवत्क्षुद्रतमं काम्यकर्म-

विपाकजं कामसुखलवं जैह्व्यौपस्थ्यादि

विचिन्वन्तं मिथुनीभूय तदभिनिवेशितमनसं

षडङ्घ्रिगणसामगीतवदतिमनोहरवनितादि

जनालापेष्वतितरामतिप्रलोभितकर्णमग्रे

वृकयूथवदात्मन आयुर्हरतोऽहोरात्रान् तान्

काललवविशेषानविगणय्य गृहेषु विहरन्तं

पृष्ठत एव परोक्षमनुप्रवृत्तो लुब्धकः कृतान्तोऽन्तः

शरेण यमिह पराविध्यति तमिममात्मानमहो

राजन् भिन्नहृदयं द्रष्टुमर्हसीति ॥ ५४॥

 

स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्त-

श्चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते ।

जह्यङ्गनाश्रममसत्तमयूथगाथं

प्रीणीहि हंसशरणं विरम क्रमेण ॥ ५५॥

 

राजोवाच

श्रुतमन्वीक्षितं ब्रह्मन् भगवान् यदभाषत ।

नैतज्जानन्त्युपाध्यायाः किं न ब्रूयुर्विदुर्यदि ॥ ५६॥

 

संशयोऽत्र तु मे विप्र सञ्छिन्नस्तत्कृतो महान् ।

ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रियवृत्तयः ॥ ५७॥

 

कर्माण्यारभते येन पुमानिह विहाय तम् ।

अमुत्रान्येन देहेन जुष्टानि स यदश्नुते ॥ ५८॥

 

इति वेदविदां वादः श्रूयते तत्र तत्र ह ।

कर्म यत्क्रियते प्रोक्तं परोक्षं न प्रकाशते ॥ ५९॥

 

नारद उवाच

येनैवारभते कर्म तेनैवामुत्र तत्पुमान् ।

भुङ्क्ते ह्यव्यवधानेन लिङ्गेन मनसा स्वयम् ॥ ६०॥

 

शयानमिममुत्सृज्य श्वसन्तं पुरुषो यथा ।

कर्मात्मन्याहितं भुङ्क्ते तादृशेनेतरेण वा ॥ ६१॥

 

ममैते मनसा यद्यदसावहमिति ब्रुवन् ।

गृह्णीयात्तत्पुमान् राद्धं कर्म येन पुनर्भवः ॥ ६२॥

 

यथानुमीयते चित्तमुभयैरिन्द्रियेहितैः ।

एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः ॥ ६३॥

 

नानुभूतं क्व चानेन देहेनादृष्टमश्रुतम् ।

कदाचिदुपलभ्येत यद्रूपं यादृगात्मनि ॥ ६४॥

 

तेनास्य तादृशं राजन् लिङ्गिनो देहसम्भवम् ।

श्रद्धत्स्वाननुभूतोऽर्थो न मनः स्प्रष्टुमर्हति ॥ ६५॥

 

मन एव मनुष्यस्य पूर्वरूपाणि शंसति ।

भविष्यतश्च भद्रं ते तथैव न भविष्यतः ॥ ६६॥

 

अदृष्टमश्रुतं चात्र क्वचिन्मनसि दृश्यते ।

यथा तथानुमन्तव्यं देशकालक्रियाश्रयम् ॥ ६७॥

 

सर्वे क्रमानुरोधेन मनसीन्द्रियगोचराः ।

आयान्ति वर्गशो यान्ति सर्वे समनसो जनाः ॥ ६८॥

 

सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि ।

तमश्चन्द्रमसीवेदमुपरज्यावभासते ॥ ६९॥

 

नाहं ममेति भावोऽयं पुरुषे व्यवधीयते ।

यावद्बुद्धिमनोऽक्षार्थगुणव्यूहो ह्यनादिमान् ॥ ७०॥

 

सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः ।

नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥ ७१॥

 

गर्भे बाल्येऽप्यपौष्कल्यादेकादशविधं तदा ।

लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा ॥ ७२॥

 

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।

ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ७३॥

 

एवं पञ्चविधं लिङ्गं त्रिवृत्षोडशविस्तृतम् ।

एष चेतनया युक्तो जीव इत्यभिधीयते ॥ ७४॥

 

अनेन पुरुषो देहानुपादत्ते विमुञ्चति ।

हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति ॥ ७५॥

 

(भक्तिः कृष्णे दया जीवेष्वकुण्ठज्ञानमात्मनि ।

यदि स्यादात्मनो भूयादपवर्गस्तु संसृतेः ॥)

