The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Friday, November 19, 2010

shrImadbhAgavataM - ekAdashaskandhaH श्रीमद्भागवतं - एकादशस्कन्धः - Eleventh Conto

 

 

 

shrImadbhAgavataM - ekAdashaskandhaH

 श्रीमद्भागवतं - एकादशस्कन्धः

 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकादशस्कन्धः ॥

 

॥ प्रथमोऽध्यायः - १ ॥

 

श्रीबादरायणिरुवाच

कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर्वृतः ।

भुवोऽवतारयद्भारं जविष्ठं जनयन् कलिम् ॥ १॥

 

ये कोपिताः सुबहुपाण्डुसुताः सपत्नै-

र्दुर्द्यूतहेलनकचग्रहणादिभिस्तान् ।

कृत्वा निमित्तमितरेतरतः समेतान्

हत्वा नृपान् निरहरत्क्षितिभारमीशः ॥ २॥

 

भूभारराजपृतना यदुभिर्निरस्य

गुप्तैः स्वबाहुभिरचिन्तयदप्रमेयः ।

मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं

यद्यादवं कुलमहो अविषह्यमास्ते ॥ ३॥

 

नैवान्यतः परिभवोऽस्य भवेत्कथञ्चि-

न्मत्संश्रयस्य विभवोन्नहनस्य नित्यम् ।

अन्तःकलिं यदुकुलस्य विधाय वेणु-

स्तम्बस्य वह्निमिव शान्तिमुपैमि धाम ॥ ४॥

 

एवं व्यवसितो राजन् सत्यसङ्कल्प ईश्वरः ।

शापव्याजेन विप्राणां सञ्जह्रे स्वकुलं विभुः ॥ ५॥

 

स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् ।

गीर्भिस्ताः स्मरतां चित्तं पदैस्तानीक्षतां क्रियाः ॥ ६॥

 

आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्यञ्जसा नु कौ ।

तमोऽनया तरिष्यन्तीत्यगात्स्वं पदमीश्वरः ॥ ७॥

 

राजोवाच

ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् ।

विप्रशापः कथमभूद्वृष्णीनां कृष्णचेतसाम् ॥ ८॥

 

यन्निमित्तः स वै शापो यादृशो द्विजसत्तम ।

कथमेकात्मनां भेद एतत्सर्वं वदस्व मे ॥ ९॥

 

श्रीशुक उवाच

बिभ्रद्वपुः सकलसुन्दरसन्निवेशं

कर्माचरन् भुवि सुमङ्गलमाप्तकामः ।

आस्थाय धाम रममाण उदारकीर्तिः

संहर्तुमैच्छत कुलं स्थितकृत्यशेषः ॥ १०॥

 

कर्माणि पुण्यनिवहानि सुमङ्गलानि

गायज्जगत्कलिमलापहराणि कृत्वा ।

कालात्मना निवसता यदुदेवगेहे

पिण्डारकं समगमन्मुनयो निसृष्टाः ॥ ११॥

 

विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुरङ्गिराः ।

कश्यपो वामदेवोऽत्रिर्वसिष्ठो नारदादयः ॥ १२॥

 

क्रीडन्तस्तानुपव्रज्य कुमारा यदुनन्दनाः ।

उपसङ्गृह्य पप्रच्छुरविनीता विनीतवत् ॥ १३॥

 

ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम् ।

एषा पृच्छति वो विप्रा अन्तर्वत्न्यसितेक्षणा ॥ १४॥

 

प्रष्टुं विलज्जती साक्षात्प्रब्रूतामोघदर्शनाः ।

प्रसोष्यन्ती पुत्रकामा किं स्वित्सञ्जनयिष्यति ॥ १५॥

 

एवं प्रलब्धा मुनयस्तानूचुः कुपिता नृप ।

जनयिष्यति वो मन्दा मुसलं कुलनाशनम् ॥ १६॥

 

तच्छ्रुत्वा तेऽतिसन्त्रस्ता विमुच्य सहसोदरम् ।

साम्बस्य ददृशुस्तस्मिन् मुसलं खल्वयस्मयम् ॥ १७॥

 

किं कृतं मन्दभाग्यैर्नः किं वदिष्यन्ति नो जनाः ।

इति विह्वलिता गेहानादाय मुसलं ययुः ॥ १८॥

 

तच्चोपनीय सदसि परिम्लानमुखश्रियः ।

राज्ञ आवेदयाञ्चक्रुः सर्वयादवसन्निधौ ॥ १९॥

 

श्रुत्वामोघं विप्रशापं दृष्ट्वा च मुसलं नृप ।

विस्मिता भयसन्त्रस्ता बभूवुर्द्वारकौकसः ॥ २०॥

 

तच्चूर्णयित्वा मुसलं यदुराजः स आहुकः ।

समुद्रसलिले प्रास्यल्लोहं चास्यावशेषितम् ॥ २१॥

 

कश्चिन्मत्स्योऽग्रसील्लोहं चूर्णानि तरलैस्ततः ।

उह्यमानानि वेलायां लग्नान्यासन् किलैरकाः ॥ २२॥

 

मत्स्यो गृहीतो मत्स्यघ्नैर्जालेनान्यैः सहार्णवे ।

तस्योदरगतं लोहं स शल्ये लुब्धकोऽकरोत् ॥ २३॥

 

भगवान् ज्ञातसर्वार्थ ईश्वरोऽपि तदन्यथा ।

कर्तुं नैच्छद्विप्रशापं कालरूप्यन्वमोदत ॥ २४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे प्रथमोऽध्यायः ॥ १॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वितीयोऽध्यायः - २ ॥

 

श्रीशुक उवाच

गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह ।

अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः ॥ १॥

 

को नु राजन्निन्द्रियवान् मुकुन्दचरणाम्बुजम् ।

न भजेत्सर्वतो मृत्युरुपास्यममरोत्तमैः ॥ २॥

 

तमेकदा तु देवर्षिं वसुदेवो गृहागतम् ।

अर्चितं सुखमासीनमभिवाद्येदमब्रवीत् ॥ ३॥

 

वसुदेव उवाच

भगवन् भवतो यात्रा स्वस्तये सर्वदेहिनाम् ।

कृपणानां यथा पित्रोरुत्तमश्लोकवर्त्मनाम् ॥ ४॥

 

भूतानां देवचरितं दुःखाय च सुखाय च ।

सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥ ५॥

 

भजन्ति ये यथा देवान् देवा अपि तथैव तान् ।

छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ ६॥

 

ब्रह्मंस्तथापि पृच्छामो धर्मान् भागवतांस्तव ।

यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतोभयात् ॥ ७॥

 

अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम् ।

अपूजयं न मोक्षाय मोहितो देवमायया ॥ ८॥

 

यथा विचित्रव्यसनाद्भवद्भिर्विश्वतोभयात् ।

मुच्येम ह्यञ्जसैवाद्धा तथा नः शाधि सुव्रत ॥ ९॥

 

श्रीशुक उवाच

राजन्नेवं कृतप्रश्नो वसुदेवेन धीमता ।

प्रीतस्तमाह देवर्षिर्हरेः संस्मारितो गुणैः ॥ १०॥

 

नारद उवाच

सम्यगेतद्व्यवसितं भवता सात्वतर्षभ ।

यत्पृच्छसे भागवतान् धर्मांस्त्वं विश्वभावनान् ॥ ११॥

 

श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः ।

सद्यः पुनाति सद्धर्मो देवविश्वद्रुहोऽपि हि ॥ १२॥

 

त्वया परमकल्याणः पुण्यश्रवणकीर्तनः ।

स्मारितो भगवानद्य देवो नारायणो मम ॥ १३॥

 

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।

आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ १४॥

 

प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः ।

तस्याग्नीध्रस्ततो नाभिरृषभस्तत्सुतः स्मृतः ॥ १५॥

 

तमाहुर्वासुदेवांशं मोक्षधर्मविवक्षया ।

अवतीर्णं सुतशतं तस्यासीद्ब्रह्मपारगम् ॥ १६॥

 

तेषां वै भरतो ज्येष्ठो नारायणपरायणः ।

विख्यातं वर्षमेतद्यन्नाम्ना भारतमद्भुतम् ॥ १७॥

 

स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम् ।

उपासीनस्तत्पदवीं लेभे वै जन्मभिस्त्रिभिः ॥ १८॥

 

तेषां नव नवद्वीपपतयोऽस्य समन्ततः ।

कर्मतन्त्रप्रणेतार एकाशीतिर्द्विजातयः ॥ १९॥

 

नवाभवन् महाभागा मुनयो ह्यर्थशंसिनः ।

श्रमणा वातरशना आत्मविद्याविशारदाः ॥ २०॥

 

कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः ।

आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ २१॥

 

त एते भगवद्रूपं विश्वं सदसदात्मकम् ।

आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन्महीम् ॥ २२॥

 

अव्याहतेष्टगतयः सुरसिद्धसाध्य-

गन्धर्वयक्षनरकिन्नरनागलोकान् ।

मुक्ताश्चरन्ति मुनिचारणभूतनाथ-

विद्याधरद्विजगवां भुवनानि कामम् ॥ २३॥

 

त एकदा निमेः सत्रमुपजग्मुर्यदृच्छया ।

वितायमानमृषिभिरजनाभे महात्मनः ॥ २४॥

 

तान् दृष्ट्वा सूर्यसङ्काशान् महाभागवतान् नृप ।

यजमानोऽग्नयो विप्राः सर्व एवोपतस्थिरे ॥ २५॥

 

विदेहस्तानभिप्रेत्य नारायणपरायणान् ।

प्रीतः सम्पूजयाञ्चक्रे आसनस्थान् यथार्हतः ॥ २६॥

 

तान् रोचमानान् स्वरुचा ब्रह्मपुत्रोपमान् नव ।

पप्रच्छ परमप्रीतः प्रश्रयावनतो नृपः ॥ २७॥

 

विदेह उवाच

मन्ये भगवतः साक्षात्पार्षदान् वो मधुद्विषः ।

विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि ॥ २८॥

 

दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः ।

तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥ २९॥

 

अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघाः ।

संसारेऽस्मिन् क्षणार्धोऽपि सत्सङ्गः शेवधिर्नृणाम् ॥ ३०॥

 

धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् ।

यैः प्रसन्नः प्रपन्नाय दास्यत्यात्मानमप्यजः ॥ ३१॥

 

श्रीनारद उवाच

एवं ते निमिना पृष्टा वसुदेव महत्तमाः ।

प्रतिपूज्याब्रुवन् प्रीत्या ससदस्यर्त्विजं नृपम् ॥ ३२॥

 

कविरुवाच

मन्येऽकुतश्चिद्भयमच्युतस्य

पादाम्बुजोपासनमत्र नित्यम् ।

उद्विग्नबुद्धेरसदात्मभावा-

द्विश्वात्मना यत्र निवर्तते भीः ॥ ३३॥

 

ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये ।

अञ्जः पुंसामविदुषां विद्धि भागवतान् हि तान् ॥ ३४॥

 

यानास्थाय नरो राजन् न प्रमाद्येत कर्हिचित् ।

धावन् निमील्य वा नेत्रे न स्खलेन्न पतेदिह ॥ ३५॥

 

कायेन वाचा मनसेन्द्रियैर्वा

बुद्ध्यात्मना वानुसृतस्वभावात् ।

करोति यद्यत्सकलं परस्मै

नारायणायेति समर्पयेत्तत् ॥ ३६॥

 

भयं द्वितीयाभिनिवेशतः स्या-

दीशादपेतस्य विपर्ययोऽस्मृतिः ।

तन्माययातो बुध आभजेत्तं

भक्त्यैकयेशं गुरुदेवतात्मा ॥ ३७॥

 

अविद्यमानोऽप्यवभाति हि द्वयो

ध्यातुर्धिया स्वप्नमनोरथौ यथा ।

तत्कर्मसङ्कल्पविकल्पकं मनो

बुधो निरुन्ध्यादभयं ततः स्यात् ॥ ३८॥

 

श‍ृण्वन् सुभद्राणि रथाङ्गपाणे-

र्जन्मानि कर्माणि च यानि लोके ।

गीतानि नामानि तदर्थकानि

गायन् विलज्जो विचरेदसङ्गः ॥ ३९॥

 

एवंव्रतः स्वप्रियनामकीर्त्या

जातानुरागो द्रुतचित्त उच्चैः ।

हसत्यथो रोदिति रौति गाय-

त्युन्मादवन्नृत्यति लोकबाह्यः ॥ ४०॥

 

खं वायुमग्निं सलिलं महीं च

ज्योतींषि सत्त्वानि दिशो द्रुमादीन् ।

सरित्समुद्रांश्च हरेः शरीरं

यत्किं च भूतं प्रणमेदनन्यः ॥ ४१॥

 

भक्तिः परेशानुभवो विरक्ति-

रन्यत्र चैष त्रिक एककालः ।

प्रपद्यमानस्य यथाश्नतः स्यु-

स्तुष्टिः पुष्टिः क्षुदपायोऽनुघासम् ॥ ४२॥

 

इत्यच्युताङ्घ्रिं भजतोऽनुवृत्त्या

भक्तिर्विरक्तिर्भगवत्प्रबोधः ।

भवन्ति वै भागवतस्य राजं-

स्ततः परां शान्तिमुपैति साक्षात् ॥ ४३॥

 

राजोवाच

अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम् ।

यथाऽऽचरति यद्ब्रूते यैर्लिङ्गैर्भगवत्प्रियः ॥ ४४॥

 

हरिरुवाच

सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः ।

भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ ४५॥

 

ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च ।

प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ ४६॥

 

अर्चायामेव हरये पूजां यः श्रद्धयेहते ।

न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ ४७॥

 

गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति ।

विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः ॥ ४८॥

 

देहेन्द्रियप्राणमनोधियां यो

जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः ।

संसारधर्मैरविमुह्यमानः

स्मृत्या हरेर्भागवतप्रधानः ॥ ४९॥

 

न कामकर्मबीजानां यस्य चेतसि सम्भवः ।

वासुदेवैकनिलयः स वै भागवतोत्तमः ॥ ५०॥

 

न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः ।

सज्जतेऽस्मिन्नहम्भावो देहे वै स हरेः प्रियः ॥ ५१॥

 

न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा ।

सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ ५२॥

 

त्रिभुवनविभवहेतवेऽप्यकुण्ठ-

स्मृतिरजितात्मसुरादिभिर्विमृग्यात् ।

न चलति भगवत्पदारविन्दा-

ल्लवनिमिषार्धमपि यः स वैष्णवाग्र्यः ॥ ५३॥

 

भगवत उरुविक्रमाङ्घ्रिशाखा-

नखमणिचन्द्रिकया निरस्ततापे ।

हृदि कथमुपसीदतां पुनः स

प्रभवति चन्द्र इवोदितेऽर्कतापः ॥ ५४॥

 

विसृजति हृदयं न यस्य साक्षा-

द्धरिरवशाभिहितोऽप्यघौघनाशः ।

प्रणयरशनया धृताङ्घ्रिपद्मः

स भवति भागवतप्रधान उक्तः ॥ ५५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे द्वितीयोऽध्यायः ॥ २॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ तृतीयोऽध्यायः - ३ ॥

 

राजोवाच

परस्य विष्णोरीशस्य मायिनामपि मोहिनीम् ।

मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः ॥ १॥

 

नानुतृप्ये जुषन् युष्मद्वचो हरिकथामृतम् ।

संसारतापनिस्तप्तो मर्त्यस्तत्तापभेषजम् ॥ २॥

 

अन्तरिक्ष उवाच

एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज ।

ससर्जोच्चावचान्याद्यः स्वमात्रात्मप्रसिद्धये ॥ ३॥

 

एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः ।

एकधा दशधाऽऽत्मानं विभजन् जुषते गुणान् ॥ ४॥

 

गुणैर्गुणान् स भुञ्जान आत्मप्रद्योतितैः प्रभुः ।

मन्यमान इदं सृष्टमात्मानमिह सज्जते ॥ ५॥

 

कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् ।

तत्तत्कर्मफलं गृह्णन् भ्रमतीह सुखेतरम् ॥ ६॥

 

इत्थं कर्मगतीर्गच्छन् बह्वभद्रवहाः पुमान् ।

आभूतसम्प्लवात्सर्गप्रलयावश्नुतेऽवशः ॥ ७॥

 

धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् ।

अनादिनिधनः कालो ह्यव्यक्तायापकर्षति ॥ ८॥

 

शतवर्षा ह्यनावृष्टिर्भविष्यत्युल्बणा भुवि ।

तत्कालोपचितोष्णार्को लोकांस्त्रीन् प्रतपिष्यति ॥ ९॥

 

पातालतलमारभ्य सङ्कर्षणमुखानलः ।

दहन्नूर्ध्वशिखो विष्वग्वर्धते वायुनेरितः ॥ १०॥

 

सांवर्तको मेघगणो वर्षति स्म शतं समाः ।

धाराभिर्हस्तिहस्ताभिर्लीयते सलिले विराट् ॥ ११॥

 

ततो विराजमुत्सृज्य वैराजः पुरुषो नृप ।

अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ १२॥

 

वायुना हृतगन्धा भूः सलिलत्वाय कल्पते ।

सलिलं तद्धृतरसं ज्योतिष्ट्वायोपकल्पते ॥ १३॥

 

हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते ।

हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ १४॥

 

कालात्मना हृतगुणं नभ आत्मनि लीयते ।

इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप ।

प्रविशन्ति ह्यहङ्कारं स्वगुणैरहमात्मनि ॥ १५॥

 

एषा माया भगवतः सर्गस्थित्यन्तकारिणी ।

त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि ॥ १६॥

 

राजोवाच

यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः ।

तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ १७॥

 

प्रबुद्ध उवाच

कर्माण्यारभमाणानां दुःखहत्यै सुखाय च ।

पश्येत्पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १८॥

 

नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना ।

गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥ १९॥

 

एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् ।

सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ २०॥

 

तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।

शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ २१॥

 

तत्र भागवतान् धर्मान् शिक्षेद्गुर्वात्मदैवतः ।

अमाययानुवृत्त्या यैस्तुष्येदात्माऽऽत्मदो हरिः ॥ २२॥

 

सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु ।

दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २३॥

 

शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् ।

ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः ॥ २४॥

 

सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम् ।

विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ २५॥

 

श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि ।

मनो वाक्कर्मदण्डं च सत्यं शमदमावपि ॥ २६॥

 

श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः ।

जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ॥ २७॥

 

इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम् ।

दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् ॥ २८॥

 

एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् ।

परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ २९॥

 

परस्परानुकथनं पावनं भगवद्यशः ।

मिथो रतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ आत्मनः ॥ ३०॥

 

स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम् ।

भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ ३१॥

 

क्वचिद्रुदन्त्यच्युतचिन्तया क्वचि-

द्धसन्ति नन्दन्ति वदन्त्यलौकिकाः ।

नृत्यन्ति गायन्त्यनुशीलयन्त्यजं

भवन्ति तूष्णीं परमेत्य निर्वृताः ॥ ३२॥

 

इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया ।

नारायणपरो मायामञ्जस्तरति दुस्तराम् ॥ ३३॥

 

राजोवाच

नारायणाभिधानस्य ब्रह्मणः परमात्मनः ।

निष्ठामर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ ३४॥

 

पिप्पलायन उवाच

स्थित्युद्भवप्रलयहेतुरहेतुरस्य

यत्स्वप्नजागरसुषुप्तिषु सद्बहिश्च ।

देहेन्द्रियासुहृदयानि चरन्ति येन

सञ्जीवितानि तदवेहि परं नरेन्द्र ॥ ३५॥

 

नैतन्मनो विशति वागुत चक्षुरात्मा

प्राणेन्द्रियाणि च यथानलमर्चिषः स्वाः ।

शब्दोऽपि बोधकनिषेधतयाऽऽत्ममूल-

मर्थोक्तमाह यदृते न निषेधसिद्धिः ॥ ३६॥

 

सत्त्वं रजस्तम इति त्रिवृदेकमादौ

सूत्रं महानहमिति प्रवदन्ति जीवम् ।

ज्ञानक्रियार्थफलरूपतयोरुशक्ति

ब्रह्मैव भाति सदसच्च तयोः परं यत् ॥ ३७॥

 

नात्मा जजान न मरिष्यति नैधतेऽसौ

न क्षीयते सवनविद्व्यभिचारिणां हि ।

सर्वत्र शश्वदनपाय्युपलब्धिमात्रं

प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ ३८॥

 

अण्डेषु पेशिषु तरुष्वविनिश्चितेषु

प्राणो हि जीवमुपधावति तत्र तत्र ।

सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते

कूटस्थ आशयमृते तदनुस्मृतिर्नः ॥ ३९॥

 

यर्ह्यब्जनाभचरणैषणयोरुभक्त्या

चेतोमलानि विधमेद्गुणकर्मजानि ।

तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं

साक्षाद्यथामलदृशोः सवितृप्रकाशः ॥ ४०॥

 

राजोवाच

कर्मयोगं वदत नः पुरुषो येन संस्कृतः ।

विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ ४१॥

 

एवं प्रश्नमृषीन् पूर्वमपृच्छं पितुरन्तिके ।

नाब्रुवन् ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम् ॥ ४२॥

 

आविर्होत्र उवाच

कर्माकर्मविकर्मेति वेदवादो न लौकिकः ।

वेदस्य चेश्वरात्मत्वात्तत्र मुह्यन्ति सूरयः ॥ ४३॥

 

परोक्षवादो वेदोऽयं बालानामनुशासनम् ।

कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥ ४४॥

 

नाचरेद्यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः ।

विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः ॥ ४५॥

 

वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे ।

नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ ४६॥

 

य आशु हृदयग्रन्थिं निर्जिहीर्षुः परात्मनः ।

विधिनोपचरेद्देवं तन्त्रोक्तेन च केशवम् ॥ ४७॥

 

लब्धानुग्रह आचार्यात्तेन सन्दर्शितागमः ।

महापुरुषमभ्यर्चेन्मूर्त्याभिमतयाऽऽत्मनः ॥ ४८॥

 

शुचिः सम्मुखमासीनः प्राणसंयमनादिभिः ।

पिण्डं विशोध्य सन्न्यासकृतरक्षोऽर्चयेद्धरिम् ॥ ४९॥

 

अर्चादौ हृदये चापि यथा लब्धोपचारकैः ।

द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५०॥

 

पाद्यादीनुपकल्प्याथ सन्निधाप्य समाहितः ।

हृदादिभिः कृतन्यासो मूलमन्त्रेण चार्चयेत् ॥ ५१॥

 

साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः ।

पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः ॥ ५२॥

 

गन्धमाल्याक्षतस्रग्भिर्धूपदीपोपहारकैः ।

साङ्गं सम्पूज्य विधिवत्स्तवैः स्तुत्वा नमेद्धरिम् ॥ ५३॥

 

आत्मानं तन्मयं ध्यायन् मूर्तिं सम्पूजयेद्धरेः ।

शेषामाधाय शिरसि स्वधाम्न्युद्वास्य सत्कृतम् ॥ ५४॥

 

एवमग्न्यर्कतोयादावतिथौ हृदये च यः ।

यजतीश्वरमात्मानमचिरान्मुच्यते हि सः ॥ ५५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे तृतीयोऽध्यायः ॥ ३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्थोऽध्यायः - ४ ॥

 

राजोवाच

यानि यानीह कर्माणि यैर्यैः स्वच्छन्दजन्मभिः ।

चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु नः ॥ १॥

 

द्रुमिल उवाच

यो वा अनन्तस्य गुणाननन्ता-

ननुक्रमिष्यन् स तु बालबुद्धिः ।

रजांसि भूमेर्गणयेत्कथञ्चित्

कालेन नैवाखिलशक्तिधाम्नः ॥ २॥

 

भूतैर्यदा पञ्चभिरात्मसृष्टैः

पुरं विराजं विरचय्य तस्मिन् ।

स्वांशेन विष्टः पुरुषाभिधान-

मवाप नारायण आदिदेवः ॥ ३॥

 

यत्काय एष भुवनत्रयसन्निवेशो

यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि ।

ज्ञानं स्वतः श्वसनतो बलमोज ईहा

सत्त्वादिभिः स्थितिलयोद्भव आदि कर्ता ॥ ४॥

 

आदावभूच्छतधृती रजसास्य सर्गे

विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः ।

रुद्रोऽप्ययाय तमसा पुरुषः स आद्य

इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ ५॥

 

धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां

नारायणो नरऋषिप्रवरः प्रशान्तः ।

नैष्कर्म्यलक्षणमुवाच चचार कर्म

योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ६॥

 

इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति

कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् ।

गत्वाप्सरोगणवसन्तसुमन्दवातैः

स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७॥

 

विज्ञाय शक्रकृतमक्रममादिदेवः

प्राह प्रहस्य गतविस्मय एजमानान् ।

मा भैष्ट भो मदन मारुत देववध्वो

गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ॥ ८॥

 

इत्थं ब्रुवत्यभयदे नरदेव देवाः

सव्रीडनम्रशिरसः सघृणं तमूचुः ।

नैतद्विभो त्वयि परेऽविकृते विचित्रं

स्वारामधीरनिकरानतपादपद्मे ॥ ९॥

 

त्वां सेवतां सुरकृता बहवोऽन्तरायाः

स्वौको विलङ्घ्य परमं व्रजतां पदं ते ।

नान्यस्य बर्हिषि बलीन् ददतः स्वभागान्

धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि ॥ १०॥

 

क्षुत्तृट्त्रिकालगुणमारुतजैह्वशैश्ना-

नस्मानपारजलधीनतितीर्य केचित् ।

क्रोधस्य यान्ति विफलस्य वशं पदे गो-

र्मज्जन्ति दुश्चरतपश्च वृथोत्सृजन्ति ॥ ११॥

 

इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुतदर्शनाः ।

दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीर्विभुः ॥ १२॥

 

ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः ।

गन्धेन मुमुहुस्तासां रूपौदार्यहतश्रियः ॥ १३॥

 

तानाह देवदेवेशः प्रणतान् प्रहसन्निव ।

आसामेकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम् ॥ १४॥

 

ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः ।

उर्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ १५॥

 

इन्द्रायानम्य सदसि श‍ृण्वतां त्रिदिवौकसाम् ।

ऊचुर्नारायणबलं शक्रस्तत्रास विस्मितः ॥ १६॥

 

हंसस्वरूप्यवददच्युत आत्मयोगं

दत्तः कुमार ऋषभो भगवान् पिता नः ।

विष्णुः शिवाय जगतां कलयावतिर्ण-

स्तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ १७॥

 

गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये

क्रौडे हतो दितिज उद्धरताम्भसः क्ष्माम् ।

कौर्मे धृतोऽद्रिरमृतोन्मथने स्वपृष्ठे

ग्राहात्प्रपन्नमिभराजममुञ्चदार्तम् ॥ १८॥

 

संस्तुन्वतोऽब्धिपतितान् श्रमणानृषींश्च

शक्रं च वृत्रवधतस्तमसि प्रविष्टम् ।

देवस्त्रियोऽसुरगृहे पिहिता अनाथा

जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९॥

 

देवासुरे युधि च दैत्यपतीन् सुरार्थे

हत्वान्तरेषु भुवनान्यदधात्कलाभिः ।

भूत्वाथ वामन इमामहरद्बलेः क्ष्मां

याच्ञाच्छलेन समदाददितेः सुतेभ्यः ॥ २०॥

 

निःक्षत्रियामकृत गां च त्रिःसप्तकृत्वो

रामस्तु हैहयकुलाप्ययभार्गवाग्निः ।

सोऽब्धिं बबन्ध दशवक्त्रमहन् सलङ्कं

सीतापतिर्जयति लोकमलघ्नकीर्तिः ॥ २१॥

 

भूमेर्भरावतरणाय यदुष्वजन्मा

जातः करिष्यति सुरैरपि दुष्कराणि ।

वादैर्विमोहयति यज्ञकृतोऽतदर्हान्

शूद्रान् कलौ क्षितिभुजो न्यहनिष्यदन्ते ॥ २२॥

 

एवंविधानि कर्माणि जन्मानि च जगत्पतेः ।

भूरीणि भूरियशसो वर्णितानि महाभुज ॥ २३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे चतुर्थोऽध्यायः ॥ ४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चमोऽध्यायः - ५ ॥

 

राजोवाच

भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः ।

तेषामशान्तकामानां का निष्ठाविजितात्मनाम् ॥ १॥

 

चमस उवाच

मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह ।

चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ २॥

 

य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् ।

न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥ ३॥

 

दूरे हरिकथाः केचिद्दूरे चाच्युतकीर्तनाः ।

स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् ॥ ४॥

 

विप्रो राजन्यवैश्यौ च हरेः प्राप्ताः पदान्तिकम् ।

श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिनः ॥ ५॥

 

कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः ।

वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः ॥ ६॥

 

रजसा घोरसङ्कल्पाः कामुका अहिमन्यवः ।

दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान् ॥ ७॥

 

वदन्ति तेऽन्योन्यमुपासितस्त्रियो

गृहेषु मैथुन्यपरेषु चाशिषः ।

यजन्त्यसृष्टान्नविधानदक्षिणं

वृत्त्यै परं घ्नन्ति पशूनतद्विदः ॥ ८॥

 

श्रिया विभूत्याभिजनेन विद्यया

त्यागेन रूपेण बलेन कर्मणा ।

जातस्मयेनान्धधियः सहेश्वरान्

सतोऽवमन्यन्ति हरिप्रियान् खलाः ॥ ९॥

 

सर्वेषु शश्वत्तनुभृत्स्ववस्थितं

यथा खमात्मानमभीष्टमीश्वरम् ।

वेदोपगीतं च न श‍ृण्वतेऽबुधा

मनोरथानां प्रवदन्ति वार्तया ॥ १०॥

 

लोके व्यवायामिषमद्यसेवा

नित्यास्तु जन्तोर्न हि तत्र चोदना ।

व्यवस्थितिस्तेषु विवाहयज्ञ-

सुराग्रहैरासु निवृत्तिरिष्टा ॥ ११॥

 

धनं च धर्मैकफलं यतो वै

ज्ञानं सविज्ञानमनुप्रशान्ति ।

गृहेषु युञ्जन्ति कलेवरस्य

मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२॥

 

यद्घ्राणभक्षो विहितः सुराया-

स्तथा पशोरालभनं न हिंसा ।

एवं व्यवायः प्रजया न रत्या

इमं विशुद्धं न विदुः स्वधर्मम् ॥ १३॥

 

ये त्वनेवंविदोऽसन्तः स्तब्धाः सदभिमानिनः ।

पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ १४॥

 

द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् ।

मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः ॥ १५॥

 

