The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Friday, November 19, 2010

shrImadbhAgavataM - ShaShThaskandhaH श्रीमद्भागवतं - षष्ठस्कन्धः - Sixth Conto

 

 

 

 

shrImadbhAgavataM - ShaShThaskandhaH

 श्रीमद्भागवतं - षष्ठस्कन्धः

 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षष्ठस्कन्धः ॥

 

॥ प्रथमोऽध्यायः - १ ॥

 

राजोवाच

निवृत्तिमार्गः कथित आदौ भगवता यथा ।

क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः ॥ १॥

 

प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने ।

योऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः ॥ २॥

 

अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः ।

मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः ॥ ३॥

 

प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च ।

द्वीपवर्षसमुद्राद्रिनद्युद्यानवनस्पतीन् ॥ ४॥

 

धरामण्डलसंस्थानं भागलक्षणमानतः ।

ज्योतिषां विवराणां च यथेदमसृजद्विभुः ॥ ५॥

 

अधुनेह महाभाग यथैव नरकान्नरः ।

नानोग्रयातनान् नेयात्तन्मे व्याख्यातुमर्हसि ॥ ६॥

 

श्रीशुक उवाच

न चेदिहैवापचितिं यथांहसः

कृतस्य कुर्यान्मन उक्तपाणिभिः ।

ध्रुवं स वै प्रेत्य नरकानुपैति

ये कीर्तिता मे भवतस्तिग्मयातनाः ॥ ७॥

 

तस्मात्पुरैवाश्विह पापनिष्कृतौ

यतेत मृत्योरविपद्यतात्मना ।

दोषस्य दृष्ट्वा गुरुलाघवं यथा

भिषक्चिकित्सेत रुजां निदानवित् ॥ ८॥

 

राजोवाच

दृष्टश्रुताभ्यां यत्पापं जानन्नप्यात्मनोऽहितम् ।

करोति भूयो विवशः प्रायश्चित्तमथो कथम् ॥ ९॥

 

क्वचिन्निवर्ततेऽभद्रात्क्वचिच्चरति तत्पुनः ।

प्रायश्चित्तमथोऽपार्थं मन्ये कुञ्जरशौचवत् ॥ १०॥

 

श्रीशुक उवाच

कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते ।

अविद्वदधिकारित्वात्प्रायश्चित्तं विमर्शनम् ॥ ११॥

 

नाश्नतः पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि ।

एवं नियमकृद्राजन् शनैः क्षेमाय कल्पते ॥ १२॥

 

तपसा ब्रह्मचर्येण शमेन च दमेन च ।

त्यागेन सत्यशौचाभ्यां यमेन नियमेन च ॥ १३॥

 

देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः ।

क्षिपन्त्यघं महदपि वेणुगुल्ममिवानलः ॥ १४॥

 

केचित्केवलया भक्त्या वासुदेवपरायणाः ।

अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥ १५॥

 

न तथा ह्यघवान् राजन् पूयेत तप आदिभिः ।

यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवया ॥ १६॥

 

सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः ।

सुशीलाः साधवो यत्र नारायणपरायणाः ॥ १७॥

 

प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् ।

न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः ॥ १८॥

 

सकृन्मनः कृष्णपदारविन्दयो-

र्निवेशितं तद्गुणरागि यैरिह ।

न ते यमं पाशभृतश्च तद्भटान्

स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥ १९॥

 

अत्र चोदाहरन्तीममितिहासं पुरातनम् ।

दूतानां विष्णुयमयोः संवादस्तं निबोध मे ॥ २०॥

 

कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः ।

नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ॥ २१॥

 

बन्द्यक्षकैतवैश्चौर्यैर्गर्हितां वृत्तिमास्थितः ।

बिभ्रत्कुटुम्बमशुचिर्यातयामास देहिनः ॥ २२॥

 

एवं निवसतस्तस्य लालयानस्य तत्सुतान् ।

कालोऽत्यगान्महान् राजन्नष्टाशीत्यायुषः समाः ॥ २३॥

 

तस्य प्रवयसः पुत्रा दश तेषां तु योऽवमः ।

बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥ २४॥

 

स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि ।

निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥ २५॥

 

भुञ्जानः प्रपिबन् खादन् बालकस्नेहयन्त्रितः ।

भोजयन् पाययन् मूढो न वेदागतमन्तकम् ॥ २६॥

 

स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते ।

मतिं चकार तनये बाले नारायणाह्वये ॥ २७॥

 

स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषान् भृशदारुणान् ।

वक्रतुण्डानूर्ध्वरोम्ण आत्मानं नेतुमागतान् ॥ २८॥

 

दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् ।

प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः ॥ २९॥

 

निशम्य म्रियमाणस्य ब्रुवतो हरिकीर्तनम् ।

भर्तुर्नाम महाराज पार्षदाः सहसापतन् ॥ ३०॥

 