यथा तृणजलूकेयं नापयात्यपयाति च ।

न त्यजेन्म्रियमाणोऽपि प्राग्देहाभिमतिं जनः ॥ ७६॥

 

यावदन्यं न विन्देत व्यवधानेन कर्मणाम् ।

मन एव मनुष्येन्द्र भूतानां भवभावनम् ॥ ७७॥

 

यदाक्षैश्चरितान् ध्यायन् कर्माण्याचिनुतेऽसकृत् ।

सति कर्मण्यविद्यायां बन्धः कर्मण्यनात्मनः ॥ ७८॥

 

अतस्तदपवादार्थं भज सर्वात्मना हरिम् ।

पश्यंस्तदात्मकं विश्वं स्थित्युत्पत्त्यप्यया यतः ॥ ७९॥

 

मैत्रेय उवाच

भागवतमुख्यो भगवान् नारदो हंसयोर्गतिम् ।

प्रदर्श्य ह्यमुमामन्त्र्य सिद्धलोकं ततोऽगमत् ॥ ८०॥

 

प्राचीनबर्ही राजर्षिः प्रजासर्गाभिरक्षणे ।

आदिश्य पुत्रानगमत्तपसे कपिलाश्रमम् ॥ ८१॥

 

तत्रैकाग्रमना वीरो गोविन्दचरणाम्बुजम् ।

विमुक्तसङ्गोऽनुभजन् भक्त्या तत्साम्यतामगात् ॥ ८२॥

 

एतदध्यात्मपारोक्ष्यं गीतं देवर्षिणानघ ।

यः श्रावयेद्यः श‍ृणुयात्स लिङ्गेन विमुच्यते ॥ ८३॥

 

एतन्मुकुन्दयशसा भुवनं पुनानं

देवर्षिवर्यमुखनिःसृतमात्मशौचम् ।

यः कीर्त्यमानमधिगच्छति पारमेष्ठ्यं

नास्मिन् भवे भ्रमति मुक्तसमस्तबन्धः ॥ ८४॥

 

अध्यात्मपारोक्ष्यमिदं मयाधिगतमद्भुतम् ।

एवं स्त्रियाश्रमः पुंसश्छिन्नोऽमुत्र च संशयः ॥ ८५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे प्राचीनबर्हिर्नारदसंवादो नामैकोनत्रिंशोऽध्यायः ॥ २९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रिंशोऽध्यायः - ३०॥

 

विदुर उवाच

ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः ।

ते रुद्रगीतेन हरिं सिद्धिमापुः प्रतोष्य काम् ॥ १॥

 

किं बार्हस्पत्येह परत्र वाथ

कैवल्यनाथप्रियपार्श्ववर्तिनः ।

आसाद्य देवं गिरिशं यदृच्छया

प्रापुः परं नूनमथ प्रचेतसः ॥ २॥

 

मैत्रेय उवाच

प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः ।

जपयज्ञेन तपसा पुरञ्जनमतोषयन् ॥ ३॥

 

दशवर्षसहस्रान्ते पुरुषस्तु सनातनः ।

तेषामाविरभूत्कृच्छ्रं शान्तेन शमयन् रुचा ॥ ४॥

 

सुपर्णस्कन्धमारूढो मेरुश‍ृङ्गमिवाम्बुदः ।

पीतवासा मणिग्रीवः कुर्वन् वितिमिरा दिशः ॥ ५॥

 

काशिष्णुना कनकवर्णविभूषणेन

भ्राजत्कपोलवदनो विलसत्किरीटः ।

अष्टायुधैरनुचरैर्मुनिभिः सुरेन्द्रै-

रासेवितो गरुडकिन्नरगीतकीर्तिः ॥ ६॥

 

पीनायताष्टभुजमण्डलमध्यलक्ष्म्या

स्पर्धच्छ्रिया परिवृतो वनमालयाऽऽद्यः ।

बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान्

पर्जन्यनादरुतया सघृणावलोकः ॥ ७॥

 

श्रीभगवानुवाच

वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दनाः ।

सौहार्देनापृथग्धर्मास्तुष्टोऽहं सौहृदेन वः ॥ ८॥

 

योऽनुस्मरति सन्ध्यायां युष्माननुदिनं नरः ।

तस्य भ्रातृष्वात्मसाम्यं तथा भूतेषु सौहृदम् ॥ ९॥

 

ये तु मां रुद्रगीतेन सायं प्रातः समाहिताः ।

स्तुवन्त्यहं कामवरान् दास्ये प्रज्ञां च शोभनाम् ॥ १०॥

 