ये कैवल्यमसम्प्राप्ता ये चातीताश्च मूढताम् ।

त्रैवर्गिका ह्यक्षणिका आत्मानं घातयन्ति ते ॥ १६॥

 

एत आत्महनोऽशान्ता अज्ञाने ज्ञानमानिनः ।

सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथाः ॥ १७॥

 

हित्वात्यायासरचिता गृहापत्यसुहृच्छ्रियः ।

तमो विशन्त्यनिच्छन्तो वासुदेवपराङ्मुखाः ॥ १८॥

 

राजोवाच

कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः ।

नाम्ना वा केन विधिना पूज्यते तदिहोच्यताम् ॥ १९॥

 

करभाजन उवाच

कृतं त्रेता द्वापरं च कलिरित्येषु केशवः ।

नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥ २०॥

 

कृते शुक्लश्चतुर्बाहुर्जटिलो वल्कलाम्बरः ।

कृष्णाजिनोपवीताक्षान् बिभ्रद्दण्डकमण्डलू ॥ २१॥

 

मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः ।

यजन्ति तपसा देवं शमेन च दमेन च ॥ २२॥

 

हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः ।

ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते ॥ २३॥

 

त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः ।

हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षणः ॥ २४॥

 

तं तदा मनुजा देवं सर्वदेवमयं हरिम् ।

यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः ॥ २५॥

 

विष्णुर्यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः ।

वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते ॥ २६॥

 

द्वापरे भगवाञ्श्यामः पीतवासा निजायुधः ।

श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥ २७॥

 

तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् ।

यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप ॥ २८॥

 

नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।

प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ २९॥

 

नारायणाय ऋषये पुरुषाय महात्मने ।

विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥ ३०॥

 

इति द्वापर उर्वीश स्तुवन्ति जगदीश्वरम् ।

नानातन्त्रविधानेन कलावपि यथा श‍ृणु ॥ ३१॥

 

कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् ।

यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधसः ॥ ३२॥

 

ध्येयं सदा परिभवघ्नमभीष्टदोहं

तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।

भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं

वन्दे महापुरुष ते चरणारविन्दम् ॥ ३३॥

 

त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं

धर्मिष्ठ आर्यवचसा यदगादरण्यम् ।

मायामृगं दयितयेप्सितमन्वधाव-

द्वन्दे महापुरुष ते चरणारविन्दम् ॥ ३४॥

 

एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः ।

मनुजैरिज्यते राजन् श्रेयसामीश्वरो हरिः ॥ ३५॥

 

कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः ।

यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते ॥ ३६॥

 

न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह ।

यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ ३७॥

 

कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् ।

कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ ३८॥

 

क्वचित्क्वचिन्महाराज द्रविडेषु च भूरिशः ।

ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ ३९॥

 

कावेरी च महापुण्या प्रतीची च महानदी ।

ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ।

प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥ ४०॥

 

देवर्षिभूताप्तनृणां पितॄणां

न किङ्करो नायमृणी च राजन् ।

सर्वात्मना यः शरणं शरण्यं

गतो मुकुन्दं परिहृत्य कर्तम् ॥ ४१॥

 

स्वपादमूलं भजतः प्रियस्य

त्यक्तान्यभावस्य हरिः परेशः ।

विकर्म यच्चोत्पतितं कथञ्चि-

द्धुनोति सर्वं हृदि सन्निविष्टः ॥ ४२॥

 

नारद उवाच

धर्मान् भागवतानित्थं श्रुत्वाथ मिथिलेश्वरः ।

जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्यपूजयत् ॥ ४३॥

 

ततोऽन्तर्दधिरे सिद्धाः सर्वलोकस्य पश्यतः ।

राजा धर्मानुपातिष्ठन्नवाप परमां गतिम् ॥ ४४॥

 

त्वमप्येतान् महाभाग धर्मान् भागवतान् श्रुतान् ।

आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् ॥ ४५॥

 

युवयोः खलु दम्पत्योर्यशसा पूरितं जगत् ।

पुत्रतामगमद्यद्वां भगवानीश्वरो हरिः ॥ ४६॥

 

दर्शनालिङ्गनालापैः शयनासनभोजनैः ।

आत्मा वां पावितः कृष्णे पुत्रस्नेहं प्रकुर्वतोः ॥ ४७॥

 

वैरेण यं नृपतयः शिशुपालपौण्ड्र-

शाल्वादयो गतिविलासविलोकनाद्यैः ।

ध्यायन्त आकृतधियः शयनासनादौ

तत्साम्यमापुरनुरक्तधियां पुनः किम् ॥ ४८॥

 

मापत्यबुद्धिमकृथाः कृष्णे सर्वात्मनीश्वरे ।

मायामनुष्यभावेन गूढैश्वर्ये परेऽव्यये ॥ ४९॥

 

भूभारासुरराजन्यहन्तवे गुप्तये सताम् ।

अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥ ५०॥

 

श्रीशुक उवाच

एतच्छ्रुत्वा महाभागो वसुदेवोऽतिविस्मितः ।

देवकी च महाभागा जहतुर्मोहमात्मनः ॥ ५१॥

 

इतिहासमिमं पुण्यं धारयेद्यः समाहितः ।

स विधूयेह शमलं ब्रह्मभूयाय कल्पते ॥ ५२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे पञ्चमोऽध्यायः ॥ ५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षष्ठोऽध्यायः - ६ ॥

 

श्रीशुक उवाच

अथ ब्रह्माऽऽत्मजैर्देवैः प्रजेशैरावृतोऽभ्यगात् ।

भवश्च भूतभव्येशो ययौ भूतगणैर्वृतः ॥ १॥

 

इन्द्रो मरुद्भिर्भगवानादित्या वसवोऽश्विनौ ।

ऋभवोऽङ्गिरसो रुद्रा विश्वे साध्याश्च देवताः ॥ २॥

 

गन्धर्वाप्सरसो नागाः सिद्धचारणगुह्यकाः ।

ऋषयः पितरश्चैव सविद्याधरकिन्नराः ॥ ३॥

 

द्वारकामुपसञ्जग्मुः सर्वे कृष्णदिदृक्षवः ।

वपुषा येन भगवान्नरलोकमनोरमः ।

यशो वितेने लोकेषु सर्वलोकमलापहम् ॥ ४॥

 

तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभिः ।

व्यचक्षतावितृप्ताक्षाः कृष्णमद्भुतदर्शनम् ॥ ५॥

 

स्वर्गोद्यानोपगैर्माल्यैश्छादयन्तो युदूत्तमम् ।

गीर्भिश्चित्रपदार्थाभिस्तुष्टुवुर्जगदीश्वरम् ॥ ६॥

 

देवा ऊचुः

नताः स्म ते नाथ पदारविन्दं

बुद्धीन्द्रियप्राणमनोवचोभिः ।

यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तै-

र्मुमुक्षुभिः कर्ममयोरुपाशात् ॥ ७॥

 

त्वं मायया त्रिगुणयाऽऽत्मनि दुर्विभाव्यं

व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः ।

नैतैर्भवानजित कर्मभिरज्यते वै

यत्स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥ ८॥

 

शुद्धिर्नृणां न तु तथेड्य दुराशयानां

विद्याश्रुताध्ययनदानतपःक्रियाभिः ।

सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध-

सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ॥ ९॥

 

स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः

क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः ।

यः सात्वतैः समविभूतय आत्मवद्भि-

र्व्यूहेऽर्चितः सवनशः स्वरतिक्रमाय ॥ १०॥

 

यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ

त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा ।

अध्यात्मयोग उत योगिभिरात्ममायां

जिज्ञासुभिः परमभागवतैः परीष्टः ॥ ११॥

 

पर्युष्टया तव विभो वनमालयेयं

संस्पर्धिनी भगवती प्रतिपत्निवच्छ्रीः ।

यः सुप्रणीतममुयार्हणमाददन्नो

भूयात्सदाङ्घ्रिरशुभाशयधूमकेतुः ॥ १२॥

 

केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको

यस्ते भयाभयकरोऽसुरदेवचम्वोः ।

स्वर्गाय साधुषु खलेष्वितराय भूमन्

पादः पुनातु भगवन् भजतामघं नः ॥ १३॥

 

नस्योतगाव इव यस्य वशे भवन्ति

ब्रह्मादयस्तनुभृतो मिथुरर्द्यमानाः ।

कालस्य ते प्रकृतिपूरुषयोः परस्य

शं नस्तनोतु चरणः पुरुषोत्तमस्य ॥ १४॥

 

अस्यासि हेतुरुदयस्थितिसंयमाना-

मव्यक्तजीवमहतामपि कालमाहुः ।

सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः

कालो गभीररय उत्तमपूरुषस्त्वम् ॥ १५॥

 

त्वत्तः पुमान् समधिगम्य यया स्ववीर्यं

धत्ते महान्तमिव गर्भममोघवीर्यः ।

सोऽयं तयानुगत आत्मन आण्डकोशं

हैमं ससर्ज बहिरावरणैरुपेतम् ॥ १६॥

 

तत्तस्थुषश्च जगतश्च भवानधीशो

यन्माययोत्थगुणविक्रिययोपनीतान् ।

अर्थाञ्जुषन्नपि हृषीकपते न लिप्तो

येऽन्ये स्वतः परिहृतादपि बिभ्यति स्म ॥ १७॥

 

स्मायावलोकलवदर्शितभावहारि-

भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः ।

पत्न्यस्तु षोडशसहस्रमनङ्गबाणै-

र्यस्येन्द्रियं विमथितुं करणैर्न विभ्व्यः ॥ १८॥

 

विभ्व्यस्तवामृतकथोदवहास्त्रिलोक्याः

पादावनेजसरितः शमलानि हन्तुम् ।

आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गै-

स्तीर्थद्वयं शुचिषदस्त उपस्पृशन्ति ॥ १९॥

 

बादरायणिरुवाच

इत्यभिष्टूय विबुधैः सेशः शतधृतिर्हरिम् ।

अभ्यभाषत गोविन्दं प्रणम्याम्बरमाश्रितः ॥ २०॥

 

ब्रह्मोवाच

भूमेर्भारावताराय पुरा विज्ञापितः प्रभो ।

त्वमस्माभिरशेषात्मंस्तत्तथैवोपपादितम् ॥ २१॥

 

धर्मश्च स्थापितः सत्सु सत्यसन्धेषु वै त्वया ।

कीर्तिश्च दिक्षु विक्षिप्ता सर्वलोकमलापहा ॥ २२॥

 

अवतीर्य यदोर्वंशे बिभ्रद्रूपमनुत्तमम् ।

कर्माण्युद्दामवृत्तानि हिताय जगतोऽकृथाः ॥ २३॥

 

यानि ते चरितानीश मनुष्याः साधवः कलौ ।

श‍ृण्वन्तः कीर्तयन्तश्च तरिष्यन्त्यञ्जसा तमः ॥ २४॥

 

यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम ।

शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ २५॥

 

नाधुना तेऽखिलाधार देवकार्यावशेषितम् ।

कुलं च विप्रशापेन नष्टप्रायमभूदिदम् ॥ २६॥

 

ततः स्वधाम परमं विशस्व यदि मन्यसे ।

सलोकाँल्लोकपालान्नः पाहि वैकुण्ठकिङ्करान् ॥ २७॥

 

श्रीभगवानुवाच

अवधारितमेतन्मे यदात्थ विबुधेश्वर ।

कृतं वः कार्यमखिलं भूमेर्भारोऽवतारितः ॥ २८॥

 

तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् ।

लोकं जिघृक्षद्रुद्धं मे वेलयेव महार्णवः ॥ २९॥

 

यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम् ।

गन्तास्म्यनेन लोकोऽयमुद्वेलेन विनङ्क्ष्यति ॥ ३०॥

 

इदानीं नाश आरब्धः कुलस्य द्विजशापजः ।

यास्यामि भवनं ब्रह्मन्नेतदन्ते तवानघ ॥ ३१॥

 

श्रीशुक उवाच

इत्युक्तो लोकनाथेन स्वयम्भूः प्रणिपत्य तम् ।

सह देवगणैर्देवः स्वधाम समपद्यत ॥ ३२॥

 

अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् ।

विलोक्य भगवानाह यदुवृद्धान् समागतान् ॥ ३३॥

 

श्रीभगवानुवाच

एते वै सुमहोत्पाता व्युत्तिष्ठन्तीह सर्वतः ।

शापश्च नः कुलस्यासीद्ब्राह्मणेभ्यो दुरत्ययः ॥ ३४॥

 

न वस्तव्यमिहास्माभिर्जिजीविषुभिरार्यकाः ।

प्रभासं सुमहत्पुण्यं यास्यामोऽद्यैव मा चिरम् ॥ ३५॥

 

यत्र स्नात्वा दक्षशापाद्गृहीतो यक्ष्मणोडुराट् ।

विमुक्तः किल्बिषात्सद्यो भेजे भूयः कलोदयम् ॥ ३६॥

 

वयं च तस्मिन्नाप्लुत्य तर्पयित्वा पितॄन् सुरान् ।

भोजयित्वोशिजो विप्रान् नानागुणवतान्धसा ॥ ३७॥

 

तेषु दानानि पात्रेषु श्रद्धयोप्त्वा महान्ति वै ।

वृजिनानि तरिष्यामो दानैर्नौभिरिवार्णवम् ॥ ३८॥

 

श्रीशुक उवाच

एवं भगवताऽऽदिष्टा यादवाः कुलनन्दन ।

गन्तुं कृतधियस्तीर्थं स्यन्दनान् समयूयुजन् ॥ ३९॥

 

तन्निरीक्ष्योद्धवो राजन् श्रुत्वा भगवतोदितम् ।

दृष्ट्वारिष्टानि घोराणि नित्यं कृष्णमनुव्रतः ॥ ४०॥

 

विविक्त उपसङ्गम्य जगतामीश्वरेश्वरम् ।

प्रणम्य शिरिसा पादौ प्राञ्जलिस्तमभाषत ॥ ४१॥

 

उद्धव उवाच

देवदेवेश योगेश पुण्यश्रवणकीर्तन ।

संहृत्यैतत्कुलं नूनं लोकं सन्त्यक्ष्यते भवान् ।

विप्रशापं समर्थोऽपि प्रत्यहन्न यदीश्वरः ॥ ४२॥

 

नाहं तवाङ्घ्रिकमलं क्षणार्धमपि केशव ।

त्यक्तुं समुत्सहे नाथ स्वधाम नय मामपि ॥ ४३॥

 

तव विक्रीडितं कृष्ण नृणां परममङ्गलम् ।

कर्णपीयूषमास्वाद्य त्यजन्त्यन्यस्पृहां जनाः ॥ ४४॥

 

शय्यासनाटनस्थानस्नानक्रीडाशनादिषु ।

कथं त्वां प्रियमात्मानं वयं भक्तास्त्यजेमहि ॥ ४५॥

 

त्वयोपभुक्तस्रग्गन्धवासोऽलङ्कारचर्चिताः ।

उच्छिष्टभोजिनो दासास्तव मायां जयेमहि ॥ ४६॥

 

वातरशना य ऋषयः श्रमणा ऊर्ध्वमन्थिनः ।

ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनोऽमलाः ॥ ४७॥

 

वयं त्विह महायोगिन् भ्रमन्तः कर्मवर्त्मसु ।

त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ॥ ४८॥

 

स्मरन्तः कीर्तयन्तस्ते कृतानि गदितानि च ।

गत्युत्स्मितेक्षणक्ष्वेलि यन्नृलोकविडम्बनम् ॥ ४९॥

 

श्रीशुक उवाच

एवं विज्ञापितो राजन् भगवान् देवकीसुतः ।

एकान्तिनं प्रियं भृत्यमुद्धवं समभाषत ॥ ५०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे षष्ठोऽध्यायः ॥ ६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तमोऽध्यायः - ७ ॥

 

श्रीभगवानुवाच

यदात्थ मां महाभाग तच्चिकीर्षितमेव मे ।

ब्रह्मा भवो लोकपालाः स्वर्वासं मेऽभिकाङ्क्षिणः ॥ १॥

 

मया निष्पादितं ह्यत्र देवकार्यमशेषतः ।

यदर्थमवतीर्णोऽहमंशेन ब्रह्मणार्थितः ॥ २॥

 

कुलं वै शापनिर्दग्धं नङ्क्ष्यत्यन्योन्यविग्रहात् ।

समुद्रः सप्तमेऽह्न्येतां पुरीं च प्लावयिष्यति ॥ ३॥

 

यर्ह्येवायं मया त्यक्तो लोकोऽयं नष्टमङ्गलः ।

भविष्यत्यचिरात्साधो कलिनापि निराकृतः ॥ ४॥

 

न वस्तव्यं त्वयैवेह मया त्यक्ते महीतले ।

जनोऽधर्मरुचिर्भद्र भविष्यति कलौ युगे ॥ ५॥

 

त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु ।

मय्यावेश्य मनः संयक् समदृग्विचरस्व गाम् ॥ ६॥

 

यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः ।

नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ॥ ७॥

 

पुंसोऽयुक्तस्य नानार्थो भ्रमः स गुणदोषभाक् ।

कर्माकर्मविकर्मेति गुणदोषधियो भिदा ॥ ८॥

 

तस्माद्युक्तेन्द्रियग्रामो युक्तचित्त इदं जगत् ।

आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ॥ ९॥

 

ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम् ।

आत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यसे ॥ १०॥

 

दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते ।

गुणबुद्ध्या च विहितं न करोति यथार्भकः ॥ ११॥

 

सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चयः ।

पश्यन् मदात्मकं विश्वं न विपद्येत वै पुनः ॥ १२॥

 

श्रीशुक उवाच

इत्यादिष्टो भगवता महाभागवतो नृप ।

उद्धवः प्रणिपत्याह तत्त्वजिज्ञासुरच्युतम् ॥ १३॥

 

उद्धव उवाच

योगेश योगविन्यास योगात्मन् योगसम्भव ।

निःश्रेयसाय मे प्रोक्तस्त्यागः सन्न्यासलक्षणः ॥ १४॥

 

त्यागोऽयं दुष्करो भूमन् कामानां विषयात्मभिः ।

सुतरां त्वयि सर्वात्मन्नभक्तैरिति मे मतिः ॥ १५॥

 

सोऽहं ममाहमिति मूढमतिर्विगाढः

त्वन्मायया विरचितात्मनि सानुबन्धे ।

तत्त्वञ्जसा निगदितं भवता यथाहं

संसाधयामि भगवन्ननुशाधि भृत्यम् ॥ १६॥

 

सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं

वक्तारमीश विबुधेष्वपि नानुचक्षे ।

सर्वे विमोहितधियस्तव माययेमे

ब्रह्मादयस्तनुभृतो बहिरर्थभावाः ॥ १७॥

 

तस्माद्भवन्तमनवद्यमनन्तपारं

सर्वज्ञमीश्वरमकुण्ठविकुण्ठधिष्ण्यम् ।

निर्विण्णधीरहमु ह वृजिनाभितप्तो

नारायणं नरसखं शरणं प्रपद्ये ॥ १८॥

 

श्रीभगवानुवाच

प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः ।

समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् ॥ १९॥

 

आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः ।

यत्प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते ॥ २०॥

 

पुरुषत्वे च मां धीराः साङ्ख्ययोगविशारदाः ।

आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम् ॥ २१॥

 

एकद्वित्रिचतुष्पादो बहुपादस्तथापदः ।

बह्व्यः सन्ति पुरः सृष्टास्तासां मे पौरुषी प्रिया ॥ २२॥

 

अत्र मां मार्गयन्त्यद्धा युक्ता हेतुभिरीश्वरम् ।

गृह्यमाणैर्गुणैर्लिङ्गैरग्राह्यमनुमानतः ॥ २३॥

 

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।

अवधूतस्य संवादं यदोरमिततेजसः ॥ २४॥

 

अवधूतं द्विजं कञ्चिच्चरन्तमकुतोभयम् ।

कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित् ॥ २५॥

 

यदुरुवाच

कुतो बुद्धिरियं ब्रह्मन्नकर्तुः सुविशारदा ।

यामासाद्य भवाँल्लोकं विद्वांश्चरति बालवत् ॥ २६॥

 

प्रायो धर्मार्थकामेषु विवित्सायां च मानवाः ।

हेतुनैव समीहन्ते आयुषो यशसः श्रियः ॥ २७॥

 

त्वं तु कल्पः कविर्दक्षः सुभगोऽमृतभाषणः ।

न कर्ता नेहसे किञ्चिज्जडोन्मत्तपिशाचवत् ॥ २८॥

 

जनेषु दह्यमानेषु कामलोभदवाग्निना ।

न तप्यसेऽग्निना मुक्तो गङ्गाम्भःस्थ इव द्विपः ॥ २९॥

 

त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम् ।

ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः ॥ ३०॥

 

श्रीभगवानुवाच

यदुनैवं महाभागो ब्रह्मण्येन सुमेधसा ।

पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः ॥ ३१॥

 

ब्राह्मण उवाच

सन्ति मे गुरवो राजन् बहवो बुद्ध्युपाश्रिताः ।

यतो बुद्धिमुपादाय मुक्तोऽटामीह तान् श‍ृणु ॥ ३२॥

 

पृथिवी वायुराकाशमापोऽग्निश्चन्द्रमा रविः ।

कपोतोऽजगरः सिन्धुः पतङ्गो मधुकृद्गजः ॥ ३३॥

 

मधुहा हरिणो मीनः पिङ्गला कुररोऽर्भकः ।

कुमारी शरकृत्सर्प ऊर्णनाभिः सुपेशकृत् ॥ ३४॥

 

एते मे गुरवो राजन् चतुर्विंशतिराश्रिताः ।

शिक्षा वृत्तिभिरेतेषामन्वशिक्षमिहात्मनः ॥ ३५॥

 

यतो यदनुशिक्षामि यथा वा नाहुषात्मज ।

तत्तथा पुरुषव्याघ्र निबोध कथयामि ते ॥ ३६॥

 

भूतैराक्रम्यमाणोऽपि धीरो दैववशानुगैः ।

तद्विद्वान्न चलेन्मार्गादन्वशिक्षं क्षितेर्व्रतम् ॥ ३७॥

 

शश्वत्परार्थसर्वेहः परार्थैकान्तसम्भवः ।

साधुः शिक्षेत भूभृत्तो नगशिष्यः परात्मताम् ॥ ३८॥

 

प्राणवृत्त्यैव सन्तुष्येन्मुनिर्नैवेन्द्रियप्रियैः ।

ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ॥ ३९॥

 

विषयेष्वाविशन् योगी नानाधर्मेषु सर्वतः ।

गुणदोषव्यपेतात्मा न विषज्जेत वायुवत् ॥ ४०॥

 

पार्थिवेष्विह देहेषु प्रविष्टस्तद्गुणाश्रयः ।

गुणैर्न युज्यते योगी गन्धैर्वायुरिवात्मदृक् ॥ ४१॥

 

अन्तर्हितश्च स्थिरजङ्गमेषु

ब्रह्मात्मभावेन समन्वयेन ।

व्याप्त्याव्यवच्छेदमसङ्गमात्मनो

मुनिर्नभस्त्वं विततस्य भावयेत् ॥ ४२॥

 

तेजोऽबन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितैः ।

न स्पृश्यते नभस्तद्वत्कालसृष्टैर्गुणैः पुमान् ॥ ४३॥

 

स्वच्छः प्रकृतितः स्निग्धो माधुर्यस्तीर्थभूर्नृणाम् ।

मुनिः पुनात्यपां मित्रमीक्षोपस्पर्शकीर्तनैः ॥ ४४॥

 

तेजस्वी तपसा दीप्तो दुर्धर्षोदरभाजनः ।

सर्वभक्षोऽपि युक्तात्मा नादत्ते मलमग्निवत् ॥ ४५॥

 

क्वचिच्छन्नः क्वचित्स्पष्ट उपास्यः श्रेय इच्छताम् ।

भुङ्क्ते सर्वत्र दातॄणां दहन् प्रागुत्तराशुभम् ॥ ४६॥

 

स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः ।

प्रविष्ट ईयते तत्तत्स्वरूपोऽग्निरिवैधसि ॥ ४७॥

 

विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः ।

कलानामिव चन्द्रस्य कालेनाव्यक्तवर्त्मना ॥ ४८॥

 

कालेन ह्योघवेगेन भूतानां प्रभवाप्ययौ ।

नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथार्चिषाम् ॥ ४९॥

 

गुणैर्गुणानुपादत्ते यथाकालं विमुञ्चति ।

न तेषु युज्यते योगी गोभिर्गा इव गोपतिः ॥ ५०॥

 

बुध्यते स्वे न भेदेन व्यक्तिस्थ इव तद्गतः ।

लक्ष्यते स्थूलमतिभिरात्मा चावस्थितोऽर्कवत् ॥ ५१॥

 

नातिस्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित् ।

कुर्वन् विन्देत सन्तापं कपोत इव दीनधीः ॥ ५२॥

 

कपोतः कश्चनारण्ये कृतनीडो वनस्पतौ ।

कपोत्या भार्यया सार्धमुवास कतिचित्समाः ॥ ५३॥

 

कपोतौ स्नेहगुणितहृदयौ गृहधर्मिणौ ।

दृष्टिं दृष्ट्याङ्गमङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ॥ ५४॥

 

शय्यासनाटनस्थानवार्ताक्रीडाशनादिकम् ।

मिथुनीभूय विश्रब्धौ चेरतुर्वनराजिषु ॥ ५५॥

 

यं यं वाञ्छति सा राजन् तर्पयन्त्यनुकम्पिता ।

तं तं समनयत्कामं कृच्छ्रेणाप्यजितेन्द्रियः ॥ ५६॥

 

कपोती प्रथमं गर्भं गृह्णती काल आगते ।

अण्डानि सुषुवे नीडे स्वपत्युः सन्निधौ सती ॥ ५७॥

 

तेषु काले व्यजायन्त रचितावयवा हरेः ।

शक्तिभिर्दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः ॥ ५८॥

 

प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ ।

श‍ृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः ॥ ५९॥

 

तासां पतत्रैः सुस्पर्शैः कूजितैर्मुग्धचेष्टितैः ।

प्रत्युद्गमैरदीनानां पितरौ मुदमापतुः ॥ ६०॥

 

स्नेहानुबद्धहृदयावन्योन्यं विष्णुमायया ।

विमोहितौ दीनधियौ शिशून् पुपुषतुः प्रजाः ॥ ६१॥

 

एकदा जग्मतुस्तासामन्नार्थं तौ कुटुम्बिनौ ।

परितः कानने तस्मिन्नर्थिनौ चेरतुश्चिरम् ॥ ६२॥

 

दृष्ट्वा तान् लुब्धकः कश्चिद्यदृच्छातो वनेचरः ।

जगृहे जालमातत्य चरतः स्वालयान्तिके ॥ ६३॥

 

कपोतश्च कपोती च प्रजापोषे सदोत्सुकौ ।

गतौ पोषणमादाय स्वनीडमुपजग्मतुः ॥ ६४॥

 

कपोती स्वात्मजान् वीक्ष्य बालकान् जालसंवृतान् ।

तानभ्यधावत्क्रोशन्ती क्रोशतो भृशदुःखिता ॥ ६५॥

 

सासकृत्स्नेहगुणिता दीनचित्ताजमायया ।

स्वयं चाबध्यत शिचा बद्धान् पश्यन्त्यपस्मृतिः ॥ ६६॥

 

कपोतश्चात्मजान् बद्धानात्मनोऽप्यधिकान् प्रियान् ।

भार्यां चात्मसमां दीनो विललापातिदुःखितः ॥ ६७॥

 

अहो मे पश्यतापायमल्पपुण्यस्य दुर्मतेः ।

अतृप्तस्याकृतार्थस्य गृहस्त्रैवर्गिको हतः ॥ ६८॥

 

अनुरूपानुकूला च यस्य मे पतिदेवता ।

शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर्याति साधुभिः ॥ ६९॥

 

सोऽहं शून्ये गृहे दीनो मृतदारो मृतप्रजः ।

जिजीविषे किमर्थं वा विधुरो दुःखजीवितः ॥ ७०॥

 

तांस्तथैवावृतान् शिग्भिर्मृत्युग्रस्तान् विचेष्टतः ।

स्वयं च कृपणः शिक्षु पश्यन्नप्यबुधोऽपतत् ॥ ७१॥

 

तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम् ।

कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् ॥ ७२॥

 

एवं कुटुम्ब्यशान्तात्मा द्वन्द्वारामः पतत्रिवत् ।

पुष्णन् कुटुम्बं कृपणः सानुबन्धोऽवसीदति ॥ ७३॥

 

यः प्राप्य मानुषं लोकं मुक्तिद्वारमपावृतम् ।

गृहेषु खगवत्सक्तस्तमारूढच्युतं विदुः ॥ ७४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे सप्तमोऽध्यायः ॥ ७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टमोऽध्यायः - ८ ॥

 

ब्राह्मण उवाच

सुखमैन्द्रियकं राजन् स्वर्गे नरक एव च ।

देहिनां यद्यथा दुःखं तस्मान्नेच्छेत तद्बुधः ॥ १॥

 

ग्रासं सुमृष्टं विरसं महान्तं स्तोकमेव वा ।

यदृच्छयैवापतितं ग्रसेदाजगरोऽक्रियः ॥ २॥

 

शयीताहानि भूरीणि निराहारोऽनुपक्रमः ।

यदि नोपनमेद्ग्रासो महाहिरिव दिष्टभुक् ॥ ३॥

 

ओजः सहो बलयुतं बिभ्रद्देहमकर्मकम् ।

शयानो वीतनिद्रश्च नेहेतेन्द्रियवानपि ॥ ४॥

 

मुनिः प्रसन्नगम्भीरो दुर्विगाह्यो दुरत्ययः ।

अनन्तपारो ह्यक्षोभ्यः स्तिमितोद इवार्णवः ॥ ५॥

 

समृद्धकामो हीनो वा नारायणपरो मुनिः ।

नोत्सर्पेत न शुष्येत सरिद्भिरिव सागरः ॥ ६॥

 

दृष्ट्वा स्त्रियं देवमायां तद्भावैरजितेन्द्रियः ।

प्रलोभितः पतत्यन्धे तमस्यग्नौ पतङ्गवत् ॥ ७॥

 

योषिद्धिरण्याभरणाम्बरादि-

द्रव्येषु मायारचितेषु मूढः ।

प्रलोभितात्मा ह्युपभोगबुद्ध्या

पतङ्गवन्नश्यति नष्टदृष्टिः ॥ ८॥

 

स्तोकं स्तोकं ग्रसेद्ग्रासं देहो वर्तेत यावता ।

गृहानहिंसन्नातिष्ठेद्वृत्तिं माधुकरीं मुनिः ॥ ९॥

 

अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः ।

सर्वतः सारमादद्यात्पुष्पेभ्य इव षट्पदः ॥ १०॥

 

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् ।

पाणिपात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ॥ ११॥

 

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः ।

मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति ॥ १२॥

 

पदापि युवतीं भिक्षुर्न स्पृशेद्दारवीमपि ।

स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः ॥ १३॥

 

नाधिगच्छेत्स्त्रियं प्राज्ञः कर्हिचिन्मृत्युमात्मनः ।

बलाधिकैः स हन्येत गजैरन्यैर्गजो यथा ॥ १४॥

 

न देयं नोपभोग्यं च लुब्धैर्यद्दुःखसञ्चितम् ।

भुङ्क्ते तदपि तच्चान्यो मधुहेवार्थविन्मधु ॥ १५॥

 

सुदुःखोपार्जितैर्वित्तैराशासानां गृहाशिषः ।

मधुहेवाग्रतो भुङ्क्ते यतिर्वै गृहमेधिनाम् ॥ १६॥

 

ग्राम्यगीतं न श‍ृणुयाद्यतिर्वनचरः क्वचित् ।

शिक्षेत हरिणाद्बद्धान्मृगयोर्गीतमोहितात् ॥ १७॥

 

नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् ।

आसां क्रीडनको वश्य ऋष्यश‍ृङ्गो मृगीसुतः ॥ १८॥

 

जिह्वयातिप्रमाथिन्या जनो रसविमोहितः ।

मृत्युमृच्छत्यसद्बुद्धिर्मीनस्तु बडिशैर्यथा ॥ १९॥

 

इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः ।

वर्जयित्वा तु रसनं तन्निरन्नस्य वर्धते ॥ २०॥

 

तावज्जितेन्द्रियो न स्याद्विजितान्येन्द्रियः पुमान् ।

न जयेद्रसनं यावज्जितं सर्वं जिते रसे ॥ २१॥

 

पिङ्गला नाम वेश्याऽऽसीद्विदेहनगरे पुरा ।

तस्या मे शिक्षितं किञ्चिन्निबोध नृपनन्दन ॥ २२॥

 

सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती ।

अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम् ॥ २३॥

 

मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ ।

तान् शुल्कदान् वित्तवतः कान्तान् मेनेऽर्थकामुका ॥ २४॥

 

आगतेष्वपयातेषु सा सङ्केतोपजीविनी ।

अप्यन्यो वित्तवान् कोऽपि मामुपैष्यति भूरिदः ॥ २५॥

 

एवं दुराशया ध्वस्तनिद्रा द्वार्यवलम्बती ।

निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ २६॥

 

तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः ।

निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः ॥ २७॥

 

तस्या निर्विण्णचित्ताया गीतं श‍ृणु यथा मम ।

निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ॥ २८॥

 

न ह्यङ्गाजातनिर्वेदो देहबन्धं जिहासति ।

यथा विज्ञानरहितो मनुजो ममतां नृप ॥ २९॥

 

पिङ्गलोवाच

अहो मे मोहविततिं पश्यताविजितात्मनः ।

या कान्तादसतः कामं कामये येन बालिशा ॥ ३०॥

 

सन्तं समीपे रमणं रतिप्रदं

वित्तप्रदं नित्यमिमं विहाय ।

अकामदं दुःखभयाधिशोक-

मोहप्रदं तुच्छमहं भजेऽज्ञा ॥ ३१॥

 

अहो मयाऽऽत्मा परितापितो वृथा

साङ्केत्यवृत्त्यातिविगर्ह्यवार्तया ।

स्त्रैणान्नराद्यार्थतृषोऽनुशोच्यात्

क्रीतेन वित्तं रतिमात्मनेच्छती ॥ ३२॥

 

यदस्थिभिर्निर्मितवंशवंश्य-

स्थूणं त्वचा रोमनखैः पिनद्धम् ।

क्षरन्नवद्वारमगारमेत-

द्विण्मूत्रपूर्णं मदुपैति कान्या ॥ ३३॥

 

विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः ।

यान्यमिच्छन्त्यसत्यस्मादात्मदात्काममच्युतात् ॥ ३४॥

 

सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।

तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३५॥

 

कियत्प्रियं ते व्यभजन् कामा ये कामदा नराः ।

आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः ॥ ३६॥

 

नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा ।

निर्वेदोऽयं दुराशाया यन्मे जातः सुखावहः ॥ ३७॥

 

मैवं स्युर्मन्दभाग्यायाः क्लेशा निर्वेदहेतवः ।

येनानुबन्धं निर्हृत्य पुरुषः शममृच्छति ॥ ३८॥

 

तेनोपकृतमादाय शिरसा ग्राम्यसङ्गताः ।

त्यक्त्वा दुराशाः शरणं व्रजामि तमधीश्वरम् ॥ ३९॥

 

सन्तुष्टा श्रद्दधत्येतद्यथा लाभेन जीवती ।

विहराम्यमुनैवाहमात्मना रमणेन वै ॥ ४०॥

 

संसारकूपे पतितं विषयैर्मुषितेक्षणम् ।

ग्रस्तं कालाहिनाऽऽत्मानं कोऽन्यस्त्रातुमधीश्वरः ॥ ४१॥

 

आत्मैव ह्यात्मनो गोप्ता निर्विद्येत यदाखिलात् ।

अप्रमत्त इदं पश्येद्ग्रस्तं कालाहिना जगत् ॥ ४२॥

 

ब्राह्मण उवाच

एवं व्यवसितमतिर्दुराशां कान्ततर्षजाम् ।

छित्त्वोपशममास्थाय शय्यामुपविवेश सा ॥ ४३॥

 

आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।

यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ ४४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे अष्टमोऽध्यायः ॥ ८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ नवमोऽध्यायः - ९ ॥

 

ब्राह्मण उवाच

परिग्रहो हि दुःखाय यद्यत्प्रियतमं नृणाम् ।

अनन्तं सुखमाप्नोति तद्विद्वान्यस्त्वकिञ्चनः ॥ १॥

 

सामिषं कुररं जघ्नुर्बलिनो ये निरामिषाः ।

तदामिषं परित्यज्य स सुखं समविन्दत ॥ २॥

 

न मे मानावमानौ स्तो न चिन्ता गेहपुत्रिणाम् ।

आत्मक्रीड आत्मरतिर्विचरामीह बालवत् ॥ ३॥

 

द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ ।

यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः ॥ ४॥

 

क्वचित्कुमारी त्वात्मानं वृणानान् गृहमागतान् ।

स्वयं तानर्हयामास क्वापि यातेषु बन्धुषु ॥ ५॥

 

तेषामभ्यवहारार्थं शालीन् रहसि पार्थिव ।

अवघ्नन्त्याः प्रकोष्ठस्थाश्चक्रुः शङ्खाः स्वनं महत् ॥ ६॥

 

सा तज्जुगुप्सितं मत्वा महती वृडिता ततः ।

बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योरशेषयत् ॥ ७॥

 

उभयोरप्यभूद्घोषो ह्यवघ्नन्त्याः स्म शङ्खयोः ।

तत्राप्येकं निरभिददेकस्मान्नाभवद्ध्वनिः ॥ ८॥

 

अन्वशिक्षमिमं तस्या उपदेशमरिन्दम ।

लोकाननुचरन्नेतान् लोकतत्त्वविवित्सया ॥ ९॥

 

वासे बहूनां कलहो भवेद्वार्ता द्वयोरपि ।

एक एव चरेत्तस्मात्कुमार्या इव कङ्कणः ॥ १०॥

 

मन एकत्र संयुञ्ज्याज्जितश्वासो जितासनः ।

वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रितः ॥ ११॥

 

यस्मिन् मनो लब्धपदं यदेत-

च्छनैः शनैर्मुञ्चति कर्मरेणून् ।

सत्त्वेन वृद्धेन रजस्तमश्च

विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२॥

 

तदैवमात्मन्यवरुद्धचित्तो

न वेद किञ्चिद्बहिरन्तरं वा ।

यथेषुकारो नृपतिं व्रजन्त-

मिषौ गतात्मा न ददर्श पार्श्वे ॥ १३॥

 

एकचार्यनिकेतः स्यादप्रमत्तो गुहाशयः ।

अलक्ष्यमाण आचारैर्मुनिरेकोऽल्पभाषणः ॥ १४॥

 

गृहारम्भोऽति दुःखाय विफलश्चाध्रुवात्मनः ।

सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ १५॥

 

एको नारायणो देवः पूर्वसृष्टं स्वमायया ।

संहृत्य कालकलया कल्पान्त इदमीश्वरः ।

एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः ॥ १६॥

 

कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ।

सत्त्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ॥ १७॥

 

परावराणां परम आस्ते कैवल्यसंज्ञितः ।

केवलानुभवानन्दसन्दोहो निरुपाधिकः ॥ १८॥

 

केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् ।

सङ्क्षोभयन् सृजत्यादौ तया सूत्रमरिन्दम ॥ १९॥

 

तामाहुस्त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् ।

यस्मिन् प्रोतमिदं विश्वं येन संसरते पुमान् ॥ २०॥

 

यथोर्णनाभिर्हृदयादूर्णां सन्तत्य वक्त्रतः ।

तया विहृत्य भूयस्तां ग्रसत्येवं महेश्वरः ॥ २१॥

 

यत्र यत्र मनो देही धारयेत्सकलं धिया ।

स्नेहाद्द्वेषाद्भयाद्वापि याति तत्तत्स्वरूपताम् ॥ २२॥

 

कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।

याति तत्सात्मतां राजन् पूर्वरूपमसन्त्यजन् ॥ २३॥

 

एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः ।

स्वात्मोपशिक्षितां बुद्धिं श‍ृणु मे वदतः प्रभो ॥ २४॥

 

देहो गुरुर्मम विरक्तिविवेकहेतुः

बिभ्रत्स्म सत्त्वनिधनं सततार्त्युदर्कम् ।

तत्त्वान्यनेन विमृशामि यथा तथापि

पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५॥

 

जायाऽऽत्मजार्थपशुभृत्यगृहाप्तवर्गान्

पुष्णाति यत्प्रियचिकीर्षया वितन्वन् ।

स्वान्ते सकृच्छ्रमवरुद्धधनः स देहः

सृष्ट्वास्य बीजमवसीदति वृक्षधर्मः ॥ २६॥

 

जिह्वैकतोऽमुमपकर्षति कर्हि तर्षा

शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ।

घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्तिः

बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति ॥ २७॥

 

सृष्ट्वा पुराणि विविधान्यजयाऽऽत्मशक्त्या

वृक्षान् सरीसृपपशून् खगदंशमत्स्यान् ।

तैस्तैरतुष्टहृदयः पुरुषं विधाय

ब्रह्मावलोकधिषणं मुदमाप देवः ॥ २८॥

 

लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते

मानुष्यमर्थदमनित्यमपीह धीरः ।

तूर्णं यतेत न पतेदनुमृत्यु याव-

न्निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ २९॥

 

एवं सञ्जातवैराग्यो विज्ञानालोक आत्मनि ।

विचरामि महीमेतां मुक्तसङ्गोऽनहङ्कृतिः ॥ ३०॥

 

न ह्येकस्माद्गुरोर्ज्ञानं सुस्थिरं स्यात्सुपुष्कलम् ।

ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥ ३१॥

 

श्रीभगवानुवाच

इत्युक्त्वा स यदुं विप्रस्तमामन्त्र्य गभीरधीः ।

वन्दितोऽभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम् ॥ ३२॥

 

अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः ।

सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह ॥ ३३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे नवमोऽध्यायः ॥ ९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ दशमोऽध्यायः - १० ॥

 

श्रीभगवानुवाच

मयोदितेष्ववहितः स्वधर्मेषु मदाश्रयः ।

वर्णाश्रमकुलाचारमकामात्मा समाचरेत् ॥ १॥

 

अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् ।

गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् ॥ २॥

 

सुप्तस्य विषयालोको ध्यायतो वा मनोरथः ।

नानात्मकत्वाद्विफलस्तथा भेदात्मधीर्गुणैः ॥ ३॥

 

निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत् ।

जिज्ञासायां सम्प्रवृत्तो नाद्रियेत्कर्मचोदनाम् ॥ ४॥

 

यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् ।

मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ॥ ५॥

 

अमान्यमत्सरो दक्षो निर्ममो दृढसौहृदः ।

असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक् ॥ ६॥

 

जायापत्यगृहक्षेत्रस्वजनद्रविणादिषु ।

उदासीनः समं पश्यन् सर्वेष्वर्थमिवात्मनः ॥ ७॥

 

विलक्षणः स्थूलसूक्ष्माद्देहादात्मेक्षिता स्वदृक् ।

यथाग्निर्दारुणो दाह्याद्दाहकोऽन्यः प्रकाशकः ॥ ८॥

 

निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान् गुणान् ।

अन्तः प्रविष्ट आधत्त एवं देहगुणान् परः ॥ ९॥

 

योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि ।

संसारस्तन्निबन्धोऽयं पुंसो विद्याच्छिदात्मनः ॥ १०॥

 

तस्माज्जिज्ञासयाऽऽत्मानमात्मस्थं केवलं परम् ।

सङ्गम्य निरसेदेतद्वस्तुबुद्धिं यथाक्रमम् ॥ ११॥

 

आचार्योऽरणिराद्यः स्यादन्तेवास्युत्तरारणिः ।

तत्सन्धानं प्रवचनं विद्यासन्धिः सुखावहः ॥ १२॥

 

वैशारदी सातिविशुद्धबुद्धि-

र्धुनोति मायां गुणसम्प्रसूताम् ।

गुणांश्च सन्दह्य यदात्ममेतत्

स्वयं च शाम्यत्यसमिद्यथाग्निः ॥ १३॥

 

अथैषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः ।

नानात्वमथ नित्यत्वं लोककालागमात्मनाम् ॥ १४॥

 

मन्यसे सर्वभावानां संस्था ह्यौत्पत्तिकी यथा ।

तत्तदाकृतिभेदेन जायते भिद्यते च धीः ॥ १५॥

 

एवमप्यङ्ग सर्वेषां देहिनां देहयोगतः ।

कालावयवतः सन्ति भावा जन्मादयोऽसकृत् ॥ १६॥

 

अत्रापि कर्मणां कर्तुरस्वातन्त्र्यं च लक्ष्यते ।

भोक्तुश्च दुःखसुखयोः को न्वर्थो विवशं भजेत् ॥ १७॥

 

न देहिनां सुखं किञ्चिद्विद्यते विदुषामपि ।

तथा च दुःखं मूढानां वृथाहङ्करणं परम् ॥ १८॥

 

यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः ।

तेऽप्यद्धा न विदुर्योगं मृत्युर्न प्रभवेद्यथा ॥ १९॥

 

को न्वर्थः सुखयत्येनं कामो वा मृत्युरन्तिके ।

आघातं नीयमानस्य वध्यस्येव न तुष्टिदः ॥ २०॥

 

श्रुतं च दृष्टवद्दुष्टं स्पर्धासूयात्ययव्ययैः ।

बह्वन्तरायकामत्वात्कृषिवच्चापि निष्फलम् ॥ २१॥

 

अन्तरायैरविहतो यदि धर्मः स्वनुष्ठितः ।

तेनापि निर्जितं स्थानं यथा गच्छति तच्छृणु ॥ २२॥

 

इष्ट्वेह देवता यज्ञैः स्वर्लोकं याति याज्ञिकः ।

भुञ्जीत देववत्तत्र भोगान् दिव्यान् निजार्जितान् ॥ २३॥

 

स्वपुण्योपचिते शुभ्रे विमान उपगीयते ।

गन्धर्वैर्विहरन् मध्ये देवीनां हृद्यवेषधृक् ॥ २४॥

 

स्त्रीभिः कामगयानेन किङ्किणीजालमालिना ।

क्रीडन् नवेदात्मपातं सुराक्रीडेषु निर्वृतः ॥ २५॥

 

तावत्प्रमोदते स्वर्गे यावत्पुण्यं समाप्यते ।

क्षीणपुण्यः पतत्यर्वागनिच्छन् कालचालितः ॥ २६॥

 

यद्यधर्मरतः सङ्गादसतां वाजितेन्द्रियः ।

कामात्मा कृपणो लुब्धः स्त्रैणो भूतविहिंसकः ॥ २७॥

 

पशूनविधिनाऽऽलभ्य प्रेतभूतगणान् यजन् ।

नरकानवशो जन्तुर्गत्वा यात्युल्बणं तमः ॥ २८॥

 

कर्माणि दुःखोदर्काणि कुर्वन् देहेन तैः पुनः ।

देहमाभजते तत्र किं सुखं मर्त्यधर्मिणः ॥ २९॥

 

लोकानां लोकपालानां मद्भयं कल्पजीविनाम् ।

ब्रह्मणोऽपि भयं मत्तो द्विपरार्धपरायुषः ॥ ३०॥

 

गुणाः सृजन्ति कर्माणि गुणोऽनुसृजते गुणान् ।

जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ ॥ ३१॥

 

यावत्स्याद्गुणवैषम्यं तावन्नानात्वमात्मनः ।

नानात्वमात्मनो यावत्पारतन्त्र्यं तदैव हि ॥ ३२॥

 

यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् ।

य एतत्समुपासीरंस्ते मुह्यन्ति शुचार्पिताः ॥ ३३॥

 

काल आत्मागमो लोकः स्वभावो धर्म एव च ।

इति मां बहुधा प्राहुर्गुणव्यतिकरे सति ॥ ३४॥

 

उद्धव उवाच

गुणेषु वर्तमानोऽपि देहजेष्वनपावृतः ।

गुणैर्न बध्यते देही बध्यते वा कथं विभो ॥ ३५॥

 

कथं वर्तेत विहरेत्कैर्वा ज्ञायेत लक्षणैः ।

किं भुञ्जीतोऽत विसृजेच्छयीतासीत याति वा ॥ ३६॥

 

एतदच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर ।

नित्यमुक्तो नित्यबद्धः एक एवेति मे भ्रमः ॥ ३७॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे दशमोऽध्यायः ॥ १०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकादशोऽध्यायः - ११ ॥

 

श्रीभगवानुवाच

बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः ।

गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनम् ॥ १॥

 

शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया ।

स्वप्नो यथाऽऽत्मनः ख्यातिः संसृतिर्न तु वास्तवी ॥ २॥

 

विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम् ।

मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ॥ ३॥

 

एकस्यैव ममांशस्य जीवस्यैव महामते ।

बन्धोऽस्याविद्ययानादिर्विद्यया च तथेतरः ॥ ४॥

 

अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।

विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि ॥ ५॥

 

सुपर्णावेतौ सदृशौ सखायौ

यदृच्छयैतौ कृतनीडौ च वृक्षे ।

एकस्तयोः खादति पिप्पलान्न-

मन्यो निरन्नोऽपि बलेन भूयान् ॥ ६॥

 

आत्मानमन्यं च स वेद विद्वा-

नपिप्पलादो न तु पिप्पलादः ।

योऽविद्यया युक् स तु नित्यबद्धो

विद्यामयो यः स तु नित्यमुक्तः ॥ ७॥

 

देहस्थोऽपि न देहस्थो विद्वान् स्वप्नाद्यथोत्थितः ।

अदेहस्थोऽपि देहस्थः कुमतिः स्वप्नदृग्यथा ॥ ८॥

 

इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च ।

गृह्यमाणेष्वहं कुर्यान्न विद्वान् यस्त्वविक्रियः ॥ ९॥

 

दैवाधीने शरीरेऽस्मिन् गुणभाव्येन कर्मणा ।

वर्तमानोऽबुधस्तत्र कर्तास्मीति निबध्यते ॥ १०॥

 

एवं विरक्तः शयन आसनाटनमज्जने ।

दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु ॥ ११॥

 

न तथा बध्यते विद्वान् तत्र तत्रादयन् गुणान् ।

प्रकृतिस्थोऽप्यसंसक्तो यथा खं सवितानिलः ॥ १२॥

 

वैशारद्येक्षयासङ्गशितया छिन्नसंशयः ।

प्रतिबुद्ध इव स्वप्नान्नानात्वाद्विनिवर्तते ॥ १३॥

 

यस्य स्युर्वीतसङ्कल्पाः प्राणेन्द्रियमनोधियाम् ।

वृत्तयः स विनिर्मुक्तो देहस्थोऽपि हि तद्गुणैः ॥ १४॥

 

यस्यात्मा हिंस्यते हिंस्रैर्येन किञ्चिद्यदृच्छया ।

अर्च्यते वा क्वचित्तत्र न व्यतिक्रियते बुधः ॥ १५॥

 

न स्तुवीत न निन्देत कुर्वतः साध्वसाधु वा ।

वदतो गुणदोषाभ्यां वर्जितः समदृङ्मुनिः ॥ १६॥

 

न कुर्यान्न वदेत्किञ्चिन्न ध्यायेत्साध्वसाधु वा ।

आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥ १७॥

 

शब्दब्रह्मणि निष्णातो न निष्णायात्परे यदि ।

श्रमस्तस्य श्रमफलो ह्यधेनुमिव रक्षतः ॥ १८॥

 

गां दुग्धदोहामसतीं च भार्यां

देहं पराधीनमसत्प्रजां च ।

वित्तं त्वतीर्थीकृतमङ्ग वाचं

हीनां मया रक्षति दुःखदुःखी ॥ १९॥

 

यस्यां न मे पावनमङ्ग कर्म

स्थित्युद्भवप्राणनिरोधमस्य ।

लीलावतारेप्सितजन्म वा स्या-

द्वन्ध्यां गिरं तां बिभृयान्न धीरः ॥ २०॥

 

एवं जिज्ञासयापोह्य नानात्वभ्रममात्मनि ।

उपारमेत विरजं मनो मय्यर्प्य सर्वगे ॥ २१॥

 

यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम् ।

मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ २२॥

 

श्रद्धालुर्मे कथाः श‍ृण्वन् सुभद्रा लोकपावनीः ।

गायन्ननुस्मरन् कर्म जन्म चाभिनयन् मुहुः ॥ २३॥

 

मदर्थे धर्मकामार्थानाचरन् मदपाश्रयः ।

लभते निश्चलां भक्तिं मय्युद्धव सनातने ॥ २४॥

 

सत्सङ्गलब्धया भक्त्या मयि मां य उपासिता ।

स वै मे दर्शितं सद्भिरञ्जसा विन्दते पदम् ॥ २५॥

 

उद्धव उवाच

साधुस्तवोत्तमश्लोक मतः कीदृग्विधः प्रभो ।

भक्तिस्त्वय्युपयुज्येत कीदृशी सद्भिरादृता ॥ २६॥

 

एतन्मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्प्रभो ।

प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम् ॥ २७॥

 

त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः ।

अवतीर्णोऽसि भगवन् स्वेच्छोपात्तपृथग्वपुः ॥ २८॥

 

श्रीभगवानुवाच

कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् ।

सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः ॥ २९॥

 

कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः ।

अनीहो मितभुक्शान्तः स्थिरो मच्छरणो मुनिः ॥ ३०॥

 

अप्रमत्तो गभीरात्मा धृतिमाञ्जितषड्गुणः ।

अमानी मानदः कल्पो मैत्रः कारुणिकः कविः ॥ ३१॥

 

आज्ञायैवं गुणान् दोषान् मयाऽऽदिष्टानपि स्वकान् ।

धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स सत्तमः ॥ ३२॥

 

ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः ।

भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥ ३३॥

 

मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनम् ।

परिचर्या स्तुतिः प्रह्वगुणकर्मानुकीर्तनम् ॥ ३४॥

 

मत्कथाश्रवणे श्रद्धा मदनुध्यानमुद्धव ।

सर्वलाभोपहरणं दास्येनात्मनिवेदनम् ॥ ३५॥

 

मज्जन्मकर्मकथनं मम पर्वानुमोदनम् ।

गीतताण्डववादित्रगोष्ठीभिर्मद्गृहोत्सवः ॥ ३६॥

 

यात्रा बलिविधानं च सर्ववार्षिकपर्वसु ।

वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ॥ ३७॥

 

ममार्चास्थापने श्रद्धा स्वतः संहत्य चोद्यमः ।

उद्यानोपवनाक्रीडपुरमन्दिरकर्मणि ॥ ३८॥

 

सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनैः ।

गृहशुश्रूषणं मह्यं दासवद्यदमायया ॥ ३९॥

 

अमानित्वमदम्भित्वं कृतस्यापरिकीर्तनम् ।

अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम् ॥ ४०॥

 

यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः ।

तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते ॥ ४१॥

 

सूर्योऽग्निर्ब्राह्मणो गावो वैष्णवः खं मरुज्जलम् ।

भूरात्मा सर्वभूतानि भद्रपूजापदानि मे ॥ ४२॥

 

सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।

आतिथ्येन तु विप्राग्र्ये गोष्वङ्ग यवसादिना ॥ ४३॥

 

वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया ।

वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः ॥ ४४॥

 

स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि ।

क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ ४५॥

 

धिष्ण्येष्वेष्विति मद्रूपं शङ्खचक्रगदाम्बुजैः ।

युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत्समाहितः ॥ ४६॥

 

इष्टापूर्तेन मामेवं यो यजेत समाहितः ।

लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया ॥ ४७॥

 

प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्धव ।

नोपायो विद्यते सध्र्यङ् प्रायणं हि सतामहम् ॥ ४८॥

 

अथैतत्परमं गुह्यं श‍ृण्वतो यदुनन्दन ।

सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत्सखा ॥ ४९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे एकादशोऽध्यायः ॥ ११॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वादशोऽध्यायः - १२ ॥

 

श्रीभगवानुवाच

न रोधयति मां योगो न साङ्ख्यं धर्म एव च ।

न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥ १॥

 

व्रतानि यज्ञश्छान्दांसि तीर्थानि नियमा यमाः ।

यथावरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम् ॥ २॥

 

सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः ।

गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ॥ ३॥

 

विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः ।

रजस्तमःप्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ ॥ ४॥

 

बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादयः ।

वृषपर्वा बलिर्बाणो मयश्चाथ विभीषणः ॥ ५॥

 

सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्पथः ।

व्याधः कुब्जा व्रजे गोप्यो यज्ञपत्न्यस्तथापरे ॥ ६॥

 

ते नाधीतश्रुतिगणा नोपासितमहत्तमाः ।

अव्रताऽतप्ततपसः सत्सङ्गान्मामुपागताः ॥ ७॥

 

केवलेन हि भावेन गोप्यो गावो नगा मृगाः ।

येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा ॥ ८॥

 

यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरैः ।

व्याख्यास्वाध्यायसन्न्यासैः प्राप्नुयाद्यत्नवानपि ॥ ९॥

 

रामेण सार्धं मथुरां प्रणीते

श्वाफल्किना मय्यनुरक्तचित्ताः ।

विगाढभावेन न मे वियोग-

तीव्राधयोऽन्यं ददृशुः सुखाय ॥ १०॥

 

तास्ताः क्षपाः प्रेष्ठतमेन नीता

मयैव वृन्दावनगोचरेण ।

क्षणार्धवत्ताः पुनरङ्ग तासां

हीना मया कल्पसमा बभूवुः ॥ ११॥

 

ता नाविदन् मय्यनुषङ्गबद्ध-

धियः स्वमात्मानमदस्तथेदम् ।

यथा समाधौ मुनयोऽब्धितोये

नद्यः प्रविष्टा इव नामरूपे ॥ १२॥

 

मत्कामा रमणं जारमस्वरूपविदोऽबलाः ।

ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः ॥ १३॥

 

तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।

प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च ॥ १४॥

 

मामेकमेव शरणमात्मानं सर्वदेहिनाम् ।

याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः ॥ १५॥

 

उद्धव उवाच

संशयः श‍ृण्वतो वाचं तव योगेश्वरेश्वर ।

न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः ॥ १६॥

 

श्रीभगवानुवाच

स एष जीवो विवरप्रसूतिः

प्राणेन घोषेण गुहां प्रविष्टः ।

मनोमयं सूक्ष्ममुपेत्य रूपं

मात्रा स्वरो वर्ण इति स्थविष्ठः ॥ १७॥

 

यथानलः खेऽनिलबन्धुरूष्मा

बलेन दारुण्यधिमथ्यमानः ।

अणुः प्रजातो हविषा समिध्यते

तथैव मे व्यक्तिरियं हि वाणी ॥ १८॥

 

एवं गदिः कर्मगतिर्विसर्गो

घ्राणो रसो दृक्स्पर्शः श्रुतिश्च ।

सङ्कल्पविज्ञानमथाभिमानः

सूत्रं रजःसत्त्वतमोविकारः ॥ १९॥

 

अयं हि जीवस्त्रिवृदब्जयोनि-

रव्यक्त एको वयसा स आद्यः ।

विश्लिष्टशक्तिर्बहुधेव भाति

बीजानि योनिं प्रतिपद्य यद्वत् ॥ २०॥

 

यस्मिन्निदं प्रोतमशेषमोतं

पटो यथा तन्तुवितानसंस्थः ।

य एष संसारतरुः पुराणः

कर्मात्मकः पुष्पफले प्रसूते ॥ २१॥

 

द्वे अस्य बीजे शतमूलस्त्रिनालः

पञ्चस्कन्धः पञ्चरसप्रसूतिः ।

दशैकशाखो द्विसुपर्णनीड-

स्त्रिवल्कलो द्विफलोऽर्कं प्रविष्टः ॥ २२॥

 

अदन्ति चैकं फलमस्य गृध्रा

ग्रामेचरा एकमरण्यवासाः ।

हंसा य एकं बहुरूपमिज्यै-

र्मायामयं वेद स वेद वेदम् ॥ २३॥

 

एवं गुरूपासनयैकभक्त्या

विद्याकुठारेण शितेन धीरः

विवृश्च्य जीवाशयमप्रमत्तः

सम्पद्य चात्मानमथ त्यजास्त्रम् ॥ २४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे द्वादशोऽध्यायः ॥ १२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रयोदशोऽध्यादशोयः - १३ ॥

 

श्रीभगवानुवाच

सत्त्वं रजस्तम इति गुणा बुद्धेर्न चात्मनः ।

सत्त्वेनान्यतमौ हन्यात्सत्त्वं सत्त्वेन चैव हि ॥ १॥

 

सत्त्वाद्धर्मो भवेद्वृद्धात्पुंसो मद्भक्तिलक्षणः ।

सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते ॥ २॥

 

धर्मो रजस्तमो हन्यात्सत्त्ववृद्धिरनुत्तमः ।

आशु नश्यति तन्मूलो ह्यधर्म उभये हते ॥ ३॥

 

आगमोऽपः प्रजा देशः कालः कर्म च जन्म च ।

ध्यानं मन्त्रोऽथ संस्कारो दशैते गुणहेतवः ॥ ४॥

 