यद्यूयं पितुरादेशमग्रहीष्ट मुदान्विताः ।

अथो व उशती कीर्तिर्लोकाननु भविष्यति ॥ ११॥

 

भविता विश्रुतः पुत्रोऽनवमो ब्रह्मणो गुणैः ।

य एतामात्मवीर्येण त्रिलोकीं पूरयिष्यति ॥ १२॥

 

कण्डोः प्रम्लोचया लब्धा कन्या कमललोचना ।

तां चापविद्धां जगृहुर्भूरुहा नृपनन्दनाः ॥ १३॥

 

क्षुत्क्षामाया मुखे राजा सोमः पीयूषवर्षिणीम् ।

देशिनीं रोदमानाया निदधे स दयान्वितः ॥ ४॥

 

प्रजाविसर्ग आदिष्टाः पित्रा मामनुवर्तता ।

तत्र कन्यां वरारोहां तामुद्वहत मा चिरम् ॥ १५॥

 

अपृथग्धर्मशीलानां सर्वेषां वः सुमध्यमा ।

अपृथग्धर्मशीलेयं भूयात्पत्न्यर्पिताशया ॥ १६॥

 

दिव्यवर्षसहस्राणां सहस्रमहतौजसः ।

भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम ॥ १७॥

 

अथ मय्यनपायिन्या भक्त्या पक्वगुणाशयाः ।

उपयास्यथ मद्धाम निर्विद्य निरयादतः ॥ १८॥

 

गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम् ।

मद्वार्ता यातयामानां न बन्धाय गृहा मताः ॥ १९॥

 

न व्यवद्धृदये यज्ज्ञो ब्रह्मैतद्ब्रह्मवादिभिः ।

न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ २०॥

 

मैत्रेय उवाच

एवं ब्रुवाणं पुरुषार्थभाजनं

जनार्दनं प्राञ्जलयः प्रचेतसः ।

तद्दर्शनध्वस्ततमोरजोमला

गिरागृणन् गद्गदया सुहृत्तमम् ॥ २१॥

 

प्रचेतस ऊचुः

नमो नमः क्लेशविनाशनाय

निरूपितोदारगुणाह्वयाय ।

मनोवचोवेगपुरोजवाय

सर्वाक्षमार्गैरगताध्वने नमः ॥ २२॥

 

शुद्धाय शान्ताय नमः स्वनिष्ठया

मनस्यपार्थं विलसद्द्वयाय ।

नमो जगत्स्थानलयोदयेषु

गृहीतमायागुणविग्रहाय ॥ २३॥

 

नमो विशुद्धसत्त्वाय हरये हरिमेधसे ।

वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४॥

 

नमः कमलनाभाय नमः कमलमालिने ।

नमः कमलपादाय नमस्ते कमलेक्षण ॥ २५॥

 

नमः कमलकिञ्जल्कपिशङ्गामलवाससे ।

सर्वभूतनिवासाय नमोऽयुङ्क्ष्महि साक्षिणे ॥ २६॥

 

रूपं भगवता त्वेतदशेषक्लेशसङ्क्षयम् ।

आविष्कृतं नः क्लिष्टानां किमन्यदनुकम्पितम् ॥ २७॥

 

एतावत्त्वं हि विभुभिर्भाव्यं दीनेषु वत्सलैः ।

यदनुस्मर्यते काले स्वबुद्ध्याभद्ररन्धन ॥ २८॥

 

येनोपशान्तिर्भूतानां क्षुल्लकानामपीह ताम् ।

अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिषः ॥ २९॥

 

असावेव वरोऽस्माकमीप्सितो जगतः पते ।

प्रसन्नो भगवान् येषामपवर्गगुरुर्गतिः ॥ ३०॥

 

वरं वृणीमहेऽथापि नाथ त्वत्परतः परात् ।

न ह्यन्तस्त्वद्विभूतीनां सोऽनन्त इति गीयसे ॥ ३१॥

 

पारिजातेऽञ्जसा लब्धे सारङ्गोऽन्यन्न सेवते ।

त्वदङ्घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहि ॥ ३२॥

 

यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभिः ।

तावद्भवत्प्रसङ्गानां सङ्गः स्यान्नो भवे भवे ॥ ३३॥

 

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।

भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ३४॥

 

यत्रेड्यन्ते कथा मृष्टास्तृष्णायाः प्रशमो यतः ।

निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ ३५॥

 

यत्र नारायणः साक्षाद्भगवान् न्यासिनां गतिः ।

संस्तूयते सत्कथासु मुक्तसङ्गैः पुनः पुनः ॥ ३६॥

 

तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया ।

भीतस्य किं न रोचेत तावकानां समागमः ॥ ३७॥

 