तत्तत्सात्त्विकमेवैषां यद्यद्वृद्धाः प्रचक्षते ।

निन्दन्ति तामसं तत्तद्राजसं तदुपेक्षितम् ॥ ५॥

 

सात्त्विकान्येव सेवेत पुमान् सत्त्वविवृद्धये ।

ततो धर्मस्ततो ज्ञानं यावत्स्मृतिरपोहनम् ॥ ६॥

 

वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् ।

एवं गुणव्यत्ययजो देहः शाम्यति तत्क्रियः ॥ ७॥

 

उद्धव उवाच

विदन्ति मर्त्याः प्रायेण विषयान् पदमापदाम् ।

तथापि भुञ्जते कृष्ण तत्कथं श्वखराजवत् ॥ ८॥

 

श्रीभगवानुवाच

अहमित्यन्यथा बुद्धिः प्रमत्तस्य यथा हृदि ।

उत्सर्पति रजो घोरं ततो वैकारिकं मनः ॥ ९॥

 

रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः ।

ततः कामो गुणध्यानाद्दुःसहः स्याद्धि दुर्मतेः ॥ १०॥

 

करोति कामवशगः कर्माण्यविजितेन्द्रियः ।

दुःखोदर्काणि सम्पश्यन् रजोवेगविमोहितः ॥ ११॥

 

रजस्तमोभ्यां यदपि विद्वान् विक्षिप्तधीः पुनः ।

अतन्द्रितो मनो युञ्जन् दोषदृष्टिर्न सज्जते ॥ १२॥

 

अप्रमत्तोऽनुयुञ्जीत मनो मय्यर्पयञ्छनैः ।

अनिर्विण्णो यथा कालं जितश्वासो जितासनः ॥ १३॥

 

एतावान् योग आदिष्टो मच्छिष्यैः सनकादिभिः ।

सर्वतो मन आकृष्य मय्यद्धावेश्यते यथा ॥ १४॥

 

उद्धव उवाच

यदा त्वं सनकादिभ्यो येन रूपेण केशव ।

योगमादिष्टवानेतद्रूपमिच्छामि वेदितुम् ॥ १५॥

 

श्रीभगवानुवाच

पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः ।

पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम् ॥ १६॥

 

सनकादय ऊचुः

गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो ।

कथमन्योन्यसन्त्यागो मुमुक्षोरतितितीर्षोः ॥ १७॥

 

श्रीभगवानुवाच

एवं पृष्टो महादेवः स्वयम्भूर्भूतभावनः ।

ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः ॥ १८॥

 

स मामचिन्तयद्देवः प्रश्नपारतितीर्षया ।

तस्याहं हंसरूपेण सकाशमगमं तदा ॥ १९॥

 

दृष्ट्वा मां त उपव्रज्य कृत्वा पादाभिवन्दनम् ।

ब्रह्माणमग्रतः कृत्वा पप्रच्छुः को भवानिति ॥ २०॥

 

इत्यहं मुनिभिः पृष्टस्तत्त्वजिज्ञासुभिस्तदा ।

यदवोचमहं तेभ्यस्तदुद्धव निबोध मे ॥ २१॥

 

वस्तुनो यद्यनानात्वमात्मनः प्रश्न ईदृशः ।

कथं घटेत वो विप्रा वक्तुर्वा मे क आश्रयः ॥ २२॥

 

पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः ।

को भवानिति वः प्रश्नो वाचारम्भो ह्यनर्थकः ॥ २३॥

 

मनसा वचसा दृष्ट्या गृह्यतेऽन्यैरपीन्द्रियैः ।

अहमेव न मत्तोऽन्यदिति बुध्यध्वमञ्जसा ॥ २४॥

 

गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रजाः ।

जीवस्य देह उभयं गुणाश्चेतो मदात्मनः ॥ २५॥

 

गुणेषु चाविशच्चित्तमभीक्ष्णं गुणसेवया ।

गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत् ॥ २६॥

 

जाग्रत्स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः ।

तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ २७॥

 

यर्हि संसृतिबन्धोऽयमात्मनो गुणवृत्तिदः ।

मयि तुर्ये स्थितो जह्यात्त्यागस्तद्गुणचेतसाम् ॥ २८॥

 

अहङ्कारकृतं बन्धमात्मनोऽर्थविपर्ययम् ।

विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितस्त्यजेत् ॥ २९॥

 

यावन्नानार्थधीः पुंसो न निवर्तेत युक्तिभिः ।

जागर्त्यपि स्वपन्नज्ञः स्वप्ने जागरणं यथा ॥ ३०॥

 

असत्त्वादात्मनोऽन्येषां भावानां तत्कृता भिदा ।

गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा ॥ ३१॥

 

यो जागरे बहिरनुक्षणधर्मिणोऽर्थान्

भुङ्क्ते समस्तकरणैर्हृदि तत्सदृक्षान् ।

स्वप्ने सुषुप्त उपसंहरते स एकः

स्मृत्यन्वयात्त्रिगुणवृत्तिदृगिन्द्रियेशः ॥ ३२॥

 

एवं विमृश्य गुणतो मनसस्त्र्यवस्था

मन्मायया मयि कृता इति निश्चितार्थाः ।

सञ्छिद्य हार्दमनुमानसदुक्तितीक्ष्ण-

ज्ञानासिना भजत माखिलसंशयाधिम् ॥ ३३॥

 

ईक्षेत विभ्रममिदं मनसो विलासं

दृष्टं विनष्टमतिलोलमलातचक्रम् ।

विज्ञानमेकमुरुधेव विभाति माया

स्वप्नस्त्रिधा गुणविसर्गकृतो विकल्पः ॥ ३४॥

 

दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्ण-

स्तूष्णीं भवेन्निजसुखानुभवो निरीहः ।

सन्दृश्यते क्व च यदीदमवस्तुबुद्ध्या

त्यक्तं भ्रमाय न भवेत्स्मृतिरानिपातात् ॥ ३५॥

 

देहं च नश्वरमवस्थितमुत्थितं वा

सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् ।

दैवादपेतमुत दैववशादुपेतं

वासो यथा परिकृतं मदिरामदान्धः ॥ ३६॥

 

देहोऽपि दैववशगः खलु कर्म यावत्

स्वारम्भकं प्रतिसमीक्षत एव सासुः ।

तं स प्रपञ्चमधिरूढसमाधियोगः

स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ ३७॥

 

मयैतदुक्तं वो विप्रा गुह्यं यत्साङ्ख्ययोगयोः ।

जानीत माऽऽगतं यज्ञं युष्मद्धर्मविवक्षया ॥ ३८॥

 

अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः ।

परायणं द्विजश्रेष्ठाः श्रियःकीर्तेर्दमस्य च ॥ ३९॥

 

मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।

सुहृदं प्रियमात्मानं साम्यासङ्गादयोगुणाः ॥ ४०॥

 

इति मे छिन्नसन्देहा मुनयः सनकादयः ।

सभाजयित्वा परया भक्त्यागृणत संस्तवैः ॥ ४१॥

 

तैरहं पूजितः सम्यक् संस्तुतः परमर्षिभिः ।

प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ ४२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे त्रयोदशोऽध्यायः ॥ १३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्दशोऽध्यायः - १४ ॥

 

उद्धव उवाच

वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः ।

तेषां विकल्पप्राधान्यमुताहो एकमुख्यता ॥ १॥

 

भवतोदाहृतः स्वामिन् भक्तियोगोऽनपेक्षितः ।

निरस्य सर्वतः सङ्गं येन त्वय्याविशेन्मनः ॥ २॥

 

श्रीभगवानुवाच

कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता ।

मयाऽऽदौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मदात्मकः ॥ ३॥

 

तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा ।

ततो भृग्वादयोऽगृह्णन् सप्त ब्रह्ममहर्षयः ॥ ४॥

 

तेभ्यः पितृभ्यस्तत्पुत्रा देवदानवगुह्यकाः ।

मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः ॥ ५॥

 

किन्देवाः किन्नरा नागा रक्षः किम्पुरुषादयः ।

बह्व्यस्तेषां प्रकृतयो रजःसत्त्वतमोभुवः ॥ ६॥

 

याभिर्भूतानि भिद्यन्ते भूतानां पतयस्तथा ।

यथाप्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि ॥ ७॥

 

एवं प्रकृतिवैचित्र्याद्भिद्यन्ते मतयो नृणाम् ।

पारम्पर्येण केषाञ्चित्पाखण्डमतयोऽपरे ॥ ८॥

 

मन्मायामोहितधियः पुरुषाः पुरुषर्षभ ।

श्रेयो वदन्त्यनेकान्तं यथाकर्म यथारुचि ॥ ९॥

 

धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् ।

अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् ।

केचिद्यज्ञतपो दानं व्रतानि नियमान् यमान् ॥ १०॥

 

आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः ।

दुःखोदर्कास्तमोनिष्ठाः क्षुद्रानन्दाः शुचार्पिताः ॥ ११॥

 

मय्यर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः ।

मयाऽऽत्मना सुखं यत्तत्कुतः स्याद्विषयात्मनाम् ॥ १२॥

 

अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः ।

मया सन्तुष्टमनसः सर्वाः सुखमया दिशः ॥ १३॥

 

न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं

न सार्वभौमं न रसाधिपत्यम् ।

न योगसिद्धीरपुनर्भवं वा

मय्यर्पितात्मेच्छति मद्विनान्यत् ॥ १४॥

 

न तथा मे प्रियतम आत्मयोनिर्न शङ्करः ।

न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् ॥ १५॥

 

निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।

अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभिः ॥ १६॥

 

निष्किञ्चना मय्यनुरक्तचेतसः

शान्ता महान्तोऽखिलजीववत्सलाः ।

कामैरनालब्धधियो जुषन्ति यत्

तन्नैरपेक्ष्यं न विदुः सुखं मम ॥ १७॥

 

बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रियः ।

प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते ॥ १८॥

 

यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात् ।

तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नशः ॥ १९॥

 

न साधयति मां योगो न साङ्ख्यं धर्म उद्धव ।

न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥ २०॥

 

भक्त्याहमेकया ग्राह्यः श्रद्धयाऽऽत्मा प्रियः सताम् ।

भक्तिः पुनाति मन्निष्ठा श्वपाकानपि सम्भवात् ॥ २१॥

 

धर्मः सत्यदयोपेतो विद्या वा तपसान्विता ।

मद्भक्त्यापेतमात्मानं न सम्यक् प्रपुनाति हि ॥ २२॥

 

कथं विना रोमहर्षं द्रवता चेतसा विना ।

विनानन्दाश्रुकलया शुध्येद्भक्त्या विनाऽऽशयः ॥ २३॥

 

वाग्गद्गदा द्रवते यस्य चित्तं

रुदत्यभीक्ष्णं हसति क्वचिच्च ।

विलज्ज उद्गायति नृत्यते च

मद्भक्तियुक्तो भुवनं पुनाति ॥ २४॥

 

यथाग्निना हेम मलं जहाति

ध्मातं पुनः स्वं भजते च रूपम् ।

आत्मा च कर्मानुशयं विधूय

मद्भक्तियोगेन भजत्यथो माम् ॥ २५॥

 

यथा यथाऽऽत्मा परिमृज्यतेऽसौ

मत्पुण्यगाथाश्रवणाभिधानैः ।

तथा तथा पश्यति वस्तु सूक्ष्मं

चक्षुर्यथैवाञ्जनसम्प्रयुक्तम् ॥ २६॥

 

विषयान् ध्यायतश्चित्तं विषयेषु विषज्जते ।

मामनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥ २७॥

 

तस्मादसदभिध्यानं यथा स्वप्नमनोरथम् ।

हित्वा मयि समाधत्स्व मनो मद्भावभावितम् ॥ २८॥

 

स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् ।

क्षेमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ॥ २९॥

 

न तथास्य भवेत्क्लेशो बन्धश्चान्यप्रसङ्गतः ।

योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥ ३०॥

 

उद्धव उवाच

यथा त्वामरविन्दाक्ष यादृशं वा यदात्मकम् ।

ध्यायेन्मुमुक्षुरेतन्मे ध्यानं त्वं वक्तुमर्हसि ॥ ३१॥

 

श्रीभगवानुवाच

सम आसन आसीनः समकायो यथासुखम् ।

हस्तावुत्सङ्ग आधाय स्वनासाग्रकृतेक्षणः ॥ ३२॥

 

प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः ।

विपर्ययेणापि शनैरभ्यसेन्निर्जितेन्द्रियः ॥ ३३॥

 

हृद्यविच्छिन्नमोङ्कारं घण्टानादं बिसोर्णवत् ।

प्राणेनोदीर्य तत्राथ पुनः संवेशयेत्स्वरम् ॥ ३४॥

 

एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत् ।

दशकृत्वस्त्रिषवणं मासादर्वाग्जितानिलः ॥ ३५॥

 

हृत्पुण्डरीकमन्तःस्थमूर्ध्वनालमधोमुखम् ।

ध्यात्वोर्ध्वमुखमुन्निद्रमष्टपत्रं सकर्णिकम् ॥ ३६॥

 

कर्णिकायां न्यसेत्सूर्यसोमाग्नीनुत्तरोत्तरम् ।

वह्निमध्ये स्मरेद्रूपं ममैतद्ध्यानमङ्गलम् ॥ ३७॥

 

समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् ।

सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ॥ ३८॥

 

समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् ।

हेमाम्बरं घनश्यामं श्रीवत्सश्रीनिकेतनम् ॥ ३९॥

 

शङ्खचक्रगदापद्मवनमालाविभूषितम् ।

नूपुरैर्विलसत्पादं कौस्तुभप्रभया युतम् ॥ ४०॥

 

द्युमत्किरीटकटककटिसूत्राङ्गदायुतम् ।

सर्वाङ्गसुन्दरं हृद्यं प्रसादसुमुखेक्षणम् ॥ ४१॥

 

सुकुमारमभिध्यायेत्सर्वाङ्गेषु मनो दधत् ।

इन्द्रियाणीन्द्रियार्थेभ्यो मनसाऽऽकृष्य तन्मनः ।

बुद्ध्या सारथिना धीरः प्रणयेन्मयि सर्वतः ॥ ४२॥

 

तत्सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत् ।

नान्यानि चिन्तयेद्भूयः सुस्मितं भावयेन्मुखम् ॥ ४३॥

 

तत्र लब्धपदं चित्तमाकृष्य व्योम्नि धारयेत् ।

तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ ४४॥

 

एवं समाहितमतिर्मामेवात्मानमात्मनि ।

विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ॥ ४५॥

 

ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः ।

संयास्यत्याशु निर्वाणं द्रव्यज्ञानक्रियाभ्रमः ॥ ४६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे चतुर्दशोऽध्यायः ॥ १४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चदशोऽध्यायः - १५ ॥

 

श्रीभगवानुवाच

जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः ।

मयि धारयतश्चेत उपतिष्ठन्ति सिद्धयः ॥ १॥

 

उद्धव उवाच

कया धारणया का स्वित्कथं वा सिद्धिरच्युत ।

कति वा सिद्धयो ब्रूहि योगिनां सिद्धिदो भवान् ॥ २॥

 

श्रीभगवानुवाच

सिद्धयोऽष्टादश प्रोक्ता धारणायोगपारगैः ।

तासामष्टौ मत्प्रधाना दशैव गुणहेतवः ॥ ३॥

 

अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः ।

प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणमीशिता ॥ ४॥

 

गुणेष्वसङ्गो वशिता यत्कामस्तदवस्यति ।

एता मे सिद्धयः सौम्य अष्टावौत्पत्तिका मताः ॥ ५॥

 

अनूर्मिमत्त्वं देहेऽस्मिन् दूरश्रवणदर्शनम् ।

मनोजवः कामरूपं परकायप्रवेशनम् ॥ ६॥

 

स्वच्छन्दमृत्युर्देवानां सहक्रीडानुदर्शनम् ।

यथासङ्कल्पसंसिद्धिराज्ञाप्रतिहतागतिः ॥ ७॥

 

त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता ।

अग्न्यर्काम्बुविषादीनां प्रतिष्टम्भोऽपराजयः ॥ ८॥

 

एताश्चोद्देशतः प्रोक्ता योगधारणसिद्धयः ।

यया धारणया या स्याद्यथा वा स्यान्निबोध मे ॥ ९॥

 

भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयेन्मनः ।

अणिमानमवाप्नोति तन्मात्रोपासको मम ॥ १०॥

 

महत्यात्मन्मयि परे यथासंस्थं मनो दधत् ।

महिमानमवाप्नोति भूतानां च पृथक् पृथक् ॥ ११॥

 

परमाणुमये चित्तं भूतानां मयि रञ्जयन् ।

कालसूक्ष्मार्थतां योगी लघिमानमवाप्नुयात् ॥ १२॥

 

धारयन् मय्यहं तत्त्वे मनो वैकारिकेऽखिलम् ।

सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥ १३॥

 

महत्यात्मनि यः सूत्रे धारयेन्मयि मानसम् ।

प्राकाम्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्तजन्मनः ॥ १४॥

 

विष्णौ त्र्यधीश्वरे चित्तं धारयेत्कालविग्रहे ।

स ईशित्वमवाप्नोति क्षेत्रज्ञक्षेत्रचोदनाम् ॥ १५॥

 

नारायणे तुरीयाख्ये भगवच्छब्दशब्दिते ।

मनो मय्यादधद्योगी मद्धर्मा वशितामियात् ॥ १६॥

 

निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।

परमानन्दमाप्नोति यत्र कामोऽवसीयते ॥ १७॥

 

श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि ।

धारयञ्छ्वेततां याति षडूर्मिरहितो नरः ॥ १८॥

 

मय्याकाशात्मनि प्राणे मनसा घोषमुद्वहन् ।

तत्रोपलब्धा भूतानां हंसो वाचः श‍ृणोत्यसौ ॥ १९॥

 

चक्षुस्त्वष्टरि संयोज्य त्वष्टारमपि चक्षुषि ।

मां तत्र मनसा ध्यायन् विश्वं पश्यति सूक्ष्मदृक् ॥ २०॥

 

मनो मयि सुसंयोज्य देहं तदनुवायुना ।

मद्धारणानुभावेन तत्रात्मा यत्र वै मनः ॥ २१॥

 

यदा मन उपादाय यद्यद्रूपं बुभूषति ।

तत्तद्भवेन्मनोरूपं मद्योगबलमाश्रयः ॥ २२॥

 

परकायं विशन् सिद्ध आत्मानं तत्र भावयेत् ।

पिण्डं हित्वा विशेत्प्राणो वायुभूतः षडङ्घ्रिवत् ॥ २३॥

 

पार्ष्ण्याऽऽपीड्य गुदं प्राणं हृदुरःकण्ठमूर्धसु ।

आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वोत्सृजेत्तनुम् ॥ २४॥

 

विहरिष्यन् सुराक्रीडे मत्स्थं सत्त्वं विभावयेत् ।

विमानेनोपतिष्ठन्ति सत्त्ववृत्तीः सुरस्त्रियः ॥ २५॥

 

यथा सङ्कल्पयेद्बुद्ध्या यदा वा मत्परः पुमान् ।

मयि सत्ये मनो युञ्जंस्तथा तत्समुपाश्नुते ॥ २६॥

 

यो वै मद्भावमापन्न ईशितुर्वशितुः पुमान् ।

कुतश्चिन्न विहन्येत तस्य चाज्ञा यथा मम ॥ २७॥

 

मद्भक्त्या शुद्धसत्त्वस्य योगिनो धारणाविदः ।

तस्य त्रैकालिकी बुद्धिर्जन्ममृत्यूपबृंहिता ॥ २८॥

 

अग्न्यादिभिर्न हन्येत मुनेर्योगमयं वपुः ।

मद्योगश्रान्तचित्तस्य यादसामुदकं यथा ॥ २९॥

 

मद्विभूतीरभिध्यायन् श्रीवत्सास्त्रविभूषिताः ।

ध्वजातपत्रव्यजनैः स भवेदपराजितः ॥ ३०॥

 

उपासकस्य मामेवं योगधारणया मुनेः ।

सिद्धयः पूर्वकथिता उपतिष्ठन्त्यशेषतः ॥ ३१॥

 

जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेः ।

मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा ॥ ३२॥

 

अन्तरायान् वदन्त्येता युञ्जतो योगमुत्तमम् ।

मया सम्पद्यमानस्य कालक्षपणहेतवः ॥ ३३॥

 

जन्मौषधितपोमन्त्रैर्यावतीरिह सिद्धयः ।

योगेनाप्नोति ताः सर्वा नान्यैर्योगगतिं व्रजेत् ॥ ३४॥

 

सर्वासामपि सिद्धीनां हेतुः पतिरहं प्रभुः ।

अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्मवादिनाम् ॥ ३५॥

 

अहमात्मान्तरो बाह्योऽनावृतः सर्वदेहिनाम् ।

यथा भूतानि भूतेषु बहिरन्तः स्वयं तथा ॥ ३६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे पञ्चदशोऽध्यायः ॥ १५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षोडशोऽध्यायः - १६ ॥

 

उद्धव उवाच

त्वं ब्रह्म परमं साक्षादनाद्यन्तमपावृतम् ।

सर्वेषामपि भावानां त्राणस्थित्यप्ययोद्भवः ॥ १॥

 

उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः ।

उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः ॥ २॥

 

येषु येषु च भावेषु भक्त्या त्वां परमर्षयः ।

उपासीनाः प्रपद्यन्ते संसिद्धिं तद्वदस्व मे ॥ ३॥

 

गूढश्चरसि भूतात्मा भूतानां भूतभावन ।

न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥ ४॥

 

याः काश्च भूमौ दिवि वै रसायां

विभूतयो दिक्षु महाविभूते ।

ता मह्यमाख्याह्यनुभावितास्ते

नमामि ते तीर्थपदाङ्घ्रिपद्मम् ॥ ५॥

 

श्रीभगवानुवाच

एवमेतदहं पृष्टः प्रश्नं प्रश्नविदां वर ।

युयुत्सुना विनशने सपत्नैरर्जुनेन वै ॥ ६॥

 

ज्ञात्वा ज्ञातिवधं गर्ह्यमधर्मं राज्यहेतुकम् ।

ततो निवृत्तो हन्ताहं हतोऽयमिति लौकिकः ॥ ७॥

 

स तदा पुरुषव्याघ्रो युक्त्या मे प्रतिबोधितः ।

अभ्यभाषत मामेवं यथा त्वं रणमूर्धनि ॥ ८॥

 

अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः ।

अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ॥ ९॥

 

अहं गतिर्गतिमतां कालः कलयतामहम् ।

गुणानां चाप्यहं साम्यं गुणिन्यौत्पत्तिको गुणः ॥ १०॥

 

गुणिनामप्यहं सूत्रं महतां च महानहम् ।

सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः ॥ ११॥

 

हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस्त्रिवृत् ।

अक्षराणामकारोऽस्मि पदानि छन्दसामहम् ॥ १२॥

 

इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् ।

आदित्यानामहं विष्णू रुद्राणां नीललोहितः ॥ १३॥

 

ब्रह्मर्षीणां भृगुरहं राजर्षीणामहं मनुः ।

देवर्षीणां नारदोऽहं हविर्धान्यस्मि धेनुषु ॥ १४॥

 

सिद्धेश्वराणां कपिलः सुपर्णोऽहं पतत्रिणाम् ।

प्रजापतीनां दक्षोऽहं पितॄणामहमर्यमा ॥ १५॥

 

मां विद्ध्युद्धव दैत्यानां प्रह्लादमसुरेश्वरम् ।

सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसाम् ॥ १६॥

 

ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् ।

तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥ १७॥

 

उच्चैःश्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम् ।

यमः संयमतां चाहं सर्पाणामस्मि वासुकिः ॥ १८॥

 

नागेन्द्राणामनन्तोऽहं मृगेन्द्रः श‍ृङ्गिदंष्ट्रिणाम् ।

आश्रमाणामहं तुर्यो वर्णानां प्रथमोऽनघ ॥ १९॥

 

तीर्थानां स्रोतसां गङ्गा समुद्रः सरसामहम् ।

आयुधानां धनुरहं त्रिपुरघ्नो धनुष्मताम् ॥ २०॥

 

धिष्ण्यानामस्म्यहं मेरुर्गहनानां हिमालयः ।

वनस्पतीनामश्वत्थ ओषधीनामहं यवः ॥ २१॥

 

पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः ।

स्कन्दोऽहं सर्वसेनान्यामग्रण्यां भगवानजः ॥ २२॥

 

यज्ञानां ब्रह्मयज्ञोऽहं व्रतानामविहिंसनम् ।

वाय्वग्न्यर्काम्बुवागात्मा शुचीनामप्यहं शुचिः ॥ २३॥

 

योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम् ।

आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ २४॥

 

स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः ।

नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् ॥ २५॥

 

धर्माणामस्मि सन्न्यासः क्षेमाणामबहिर्मतिः ।

गुह्यानां सूनृतं मौनं मिथुनानामजस्त्वहम् ॥ २६॥

 

संवत्सरोऽस्म्यनिमिषां ऋतूनां मधुमाधवौ ।

मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित् ॥ २७॥

 

अहं युगानां च कृतं धीराणां देवलोऽसितः ।

द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्मवान् ॥ २८॥

 

वासुदेवो भगवतां त्वं तु भागवतेष्वहम् ।

किम्पुरुषाणां हनुमान् विद्याध्राणां सुदर्शनः ॥ २९॥

 

रत्नानां पद्मरागोऽस्मि पद्मकोशः सुपेशसाम् ।

कुशोऽस्मि दर्भजातीनां गव्यमाज्यं हविःष्वहम् ॥ ३०॥

 

व्यवसायिनामहं लक्ष्मीः कितवानां छलग्रहः ।

तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववतामहम् ॥ ३१॥

 

ओजः सहो बलवतां कर्माहं विद्धि सात्वताम् ।

सात्वतां नवमूर्तीनामादिमूर्तिरहं परा ॥ ३२॥

 

विश्वावसुः पूर्वचित्तिर्गन्धर्वाप्सरसामहम् ।

भूधराणामहं स्थैर्यं गन्धमात्रमहं भुवः ॥ ३३॥

 

अपां रसश्च परमस्तेजिष्ठानां विभावसुः ।

प्रभा सूर्येन्दुताराणां शब्दोऽहं नभसः परः ॥ ३४॥

 

ब्रह्मण्यानां बलिरहं वीराणामहमर्जुनः ।

भूतानां स्थितिरुत्पत्तिरहं वै प्रतिसङ्क्रमः ॥ ३५॥

 

गत्युक्त्युत्सर्गोपादानमानन्दस्पर्शलक्षणम् ।

आस्वादश्रुत्यवघ्राणमहं सर्वेन्द्रियेन्द्रियम् ॥ ३६॥

 

पृथिवी वायुराकाश आपो ज्योतिरहं महान् ।

विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् ।

अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्त्वविनिश्चयः ॥ ३७॥

 

मयेश्वरेण जीवेन गुणेन गुणिना विना ।

सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ॥ ३८॥

 

सङ्ख्यानं परमाणूनां कालेन क्रियते मया ।

न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः ॥ ३९॥

 

तेजः श्रीः कीर्तिरैश्वर्यं ह्रीस्त्यागः सौभगं भगः ।

वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेंऽशकः ॥ ४०॥

 

एतास्ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः ।

मनोविकारा एवैते यथा वाचाभिधीयते ॥ ४१॥

 

वाचं यच्छ मनो यच्छ प्राणान् यच्छेद्रियाणि च ।

आत्मानमात्मना यच्छ न भूयः कल्पसेऽध्वने ॥ ४२॥

 

यो वै वाङ्मनसी संयगसंयच्छन् धिया यतिः ।

तस्य व्रतं तपो दानं स्रवत्यामघटाम्बुवत् ॥ ४३॥

 

तस्माद्वचो मनः प्राणान् नियच्छेन्मत्परायणः ।

मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते ॥ ४४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे षोडशोऽध्यायः ॥ १६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तदशोऽध्यायः - १७ ॥

 

उद्धव उवाच

यस्त्वयाभिहितः पूर्वं धर्मस्त्वद्भक्तिलक्षणः ।

वर्णाश्रमाचारवतां सर्वेषां द्विपदामपि ॥ १॥

 

यथानुष्ठीयमानेन त्वयि भक्तिर्नृणां भवेत् ।

स्वधर्मेणारविन्दाक्ष तत्समाख्यातुमर्हसि ॥ २॥

 

पुरा किल महाबाहो धर्मं परमकं प्रभो ।

यत्तेन हंसरूपेण ब्रह्मणेऽभ्यात्थ माधव ॥ ३॥

 

स इदानीं सुमहता कालेनामित्रकर्शन ।

न प्रायो भविता मर्त्यलोके प्रागनुशासितः ॥ ४॥

 

वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि ।

सभायामपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ ५॥

 

कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन ।

त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ ६॥

 

तत्त्वं नः सर्वधर्मज्ञ धर्मस्त्वद्भक्तिलक्षणः ।

यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ ७॥

 

श्रीशुक उवाच

इत्थं स्वभृत्यमुख्येन पृष्टः स भगवान् हरिः ।

प्रीतः क्षेमाय मर्त्यानां धर्मानाह सनातनान् ॥ ८॥

 

श्रीभगवानुवाच

धर्म्य एष तव प्रश्नो नैःश्रेयसकरो नृणाम् ।

वर्णाश्रमाचारवतां तमुद्धव निबोध मे ॥ ९॥

 

आदौ कृतयुगे वर्णो नृणां हंस इति स्मृतः ।

कृतकृत्याः प्रजा जात्या तस्मात्कृतयुगं विदुः ॥ १०॥

 

वेदः प्रणव एवाग्रे धर्मोऽहं वृषरूपधृक् ।

उपासते तपोनिष्ठा हंसं मां मुक्तकिल्बिषाः ॥ ११॥

 

त्रेतामुखे महाभाग प्राणान् मे हृदयात्त्रयी ।

विद्या प्रादुरभूत्तस्या अहमासं त्रिवृन्मखः ॥ १२॥

 

विप्रक्षत्रियविट् शूद्रा मुखबाहूरुपादजाः ।

वैराजात्पुरुषाज्जाता य आत्माचरलक्षणाः ॥ १३॥

 

गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम ।

वक्षःस्थलाद्वने वासः न्यासःशीर्षणि संस्थितः ॥ १४॥

 

वर्णानामाश्रमाणां च जन्मभूम्यनुसारिणीः ।

आसन् प्रकृतयो नॄणां नीचैर्नीचोत्तमोत्तमाः ॥ १५॥

 

शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् ।

मद्भक्तिश्च दया सत्यं ब्रह्मप्रकृतयस्त्विमाः ॥ १६॥

 

तेजो बलं धृतिः शौर्यं तितिक्षौदार्यमुद्यमः ।

स्थैर्यं ब्रह्मण्यमैश्वर्यं क्षत्रप्रकृतयस्त्विमाः ॥ १७॥

 

आस्तिक्यं दाननिष्ठा च अदम्भो ब्रह्मसेवनम् ।

अतुष्टिरर्थोपचयैर्वैश्यप्रकृतयस्त्विमाः ॥ १८॥

 

शुश्रूषणं द्विजगवां देवानां चाप्यमायया ।

तत्र लब्धेन सन्तोषः शूद्रप्रकृतयस्त्विमाः ॥ १९॥

 

अशौचमनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः ।

कामः क्रोधश्च तर्षश्च स्वभावोऽन्तेवसायिनाम् ॥ २०॥

 

अहिंसा सत्यमस्तेयमकामक्रोधलोभता ।

भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ॥ २१॥

 

द्वितीयं प्राप्यानुपूर्व्याज्जन्मोपनयनं द्विजः ।

वसन् गुरुकुले दान्तो ब्रह्माधीयीत चाहुतः ॥ २२॥

 

मेखलाजिनदण्डाक्षब्रह्मसूत्रकमण्डलून् ।

जटिलोऽधौतदद्वासोऽरक्तपीठः कुशान् दधत् ॥ २३॥

 

स्नानभोजनहोमेषु जपोच्चारे च वाग्यतः ।

नच्छिन्द्यान्नखरोमाणि कक्षोपस्थगतान्यपि ॥ २४॥

 

रेतो नावकिरेज्जातु ब्रह्मव्रतधरः स्वयम् ।

अवकीर्णेऽवगाह्याप्सु यतासुस्त्रिपदीं जपेत् ॥ २५॥

 

अग्न्यर्काचार्यगोविप्रगुरुवृद्धसुराञ्शुचिः ।

समाहित उपासीत सन्ध्ये च यतवाग्जपन् ॥ २६॥

 

आचार्यं मां विजानीयान्नावन्मन्येत कर्हिचित् ।

न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥ २७॥

 

सायं प्रातरुपानीय भैक्ष्यं तस्मै निवेदयेत् ।

यच्चान्यदप्यनुज्ञातमुपयुञ्जीत संयतः ॥ २८॥

 

शुश्रूषमाण आचार्यं सदोपासीत नीचवत् ।

यानशय्यासनस्थानैर्नातिदूरे कृताञ्जलिः ॥ २९॥

 

एवंवृत्तो गुरुकुले वसेद्भोगविवर्जितः ।

विद्या समाप्यते यावद्बिभ्रद्व्रतमखण्डितम् ॥ ३०॥

 

यद्यसौ छन्दसां लोकमारोक्ष्यन् ब्रह्मविष्टपम् ।

गुरवे विन्यसेद्देहं स्वाध्यायार्थं बृहद्व्रतः ॥ ३१॥

 

अग्नौ गुरावात्मनि च सर्वभूतेषु मां परम् ।

अपृथग्धीरुपासीत ब्रह्मवर्चस्व्यकल्मषः ॥ ३२॥

 

स्त्रीणां निरीक्षणस्पर्शसंलापक्ष्वेलनादिकम् ।

प्राणिनो मिथुनीभूतानगृहस्थोऽग्रतस्त्यजेत् ॥ ३३॥

 

शौचमाचमनं स्नानं सन्ध्योपासनमार्जवम् ।

तीर्थसेवा जपोऽस्पृश्याभक्ष्यासम्भाष्यवर्जनम् ॥ ३४॥

 

सर्वाश्रमप्रयुक्तोऽयं नियमः कुलनन्दन ।

मद्भावः सर्वभूतेषु मनोवाक्कायसंयमः ॥ ३५॥

 

एवं बृहद्व्रतधरो ब्राह्मणोऽग्निरिव ज्वलन् ।

मद्भक्तस्तीव्रतपसा दग्धकर्माशयोऽमलः ॥ ३६॥

 

अथानन्तरमावेक्ष्यन् यथा जिज्ञासितागमः ।

गुरवे दक्षिणां दत्त्वा स्नायाद्गुर्वनुमोदितः ॥ ३७॥

 

गृहं वनं वोपविशेत्प्रव्रजेद्वा द्विजोत्तमः ।

आश्रमादाश्रमं गच्छेन्नान्यथा मत्परश्चरेत् ॥ ३८॥

 

गृहार्थी सदृशीं भार्यामुद्वहेदजुगुप्सिताम् ।

यवीयसीं तु वयसा तां सवर्णामनुक्रमात् ॥ ३९॥

 

इज्याध्ययनदानानि सर्वेषां च द्विजन्मनाम् ।

प्रतिग्रहोऽध्यापनं च ब्राह्मणस्यैव याजनम् ॥ ४०॥

 

प्रतिग्रहं मन्यमानस्तपस्तेजोयशोनुदम् ।

अन्याभ्यामेव जीवेत शिलैर्वा दोषदृक् तयोः ॥ ४१॥

 

ब्राह्मणस्य हि देहोऽयं क्षुद्रकामाय नेष्यते ।

कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय च ॥ ४२॥

 

शिलोञ्छवृत्त्या परितुष्टचित्तो

धर्मं महान्तं विरजं जुषाणः ।

मय्यर्पितात्मा गृह एव तिष्ठन्

नातिप्रसक्तः समुपैति शान्तिम् ॥ ४३॥

 

समुद्धरन्ति ये विप्रं सीदन्तं मत्परायणम् ।

तानुद्धरिष्ये न चिरादापद्भ्यो नौरिवार्णवात् ॥ ४४॥

 

सर्वाः समुद्धरेद्राजा पितेव व्यसनात्प्रजाः ।

आत्मानमात्मना धीरो यथा गजपतिर्गजान् ॥ ४५॥

 

एवंविधो नरपतिर्विमानेनार्कवर्चसा ।

विधूयेहाशुभं कृत्स्नमिन्द्रेण सह मोदते ॥ ४६॥

 

सीदन् विप्रो वणिग्वृत्त्या पण्यैरेवापदं तरेत् ।

खड्गेन वाऽऽपदाक्रान्तो न श्ववृत्त्या कथञ्चन ॥ ४७॥

 

वैश्यवृत्त्या तु राजन्यो जीवेन्मृगययाऽऽपदि ।

चरेद्वा विप्ररूपेण न श्ववृत्त्या कथञ्चन ॥ ४८॥

 

शूद्रवृत्तिं भजेद्वैश्यः शूद्रः कारुकटक्रियाम् ।

कृच्छ्रान्मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ ४९॥

 

वेदाध्यायस्वधास्वाहा बल्यन्नाद्यैर्यथोदयम् ।

देवर्षिपितृभूतानि मद्रूपाण्यन्वहं यजेत् ॥ ५०॥

 

यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा ।

धनेनापीडयन् भृत्यान् न्यायेनैवाहरेत्क्रतून् ॥ ५१॥

 

कुटुम्बेषु न सज्जेत न प्रमाद्येत्कुटुम्ब्यपि ।

विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् ॥ ५२॥

 

पुत्रदाराप्तबन्धूनां सङ्गमः पान्थसङ्गमः ।

अनुदेहं वियन्त्येते स्वप्नो निद्रानुगो यथा ॥ ५३॥

 

इत्थं परिमृशन् मुक्तो गृहेष्वतिथिवद्वसन् ।

न गृहैरनुबध्येत निर्ममो निरहङ्कृतः ॥ ५४॥

 

कर्मभिर्गृहमेधीयैरिष्ट्वा मामेव भक्तिमान् ।

तिष्ठेद्वनं वोपविशेत्प्रजावान् वा परिव्रजेत् ॥ ५५॥

 

यस्त्वासक्तमतिर्गेहे पुत्रवित्तैषणातुरः ।

स्त्रैणः कृपणधीर्मूढो ममाहमिति बध्यते ॥ ५६॥

 

अहो मे पितरौ वृद्धौ भार्या बालात्मजात्मजाः ।

अनाथा मामृते दीनाः कथं जीवन्ति दुःखिताः ॥ ५७॥

 

एवं गृहाशयाक्षिप्तहृदयो मूढधीरयम् ।

अतृप्तस्ताननुध्यायन् मृतोऽन्धं विशते तमः ॥ ५८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे सप्तदशोऽध्यायः ॥ १७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टादशोऽध्यायः - १८ ॥

 

श्रीभगवानुवाच

वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा ।

वन एव वसेच्छान्तस्तृतीयं भागमायुषः ॥ १॥

 

कन्दमूलफलैर्वन्यैर्मेध्यैर्वृत्तिं प्रकल्पयेत् ।

वसीत वल्कलं वासस्तृणपर्णाजिनानि च ॥ २॥

 

केशरोमनखश्मश्रुमलानि बिभृयाद्दतः ।

न धावेदप्सु मज्जेत त्रिकालं स्थण्डिलेशयः ॥ ३॥

 

ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्वासारषाड्जले ।

आकण्ठमग्नः शिशिर एवं वृत्तस्तपश्चरेत् ॥ ४॥

 

अग्निपक्वं समश्नीयात्कालपक्वमथापि वा ।

उलूखलाश्मकुट्टो वा दन्तोलूखल एव वा ॥ ५॥

 

स्वयं सञ्चिनुयात्सर्वमात्मनो वृत्तिकारणम् ।

देशकालबलाभिज्ञो नाददीतान्यदाहृतम् ॥ ६॥

 

वन्यैश्चरुपुरोडाशैर्निर्वपेत्कालचोदितान् ।

न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ ७॥

 

अग्निहोत्रं च दर्शश्च पूर्णमासश्च पूर्ववत् ।

चातुर्मास्यानि च मुनेराम्नातानि च नैगमैः ॥ ८॥

 

एवं चीर्णेन तपसा मुनिर्धमनिसन्ततः ।

मां तपोमयमाराध्य ऋषिलोकादुपैति माम् ॥ ९॥

 

यस्त्वेतत्कृच्छ्रतश्चीर्णं तपो निःश्रेयसं महत् ।

कामायाल्पीयसे युञ्ज्याद्बालिशः कोऽपरस्ततः ॥ १०॥

 

यदासौ नियमेऽकल्पो जरया जातवेपथुः ।

आत्मन्यग्नीन् समारोप्य मच्चित्तोऽग्निं समाविशेत् ॥ ११॥

 

यदा कर्मविपाकेषु लोकेषु निरयात्मसु ।

विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत्ततः ॥ १२॥

 

इष्ट्वा यथोपदेशं मां दत्त्वा सर्वस्वमृत्विजे ।

अग्नीन् स्वप्राण आवेश्य निरपेक्षः परिव्रजेत् ॥ १३॥

 

विप्रस्य वै सन्न्यसतो देवा दारादिरूपिणः ।

विघ्नान् कुर्वन्त्ययं ह्यस्मानाक्रम्य समियात्परम् ॥ १४॥

 

बिभृयाच्चेन्मुनिर्वासः कौपीनाच्छादनं परम् ।

त्यक्तं न दण्डपात्राभ्यामन्यत्किञ्चिदनापदि ॥ १५॥

 

दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ।

सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ १६॥

 

मौनानीहानिलायामा दण्डा वाग्देहचेतसाम् ।

न ह्येते यस्य सन्त्यङ्ग वेणुभिर्न भवेद्यतिः ॥ १७॥

 

भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयंश्चरेत् ।

सप्तागारानसङ्कॢप्तांस्तुष्येल्लब्धेन तावता ॥ १८॥

 

बहिर्जलाशयं गत्वा तत्रोपस्पृश्य वाग्यतः ।

विभज्य पावितं शेषं भुञ्जीताशेषमाहृतम् ॥ १९॥

 

एकश्चरेन्महीमेतां निःसङ्गः संयतेन्द्रियः ।

आत्मक्रीड आत्मरत आत्मवान् समदर्शनः ॥ २०॥

 

विविक्तक्षेमशरणो मद्भावविमलाशयः ।

आत्मानं चिन्तयेदेकमभेदेन मया मुनिः ॥ २१॥

 

अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया ।

बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयमः ॥ २२॥

 

तस्मान्नियम्य षड्वर्गं मद्भावेन चरेन्मुनिः ।

विरक्तः क्षुद्रकामेभ्यो लब्ध्वाऽऽत्मनि सुखं महत् ॥ २३॥

 

पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशंश्चरेत् ।

पुण्यदेशसरिच्छैलवनाश्रमवतीं महीम् ॥ २४॥

 

वानप्रस्थाश्रमपदेष्वभीक्ष्णं भैक्ष्यमाचरेत् ।

संसिध्यत्याश्वसम्मोहः शुद्धसत्त्वः शिलान्धसा ॥ २५॥

 

नैतद्वस्तुतया पश्येद्दृश्यमानं विनश्यति ।

असक्तचित्तो विरमेदिहामुत्र चिकीर्षितात् ॥ २६॥

 

यदेतदात्मनि जगन्मनोवाक्प्राणसंहतम् ।

सर्वं मायेति तर्केण स्वस्थस्त्यक्त्वा न तत्स्मरेत् ॥ २७॥

 

ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः ।

सलिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचरः ॥ २८॥

 

बुधो बालकवत्क्रीडेत्कुशलो जडवच्चरेत् ।

वदेदुन्मत्तवद्विद्वान् गोचर्यां नैगमश्चरेत् ॥ २९॥

 

वेदवादरतो न स्यान्न पाखण्डी न हैतुकः ।

शुष्कवादविवादे न कञ्चित्पक्षं समाश्रयेत् ॥ ३०॥

 

नोद्विजेत जनाद्धीरो जनं चोद्वेजयेन्न तु ।

अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ।

देहमुद्दिश्य पशुवद्वैरं कुर्यान्न केनचित् ॥ ३१॥

 

एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः ।

यथेन्दुरुदपात्रेषु भूतान्येकात्मकानि च ॥ ३२॥

 

अलब्ध्वा न विषीदेत काले कालेऽशनं क्वचित् ।

लब्ध्वा न हृष्येद्धृतिमानुभयं दैवतन्त्रितम् ॥ ३३॥

 

आहारार्थं समीहेत युक्तं तत्प्राणधारणम् ।

तत्त्वं विमृश्यते तेन तद्विज्ञाय विमुच्यते ॥ ३४॥

 

यदृच्छयोपपन्नान्नमद्याच्छ्रेष्ठमुतापरम् ।

तथा वासस्तथा शय्यां प्राप्तं प्राप्तं भजेन्मुनिः ॥ ३५॥

 

शौचमाचमनं स्नानं न तु चोदनया चरेत् ।

अन्यांश्च नियमाञ्ज्ञानी यथाहं लीलयेश्वरः ॥ ३६॥

 

न हि तस्य विकल्पाख्या या च मद्वीक्षया हता ।

आदेहान्तात्क्वचित्ख्यातिस्ततः सम्पद्यते मया ॥ ३७॥

 

दुःखोदर्केषु कामेषु जातनिर्वेद आत्मवान् ।

अजिज्ञासितमद्धर्मो गुरुं मुनिमुपव्रजेत् ॥ ३८॥

 

तावत्परिचरेद्भक्तः श्रद्धावाननसूयकः ।

यावद्ब्रह्म विजानीयान्मामेव गुरुमादृतः ॥ ३९॥

 

यस्त्वसंयतषड्वर्गः प्रचण्डेन्द्रियसारथिः ।

ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति ॥ ४०॥

 

सुरानात्मानमात्मस्थं निह्नुते मां च धर्महा ।

अविपक्वकषायोऽस्मादमुष्माच्च विहीयते ॥ ४१॥

 

भिक्षोर्धर्मः शमोऽहिंसा तप ईक्षा वनौकसः ।

गृहिणो भूतरक्षेज्या द्विजस्याचार्यसेवनम् ॥ ४२॥

 

ब्रह्मचर्यं तपः शौचं सन्तोषो भूतसौहृदम् ।

गृहस्थस्याप्यृतौ गन्तुः सर्वेषां मदुपासनम् ॥ ४३॥

 

इति मां यः स्वधर्मेण भजेन्नित्यमनन्यभाक् ।

सर्वभूतेषु मद्भावो मद्भक्तिं विन्दते दृढाम् ॥ ४४॥

 

भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम् ।

सर्वोत्पत्त्यप्ययं ब्रह्म कारणं मोपयाति सः ॥ ४५॥

 

इति स्वधर्मनिर्णिक्तसत्त्वो निर्ज्ञातमद्गतिः ।

ज्ञानविज्ञानसम्पन्नो न चिरात्समुपैति माम् ॥ ४६॥

 

वर्णाश्रमवतां धर्म एष आचारलक्षणः ।

स एव मद्भक्तियुतो निःश्रेयसकरः परः ॥ ४७॥

 

एतत्तेऽभिहितं साधो भवान् पृच्छति यच्च माम् ।

यथा स्वधर्मसंयुक्तो भक्तो मां समियात्परम् ॥ ४८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे अष्टादशोऽध्यायः ॥ १८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकोनविंशोऽध्यायः - १९ ॥

 

श्रीभगवानुवाच

यो विद्याश्रुतसम्पन्नः आत्मवान् नानुमानिकः ।

मायामात्रमिदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥ १॥

 

ज्ञानिनस्त्वहमेवेष्टः स्वार्थो हेतुश्च सम्मतः ।

स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मदृते प्रियः ॥ २॥

 

ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुर्मम ।

ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्ति माम् ॥ ३॥

 

तपस्तीर्थं जपो दानं पवित्राणीतराणि च ।

नालं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता ॥ ४॥

 

तस्माज्ज्ञानेन सहितं ज्ञात्वा स्वात्मानमुद्धव ।

ज्ञानविज्ञानसम्पन्नो भज मां भक्तिभावतः ॥ ५॥

 

ज्ञानविज्ञानयज्ञेन मामिष्ट्वाऽऽत्मानमात्मनि ।

सर्वयज्ञपतिं मां वै संसिद्धिं मुनयोऽगमन् ॥ ६॥

 

त्वय्युद्धवाश्रयति यस्त्रिविधो विकारो

मायान्तरापतति नाद्यपवर्गयोर्यत् ।

जन्मादयोऽस्य यदमी तव तस्य किं स्यु-

राद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये ॥ ७॥

 

उद्धव उवाच

ज्ञानं विशुद्धं विपुलं यथैत-

द्वैराग्यविज्ञानयुतं पुराणम् ।

आख्याहि विश्वेश्वर विश्वमूर्ते

त्वद्भक्तियोगं च महद्विमृग्यम् ॥ ८॥

 

तापत्रयेणाभिहतस्य घोरे

सन्तप्यमानस्य भवाध्वनीश ।

पश्यामि नान्यच्छरणं तवाङ्घ्रि-

द्वन्द्वातपत्रादमृताभिवर्षात् ॥ ९॥

 

दष्टं जनं सम्पतितं बिलेऽस्मिन्

कालाहिना क्षुद्रसुखोरुतर्षम् ।

समुद्धरैनं कृपयाऽऽपवर्ग्यै-

र्वचोभिरासिञ्च महानुभाव ॥ १०॥

 

श्रीभगवानुवाच

इत्थमेतत्पुरा राजा भीष्मं धर्मभृतां वरम् ।

अजातशत्रुः पप्रच्छ सर्वेषां नोऽनुश‍ृण्वताम् ॥ ११॥

 

निवृत्ते भारते युद्धे सुहृन्निधनविह्वलः ।

श्रुत्वा धर्मान् बहून् पश्चान्मोक्षधर्मानपृच्छत ॥ १२॥

 

तानहं तेऽभिधास्यामि देवव्रतमुखाच्छ्रुतान् ।

ज्ञानवैराग्यविज्ञानश्रद्धाभक्त्युपबृंहितान् ॥ १३॥

 

नवैकादशपञ्चत्रीन् भावान् भूतेषु येन वै ।

ईक्षेताथैकमप्येषु तज्ज्ञानं मम निश्चितम् ॥ १४॥

 

एतदेव हि विज्ञानं न तथैकेन येन यत् ।

स्थित्युत्पत्त्यप्ययान् पश्येद्भावानां त्रिगुणात्मनाम् ॥ १५॥

 

आदावन्ते च मध्ये च सृज्यात्सृज्यं यदन्वियात् ।

पुनस्तत्प्रतिसङ्क्रामे यच्छिष्येत तदेव सत् ॥ १६॥

 

श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् ।

प्रमाणेष्वनवस्थानाद्विकल्पात्स विरज्यते ॥ १७॥

 

कर्मणां परिणामित्वादाविरिञ्चादमङ्गलम् ।

विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् ॥ १८॥

 

भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ ।

पुनश्च कथयिष्यामि मद्भक्तेः कारणं परम् ॥ १९॥

 

श्रद्धामृतकथायां मे शश्वन्मदनुकीर्तनम् ।

परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ २०॥

 

आदरः परिचर्यायां सर्वाङ्गैरभिवन्दनम् ।

मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः ॥ २१॥

 

मदर्थेष्वङ्ग चेष्टा च वचसा मद्गुणेरणम् ।

मय्यर्पणं च मनसः सर्वकामविवर्जनम् ॥ २२॥

 

मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च ।

इष्टं दत्तं हुतं जप्तं मदर्थं यद्व्रतं तपः ॥ २३॥

 

एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् ।

मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥ २४॥

 

यदात्मन्यर्पितं चित्तं शान्तं सत्त्वोपबृंहितम् ।

धर्मं ज्ञानं सवैराग्यमैश्वर्यं चाभिपद्यते ॥ २५॥

 

यदर्पितं तद्विकल्पे इन्द्रियैः परिधावति ।

रजस्वलं चासन्निष्ठं चित्तं विद्धि विपर्ययम् ॥ २६॥

 

धर्मो मद्भक्तिकृत्प्रोक्तो ज्ञानं चैकात्म्यदर्शनम् ।

गुणेष्वसङ्गो वैराग्यमैश्वर्यं चाणिमादयः ॥ २७॥

 

उद्धव उवाच

यमः कति विधः प्रोक्तो नियमो वारिकर्शन ।

कः शमः को दमः कृष्ण का तितिक्षा धृतिः प्रभो ॥ २८॥

 

किं दानं किं तपः शौर्यं किं सत्यमृतमुच्यते ।

कस्त्यागः किं धनं चेष्टं को यज्ञः का च दक्षिणा ॥ २९॥

 

पुंसः किंस्विद्बलं श्रीमन् भगो लाभश्च केशव ।

का विद्या ह्रीः परा का श्रीः किं सुखं दुःखमेव च ॥ ३०॥

 

कः पण्डितः कश्च मूर्खः कः पन्था उत्पथश्च कः ।

कः स्वर्गो नरकः कः स्वित्को बन्धुरुत किं गृहम् ॥ ३१॥

 

क आढ्यः को दरिद्रो वा कृपणः कः क ईश्वरः ।

एतान् प्रश्नान् मम ब्रूहि विपरीतांश्च सत्पते ॥ ३२॥

 

श्रीभगवानुवाच

अहिंसा सत्यमस्तेयमसङ्गो ह्रीरसञ्चयः ।

आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् ॥ ३३॥

 

शौचं जपस्तपो होमः श्रद्धाऽऽतिथ्यं मदर्चनम् ।

तीर्थाटनं परार्थेहा तुष्टिराचार्यसेवनम् ॥ ३४॥

 

एते यमाः सनियमा उभयोर्द्वादश स्मृताः ।

पुंसामुपासितास्तात यथाकामं दुहन्ति हि ॥ ३५॥

 

शमो मन्निष्ठता बुद्धेर्दम इन्द्रियसंयमः ।

तितिक्षा दुःखसम्मर्षो जिह्वोपस्थजयो धृतिः ॥ ३६॥

 

दण्डन्यासः परं दानं कामत्यागस्तपः स्मृतम् ।

स्वभावविजयः शौर्यं सत्यं च समदर्शनम् ॥ ३७॥

 

ऋतं च सूनृता वाणी कविभिः परिकीर्तिता ।

कर्मस्वसङ्गमः शौचं त्यागः सन्न्यास उच्यते ॥ ३८॥

 

धर्म इष्टं धनं नॄणां यज्ञोऽहं भगवत्तमः ।

दक्षिणा ज्ञानसन्देशः प्राणायामः परं बलम् ॥ ३९॥

 

भगो म ऐश्वरो भावो लाभो मद्भक्तिरुत्तमः ।

विद्याऽऽत्मनि भिदाबाधो जुगुप्सा ह्रीरकर्मसु ॥ ४०॥

 

श्रीर्गुणा नैरपेक्ष्याद्याः सुखं दुःखसुखात्ययः ।

दुःखं कामसुखापेक्षा पण्डितो बन्धमोक्षवित् ॥ ४१॥

 

मूर्खो देहाद्यहं बुद्धिः पन्था मन्निगमः स्मृतः ।

उत्पथश्चित्तविक्षेपः स्वर्गः सत्त्वगुणोदयः ॥ ४२॥

 

नरकस्तम उन्नाहो बन्धुर्गुरुरहं सखे ।

गृहं शरीरं मानुष्यं गुणाढ्यो ह्याढ्य उच्यते ॥ ४३॥

 

दरिद्रो यस्त्वसन्तुष्टः कृपणो योऽजितेन्द्रियः ।

गुणेष्वसक्तधीरीशो गुणसङ्गो विपर्ययः ॥ ४४॥

 

एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः ।

किं वर्णितेन बहुना लक्षणं गुणदोषयोः ।

गुणदोषदृशिर्दोषो गुणस्तूभयवर्जितः ॥ ४५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे एकोनविंशोऽध्यायः ॥ १९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ विंशोऽध्यायः - २० ॥

 

उद्धव उवाच

विधिश्च प्रतिषेधश्च निगमो हीश्वरस्य ते ।

अवेक्षतेऽरविन्दाक्ष गुणं दोषं च कर्मणाम् ॥ १॥

 

वर्णाश्रमविकल्पं च प्रतिलोमानुलोमजम् ।

द्रव्यदेशवयःकालान् स्वर्गं नरकमेव च ॥ २॥

 

गुणदोषभिदा दृष्टिमन्तरेण वचस्तव ।

निःश्रेयसं कथं नॄणां निषेधविधिलक्षणम् ॥ ३॥

 

पितृदेवमनुष्याणां वेदश्चक्षुस्तवेश्वर ।

श्रेयस्त्वनुपलब्धेऽर्थे साध्यसाधनयोरपि ॥ ४॥

 

गुणदोषभिदादृष्टिर्निगमात्ते न हि स्वतः ।

निगमेनापवादश्च भिदाया इति ह भ्रमः ॥ ५॥

 

श्रीभगवानुवाच

योगास्त्रयो मया प्रोक्ता नॄणां श्रेयोविधित्सया ।

ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ ६॥

 

निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु ।

तेष्वनिर्विण्णचित्तानां कर्मयोगस्तु कामिनाम् ॥ ७॥

 

यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।

न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ ८॥

 

तावत्कर्माणि कुर्वीत न निर्विद्येत यावता ।

मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ ९॥

 

स्वधर्मस्थो यजन् यज्ञैरनाशीः काम उद्धव ।

न याति स्वर्गनरकौ यद्यन्यन्न समाचरेत् ॥ १०॥

 

अस्मिंल्लोके वर्तमानः स्वधर्मस्थोऽनघः शुचिः ।

ज्ञानं विशुद्धमाप्नोति मद्भक्तिं वा यदृच्छया ॥ ११॥

 

स्वर्गिणोऽप्येतमिच्छन्ति लोकं निरयिणस्तथा ।

साधकं ज्ञानभक्तिभ्यामुभयं तदसाधकम् ॥ १२॥

 

न नरः स्वर्गतिं काङ्क्षेन्नारकीं वा विचक्षणः ।

नेमं लोकं च काङ्क्षेत देहावेशात्प्रमाद्यति ॥ १३॥

 

एतद्विद्वान् पुरा मृत्योरभवाय घटेत सः ।

अप्रमत्त इदं ज्ञात्वा मर्त्यमप्यर्थसिद्धिदम् ॥ १४॥

 

छिद्यमानं यमैरेतैः कृतनीडं वनस्पतिम् ।

खगः स्वकेतमुत्सृज्य क्षेमं याति ह्यलम्पटः ॥ १५॥

 

अहोरात्रैश्छिद्यमानं बुद्ध्वाऽऽयुर्भयवेपथुः ।

मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥ १६॥

 

नृदेहमाद्यं सुलभं सुदुर्लभं

प्लवं सुकल्पं गुरुकर्णधारम् ।

मयानुकूलेन नभस्वतेरितं

पुमान् भवाब्धिं न तरेत्स आत्महा ॥ १७॥

 

यदाऽऽरम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः ।

अभ्यासेनात्मनो योगी धारयेदचलं मनः ॥ १८॥

 

धार्यमाणं मनो यर्हि भ्राम्यदाश्वनवस्थितम् ।

अतन्द्रितोऽनुरोधेन मार्गेणात्मवशं नयेत् ॥ १९॥

 

मनोगतिं न विसृजेज्जितप्राणो जितेन्द्रियः ।

सत्त्वसम्पन्नया बुद्ध्या मन आत्मवशं नयेत् ॥ २०॥

 

एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः ।

हृदयज्ञत्वमन्विच्छन् दम्यस्येवार्वतो मुहुः ॥ २१॥

 

साङ्ख्येन सर्वभावानां प्रतिलोमानुलोमतः ।

भवाप्ययावनुध्यायेन्मनो यावत्प्रसीदति ॥ २२॥

 

निर्विण्णस्य विरक्तस्य पुरुषस्योक्तवेदिनः ।

मनस्त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया ॥ २३॥

 

यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया ।

ममार्चोपासनाभिर्वा नान्यैर्योग्यं स्मरेन्मनः ॥ २४॥

 

यदि कुर्यात्प्रमादेन योगी कर्म विगर्हितम् ।

योगेनैव दहेदंहो नान्यत्तत्र कदाचन ॥ २५॥

 

स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।

कर्मणां जात्यशुद्धानामनेन नियमः कृतः ।

गुणदोषविधानेन सङ्गानां त्याजनेच्छया ॥ २६॥

 

जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु ।

वेददुःखात्मकान् कामान् परित्यागेऽप्यनीश्वरः ॥ २७॥

 

ततो भजेत मां प्रीतः श्रद्धालुर्दृढनिश्चयः ।

जुषमाणश्च तान् कामान् दुःखोदर्कांश्च गर्हयन् ॥ २८॥

 

प्रोक्तेन भक्तियोगेन भजतो मासकृन्मुनेः ।

कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥ २९॥

 

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ ३०॥

 

तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः ।

न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥ ३१॥

 

यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् ।

योगेन दानधर्मेण श्रेयोभिरितरैरपि ॥ ३२॥

 

सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा ।

स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥ ३३॥

 

न किञ्चित्साधवो धीरा भक्ता ह्येकान्तिनो मम ।

वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥ ३४॥

 