वयं तु साक्षाद्भगवन् भवस्य

प्रियस्य सख्युः क्षणसङ्गमेन ।

सुदुश्चिकित्स्यस्य भवस्य मृत्यो-

र्भिषक्तमं त्वाद्य गतिं गताः स्म ॥ ३८॥

 

यन्नः स्वधीतं गुरवः प्रसादिता

विप्राश्च वृद्धाश्च सदानुवृत्त्या ।

आर्या नताः सुहृदो भ्रातरश्च

सर्वाणि भूतान्यनसूययैव ॥ ३९॥

 

यन्नः सुतप्तं तप एतदीश

निरन्धसां कालमदभ्रमप्सु ।

सर्वं तदेतत्पुरुषस्य भूम्नो

वृणीमहे ते परितोषणाय ॥ ४०॥

 

मनुः स्वयम्भूर्भगवान् भवश्च

येऽन्ये तपोज्ञानविशुद्धसत्त्वाः ।

अदृष्टपारा अपि यन्महिम्नः

स्तुवन्त्यथो त्वात्मसमं गृणीमः ॥ ४१॥

 

नमः समाय शुद्धाय पुरुषाय पराय च ।

वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः ॥ ४२॥

 

मैत्रेय उवाच

इति प्रचेतोभिरभिष्टुतो हरिः

प्रीतस्तथेत्याह शरण्यवत्सलः ।

अनिच्छतां यानमतृप्तचक्षुषां

ययौ स्वधामानपवर्गवीर्यः ॥ ४३॥

 

अथ निर्याय सलिलात्प्रचेतस उदन्वतः ।

वीक्ष्याकुप्यन् द्रुमैश्छन्नां गां गां रोद्धुमिवोच्छ्रितैः ॥ ४४॥

 

ततोऽग्निमारुतौ राजन्नमुञ्चन् मुखतो रुषा ।

महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥ ४५॥

 

भस्मसात्क्रियमाणांस्तान् द्रुमान् वीक्ष्य पितामहः ।

आगतः शमयामास पुत्रान् बर्हिष्मतो नयैः ॥ ४६॥

 

तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा ।

उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा ॥ ४७॥

 

ते च ब्रह्मण आदेशान्मारिषामुपयेमिरे ।

यस्यां महदवज्ञानादजन्यजनयोनिजः ॥ ४८॥

 

चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते ।

यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः ॥ ४९॥

 

यो जायमानः सर्वेषां तेजस्तेजस्विनां रुचा ।

स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन् ॥ ५०॥

 

तं प्रजासर्गरक्षायामनादिरभिषिच्य च ।

युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन् ॥ ५१॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे त्रिंशोऽध्यायः ॥ ३०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकत्रिंशोऽध्यायः - ३१॥

 

मैत्रेय उवाच

तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम् ।

स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ॥ १॥

 

दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा ।

प्रतीच्यां दिशि वेलायां सिद्धोऽभूद्यत्र जाजलिः ॥ २॥

 

तान्निर्जितप्राणमनोवचोदृशो

जितासनान् शान्तसमानविग्रहान् ।

परेऽमले ब्रह्मणि योजितात्मनः

सुरासुरेड्यो ददृशे स्म नारदः ॥ ३॥

 

तमागतं त उत्थाय प्रणिपत्याभिनन्द्य च ।

पूजयित्वा यथादेशं सुखासीनमथाब्रुवन् ॥ ४॥

 

प्रचेतस ऊचुः

स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गतः ।

तव चङ्क्रमणं ब्रह्मन्नभयाय यथा रवेः ॥ ५॥

 

यदादिष्टं भगवता शिवेनाधोक्षजेन च ।

तद्गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो ॥ ६॥

 

तन्नः प्रद्योतयाध्यात्मज्ञानं तत्त्वार्थदर्शनम् ।

येनाञ्जसा तरिष्यामो दुस्तरं भवसागरम् ॥ ७॥

 

मैत्रेय उवाच

इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः ।

भगवत्युत्तमश्लोक आविष्टात्माब्रवीन्नृपान् ॥ ८॥

 

नारद उवाच

तज्जन्म तानि कर्माणि तदायुस्तन्मनो वचः ।

नृणां येनेह विश्वात्मा सेव्यते हरिरीश्वरः ॥ ९॥

 

किं जन्मभिस्त्रिभिर्वेह शौक्लसावित्रयाज्ञिकैः ।

कर्मभिर्वा त्रयीप्रोक्तैः पुंसोऽपि विबुधायुषा ॥ १०॥

 