नैरपेक्ष्यं परं प्राहुर्निःश्रेयसमनल्पकम् ।

तस्मान्निराशिषो भक्तिर्निरपेक्षस्य मे भवेत् ॥ ३५॥

 

न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः ।

साधूनां समचित्तानां बुद्धेः परमुपेयुषाम् ॥ ३६॥

 

एवमेतान् मयाऽऽदिष्टाननुतिष्ठन्ति मे पथः ।

क्षेमं विन्दन्ति मत्स्थानं यद्ब्रह्म परमं विदुः ॥ ३७॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे विंशोऽध्यायः ॥ २०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकविंशोऽध्यायः - २१ ॥

 

श्रीभगवानुवाच

य एतान् मत्पथो हित्वा भक्तिज्ञानक्रियात्मकान् ।

क्षुद्रान् कामांश्चलैः प्राणैर्जुषन्तः संसरन्ति ते ॥ १॥

 

स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।

विपर्ययस्तु दोषः स्यादुभयोरेष निश्चयः ॥ २॥

 

शुद्ध्यशुद्धी विधीयेते समानेष्वपि वस्तुषु ।

द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ ॥ ३॥

 

धर्मार्थं व्यवहारार्थं यात्रार्थमिति चानघ ।

दर्शितोऽयं मयाऽऽचारो धर्ममुद्वहतां धुरम् ॥ ४॥

 

भूम्यम्ब्वग्न्यनिलाकाशा भूतानां पञ्चधातवः ।

आब्रह्मस्थावरादीनां शारीरा आत्मसंयुताः ॥ ५॥

 

वेदेन नाम रूपाणि विषमाणि समेष्वपि ।

धातुषूद्धव कल्प्यन्त एतेषां स्वार्थसिद्धये ॥ ६॥

 

देशकालादिभावानां वस्तूनां मम सत्तम ।

गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥ ७॥

 

अकृष्णसारो देशानामब्रह्मण्योऽशुचिर्भवेत् ।

कृष्णसारोऽप्यसौवीरकीकटासंस्कृतेरिणम् ॥ ८॥

 

कर्मण्यो गुणवान् कालो द्रव्यतः स्वत एव वा ।

यतो निवर्तते कर्म स दोषोऽकर्मकः स्मृतः ॥ ९॥

 

द्रव्यस्य शुद्ध्यशुद्धी च द्रव्येण वचनेन च ।

संस्कारेणाथ कालेन महत्वाल्पतयाथ वा ॥ १०॥

 

शक्त्याशक्त्याथ वा बुद्ध्या समृद्ध्या च यदात्मने ।

अघं कुर्वन्ति हि यथा देशावस्थानुसारतः ॥ ११॥

 

धान्यदार्वस्थितन्तूनां रसतैजसचर्मणाम् ।

कालवाय्वग्निमृत्तोयैः पार्थिवानां युतायुतैः ॥ १२॥

 

अमेध्यलिप्तं यद्येन गन्धलेपं व्यपोहति ।

भजते प्रकृतिं तस्य तच्छौचं तावदिष्यते ॥ १३॥

 

स्नानदानतपोऽवस्था वीर्यसंस्कारकर्मभिः ।

मत्स्मृत्या चात्मनः शौचं शुद्धः कर्माचरेद्द्विजः ॥ १४॥

 

मन्त्रस्य च परिज्ञानं कर्मशुद्धिर्मदर्पणम् ।

धर्मः सम्पद्यते षड्भिरधर्मस्तु विपर्ययः ॥ १५॥

 

क्वचिद्गुणोऽपि दोषः स्याद्दोषोऽपि विधिना गुणः ।

गुणदोषार्थनियमस्तद्भिदामेव बाधते ॥ १६॥

 

समानकर्माचरणं पतितानां न पातकम् ।

औत्पत्तिको गुणः सङ्गो न शयानः पतत्यधः ॥ १७॥

 

यतो यतो निवर्तेत विमुच्येत ततस्ततः ।

एष धर्मो नृणां क्षेमः शोकमोहभयापहः ॥ १८॥

 

विषयेषु गुणाध्यासात्पुंसः सङ्गस्ततो भवेत् ।

सङ्गात्तत्र भवेत्कामः कामादेव कलिर्नृणाम् ॥ १९॥

 

कलेर्दुर्विषहः क्रोधस्तमस्तमनुवर्तते ।

तमसा ग्रस्यते पुंसश्चेतना व्यापिनी द्रुतम् ॥ २०॥

 

तया विरहितः साधो जन्तुः शून्याय कल्पते ।

ततोऽस्य स्वार्थविभ्रंशो मूर्च्छितस्य मृतस्य च ॥ २१॥

 

विषयाभिनिवेशेन नात्मानं वेद नापरम् ।

वृक्षजीविकया जीवन् व्यर्थं भस्त्रेव यः श्वसन् ॥ २२॥

 

फलश्रुतिरियं नॄणां न श्रेयो रोचनं परम् ।

श्रेयो विवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥ २३॥

 

उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च ।

आसक्तमनसो मर्त्या आत्मनोऽनर्थहेतुषु ॥ २४॥

 

न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि ।

कथं युञ्ज्यात्पुनस्तेषु तांस्तमो विशतो बुधः ॥ २५॥

 

एवं व्यवसितं केचिदविज्ञाय कुबुद्धयः ।

फलश्रुतिं कुसुमितां न वेदज्ञा वदन्ति हि ॥ २६॥

 

कामिनः कृपणा लुब्धाः पुष्पेषु फलबुद्धयः ।

अग्निमुग्धा धूमतान्ताः स्वं लोकं न विदन्ति ते ॥ २७॥

 

न ते मामङ्ग जानन्ति हृदिस्थं य इदं यतः ।

उक्थशस्त्रा ह्यसुतृपो यथा नीहारचक्षुषः ॥ २८॥

 

ते मे मतमविज्ञाय परोक्षं विषयात्मकाः ।

हिंसायां यदि रागः स्याद्यज्ञ एव न चोदना ॥ २९॥

 

हिंसाविहारा ह्यालब्धैः पशुभिः स्वसुखेच्छया ।

यजन्ते देवता यज्ञैः पितृभूतपतीन् खलाः ॥ ३०॥

 

स्वप्नोपमममुं लोकमसन्तं श्रवणप्रियम् ।

आशिषो हृदि सङ्कल्प्य त्यजन्त्यर्थान् यथा वणिक् ॥ ३१॥

 

रजःसत्त्वतमोनिष्ठा रजःसत्त्वतमोजुषः ।

उपासत इन्द्रमुख्यान् देवादीन्न यथैव माम् ॥ ३२॥

 

इष्ट्वेह देवता यज्ञैर्गत्वा रंस्यामहे दिवि ।

तस्यान्त इह भूयास्म महाशाला महाकुलाः ॥ ३३॥

 

एवं पुष्पितया वाचा व्याक्षिप्तमनसां नृणाम् ।

मानिनां चातिस्तब्धानां मद्वार्तापि न रोचते ॥ ३४॥

 

वेदा ब्रह्मात्मविषयास्त्रिकाण्डविषया इमे ।

परोक्षवादा ऋषयः परोक्षं मम च प्रियम् ॥ ३५॥

 

शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम् ।

अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ॥ ३६॥

 

मयोपबृंहितं भूम्ना ब्रह्मणानन्तशक्तिना ।

भूतेषु घोषरूपेण बिसेषूर्णेव लक्ष्यते ॥ ३७॥

 

यथोर्णनाभिर्हृदयादूर्णामुद्वमते मुखात् ।

आकाशाद्घोषवान् प्राणो मनसा स्पर्शरूपिणा ॥ ३८॥

 

छन्दोमयोऽमृतमयः सहस्रपदवीं प्रभुः ।

ओङ्काराद्व्यञ्जितस्पर्शस्वरोष्मान्तस्थभूषिताम् ॥ ३९॥

 

विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरैः ।

अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम् ॥ ४०॥

 

गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ।

त्रिष्टुब्जगत्यतिच्छन्दो ह्यत्यष्ट्यतिजगद्विराट् ॥ ४१॥

 

किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् ।

इत्यस्या हृदयं लोके नान्यो मद्वेद कश्चन ॥ ४२॥

 

मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्वहम् ।

एतावान् सर्ववेदार्थः शब्द आस्थाय मां भिदाम् ।

मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति ॥ ४३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे एकविंशोऽध्यायः ॥ २१॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वाविंशोऽध्यायः - २२ ॥

 

उद्धव उवाच

कति तत्त्वानि विश्वेश सङ्ख्यातान्यृषिभिः प्रभो ।

नवैकादश पञ्च त्रीण्यात्थ त्वमिह शुश्रुम ॥ १॥

 

केचित्षड्विंशतिं प्राहुरपरे पञ्चविंशतिम् ।

सप्तैके नव षट्केचिच्चत्वार्येकादशापरे ।

केचित्सप्तदश प्राहुः षोडशैके त्रयोदश ॥ २॥

 

एतावत्त्वं हि सङ्ख्यानामृषयो यद्विवक्षया ।

गायन्ति पृथगायुष्मन्निदं नो वक्तुमर्हसि ॥ ३॥

 

श्रीभगवानुवाच

युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा ।

मायां मदीयामुद्गृह्य वदतां किं नु दुर्घटम् ॥ ४॥

 

नैतदेवं यथात्थ त्वं यदहं वच्मि तत्तथा ।

एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः ॥ ५॥

 

यासां व्यतिकरादासीद्विकल्पो वदतां पदम् ।

प्राप्ते शमदमेऽप्येति वादस्तमनुशाम्यति ॥ ६॥

 

परस्परानुप्रवेशात्तत्त्वानां पुरुषर्षभ ।

पौर्वापर्यप्रसङ्ख्यानं यथा वक्तुर्विवक्षितम् ॥ ७॥

 

एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च ।

पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः ॥ ८॥

 

पौर्वापर्यमतोऽमीषां प्रसङ्ख्यानमभीप्सताम् ।

यथा विविक्तं यद्वक्त्रं गृह्णीमो युक्तिसम्भवात् ॥ ९॥

 

अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनम् ।

स्वतो न सम्भवादन्यस्तत्त्वज्ञो ज्ञानदो भवेत् ॥ १०॥

 

पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि ।

तदन्यकल्पनापार्था ज्ञानं च प्रकृतेर्गुणः ॥ ११॥

 

प्रकृतिर्गुणसाम्यं वै प्रकृतेर्नात्मनो गुणाः ।

सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ॥ १२॥

 

सत्त्वं ज्ञानं रजः कर्म तमोऽज्ञानमिहोच्यते ।

गुणव्यतिकरः कालः स्वभावः सूत्रमेव च ॥ १३॥

 

पुरुषः प्रकृतिर्व्यक्तमहङ्कारो नभोऽनिलः ।

ज्योतिरापः क्षितिरिति तत्त्वान्युक्तानि मे नव ॥ १४॥

 

श्रोत्रं त्वग्दर्शनं घ्राणो जिह्वेति ज्ञानशक्तयः ।

वाक्पाण्युपस्थपाय्वङ्घ्रिः कर्माण्यङ्गोभयं मनः ॥ १५॥

 

शब्दः स्पर्शो रसो गन्धो रूपं चेत्यर्थजातयः ।

गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिद्धयः ॥ १६॥

 

सर्गादौ प्रकृतिर्ह्यस्य कार्यकारणरूपिणी ।

सत्त्वादिभिर्गुणैर्धत्ते पुरुषोऽव्यक्त ईक्षते ॥ १७॥

 

व्यक्तादयो विकुर्वाणा धातवः पुरुषेक्षया ।

लब्धवीर्याः सृजन्त्यण्डं संहताः प्रकृतेर्बलात् ॥ १८॥

 

सप्तैव धातव इति तत्रार्थाः पञ्च खादयः ।

ज्ञानमात्मोभयाधारस्ततो देहेन्द्रियासवः ॥ १९॥

 

षडित्यत्रापि भूतानि पञ्च षष्ठः परः पुमान् ।

तैर्युक्त आत्मसम्भूतैः सृष्ट्वेदं समुपाविशत् ॥ २०॥

 

चत्वार्येवेति तत्रापि तेज आपोऽन्नमात्मनः ।

जातानि तैरिदं जातं जन्मावयविनः खलु ॥ २१॥

 

सङ्ख्याने सप्तदशके भूतमात्रेन्द्रियाणि च ।

पञ्च पञ्चैकमनसा आत्मा सप्तदशः स्मृतः ॥ २२॥

 

तद्वत्षोडशसङ्ख्याने आत्मैव मन उच्यते ।

भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ॥ २३॥

 

एकादशत्व आत्मासौ महाभूतेन्द्रियाणि च ।

अष्टौ प्रकृतयश्चैव पुरुषश्च नवेत्यथ ॥ २४॥

 

इति नानाप्रसङ्ख्यानं तत्त्वानामृषिभिः कृतम् ।

सर्वं न्याय्यं युक्तिमत्त्वाद्विदुषां किमशोभनम् ॥ २५॥

 

उद्धव उवाच

प्रकृतिः पुरुषश्चोभौ यद्यप्यात्मविलक्षणौ ।

अन्योन्यापाश्रयात्कृष्ण दृश्यते न भिदा तयोः ।

प्रकृतौ लक्ष्यते ह्यात्मा प्रकृतिश्च तथाऽऽत्मनि ॥ २६॥

 

एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि ।

छेत्तुमर्हसि सर्वज्ञ वचोभिर्नयनैपुणैः ॥ २७॥

 

त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तेऽत्र शक्तितः ।

त्वमेव ह्यात्ममायाया गतिं वेत्थ न चापरः ॥ २८॥

 

श्रीभगवानुवाच

प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ ।

एष वैकारिकः सर्गो गुणव्यतिकरात्मकः ॥ २९॥

 

ममाङ्ग मायागुणमय्यनेकधा

विकल्पबुद्धीश्च गुणैर्विधत्ते ।

वैकारिकस्त्रिविधोऽध्यात्ममेक-

मथाधिदैवमधिभूतमन्यत् ॥ ३०॥

 

दृग् रूपमार्कं वपुरत्र रन्ध्रे

परस्परं सिध्यति यः स्वतः खे ।

आत्मा यदेषामपरो य आद्यः

स्वयानुभूत्याखिलसिद्धसिद्धिः ।

एवं त्वगादि श्रवणादि चक्षु-

र्जिह्वादि नासादि च चित्तयुक्तम् ॥ ३१॥

 

योऽसौ गुणक्षोभकृतो विकारः

प्रधानमूलान्महतः प्रसूतः ।

अहं त्रिवृन्मोहविकल्पहेतु-

र्वैकारिकस्तामस ऐन्द्रियश्च ॥ ३२॥

 

आत्मा परिज्ञानमयो विवादो

ह्यस्तीति नास्तीति भिदार्थनिष्ठः ।

व्यर्थोऽपि नैवोपरमेत पुंसां

मत्तः परावृत्तधियां स्वलोकात् ॥ ३३॥

 

उद्धव उवाच

त्वत्तः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो ।

उच्चावचान् यथा देहान् गृह्णन्ति विसृजन्ति च ॥ ३४॥

 

तन्ममाख्याहि गोविन्द दुर्विभाव्यमनात्मभिः ।

न ह्येतत्प्रायशो लोके विद्वांसः सन्ति वञ्चिताः ॥ ३५॥

 

श्रीभगवानुवाच

मनः कर्ममयं नॄणामिन्द्रियैः पञ्चभिर्युतम् ।

लोकाल्लोकं प्रयात्यन्य आत्मा तदनुवर्तते ॥ ३६॥

 

ध्यायन् मनोऽनु विषयान् दृष्टान् वानुश्रुतानथ ।

उद्यत्सीदत्कर्मतन्त्रं स्मृतिस्तदनु शाम्यति ॥ ३७॥

 

विषयाभिनिवेशेन नात्मानं यत्स्मरेत्पुनः ।

जन्तोर्वै कस्यचिद्धेतोर्मृत्युरत्यन्तविस्मृतिः ॥ ३८॥

 

जन्म त्वात्मतया पुंसः सर्वभावेन भूरिद ।

विषयस्वीकृतिं प्राहुर्यथा स्वप्नमनोरथः ॥ ३९॥

 

स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्यसौ ।

तत्र पूर्वमिवात्मानमपूर्वं चानुपश्यति ॥ ४०॥

 

इन्द्रियायनसृष्ट्येदं त्रैविध्यं भाति वस्तुनि ।

बहिरन्तर्भिदा हेतुर्जनोऽसज्जनकृद्यथा ॥ ४१॥

 

नित्यदा ह्यङ्ग भूतानि भवन्ति न भवन्ति च ।

कालेनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते ॥ ४२॥

 

यथार्चिषां स्रोतसां च फलानां वा वनस्पतेः ।

तथैव सर्वभूतानां वयोऽवस्थादयः कृताः ॥ ४३॥

 

सोऽयं दीपोऽर्चिषां यद्वत्स्रोतसां तदिदं जलम् ।

सोऽयं पुमानिति नृणां मृषा गीर्धीर्मृषायुषाम् ॥ ४४॥

 

मा स्वस्य कर्मबीजेन जायते सोऽप्ययं पुमान् ।

म्रियते वामरो भ्रान्त्या यथाग्निर्दारुसंयुतः ॥ ४५॥

 

निषेकगर्भजन्मानि बाल्यकौमारयौवनम् ।

वयोमध्यं जरामृत्युरित्यवस्थास्तनोर्नव ॥ ४६॥

 

एता मनोरथमयीर्ह्यन्यस्योच्चावचास्तनूः ।

गुणसङ्गादुपादत्ते क्वचित्कश्चिज्जहाति च ॥ ४७॥

 

आत्मनः पितृपुत्राभ्यामनुमेयौ भवाप्ययौ ।

न भवाप्ययवस्तूनामभिज्ञो द्वयलक्षणः ॥ ४८॥

 

तरोर्बीजविपाकाभ्यां यो विद्वाञ्जन्मसंयमौ ।

तरोर्विलक्षणो द्रष्टा एवं द्रष्टा तनोः पृथक् ॥ ४९॥

 

प्रकृतेरेवमात्मानमविविच्याबुधः पुमान् ।

तत्त्वेन स्पर्शसम्मूढः संसारं प्रतिपद्यते ॥ ५०॥

 

सत्त्वसङ्गादृषीन् देवान् रजसासुरमानुषान् ।

तमसा भूततिर्यक्त्वं भ्रामितो याति कर्मभिः ॥ ५१॥

 

नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् ।

एवं बुद्धिगुणान् पश्यन्ननीहोऽप्यनुकार्यते ॥ ५२॥

 

यथाम्भसा प्रचलता तरवोऽपि चला इव ।

चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः ॥ ५३॥

 

यथा मनोरथधियो विषयानुभवो मृषा ।

स्वप्नदृष्टाश्च दाशार्ह तथा संसार आत्मनः ॥ ५४॥

 

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।

ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ५५॥

 

तस्मादुद्धव मा भुङ्क्ष्व विषयानसदिन्द्रियैः ।

आत्माग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम् ॥ ५६॥

 

क्षिप्तोऽवमानितोऽसद्भिः प्रलब्धोऽसूयितोऽथ वा ।

ताडितः सन्निरुद्धो वा वृत्त्या वा परिहापितः ॥ ५७॥

 

निष्ठितो मूत्रितो वाज्ञैर्बहुधैवं प्रकम्पितः ।

श्रेयस्कामः कृच्छ्रगत आत्मनाऽऽत्मानमुद्धरेत् ॥ ५८॥

 

उद्धव उवाच

यथैवमनुबुध्येयं वद नो वदतां वर ।

सुदुःसहमिमं मन्य आत्मन्यसदतिक्रमम् ॥ ५९॥

 

विदुषामपि विश्वात्मन् प्रकृतिर्हि बलीयसी ।

ऋते त्वद्धर्मनिरतान् शान्तांस्ते चरणालयान् ॥ ६०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे द्वाविंशोऽध्यायः ॥ २२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रयोविंशोऽध्यायः - २३ ॥

 

बादरायणिरुवाच

स एवमाशंसित उद्धवेन

भागवतमुख्येन दाशार्हमुख्यः ।

सभाजयन् भृत्यवचो मुकुन्द-

स्तमाबभाषे श्रवणीयवीर्यः ॥ १॥

 

श्रीभगवानुवाच

बार्हस्पत्य स वै नात्र साधुर्वै दुर्जनेरितैः ।

दुरुक्तैर्भिन्नमात्मानं यः समाधातुमीश्वरः ॥ २॥

 

न तथा तप्यते विद्धः पुमान् बाणैस्तु मर्मगैः ।

यथा तुदन्ति मर्मस्था ह्यसतां परुषेषवः ॥ ३॥

 

कथयन्ति महत्पुण्यमितिहासमिहोद्धव ।

तमहं वर्णयिष्यामि निबोध सुसमाहितः ॥ ४॥

 

केनचिद्भिक्षुणा गीतं परिभूतेन दुर्जनैः ।

स्मरता धृतियुक्तेन विपाकं निजकर्मणाम् ॥ ५॥

 

अवन्तिषु द्विजः कश्चिदासीदाढ्यतमः श्रिया ।

वार्तावृत्तिः कदर्यस्तु कामी लुब्धोऽतिकोपनः ॥ ६॥

 

ज्ञातयोऽतिथयस्तस्य वाङ्मात्रेणापि नार्चिताः ।

शून्यावसथ आत्मापि काले कामैरनर्चितः ॥ ७॥

 

दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवाः ।

दारा दुहितरो भृत्या विषण्णा नाचरन् प्रियम् ॥ ८॥

 

तस्यैवं यक्षवित्तस्य च्युतस्योभयलोकतः ।

धर्मकामविहीनस्य चुक्रुधुः पञ्चभागिनः ॥ ९॥

 

तदवध्यानविस्रस्तपुण्यस्कन्धस्य भूरिद ।

अर्थोऽप्यगच्छन्निधनं बह्वायासपरिश्रमः ॥ १०॥

 

ज्ञातयो जगृहुः किञ्चित्किञ्चिद्दस्यव उद्धव ।

दैवतः कालतः किञ्चिद्ब्रह्मबन्धोर्नृपार्थिवात् ॥ ११॥

 

स एवं द्रविणे नष्टे धर्मकामविवर्जितः ।

उपेक्षितश्च स्वजनैश्चिन्तामाप दुरत्ययाम् ॥ १२॥

 

तस्यैवं ध्यायतो दीर्घं नष्टरायस्तपस्विनः ।

खिद्यतो बाष्पकण्ठस्य निर्वेदः सुमहानभूत् ॥ १३॥

 

स चाहेदमहो कष्टं वृथाऽऽत्मा मेऽनुतापितः ।

न धर्माय न कामाय यस्यार्थायास ईदृशः ॥ १४॥

 

प्रायेणार्थाः कदर्याणां न सुखाय कदाचन ।

इह चात्मोपतापाय मृतस्य नरकाय च ॥ १५॥

 

यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः ।

लोभः स्वल्पोऽपि तान् हन्ति श्वित्रो रूपमिवेप्सितम् ॥ १६॥

 

अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये ।

नाशोपभोग आयासस्त्रासश्चिन्ता भ्रमो नृणाम् ॥ १७॥

 

स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः ।

भेदो वैरमविश्वासः संस्पर्धा व्यसनानि च ॥ १८॥

 

एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम् ।

तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् ॥ १९॥

 

भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस्तथा ।

एकास्निग्धाः काकिणिना सद्यः सर्वेऽरयः कृताः ॥ २०॥

 

अर्थेनाल्पीयसा ह्येते संरब्धा दीप्तमन्यवः ।

त्यजन्त्याशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् ॥ २१॥

 

लब्ध्वा जन्मामरप्रार्थ्यं मानुष्यं तद्द्विजाग्र्यताम् ।

तदनादृत्य ये स्वार्थं घ्नन्ति यान्त्यशुभां गतिम् ॥ २२॥

 

स्वर्गापवर्गयोर्द्वारं प्राप्य लोकमिमं पुमान् ।

द्रविणे कोऽनुषज्जेत मर्त्योऽनर्थस्य धामनि ॥ २३॥

 

देवर्षिपितृभूतानि ज्ञातीन् बन्धूंश्च भागिनः ।

असंविभज्य चात्मानं यक्षवित्तः पतत्यधः ॥ २४॥

 

व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयोबलम् ।

कुशला येन सिध्यन्ति जरठः किं नु साधये ॥ २५॥

 

कस्मात्सङ्क्लिश्यते विद्वान् व्यर्थयार्थेहयासकृत् ।

कस्यचिन्मायया नूनं लोकोऽयं सुविमोहितः ॥ २६॥

 

किं धनैर्धनदैर्वा किं कामैर्वा कामदैरुत ।

मृत्युना ग्रस्यमानस्य कर्मभिर्वोत जन्मदैः ॥ २७॥

 

नूनं मे भगवांस्तुष्टः सर्वदेवमयो हरिः ।

येन नीतो दशामेतां निर्वेदश्चात्मनः प्लवः ॥ २८॥

 

सोऽहं कालावशेषेण शोषयिष्येऽङ्गमात्मनः ।

अप्रमत्तोऽखिलस्वार्थे यदि स्यात्सिद्ध आत्मनि ॥ २९॥

 

तत्र मामनुमोदेरन् देवास्त्रिभुवनेश्वराः ।

मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत् ॥ ३०॥

 

श्रीभगवानुवाच

इत्यभिप्रेत्य मनसा ह्यावन्त्यो द्विजसत्तमः ।

उन्मुच्य हृदयग्रन्थीन् शान्तो भिक्षुरभून्मुनिः ॥ ३१॥

 

स चचार महीमेतां संयतात्मेन्द्रियानिलः ।

भिक्षार्थं नगरग्रामानसङ्गोऽलक्षितोऽविशत् ॥ ३२॥

 

तं वै प्रवयसं भिक्षुमवधूतमसज्जनाः ।

दृष्ट्वा पर्यभवन् भद्र बह्वीभिः परिभूतिभिः ॥ ३३॥

 

केचित्त्रिवेणुं जगृहुरेके पात्रं कमण्डलुम् ।

पीठं चैकेऽक्षसूत्रं च कन्थां चीराणि केचन ॥ ३४॥

 

प्रदाय च पुनस्तानि दर्शितान्याददुर्मुनेः ।

अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित्तटे ॥ ३५॥

 

मूत्रयन्ति च पापिष्ठाः ष्ठीवन्त्यस्य च मूर्धनि ।

यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत् ॥ ३६॥

 

तर्जयन्त्यपरे वाग्भिः स्तेनोऽयमिति वादिनः ।

बध्नन्ति रज्ज्वा तं केचिद्बध्यतां बध्यतामिति ॥ ३७॥

 

क्षिपन्त्येकेऽवजानन्त एष धर्मध्वजः शठः ।

क्षीणवित्त इमां वृत्तिमग्रहीत्स्वजनोज्झितः ॥ ३८॥

 

अहो एष महासारो धृतिमान् गिरिराडिव ।

मौनेन साधयत्यर्थं बकवद्दृढनिश्चयः ॥ ३९॥

 

इत्येके विहसन्त्येनमेके दुर्वातयन्ति च ।

तं बबन्धुर्निरुरुधुर्यथा क्रीडनकं द्विजम् ॥ ४०॥

 

एवं स भौतिकं दुःखं दैविकं दैहिकं च यत् ।

भोक्तव्यमात्मनो दिष्टं प्राप्तं प्राप्तमबुध्यत ॥ ४१॥

 

परिभूत इमां गाथामगायत नराधमैः ।

पातयद्भिः स्वधर्मस्थो धृतिमास्थाय सात्त्विकीम् ॥ ४२॥

 

द्विज उवाच

नायं जनो मे सुखदुःख हेतुः

न देवताऽऽत्मा ग्रहकर्मकालाः ।

मनः परं कारणमामनन्ति

संसारचक्रं परिवर्तयेद्यत् ॥ ४३॥

 

मनो गुणान् वै सृजते बलीय-

स्ततश्च कर्माणि विलक्षणानि ।

शुक्लानि कृष्णान्यथ लोहितानि

तेभ्यः सवर्णाः सृतयो भवन्ति ॥ ४४॥

 

अनीह आत्मा मनसा समीहता

हिरण्मयो मत्सख उद्विचष्टे ।

मनः स्वलिङ्गं परिगृह्य कामान्

जुषन् निबद्धो गुणसङ्गतोऽसौ ॥ ४५॥

 

दानं स्वधर्मो नियमो यमश्च

श्रुतं च कर्माणि च सद्व्रतानि ।

सर्वे मनोनिग्रहलक्षणान्ताः

परो हि योगो मनसः समाधिः ॥ ४६॥

 

समाहितं यस्य मनः प्रशान्तं

दानादिभिः किं वद तस्य कृत्यम् ।

असंयतं यस्य मनो विनश्य-

द्दानादिभिश्चेदपरं किमेभिः ॥ ४७॥

 

मनो वशेऽन्ये ह्यभवन् स्म देवा

मनश्च नान्यस्य वशं समेति ।

भीष्मो हि देवः सहसः सहीयान्

युञ्ज्याद्वशे तं स हि देवदेवः ॥ ४८॥

 

तं दुर्जयं शत्रुमसह्यवेग-

मरुन्तुदं तन्न विजित्य केचित् ।

कुर्वन्त्यसद्विग्रहमत्र मर्त्यै-

र्मित्राण्युदासीनरिपून् विमूढाः ॥ ४९॥

 

देहं मनोमात्रमिमं गृहीत्वा

ममाहमित्यन्धधियो मनुष्याः ।

एषोऽहमन्योऽयमिति भ्रमेण

दुरन्तपारे तमसि भ्रमन्ति ॥ ५०॥

 

जनस्तु हेतुः सुखदुःखयोश्चे-

त्किमात्मनश्चात्र हि भौमयोस्तत् ।

जिह्वां क्वचित्सन्दशति स्वदद्भि-

स्तद्वेदनायां कतमाय कुप्येत् ॥ ५१॥

 

दुःखस्य हेतुर्यदि देवतास्तु

किमात्मनस्तत्र विकारयोस्तत् ।

यदङ्गमङ्गेन निहन्यते क्वचित्

क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ ५२॥

 

आत्मा यदि स्यात्सुखदुःखहेतुः

किमन्यतस्तत्र निजस्वभावः ।

न ह्यात्मनोऽन्यद्यदि तन्मृषा स्यात्

क्रुध्येत कस्मान्न सुखं न दुःखम् ॥ ५३॥

 

ग्रहा निमित्तं सुखदुःखयोश्चे-

त्किमात्मनोऽजस्य जनस्य ते वै ।

ग्रहैर्ग्रहस्यैव वदन्ति पीडां

क्रुध्येत कस्मै पुरुषस्ततोऽन्यः ॥ ५४॥

 

कर्मास्तु हेतुः सुखदुःखयोश्चे-

त्किमात्मनस्तद्धि जडाजडत्वे ।

देहस्त्वचित्पुरुषोऽयं सुपर्णः

क्रुध्येत कस्मै न हि कर्ममूलम् ॥ ५५॥

 

कालस्तु हेतुः सुखदुःखयोश्चे-

त्किमात्मनस्तत्र तदात्मकोऽसौ ।

नाग्नेर्हि तापो न हिमस्य तत्स्यात्

क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥ ५६॥

 

न केनचित्क्वापि कथञ्चनास्य

द्वन्द्वोपरागः परतः परस्य ।

यथाहमः संसृतिरूपिणः स्यात्

एवं प्रबुद्धो न बिभेति भूतैः ॥ ५७॥

 

एतां स आस्थाय परात्मनिष्ठा-

मध्यासितां पूर्वतमैर्महर्षिभिः ।

अहं तरिष्यामि दुरन्तपारं

तमो मुकुन्दाङ्घ्रिनिषेवयैव ॥ ५८॥

 

श्रीभगवानुवाच

निर्विद्य नष्टद्रविणो गतक्लमः

प्रव्रज्य गां पर्यटमान इत्थम् ।

निराकृतोऽसद्भिरपि स्वधर्मा-

दकम्पितोऽमूं मुनिराह गाथाम् ॥ ५९॥

 

सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः ।

मित्रोदासीनरिपवः संसारस्तमसः कृतः ॥ ६०॥

 

तस्मात्सर्वात्मना तात निगृहाण मनो धिया ।

मय्यावेशितया युक्त एतावान् योगसङ्ग्रहः ॥ ६१॥

 

य एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः ।

धारयञ्छ्रावयञ्छृण्वन् द्वन्द्वैर्नैवाभिभूयते ॥ ६२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामेकादशस्कन्धे त्रयोविंशोऽध्यायः ॥ २३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्विंशोऽध्यायः - २४ ॥

 

श्रीभगवानुवाच

अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर्विनिश्चितम् ।

यद्विज्ञाय पुमान् सद्यो जह्याद्वैकल्पिकं भ्रमम् ॥ १॥

 

आसीज्ज्ञानमथो ह्यर्थ एकमेवाविकल्पितम् ।

यदा विवेकनिपुणा आदौ कृतयुगेऽयुगे ॥ २॥

 

तन्मायाफलरूपेण केवलं निर्विकल्पितम् ।

वाङ्मनोगोचरं सत्यं द्विधा समभवद्बृहत् ॥ ३॥

 

तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका ।

ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते ॥ ४॥

 

तमो रजः सत्त्वमिति प्रकृतेरभवन् गुणाः ।

मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥ ५॥

 

तेभ्यः समभवत्सूत्रं महान् सूत्रेण संयुतः ।

ततो विकुर्वतो जातोऽहङ्कारो यो विमोहनः ॥ ६॥

 

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् ।

तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः ॥ ७॥

 

अर्थस्तन्मात्रिकाज्जज्ञे तामसादिन्द्रियाणि च ।

तैजसाद्देवता आसन्नेकादश च वैकृतात् ॥ ८॥

 

मया सञ्चोदिता भावाः सर्वे संहत्यकारिणः ।

अण्डमुत्पादयामासुर्ममायतनमुत्तमम् ॥ ९॥

 

तस्मिन्नहं समभवमण्डे सलिलसंस्थितौ ।

मम नाभ्यामभूत्पद्मं विश्वाख्यं तत्र चात्मभूः ॥ १०॥

 

सोऽसृजत्तपसा युक्तो रजसा मदनुग्रहात् ।

लोकान् सपालान् विश्वात्मा भूर्भुवःस्वरिति त्रिधा ॥ ११॥

 

देवानामोक आसीत्स्वर्भूतानां च भुवः पदम् ।

मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात्परम् ॥ १२॥

 

अधोऽसुराणां नागानां भूमेरोकोऽसृजत्प्रभुः ।

त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् ॥ १३॥

 

योगस्य तपसश्चैव न्यासस्य गतयोऽमलाः ।

महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः ॥ १४॥

 

मया कालात्मना धात्रा कर्मयुक्तमिदं जगत् ।

गुणप्रवाह एतस्मिन्नुन्मज्जति निमज्जति ॥ १५॥

 

अणुर्बृहत्कृशः स्थूलो यो यो भावः प्रसिध्यति ।

सर्वोऽप्युभयसंयुक्तः प्रकृत्या पुरुषेण च ॥ १६॥

 

यस्तु यस्यादिरन्तश्च स वै मध्यं च तस्य सन् ।

विकारो व्यवहारार्थो यथा तैजसपार्थिवाः ॥ १७॥

 

यदुपादाय पूर्वस्तु भावो विकुरुतेऽपरम् ।

आदिरन्तो यदा यस्य तत्सत्यमभिधीयते ॥ १८॥

 

प्रकृतिर्यस्योपादानमाधारः पुरुषः परः ।

सतोऽभिव्यञ्जकः कालो ब्रह्म तत्त्रितयं त्वहम् ॥ १९॥

 

सर्गः प्रवर्तते तावत्पौर्वापर्येण नित्यशः ।

महान् गुणविसर्गार्थः स्थित्यन्तो यावदीक्षणम् ॥ २०॥

 

विराण्मयासाद्यमानो लोककल्पविकल्पकः ।

पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ २१॥

 

अन्ने प्रलीयते मर्त्यमन्नं धानासु लीयते ।

धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते ॥ २२॥

 

अप्सु प्रलीयते गन्ध आपश्च स्वगुणे रसे ।

लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते ॥ २३॥

 

रूपं वायौ स च स्पर्शे लीयते सोऽपि चाम्बरे ।

अम्बरं शब्दतन्मात्र इन्द्रियाणि स्वयोनिषु ॥ २४॥

 

योनिर्वैकारिके सौम्य लीयते मनसीश्वरे ।

शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः ॥ २५॥

 

स लीयते महान् स्वेषु गुणेसु गुणवत्तमः ।

तेऽव्यक्ते सम्प्रलीयन्ते तत्काले लीयतेऽव्यये ॥ २६॥

 

कालो मायामये जीवे जीव आत्मनि मय्यजे ।

आत्मा केवल आत्मस्थो विकल्पापायलक्षणः ॥ २७॥

 

एवमन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः ।

मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः ॥ २८॥

 

एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः ।

प्रतिलोमानुलोमाभ्यां परावरदृशा मया ॥ २९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामेकादशस्कन्धे चतुर्विंशोऽध्यायः ॥ २४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चविंशोऽध्यायः - २५ ॥

 

श्रीभगवानुवाच

गुणानामसमिश्राणां पुमान् येन यथा भवेत् ।

तन्मे पुरुषवर्येदमुपधारय शंसतः ॥ १॥

 

शमो दमस्तितिक्षेक्षा तपः सत्यं दया स्मृतिः ।

तुष्टिस्त्यागोऽस्पृहा श्रद्धा ह्रीर्दयादिः स्वनिर्वृतिः ॥ २॥

 

काम ईहा मदस्तृष्णा स्तम्भ आशीर्भिदा सुखम् ।

मदोत्साहो यशः प्रीतिर्हास्यं वीर्यं बलोद्यमः ॥ ३॥

 

क्रोधो लोभोऽनृतं हिंसा याच्ञा दम्भः क्लमः कलिः ।

शोकमोहौ विषादार्ती निद्राऽऽशा भीरनुद्यमः ॥ ४॥

 

सत्त्वस्य रजसश्चैतास्तमसश्चानुपूर्वशः ।

वृत्तयो वर्णितप्रायाः सन्निपातमथो श‍ृणु ॥ ५॥

 

सन्निपातस्त्वहमिति ममेत्युद्धव या मतिः ।

व्यवहारः सन्निपातो मनो मात्रेन्द्रियासुभिः ॥ ६॥

 

धर्मे चार्थे च कामे च यदासौ परिनिष्ठितः ।

गुणानां सन्निकर्षोऽयं श्रद्धारतिधनावहः ॥ ७॥

 

प्रवृत्तिलक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे ।

स्वधर्मे चानुतिष्ठेत गुणानां समितिर्हि सा ॥ ८॥

 

पुरुषं सत्त्वसंयुक्तमनुमीयाच्छमादिभिः ।

कामादिभी रजोयुक्तं क्रोधाद्यैस्तमसा युतम् ॥ ९॥

 

यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः ।

तं सत्त्वप्रकृतिं विद्यात्पुरुषं स्त्रियमेव वा ॥ १०॥

 

यदा आशिष आशास्य मां भजेत स्वकर्मभिः ।

तं रजःप्रकृतिं विद्याद्धिंसामाशास्य तामसम् ॥ ११॥

 

सत्त्वं रजस्तम इति गुणा जीवस्य नैव मे ।

चित्तजा यैस्तु भूतानां सज्जमानो निबध्यते ॥ १२॥

 

यदेतरौ जयेत्सत्त्वं भास्वरं विशदं शिवम् ।

तदा सुखेन युज्येत धर्मज्ञानादिभिः पुमान् ॥ १३॥

 

यदा जयेत्तमः सत्त्वं रजः सङ्गं भिदा चलम् ।

तदा दुःखेन युज्येत कर्मणा यशसा श्रिया ॥ १४॥

 

यदा जयेद्रजः सत्त्वं तमो मूढं लयं जडम् ।

युज्येत शोकमोहाभ्यां निद्रया हिंसयाऽऽशया ॥ १५॥

 

यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः ।

देहेऽभयं मनोऽसङ्गं तत्सत्त्वं विद्धि मत्पदम् ॥ १६॥

 

विकुर्वन् क्रियया चाधीरनिवृत्तिश्च चेतसाम् ।

गात्रास्वास्थ्यं मनोभ्रान्तं रज एतैर्निशामय ॥ १७॥

 

सीदच्चित्तं विलीयेत चेतसो ग्रहणेऽक्षमम् ।

मनो नष्टं तमो ग्लानिस्तमस्तदुपधारय ॥ १८॥

 

एधमाने गुणे सत्त्वे देवानां बलमेधते ।

असुराणां च रजसि तमस्युद्धव रक्षसाम् ॥ १९॥

 

सत्त्वाज्जागरणं विद्याद्रजसा स्वप्नमादिशेत् ।

प्रस्वापं तमसा जन्तोस्तुरीयं त्रिषु सन्ततम् ॥ २०॥

 

उपर्युपरि गच्छन्ति सत्त्वेन ब्राह्मणा जनाः ।

तमसाधोऽध आमुख्याद्रजसान्तरचारिणः ॥ २१॥

 

सत्त्वे प्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः ।

तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः ॥ २२॥

 

मदर्पणं निष्फलं वा सात्त्विकं निजकर्म तत् ।

राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ २३॥

 

कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् ।

प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ २४॥

 

वनं तु सात्त्विको वासो ग्रामो राजस उच्यते ।

तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम् ॥ २५॥

 

सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः ।

तामसः स्मृतिविभ्रष्टो निर्गुणो मदपाश्रयः ॥ २६॥

 

सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी ।

तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ २७॥

 

पथ्यं पूतमनायस्तमाहार्यं सात्त्विकं स्मृतम् ।

राजसं चेन्द्रियप्रेष्ठं तामसं चार्तिदा शुचि ॥ २८॥

 

सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् ।

तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् ॥ २९॥

 

द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः ।

श्रद्धावस्थाकृतिर्निष्ठा त्रैगुण्यः सर्व एव हि ॥ ३०॥

 

सर्वे गुणमया भावाः पुरुषाव्यक्तधिष्ठिताः ।

दृष्टं श्रुतमनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥ ३१॥

 

एताः संसृतयः पुंसो गुणकर्मनिबन्धनाः ।

येनेमे निर्जिताः सौम्य गुणा जीवेन चित्तजाः ।

भक्तियोगेन मन्निष्ठो मद्भावाय प्रपद्यते ॥ ३२॥

 

तस्माद्देहमिमं लब्ध्वा ज्ञानविज्ञानसम्भवम् ।

गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः ॥ ३३॥

 

निःसङ्गो मां भजेद्विद्वानप्रमत्तो जितेन्द्रियः ।

रजस्तमश्चाभिजयेत्सत्त्वसंसेवया मुनिः ॥ ३४॥

 

सत्त्वं चाभिजयेद्युक्तो नैरपेक्ष्येण शान्तधीः ।

सम्पद्यते गुणैर्मुक्तो जीवो जीवं विहाय माम् ॥ ३५॥

 

जीवो जीवविनिर्मुक्तो गुणैश्चाशयसम्भवैः ।

मयैव ब्रह्मणा पूर्णो न बहिर्नान्तरश्चरेत् ॥ ३६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे पञ्चविंशोऽध्यायः ॥ २५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षड्विंशोऽध्यायः - २६ ॥

 

श्रीभगवानुवाच

मल्लक्षणमिमं कायं लब्ध्वा मद्धर्म आस्थितः ।

आनन्दं परमात्मानमात्मस्थं समुपैति माम् ॥ १॥

 

गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया ।

गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः ।

वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः ॥ २॥

 

सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित् ।

तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत् ॥ ३॥

 

ऐलः सम्राडिमां गाथामगायत बृहच्छ्रवाः ।

उर्वशीविरहान्मुह्यन् निर्विण्णः शोकसंयमे ॥ ४॥

 

त्यक्त्वाऽऽत्मानं व्रजन्तीं तां नग्न उन्मत्तवन्नृपः ।

विलपन्नन्वगाज्जाये घोरे तिष्ठेति विक्लवः ॥ ५॥

 

कामानतृप्तोऽनुजुषन् क्षुल्लकान् वर्षयामिनीः ।

न वेद यान्तीर्नायान्तीरुर्वश्याकृष्टचेतनः ॥ ६॥

 

ऐल उवाच

अहो मे मोहविस्तारः कामकश्मलचेतसः ।

देव्या गृहीतकण्ठस्य नायुः खण्डा इमे स्मृताः ॥ ७॥

 

नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितोऽमुया ।

मुषितो वर्षपूगानां बताहानि गतान्युत ॥ ८॥

 

अहो मे आत्मसम्मोहो येनात्मा योषितां कृतः ।

क्रीडामृगश्चक्रवर्ती नरदेवशिखामणिः ॥ ९॥

 

सपरिच्छदमात्मानं हित्वा तृणमिवेश्वरम् ।

यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्तवद्रुदन् ॥ १०॥

 

कुतस्तस्यानुभावः स्यात्तेज ईशत्वमेव वा ।

योऽन्वगच्छं स्त्रियं यान्तीं खरवत्पादताडितः ॥ ११॥

 

किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा ।

किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम् ॥ १२॥

 

स्वार्थस्याकोविदं धिङ्मां मूर्खं पण्डितमानिनम् ।

योऽहमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः ॥ १३॥

 

सेवतो वर्षपूगान् मे उर्वश्या अधरासवम् ।

न तृप्यत्यात्मभूः कामो वह्निराहुतिभिर्यथा ॥ १४॥

 

पुंश्चल्यापहृतं चित्तं को न्वन्यो मोचितुं प्रभुः ।

आत्मारामेश्वरमृते भगवन्तमधोक्षजम् ॥ १५॥

 

बोधितस्यापि देव्या मे सूक्तवाक्येन दुर्मतेः ।

मनो गतो महामोहो नापयात्यजितात्मनः ॥ १६॥

 

किमेतया नोपकृतं रज्ज्वा वा सर्पचेतसः ।

रज्जुस्वरूपाविदुषो योऽहं यदजितेन्द्रियः ॥ १७॥

 

क्वायं मलीमसः कायो दौर्गन्ध्याद्यात्मकोऽशुचिः ।

क्व गुणाः सौमनस्याद्या ह्यध्यासोऽविद्यया कृतः ॥ १८॥

 

पित्रोः किं स्वं नु भार्यायाः स्वामिनोऽग्नेः श्वगृध्रयोः ।

किमात्मनः किं सुहृदामिति यो नावसीयते ॥ १९॥

 

तस्मिन् कलेवरेऽमेध्ये तुच्छनिष्ठे विषज्जते ।

अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियाः ॥ २०॥

 

त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंहतौ ।

विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् ॥ २१॥

 

अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित् ।

विषयेन्द्रियसंयोगान्मनः क्षुभ्यति नान्यथा ॥ २२॥

 

अदृष्टादश्रुताद्भावान्न भाव उपजायते ।

असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः ॥ २३॥

 

तस्मात्सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः ।

विदुषां चाप्यविस्रब्धः षड्वर्गः किमु मादृशाम् ॥ २४॥

 

श्रीभगवानुवाच

एवं प्रगायन् नृपदेवदेवः

स उर्वशीलोकमथो विहाय ।

आत्मानमात्मन्यवगम्य मां वै

उपारमज्ज्ञानविधूतमोहः ॥ २५॥

 

ततो दुःसङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान् ।

सन्त एतस्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः ॥ २६॥

 

सन्तोऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः ।

निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ॥ २७॥

 

तेषु नित्यं महाभाग महाभागेषु मत्कथाः ।

सम्भवन्ति हि ता नॄणां जुषतां प्रपुनन्त्यघम् ॥ २८॥

 

ता ये श‍ृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः ।

मत्पराः श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि ॥ २९॥

 

भक्तिं लब्धवतः साधोः किमन्यदवशिष्यते ।

मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि ॥ ३०॥

 

यथोपश्रयमाणस्य भगवन्तं विभावसुम् ।

शीतं भयं तमोऽप्येति साधून् संसेवतस्तथा ॥ ३१॥

 

निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम् ।

सन्तो ब्रह्मविदः शान्ता नौर्दृढेवाप्सु मज्जताम् ॥ ३२॥

 

अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहम् ।

धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग्बिभ्यतोऽरणम् ॥ ३३॥

 

सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः ।

देवता बान्धवाः सन्तः सन्त आत्माहमेव च ॥ ३४॥

 

वैतसेनस्ततोऽप्येवमुर्वश्या लोकनिस्पृहः ।

मुक्तसङ्गो महीमेतामात्मारामश्चचार ह ॥ ३५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामेकादशस्कन्धे षड्विंशोऽध्यायः ॥ २६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तविंशोऽध्यायः - २७ ॥

 

उद्धव उवाच

क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो ।

यस्मात्त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ ॥ १॥

 

एतद्वदन्ति मुनयो मुहुर्निःश्रेयसं नृणाम् ।

नारदो भगवान् व्यास आचार्योऽङ्गिरसः सुतः ॥ २॥

 

निःसृतं ते मुखाम्भोजाद्यदाह भगवानजः ।

पुत्रेभ्यो भृगुमुख्येभ्यो देव्यै च भगवान् भवः ॥ ३॥

 

एतद्वै सर्ववर्णानामाश्रमाणां च सम्मतम् ।

श्रेयसामुत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ ४॥

 

एतत्कमलपत्राक्ष कर्मबन्धविमोचनम् ।

भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर ॥ ५॥

 

श्रीभगवानुवाच

न ह्यन्तोऽनन्तपारस्य कर्मकाण्डस्य चोद्धव ।

सङ्क्षिप्तं वर्णयिष्यामि यथावदनुपूर्वशः ॥ ६॥

 

वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः ।

त्रयाणामीप्सितेनैव विधिना मां समर्चयेत् ॥ ७॥

 

यदा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः ।

यथा यजेत मां भक्त्या श्रद्धया तन्निबोध मे ॥ ८॥

 

अर्चायां स्थण्डिलेऽग्नौ वा सूर्ये वाप्सु हृदि द्विजे ।

द्रव्येण भक्तियुक्तोऽर्चेत्स्वगुरुं माममायया ॥ ९॥

 

पूर्वं स्नानं प्रकुर्वीत धौतदन्तोऽङ्गशुद्धये ।

उभयैरपि च स्नानं मन्त्रैर्मृद्ग्रहणादिना ॥ १०॥

 

सन्ध्योपास्त्यादि कर्माणि वेदेनाचोदितानि मे ।

पूजां तैः कल्पयेत्सम्यक् सङ्कल्पः कर्मपावनीम् ॥ ११॥

 

शैली दारुमयी लौही लेप्या लेख्या च सैकती ।

मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥ १२॥

 

चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् ।

उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने ॥ १३॥

 

अस्थिरायां विकल्पः स्यात्स्थण्डिले तु भवेद्द्वयम् ।

स्नपनं त्वविलेप्यायामन्यत्र परिमार्जनम् ॥ १४॥

 

द्रव्यैः प्रसिद्धैर्मद्यागः प्रतिमादिष्वमायिनः ।

भक्तस्य च यथा लब्धैर्हृदि भावेन चैव हि ॥ १५॥

 

स्नानालङ्करणं प्रेष्ठमर्चायामेव तूद्धव ।

स्थण्डिले तत्त्वविन्यासो वह्नावाज्यप्लुतं हविः ॥ १६॥

 

सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः ।

श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्यपि ॥ १७॥

 

भूर्यप्यभक्तोपाहृतं न मे तोषाय कल्पते ।

गन्धो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः ॥ १८॥

 

शुचिः सम्भृतसम्भारः प्राग्दर्भैः कल्पितासनः ।

आसीनः प्रागुदग्वार्चेदर्चायामथ सम्मुखः ॥ १९॥

 

कृतन्यासः कृतन्यासां मदर्चां पाणिना मृजेत् ।

कलशं प्रोक्षणीयं च यथावदुपसाधयेत् ॥ २०॥

 

तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च ।

प्रोक्ष्य पात्राणि त्रीण्यद्भिस्तैस्तैर्द्रव्यैश्च साधयेत् ॥ २१॥

 

पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दैशिकः ।

हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत् ॥ २२॥

 

पिण्डे वाय्वग्निसंशुद्धे हृत्पद्मस्थां परां मम ।

अण्वीं जीवकलां ध्यायेन्नादान्ते सिद्धभाविताम् ॥ २३॥

 

तयाऽऽत्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः ।

आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥ २४॥

 

पाद्योपस्पर्शार्हणादीनुपचारान् प्रकल्पयेत् ।

धर्मादिभिश्च नवभिः कल्पयित्वाऽऽसनं मम ॥ २५॥

 

पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् ।

उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये ॥ २६॥

 

सुदर्शनं पाञ्चजन्यं गदासीषुधनुर्हलान् ।

मुसलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् ॥ २७॥

 

नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव च ।

महाबलं बलं चैव कुमुदं कमुदेक्षणम् ॥ २८॥

 

दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् ।

स्वे स्वे स्थाने त्वभिमुखान् पूजयेत्प्रोक्षणादिभिः ॥ २९॥

 

चन्दनोशीरकर्पूरकुङ्कुमागुरुवासितैः ।

सलिलैः स्नापयेन्मन्त्रैर्नित्यदा विभवे सति ॥ ३०॥

 

स्वर्णघर्मानुवाकेन महापुरुषविद्यया ।

पौरुषेणापि सूक्तेन सामभी राजनादिभिः ॥ ३१॥

 

वस्त्रोपवीताभरणपत्रस्रग्गन्धलेपनैः ।

अलङ्कुर्वीत सप्रेम मद्भक्तो मां यथोचितम् ॥ ३२॥

 

पाद्यमाचमनीयं च गन्धं सुमनसोऽक्षतान् ।

धूपदीपोपहार्याणि दद्यान्मे श्रद्धयार्चकः ॥ ३३॥

 

गुडपायससर्पींषि शष्कुल्यापूपमोदकान् ।

संयावदधिसूपांश्च नैवेद्यं सति कल्पयेत् ॥ ३४॥

 

अभ्यङ्गोन्मर्दनादर्शदन्तधावाभिषेचनम् ।

अन्नाद्यगीतनृत्यादि पर्वणि स्युरुतान्वहम् ॥ ३५॥

 

विधिना विहिते कुण्डे मेखलागर्तवेदिभिः ।

अग्निमाधाय परितः समूहेत्पाणिनोदितम् ॥ ३६॥

 

परिस्तीर्याथ पर्युक्षेदन्वाधाय यथाविधि ।

प्रोक्षण्यासाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ ३७॥

 

तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः ।

लसच्चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥ ३८॥

 

स्फुरत्किरीटकटककटिसूत्रवराङ्गदम् ।

श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ॥ ३९॥

 

ध्यायन्नभ्यर्च्य दारूणि हविषाभिघृतानि च ।

प्रास्याज्यभागावाघारौ दत्त्वा चाज्यप्लुतं हविः ॥ ४०॥

 

जुहुयान्मूलमन्त्रेण षोडशर्चावदानतः ।

धर्मादिभ्यो यथा न्यायं मन्त्रैः स्विष्टिकृतं बुधः ॥ ४१॥

 

अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् ।

मूलमन्त्रं जपेद्ब्रह्म स्मरन् नारायणात्मकम् ॥ ४२॥

 

दत्त्वाऽऽचमनमुच्छेषं विष्वक्सेनाय कल्पयेत् ।

मुखवासं सुरभिमत्ताम्बूलाद्यमथार्हयेत् ॥ ४३॥

 

उपगायन् गृणन् नृत्यन् कर्माण्यभिनयन् मम ।

मत्कथाः श्रावयन् श‍ृण्वन् मुहूर्तं क्षणिको भवेत् ॥ ४४॥

 

स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि ।

स्तुत्वा प्रसीद भगवन्निति वन्देत दण्डवत् ॥ ४५॥

 

शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम् ।

प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥ ४६॥

 

इति शेषां मया दत्तां शिरस्याधाय सादरम् ।

उद्वासयेच्चेदुद्वास्यं ज्योतिर्ज्योतिषि तत्पुनः ॥ ४७॥

 

अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् ।

सर्वभूतेष्वात्मनि च सर्वात्माहमवस्थितः ॥ ४८॥

 

एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः ।

अर्चन्नुभयतः सिद्धिं मत्तो विन्दत्यभीप्सिताम् ॥ ४९॥

 

मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद्दृढम् ।

पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान् ॥ ५०॥

 

पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम् ।

क्षेत्रापणपुरग्रामान् दत्त्वा मत्सार्ष्टितामियात् ॥ ५१॥

 

प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् ।

पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् ॥ ५२॥

 

मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति ।

भक्तियोगं स लभत एवं यः पूजयेत माम् ॥ ५३॥

 

यः स्वदत्तां परैर्दत्तां हरेत सुरविप्रयोः ।

वृत्तिं स जायते विड्भुग् वर्षाणामयुतायुतम् ॥ ५४॥

 

कर्तुश्च सारथेर्हेतोरनुमोदितुरेव च ।

कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्फलम् ॥ ५५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामेकादशस्कन्धे सप्तविंशोऽध्यायः ॥ २७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टाविंशोऽध्यायः - २८ ॥

 

श्रीभगवानुवाच

परस्वभावकर्माणि न प्रशंसेन्न गर्हयेत् ।

विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ १॥

 

परस्वभावकर्माणि यः प्रशंसति निन्दति ।

स आशु भ्रश्यते स्वार्थादसत्यभिनिवेशतः ॥ २॥

 

तैजसे निद्रयाऽऽपन्ने पिण्डस्थो नष्टचेतनः ।

मायां प्राप्नोति मृत्युं वा तद्वन्नानार्थदृक् पुमान् ॥ ३॥

 

किं भद्रं किमभद्रं वा द्वैतस्यावस्तुनः कियत् ।

वाचोदितं तदनृतं मनसा ध्यातमेव च ॥ ४॥

 

छाया प्रत्याह्वयाभासा ह्यसन्तोऽप्यर्थकारिणः ।

एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम् ॥ ५॥

 

आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभुः ।

त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥ ६॥

 

तस्मान्न ह्यात्मनोऽन्यस्मादन्यो भावो निरूपितः ।

निरूपितेयं त्रिविधा निर्मूला भातिरात्मनि ।

इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ ७॥

 

एतद्विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् ।

न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ८॥

 

प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा ।

आद्यन्तवदसज्ज्ञात्वा निःसङ्गो विचरेदिह ॥ ९॥

 

उद्धव उवाच

नैवात्मनो न देहस्य संसृतिर्द्रष्टृदृश्ययोः ।

अनात्मस्वदृशोरीश कस्य स्यादुपलभ्यते ॥ १०॥

 

आत्माव्ययोऽगुणः शुद्धः स्वयञ्ज्योतिरनावृतः ।

अग्निवद्दारुवदचिद्देहः कस्येह संसृतिः ॥ ११॥

 

श्रीभगवानुवाच

यावद्देहेन्द्रियप्राणैरात्मनः सन्निकर्षणम् ।

संसारः फलवांस्तावदपार्थोऽप्यविवेकिनः ॥ १२॥

 

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।

ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ १३॥

 

यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् ।

स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ १४॥

 

शोकहर्षभयक्रोधलोभमोहस्पृहादयः ।

अहङ्कारस्य दृश्यन्ते जन्ममृत्युश्च नात्मनः ॥ १५॥

 

देहेन्द्रियप्राणमनोऽभिमानो

जीवोऽन्तरात्मा गुणकर्ममूर्तिः ।

सूत्रं महानित्युरुधेव गीतः

संसार आधावति कालतन्त्रः ॥ १६॥

 

अमूलमेतद्बहुरूपरूपितं

मनोवचःप्राणशरीरकर्म ।

ज्ञानासिनोपासनया शितेन-

च्छित्त्वा मुनिर्गां विचरत्यतृष्णः ॥ १७॥

 

ज्ञानं विवेको निगमस्तपश्च

प्रत्यक्षमैतिह्यमथानुमानम् ।

आद्यन्तयोरस्य यदेव केवलं

कालश्च हेतुश्च तदेव मध्ये ॥ १८॥

 

यथा हिरण्यं स्वकृतं पुरस्तात्

पश्चाच्च सर्वस्य हिरण्मयस्य ।

तदेव मध्ये व्यवहार्यमाणं

नानापदेशैरहमस्य तद्वत् ॥ १९॥

 

विज्ञानमेतत्त्रियवस्थमङ्ग

गुणत्रयं कारणकार्यकर्तृ ।

समन्वयेन व्यतिरेकतश्च

येनैव तुर्येण तदेव सत्यम् ॥ २०॥

 

न यत्पुरस्तादुत यन्न पश्चात्

मध्ये च तन्न व्यपदेशमात्रम् ।

भूतं प्रसिद्धं च परेण यद्य-

त्तदेव तत्स्यादिति मे मनीषा ॥ २१॥

 

अविद्यमानोऽप्यवभासते यो

वैकारिको राजससर्ग एषः ।

ब्रह्म स्वयञ्ज्योतिरतो विभाति

ब्रह्मेन्द्रियार्थात्मविकारचित्रम् ॥ २२॥

 

एवं स्फुटं ब्रह्मविवेकहेतुभिः

परापवादेन विशारदेन ।

छित्त्वाऽऽत्मसन्देहमुपारमेत

स्वानन्दतुष्टोऽखिलकामुकेभ्यः ॥ २३॥

 