श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभिः ।

बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा ॥ ११॥

 

किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोरपि ।

किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरिः ॥ १२॥

 

श्रेयसामपि सर्वेषामात्मा ह्यवधिरर्थतः ।

सर्वेषामपि भूतानां हरिरात्माऽऽत्मदः प्रियः ॥ १३॥

 

यथा तरोर्मूलनिषेचनेन

तृप्यन्ति तत्स्कन्धभुजोपशाखाः ।

प्राणोपहाराच्च यथेन्द्रियाणां

तथैव सर्वार्हणमच्युतेज्या ॥ १४॥

 

यथैव सूर्यात्प्रभवन्ति वारः

पुनश्च तस्मिन् प्रविशन्ति काले ।

भूतानि भूमौ स्थिरजङ्गमानि

तथा हरावेव गुणप्रवाहः ॥ १५॥

 

एतत्पदं तज्जगदात्मनः परं

सकृद्विभातं सवितुर्यथा प्रभा ।

यथासवो जाग्रति सुप्तशक्तयो

द्रव्यक्रियाज्ञानभिदा भ्रमात्ययः ॥ १६॥

 

यथा नभस्यभ्रतमः प्रकाशा

भवन्ति भूपा न भवन्त्यनुक्रमात् ।

एवं परे ब्रह्मणि शक्तयस्त्वमू

रजस्तमःसत्त्वमिति प्रवाहः ॥ १७॥

 

तेनैकमात्मानमशेषदेहिनां

कालं प्रधानं पुरुषं परेशम् ।

स्वतेजसा ध्वस्तगुणप्रवाह-

मात्मैकभावेन भजध्वमद्धा ॥ १८॥

 

दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा ।

सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः ॥ १९॥

 

अपहतसकलैषणामलात्म-

न्यविरतमेधितभावनोपहूतः ।

निजजनवशगत्वमात्मनो य-

न्न सरति छिद्रवदक्षरः सतां हि ॥ २०॥

 

न भजति कुमनीषिणां स इज्यां

हरिरधनात्मधनप्रियो रसज्ञः ।

श्रुतधनकुलकर्मणां मदैर्ये

विदधति पापमकिञ्चनेषु सत्सु ॥ २१॥

 

श्रियमनुचरतीं तदर्थिनश्च

द्विपदपतीन् विबुधांश्च यत्स्वपूर्णः ।

न भजति निजभृत्यवर्गतन्त्रः

कथममुमुद्विसृजेत्पुमान् कृतज्ञः ॥ २२॥

 

मैत्रेय उवाच

इति प्रचेतसो राजन्नन्याश्च भगवत्कथाः ।

श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनिः ॥ २३॥

 

तेऽपि तन्मुखनिर्यातं यशो लोकमलापहम् ।

हरेर्निशम्य तत्पादं ध्यायन्तस्तद्गतिं ययुः ॥ २४॥

 

एतत्तेऽभिहितं क्षत्तर्यन्मां त्वं परिपृष्टवान् ।

प्रचेतसां नारदस्य संवादं हरिकीर्तनम् ॥ २५॥

 

श्रीशुक उवाच

य एष उत्तानपदो मानवस्यानुवर्णितः ।

वंशः प्रियव्रतस्यापि निबोध नृपसत्तम ॥ २६॥

 

यो नारदादात्मविद्यामधिगम्य पुनर्महीम् ।

भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदम् ॥ २७॥

 

इमां तु कौषारविणोपवर्णितां

क्षत्ता निशम्याजितवादसत्कथाम् ।

प्रवृद्धभावोऽश्रुकलाकुलो मुने-

र्दधार मूर्ध्ना चरणं हृदा हरेः ॥ २८॥

 

विदुर उवाच

सोऽयमद्य महायोगिन् भवता करुणात्मना ।

दर्शितस्तमसः पारो यत्राकिञ्चनगो हरिः ॥ २९॥

 

श्रीशुक उवाच

इत्यानम्य तमामन्त्र्य विदुरो गजसाह्वयम् ।

स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः ॥ ३०॥

 

एतद्यः श‍ृणुयाद्राजन् राज्ञां हर्यर्पितात्मनाम् ।

आयुर्धनं यशः स्वस्ति गतिमैश्वर्यमाप्नुयात् ॥ ३१॥

 

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां

पारमहंस्यां संहितायां चतुर्थस्कन्धे प्रचेत उपाख्यानं

नामैकत्रिंशोऽध्यायः ॥ ३१॥

 

॥ इति चतुर्थस्कन्धः समाप्तः ॥

 

॥ हरिः ॐ तत्सत् ॥

 

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.