नात्मा वपुः पार्थिवमिन्द्रियाणि

देवा ह्यसुर्वायुर्जलं हुताशः ।

मनोऽन्नमात्रं धिषणा च सत्त्व-

महङ्कृतिः खं क्षितिरर्थसाम्यम् ॥ २४॥

 

समाहितैः कः करणैर्गुणात्मभि-

र्गुणो भवेन्मत्सुविविक्तधाम्नः ।

विक्षिप्यमाणैरुत किं नु दूषणं

घनैरुपेतैर्विगतै रवेः किम् ॥ २५॥

 

यथा नभो वाय्वनलाम्बुभूगुणै-

र्गतागतैर्वर्तुगुणैर्न सज्जते ।

तथाक्षरं सत्त्वरजस्तमोमलै-

रहम्मतेः संसृतिहेतुभिः परम् ॥ २६॥

 

तथापि सङ्गः परिवर्जनीयो

गुणेषु मायारचितेषु तावत् ।

मद्भक्तियोगेन दृढेन यावद्-

रजो निरस्येत मनः कषायः ॥ २७॥

 

यथाऽऽमयोऽसाधुचिकित्सितो नृणां

पुनः पुनः सन्तुदति प्ररोहन् ।

एवं मनोपक्वकषायकर्म

कुयोगिनं विध्यति सर्वसङ्गम् ॥ २८॥

 

कुयोगिनो ये विहितान्तरायै-

र्मनुष्यभूतैस्त्रिदशोपसृष्टैः ।

ते प्राक्तनाभ्यासबलेन भूयो

युञ्जन्ति योगं न तु कर्मतन्त्रम् ॥ २९॥

 

करोति कर्म क्रियते च जन्तुः

केनाप्यसौ चोदित आनिपतात् ।

न तत्र विद्वान् प्रकृतौ स्थितोऽपि

निवृत्ततृष्णः स्वसुखानुभूत्या ॥ ३०॥

 

तिष्ठन्तमासीनमुत व्रजन्तं

शयानमुक्षन्तमदन्तमन्नम् ।

स्वभावमन्यत्किमपीहमान-

मात्मानमात्मस्थमतिर्न वेद ॥ ३१॥

 

यदि स्म पश्यत्यसदिन्द्रियार्थं

नानानुमानेन विरुद्धमन्यत् ।

न मन्यते वस्तुतया मनीषी

स्वाप्नं यथोत्थाय तिरोदधानम् ॥ ३२॥

 

पूर्वं गृहीतं गुणकर्मचित्र-

मज्ञानमात्मन्यविविक्तमङ्ग ।

निवर्तते तत्पुनरीक्षयैव

न गृह्यते नापि विसृज्य आत्मा ॥ ३३॥

 

यथा हि भानोरुदयो नृचक्षुषां

तमो निहन्यान्न तु सद्विधत्ते ।

एवं समीक्षा निपुणा सती मे

हन्यात्तमिस्रं पुरुषस्य बुद्धेः ॥ ३४॥

 

एष स्वयञ्ज्योतिरजोऽप्रमेयो

महानुभूतिः सकलानुभूतिः ।

एकोऽद्वितीयो वचसां विरामे

येनेषिता वागसवश्चरन्ति ॥ ३५॥

 

एतावानात्मसम्मोहो यद्विकल्पस्तु केवले ।

आत्मन्नृते स्वमात्मानमवलम्बो न यस्य हि ॥ ३६॥

 

यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम् ।

व्यर्थेनाप्यर्थवादोऽयं द्वयं पण्डितमानिनाम् ॥ ३७॥

 

योगिनोऽपक्वयोगस्य युञ्जतः काय उत्थितैः ।

उपसर्गैर्विहन्येत तत्रायं विहितो विधिः ॥ ३८॥

 

योगधारणया कांश्चिदासनैर्धारणान्वितैः ।

तपोमन्त्रौषधैः कांश्चिदुपसर्गान् विनिर्दहेत् ॥ ३९॥

 

कांश्चिन्ममानुध्यानेन नामसङ्कीर्तनादिभिः ।

योगेश्वरानुवृत्त्या वा हन्यादशुभदान् शनैः ॥ ४०॥

 

केचिद्देहमिमं धीराः सुकल्पं वयसि स्थिरम् ।

विधाय विविधोपायैरथ युञ्जन्ति सिद्धये ॥ ४१॥

 

न हि तत्कुशलादृत्यं तदायासो ह्यपार्थकः ।

अन्तवत्त्वाच्छरीरस्य फलस्येव वनस्पतेः ॥ ४२॥

 

योगं निषेवतो नित्यं कायश्चेत्कल्पतामियात् ।

तच्छ्रद्दध्यान्न मतिमान् योगमुत्सृज्य मत्परः ॥ ४३॥

 

योगचर्यामिमां योगी विचरन् मदपाश्रयः ।

नान्तरायैर्विहन्येत निःस्पृहः स्वसुखानुभूः ॥ ४४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामेकादशस्कन्धे अष्टाविंशोऽध्यायः ॥ २८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकोनत्रिंशोऽध्यायः - २९ ॥

 

उद्धव उवाच

सुदुश्चरामिमां मन्ये योगचर्यामनात्मनः ।

यथाञ्जसा पुमान् सिद्ध्येत्तन्मे ब्रूह्यञ्जसाच्युत ॥ १॥

 

प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः ।

विषीदन्त्यसमाधानान्मनोनिग्रहकर्शिताः ॥ २॥

 

अथात आनन्ददुघं पदाम्बुजं

हंसाः श्रयेरन्नरविन्दलोचन ।

सुखं नु विश्वेश्वर योगकर्मभि-

स्त्वन्माययामी विहता न मानिनः ॥ ३॥

 

किं चित्रमच्युत तवैतदशेषबन्धो

दासेष्वनन्यशरणेषु यदात्मसात्त्वम् ।

योऽरोचयत्सह मृगैः स्वयमीश्वराणां

श्रीमत्किरीटतटपीडितपादपीठः ॥ ४॥

 

तं त्वाखिलात्मदयितेश्वरमाश्रितानां

सर्वार्थदं स्वकृतविद्विसृजेत को नु ।

को वा भजेत्किमपि विस्मृतयेऽनुभूत्यै

किं वा भवेन्न तव पादरजोजुषां नः ॥ ५॥

 

नैवोपयन्त्यपचितिं कवयस्तवेश

ब्रह्मायुषापि कृतमृद्धमुदः स्मरन्तः ।

योऽन्तर्बहिस्तनुभृतामशुभं विधुन्व-

न्नाचार्यचैत्त्यवपुषा स्वगतिं व्यनक्ति ॥ ६॥

 

श्रीशुक उवाच

इत्युद्धवेनात्यनुरक्तचेतसा

पृष्टो जगत्क्रीडनकः स्वशक्तिभिः ।

गृहीतमूर्तित्रय ईश्वरेश्वरो

जगाद सप्रेममनोहरस्मितः ॥ ७॥

 

श्रीभगवानुवाच

हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान् ।

यान् श्रद्धयाऽऽचरन् मर्त्यो मृत्युं जयति दुर्जयम् ॥ ८॥

 

कुर्यात्सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् ।

मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः ॥ ९॥

 

देशान् पुण्यानाश्रयेत मद्भक्तैः साधुभिः श्रितान् ।

देवासुरमनुष्येषु मद्भक्ताचरितानि च ॥ १०॥

 

पृथक् सत्रेण वा मह्यं पर्वयात्रामहोत्सवान् ।

कारयेद्गीतनृत्याद्यैर्महाराजविभूतिभिः ॥ ११॥

 

मामेव सर्वभूतेषु बहिरन्तरपावृतम् ।

ईक्षेतात्मनि चात्मानं यथा खममलाशयः ॥ १२॥

 

इति सर्वाणि भूतानि मद्भावेन महाद्युते ।

सभाजयन् मन्यमानो ज्ञानं केवलमाश्रितः ॥ १३॥

 

ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके ।

अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः ॥ १४॥

 

नरेष्वभीक्ष्णं मद्भावं पुंसो भावयतोऽचिरात् ।

स्पर्धासूयातिरस्काराः साहङ्कारा वियन्ति हि ॥ १५॥

 

विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् ।

प्रणमेद्दण्डवद्भूमावाश्वचाण्डालगोखरम् ॥ १६॥

 

यावत्सर्वेषु भूतेषु मद्भावो नोपजायते ।

तावदेवमुपासीत वाङ्मनःकायवृत्तिभिः ॥ १७॥

 

सर्वं ब्रह्मात्मकं तस्य विद्ययाऽऽत्ममनीषया ।

परिपश्यन्नुपरमेत्सर्वतो मुक्तसंशयः ॥ १८॥

 

अयं हि सर्वकल्पानां सध्रीचीनो मतो मम ।

मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ १९॥

 

न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्वपि ।

मया व्यवसितः सम्यङ्निर्गुणत्वादनाशिषः ॥ २०॥

 

यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् ।

तदायासो निरर्थः स्याद्भयादेरिव सत्तम ॥ २१॥

 

एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् ।

यत्सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ २२॥

 

एष तेऽभिहितः कृत्स्नो ब्रह्मवादस्य सङ्ग्रहः ।

समासव्यासविधिना देवानामपि दुर्गमः ॥ २३॥

 

अभीक्ष्णशस्ते गदितं ज्ञानं विस्पष्टयुक्तिमत् ।

एतद्विज्ञाय मुच्येत पुरुषो नष्टसंशयः ॥ २४॥

 

सुविविक्तं तव प्रश्नं मयैतदपि धारयेत् ।

सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छति ॥ २५॥

 

य एतन्मम भक्तेषु सम्प्रदद्यात्सुपुष्कलम् ।

तस्याहं ब्रह्मदायस्य ददाम्यात्मानमात्मना ॥ २६॥

 

य एतत्समधीयीत पवित्रं परमं शुचि ।

स पूयेताहरहर्मां ज्ञानदीपेन दर्शयन् ॥ २७॥

 

य एतच्छ्रद्धया नित्यमव्यग्रः श‍ृणुयान्नरः ।

मयि भक्तिं परां कुर्वन् कर्मभिर्न स बध्यते ॥ २८॥

 

अप्युद्धव त्वया ब्रह्म सखे समवधारितम् ।

अपि ते विगतो मोहः शोकश्चासौ मनोभवः ॥ २९॥

 

नैतत्त्वया दाम्भिकाय नास्तिकाय शठाय च ।

अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम् ॥ ३०॥

 

एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च ।

साधवे शुचये ब्रूयाद्भक्तिः स्याच्छूद्रयोषिताम् ॥ ३१॥

 

नैतद्विज्ञाय जिज्ञासोर्ज्ञातव्यमवशिष्यते ।

पीत्वा पीयूषममृतं पातव्यं नावशिष्यते ॥ ३२॥

 

ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे ।

यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः ॥ ३३॥

 

मर्त्यो यदा त्यक्तसमस्तकर्मा

निवेदितात्मा विचिकीर्षितो मे ।

तदामृतत्वं प्रतिपद्यमानो

मयाऽऽत्मभूयाय च कल्पते वै ॥ ३४॥

 

श्रीशुक उवाच

स एवमादर्शितयोगमार्ग-

स्तदोत्तमश्लोकवचो निशम्य ।

बद्धाञ्जलिः प्रीत्युपरुद्धकण्ठो

न किञ्चिदूचेऽश्रुपरिप्लुताक्षः ॥ ३५॥

 

विष्टभ्य चित्तं प्रणयावघूर्णं

धैर्येण राजन् बहुमन्यमानः ।

कृताञ्जलिः प्राह यदुप्रवीरं

शीर्ष्णा स्पृशंस्तच्चरणारविन्दम् ॥ ३६॥

 

उद्धव उवाच

विद्रावितो मोहमहान्धकारो

य आश्रितो मे तव सन्निधानात् ।

विभावसोः किं नु समीपगस्य

शीतं तमो भीः प्रभवन्त्यजाद्य ॥ ३७॥

 

प्रत्यर्पितो मे भवतानुकम्पिना

भृत्याय विज्ञानमयः प्रदीपः ।

हित्वा कृतज्ञस्तव पादमूलं

कोऽन्यं समीयाच्छरणं त्वदीयम् ॥ ३८॥

 

वृक्णश्च मे सुदृढः स्नेहपाशो

दाशार्हवृष्ण्यन्धकसात्वतेषु ।

प्रसारितः सृष्टिविवृद्धये त्वया

स्वमायया ह्यात्मसुबोधहेतिना ॥ ३९॥

 

नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् ।

यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ ४०॥

 

श्रीभगवानुवाच

गच्छोद्धव मयाऽऽदिष्टो बदर्याख्यं ममाश्रमम् ।

तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः शुचिः ॥ ४१॥

 

ईक्षयालकनन्दाया विधूताशेषकल्मषः ।

वसानो वल्कलान्यङ्ग वन्यभुक् सुखनिःस्पृहः ॥ ४२॥

 

तितिक्षुर्द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः ।

शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः ॥ ४३॥

 

मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन् ।

मय्यावेशितवाक् चित्तो मद्धर्मनिरतो भव ।

अतिव्रज्य गतीस्तिस्रो मामेष्यसि ततः परम् ॥ ४४॥

 

श्रीशुक उवाच

स एवमुक्तो हरिमेधसोद्धवः

प्रदक्षिणं तं परिसृत्य पादयोः ।

शिरो निधायाश्रुकलाभिरार्द्रधी-

र्न्यषिञ्चदद्वन्द्वपरोऽप्यपक्रमे ॥ ४५॥

 

सुदुस्त्यजस्नेहवियोगकातरो

न शक्नुवंस्तं परिहातुमातुरः ।

कृच्छ्रं ययौ मूर्धनि भर्तृपादुके

बिभ्रन्नमस्कृत्य ययौ पुनः पुनः ॥ ४६॥

 

ततस्तमन्तर्हृदि सन्निवेश्य

गतो महाभागवतो विशालाम् ।

यथोपदिष्टां जगदेकबन्धुना

तपः समास्थाय हरेरगाद्गतिम् ॥ ४७॥

 

य एतदानन्दसमुद्रसम्भृतं

ज्ञानामृतं भागवताय भाषितम् ।

कृष्णेन योगेश्वरसेविताङ्घ्रिणा

सच्छ्रद्धयाऽऽसेव्य जगद्विमुच्यते ॥ ४८॥

 

भवभयमपहन्तुं ज्ञानविज्ञानसारं

निगमकृदुपजह्रे भृङ्गवद्वेदसारम् ।

अमृतमुदधितश्चापाययद्भृत्यवर्गान्

पुरुषमृषभमाद्यं कृष्णसंज्ञं नतोऽस्मि ॥ ४९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामेकादशस्कन्धे एकोनत्रिंशोऽध्यायः ॥ २९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रिंशोऽध्यायः - ३० ॥

 

राजोवाच

ततो महाभागवते उद्धवे निर्गते वनम् ।

द्वारवत्यां किमकरोद्भगवान् भूतभावनः ॥ १॥

 

ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः ।

प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत् ॥ २॥

 

प्रत्याक्रष्टुं नयनमबला यत्र लग्नं न शेकुः

कर्णाविष्टं न सरति ततो यत्सतामात्मलग्नम् ।

यच्छ्रीर्वाचां जनयति रतिं किं नु मानं कवीनां

दृष्ट्वा जिष्णोर्युधि रथगतं यच्च तत्साम्यमीयुः ॥ ३॥

 

ऋषिरुवाच

दिवि भुव्यन्तरिक्षे च महोत्पातान् समुत्थितान् ।

दृष्ट्वाऽऽसीनान् सुधर्मायां कृष्णः प्राह यदूनिदम् ॥ ४॥

 

एते घोरा महोत्पाता द्वार्वत्यां यमकेतवः ।

मुहूर्तमपि न स्थेयमत्र नो यदुपुङ्गवाः ॥ ५॥

 

स्त्रियो बालाश्च वृद्धाश्च शङ्खोद्धारं व्रजन्त्वितः ।

वयं प्रभासं यास्यामो यत्र प्रत्यक्सरस्वती ॥ ६॥

 

तत्राभिषिच्य शुचय उपोष्य सुसमाहिताः ।

देवताः पूजयिष्यामः स्नपनालेपनार्हणैः ॥ ७॥

 

ब्राह्मणांस्तु महाभागान् कृतस्वस्त्ययना वयम् ।

गोभूहिरण्यवासोभिर्गजाश्वरथवेश्मभिः ॥ ८॥

 

विधिरेष ह्यरिष्टघ्नो मङ्गलायनमुत्तमम् ।

देवद्विजगवां पूजा भूतेषु परमो भवः ॥ ९॥

 

इति सर्वे समाकर्ण्य यदुवृद्धा मधुद्विषः ।

तथेति नौभिरुत्तीर्य प्रभासं प्रययू रथैः ॥ १०॥

 

तस्मिन् भगवताऽऽदिष्टं यदुदेवेन यादवाः ।

चक्रुः परमया भक्त्या सर्वश्रेयोपबृंहितम् ॥ ११॥

 

ततस्तस्मिन् महापानं पपुर्मैरेयकं मधु ।

दिष्टविभ्रंशितधियो यद्द्रवैर्भ्रश्यते मतिः ॥ १२॥

 

महापानाभिमत्तानां वीराणां दृप्तचेतसाम् ।

कृष्णमायाविमूढानां सङ्घर्षः सुमहानभूत् ॥ १३॥

 

युयुधुः क्रोधसंरब्धा वेलायामाततायिनः ।

धनुर्भिरसिभिर्भल्लैर्गदाभिस्तोमरर्ष्टिभिः ॥ १४॥

 

पतत्पताकै रथकुञ्जरादिभिः

खरोष्ट्रगोभिर्महिषैर्नरैरपि ।

मिथः समेत्याश्वतरैः सुदुर्मदा

न्यहन् शरैर्दद्भिरिव द्विपा वने ॥ १५॥

 

प्रद्युम्नसाम्बौ युधि रूढमत्सरा-

वक्रूरभोजावनिरुद्धसात्यकी ।

सुभद्रसङ्ग्रामजितौ सुदारुणौ

गदौ सुमित्रासुरथौ समीयतुः ॥ १६॥

 

अन्ये च ये वै निशठोल्मुकादयः

सहस्रजिच्छतजिद्भानुमुख्याः ।

अन्योन्यमासाद्य मदान्धकारिता

जघ्नुर्मुकुन्देन विमोहिता भृशम् ॥ १७॥

 

दाशार्हवृष्ण्यन्धकभोजसात्वता

मध्वर्बुदा माथुरशूरसेनाः ।

विसर्जनाः कुकुराः कुन्तयश्च

मिथस्ततस्तेऽथ विसृज्य सौहृदम् ॥ १८॥

 

पुत्रा अयुध्यन् पितृभिर्भ्रातृभिश्च

स्वस्रीयदौहित्रपितृव्यमातुलैः ।

मित्राणि मित्रैः सुहृदः सुहृद्भि-

र्ज्ञातींस्त्वहन् ज्ञातय एव मूढाः ॥ १९॥

 

शरेषु हीयमानेषु भज्यमानेषु धन्वसु ।

शस्त्रेषु क्षीयमाणेषु मुष्टिभिर्जह्रुरेरकाः ॥ २०॥

 

ता वज्रकल्पा ह्यभवन् परिघा मुष्टिना भृताः ।

जघ्नुर्द्विषस्तैः कृष्णेन वार्यमाणास्तु तं च ते ॥ २१॥

 

प्रत्यनीकं मन्यमाना बलभद्रं च मोहिताः ।

हन्तुं कृतधियो राजन्नापन्ना आततायिनः ॥ २२॥

 

अथ तावपि सङ्क्रुद्धावुद्यम्य कुरुनन्दन ।

एरकामुष्टिपरिघौ चरन्तौ जघ्नतुर्युधि ॥ २३॥

 

ब्रह्मशापोपसृष्टानां कृष्णमायाऽऽवृतात्मनाम् ।

स्पर्धा क्रोधः क्षयं निन्ये वैणवोऽग्निर्यथा वनम् ॥ २४॥

 

एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः ।

अवतारितो भुवो भार इति मेनेऽवशेषितः ॥ २५॥

 

रामः समुद्रवेलायां योगमास्थाय पौरुषम् ।

तत्याज लोकं मानुष्यं संयोज्यात्मानमात्मनि ॥ २६॥

 

रामनिर्याणमालोक्य भगवान् देवकीसुतः ।

निषसाद धरोपस्थे तूष्णीमासाद्य पिप्पलम् ॥ २७॥

 

बिभ्रच्चतुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया ।

दिशो वितिमिराः कुर्वन् विधूम इव पावकः ॥ २८॥

 

श्रीवत्साङ्कं घनश्यामं तप्तहाटकवर्चसम् ।

कौशेयाम्बरयुग्मेन परिवीतं सुमङ्गलम् ॥ २९॥

 

सुन्दरस्मितवक्त्राब्जं नीलकुन्तलमण्डितम् ।

पुण्डरीकाभिरामाक्षं स्फुरन्मकरकुण्डलम् ॥ ३०॥

 

कटिसूत्रब्रह्मसूत्रकिरीटकटकाङ्गदैः ।

हारनूपुरमुद्राभिः कौस्तुभेन विराजितम् ॥ ३१॥

 

वनमालापरीताङ्गं मूर्तिमद्भिर्निजायुधैः ।

कृत्वोरौ दक्षिणे पादमासीनं पङ्कजारुणम् ॥ ३२॥

 

मुसलावशेषायःखण्डकृतेषुर्लुब्धको जरा ।

मृगास्याकारं तच्चरणं विव्याध मृगशङ्कया ॥ ३३॥

 

चतुर्भुजं तं पुरुषं दृष्ट्वा स कृतकिल्बिषः ।

भीतः पपात शिरसा पादयोरसुरद्विषः ॥ ३४॥

 

अजानता कृतमिदं पापेन मधुसूदन ।

क्षन्तुमर्हसि पापस्य उत्तमश्लोक मेऽनघ ॥ ३५॥

 

यस्यानुस्मरणं नॄणामज्ञानध्वान्तनाशनम् ।

वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो ॥ ३६॥

 

तन्माऽऽशु जहि वैकुण्ठ पाप्मानं मृगलुब्धकम् ।

यथा पुनरहं त्वेवं न कुर्यां सदतिक्रमम् ॥ ३७॥

 

यस्यात्मयोगरचितं न विदुर्विरिञ्चो

रुद्रादयोऽस्य तनयाः पतयो गिरां ये ।

त्वन्मायया पिहितदृष्टय एतदञ्जः

किं तस्य ते वयमसद्गतयो गृणीमः ॥ ३८॥

 

श्रीभगवानुवाच

मा भैर्जरे त्वमुत्तिष्ठ काम एष कृतो हि मे ।

याहि त्वं मदनुज्ञातः स्वर्गं सुकृतिनां पदम् ॥ ३९॥

 

इत्यादिष्टो भगवता कृष्णेनेच्छाशरीरिणा ।

त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥ ४०॥

 

दारुकः कृष्णपदवीमन्विच्छन्नधिगम्य ताम् ।

वायुं तुलसिकामोदमाघ्रायाभिमुखं ययौ ॥ ४१॥

 

तं तत्र तिग्मद्युभिरायुधैर्वृतं

ह्यश्वत्थमूले कृतकेतनं पतिम् ।

स्नेहप्लुतात्मा निपपात पादयो

रथादवप्लुत्य सबाष्पलोचनः ॥ ४२॥

 

अपश्यतस्त्वच्चरणाम्बुजं प्रभो

दृष्टिः प्रणष्टा तमसि प्रविष्टा ।

दिशो न जाने न लभे च शान्तिं

यथा निशायामुडुपे प्रणष्टे ॥ ४३॥

 

इति ब्रुवति सूते वै रथो गरुडलाञ्छनः ।

खमुत्पपात राजेन्द्र साश्वध्वज उदीक्षतः ॥ ४४॥

 

तमन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च ।

तेनातिविस्मितात्मानं सूतमाह जनार्दनः ॥ ४५॥

 

गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः ।

सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्दशाम् ॥ ४६॥

 

द्वारकायां च न स्थेयं भवद्भिश्च स्वबन्धुभिः ।

मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति ॥ ४७॥

 

स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः ।

अर्जुनेनाविताः सर्व इन्द्रप्रस्थं गमिष्यथ ॥ ४८॥

 

त्वं तु मद्धर्ममास्थाय ज्ञाननिष्ठ उपेक्षकः ।

मन्मायारचनामेतां विज्ञायोपशमं व्रज ॥ ४९॥

 

इत्युक्तस्तं परिक्रम्य नमस्कृत्य पुनः पुनः ।

तत्पादौ शीर्ष्ण्युपाधाय दुर्मनाः प्रययौ पुरीम् ॥ ५०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामेकादशस्कन्धे त्रिंशोऽध्यायः ॥ ३०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकत्रिंशोऽध्यायः - ३१ ॥

 

श्रीशुक उवाच

अथ तत्रागमद्ब्रह्मा भवान्या च समं भवः ।

महेन्द्रप्रमुखा देवा मुनयः सप्रजेश्वराः ॥ १॥

 

पितरः सिद्धगन्धर्वा विद्याधरमहोरगाः ।

चारणा यक्षरक्षांसि किन्नराप्सरसो द्विजाः ॥ २॥

 

द्रष्टुकामा भगवतो निर्याणं परमोत्सुकाः ।

गायन्तश्च गृणन्तश्च शौरेः कर्माणि जन्म च ॥ ३॥

 

ववृषुः पुष्पवर्षाणि विमानावलिभिर्नभः ।

कुर्वन्तः सङ्कुलं राजन् भक्त्या परमया युताः ॥ ४॥

 

भगवान् पितामहं वीक्ष्य विभूतीरात्मनो विभुः ।

संयोज्यात्मनि चात्मानं पद्मनेत्रे न्यमीलयत् ॥ ५॥

 

लोकाभिरामां स्वतनुं धारणाध्यानमङ्गलम् ।

योगधारणयाऽऽग्नेय्यादग्ध्वा धामाविशत्स्वकम् ॥ ६॥

 

दिवि दुन्दुभयो नेदुः पेतुः सुमनसश्च खात् ।

सत्यं धर्मो धृतिर्भूमेः कीर्तिः श्रीश्चानु तं ययुः ॥ ७॥

 

देवादयो ब्रह्ममुख्या न विशन्तं स्वधामनि ।

अविज्ञातगतिं कृष्णं ददृशुश्चातिविस्मिताः ॥ ८॥

 

सौदामन्या यथाऽऽकाशे यान्त्या हित्वाभ्रमण्डलम् ।

गतिर्न लक्ष्यते मर्त्यैस्तथा कृष्णस्य दैवतैः ॥ ९॥

 

ब्रह्मरुद्रादयस्ते तु दृष्ट्वा योगगतिं हरेः ।

विस्मितास्तां प्रशंसन्तः स्वं स्वं लोकं ययुस्तदा ॥ १०॥

 

राजन् परस्य तनुभृज्जननाप्ययेहा

माया विडम्बनमवेहि यथा नटस्य ।

सृष्ट्वाऽऽत्मनेदमनुविश्य विहृत्य चान्ते

संहृत्य चात्ममहिमोपरतः स आस्ते ॥ ११॥

 

मर्त्येन यो गुरुसुतं यमलोकनीतं

त्वां चानयच्छरणदः परमास्त्रदग्धम् ।

जिग्येऽन्तकान्तकमपीशमसावनीशः

किं स्वावने स्वरनयन्मृगयुं सदेहम् ॥ १२॥

 

तथाप्यशेषस्थितिसम्भवाप्यये-

ष्वनन्यहेतुर्यदशेषशक्तिधृक् ।

नैच्छत्प्रणेतुं वपुरत्र शेषितं

मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ १३॥

 

य एतां प्रातरुत्थाय कृष्णस्य पदवीं पराम् ।

प्रयतः कीर्तयेद्भक्त्या तामेवाप्नोत्यनुत्तमाम् ॥ १४॥

 

दारुको द्वारकामेत्य वसुदेवोग्रसेनयोः ।

पतित्वा चरणावस्रैर्न्यषिञ्चत्कृष्णविच्युतः ॥ १५॥

 

कथयामास निधनं वृष्णीनां कृत्स्नशो नृप ।

तच्छ्रुत्वोद्विग्नहृदया जनाः शोकविर्मूर्च्छिताः ॥ १६॥

 

तत्र स्म त्वरिता जग्मुः कृष्णविश्लेषविह्वलाः ।

व्यसवः शेरते यत्र ज्ञातयो घ्नन्त आननम् ॥ १७॥

 

देवकी रोहिणी चैव वसुदेवस्तथा सुतौ ।

कृष्णरामावपश्यन्तः शोकार्ता विजहुः स्मृतिम् ॥ १८॥

 

प्राणांश्च विजहुस्तत्र भगवद्विरहातुराः ।

उपगुह्य पतींस्तात चितामारुरुहुः स्त्रियः ॥ १९॥

 

रामपत्न्यश्च तद्देहमुपगुह्याग्निमाविशन् ।

वसुदेवपत्न्यस्तद्गात्रं प्रद्युम्नादीन् हरेः स्नुषाः ।

कृष्णपत्न्योऽविशन्नग्निं रुक्मिण्याद्यास्तदात्मिकाः ॥ २०॥

 

अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः ।

आत्मानं सान्त्वयामास कृष्णगीतैः सदुक्तिभिः ॥ २१॥

 

बन्धूनां नष्टगोत्राणामर्जुनः साम्परायिकम् ।

हतानां कारयामास यथावदनुपूर्वशः ॥ २२॥

 

द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत्क्षणात् ।

वर्जयित्वा महाराज श्रीमद्भगवदालयम् ॥ २३॥

 

नित्यं सन्निहितस्तत्र भगवान् मधुसूदनः ।

स्मृत्याशेषाशुभहरं सर्वमङ्गलमङ्गलम् ॥ २४॥

 

स्त्रीबालवृद्धानादाय हतशेषान् धनञ्जयः ।

इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् ॥ २५॥

 

श्रुत्वा सुहृद्वधं राजन्नर्जुनात्ते पितामहाः ।

त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् ॥ २६॥

 

य एतद्देवदेवस्य विष्णोः कर्माणि जन्म च ।

कीर्तयेच्छ्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ॥ २७॥

 

इत्थं हरेर्भगवतो रुचिरावतार-

वीर्याणि बालचरितानि च शन्तमानि ।

अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो

भक्तिं परां परमहंसगतौ लभेत ॥ २८॥

 

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां

पारमहंस्यां संहितायामेकादशस्कन्धे एकत्रिंशोऽध्यायः ॥ ३१॥

 

॥ समाप्तोऽयमेकादशस्कन्धः ॥

 

॥ ॐ तत्सत् ॥

 

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.