विकर्षतोऽन्तर्हृदयाद्दासीपतिमजामिलम् ।

यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥ ३१॥

 

ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः ।

के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् ॥ ३२॥

 

कस्य वा कुत आयाताः कस्मादस्य निषेधथ ।

किं देवा उपदेवा या यूयं किं सिद्धसत्तमाः ॥ ३३॥

 

सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः ।

किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः ॥ ३४॥

 

सर्वे च नूत्नवयसः सर्वे चारुचतुर्भुजाः ।

धनुर्निषङ्गासिगदाशङ्खचक्राम्बुजश्रियः ॥ ३५॥

 

दिशो वितिमिरालोकाः कुर्वन्तः स्वेन रोचिषा ।

किमर्थं धर्मपालस्य किङ्करान्नो निषेधथ ॥ ३६॥

 

श्रीशुक उवाच

इत्युक्ते यमदूतैस्तैर्वासुदेवोक्तकारिणः ।

तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा ॥ ३७॥

 

विष्णुदूता ऊचुः

यूयं वै धर्मराजस्य यदि निर्देशकारिणः ।

ब्रूत धर्मस्य नस्तत्त्वं यच्च धर्मस्य लक्षणम् ॥ ३८॥

 

कथं स्विद्ध्रियते दण्डः किं वास्य स्थानमीप्सितम् ।

दण्ड्याः किं कारिणः सर्वे आहोस्वित्कतिचिन्नृणाम् ॥ ३९॥

 

यमदूता ऊचुः

वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ।

वेदो नारायणः साक्षात्स्वयम्भूरिति शुश्रुम ॥ ४०॥

 

येन स्वधाम्न्यमी भावा रजःसत्त्वतमोमयाः ।

गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम् ॥ ४१॥

 

सूर्योऽग्निः खं मरुद्गावः सोमः सन्ध्याहनी दिशः ।

कं कुः स्वयं धर्म इति ह्येते दैह्यस्य साक्षिणः ॥ ४२॥

 

एतैरधर्मो विज्ञातः स्थानं दण्डस्य युज्यते ।

सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः ॥ ४३॥

 

सम्भवन्ति हि भद्राणि विपरीतानि चानघाः ।

कारिणां गुणसङ्गोऽस्ति देहवान् न ह्यकर्मकृत् ॥ ४४॥

 

येन यावान् यथाधर्मो धर्मो वेह समीहितः ।

स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै ॥ ४५॥

 

यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते ।

भूतेषु गुणवैचित्र्यात्तथान्यत्रानुमीयते ॥ ४६॥

 

वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा ।

एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम् ॥ ४७॥

 

मनसैव पुरे देवः पूर्वरूपं विपश्यति ।

अनुमीमांसतेऽपूर्वं मनसा भगवानजः ॥ ४८॥

 

यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि ।

न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ॥ ४९॥

 

पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः ।

एकस्तु षोडशेन त्रीन् स्वयं सप्तदशोऽश्नुते ॥ ५०॥

 

तदेतत्षोडशकलं लिङ्गं शक्तित्रयं महत् ।

धत्तेऽनु संसृतिं पुंसि हर्षशोकभयार्तिदाम् ॥ ५१॥

 

देह्यज्ञोऽजितषड्वर्गो नेच्छन् कर्माणि कार्यते ।

कोशकार इवात्मानं कर्मणाऽऽच्छाद्य मुह्यति ॥ ५२॥

 

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।

कार्यते ह्यवशः कर्म गुणैः स्वाभाविकैर्बलात् ॥ ५३॥

 

लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत ।

यथायोनि यथाबीजं स्वभावेन बलीयसा ॥ ५४॥

 

एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः ।

आसीत्स एव न चिरादीशसङ्गाद्विलीयते ॥ ५५॥

 

अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः ।

धृतव्रतो मृदुर्दान्तः सत्यवान्मन्त्रविच्छुचिः ॥ ५६॥

 

गुर्वग्न्यतिथिवृद्धानां शुश्रूषुरनहङ्कृतः ।

सर्वभूतसुहृत्साधुर्मितवागनसूयकः ॥ ५७॥

 

एकदासौ वनं यातः पितृसन्देशकृद्द्विजः ।

आदाय तत आवृत्तः फलपुष्पसमित्कुशान् ॥ ५८॥

 

ददर्श कामिनं कञ्चिच्छूद्रं सह भुजिष्यया ।

पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया ॥ ५९॥

 

मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम् ।

क्रीडन्तमनुगायन्तं हसन्तमनयान्तिके ॥ ६०॥

 

दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम् ।

जगाम हृच्छयवशं सहसैव विमोहितः ॥ ६१॥

 

स्तम्भयन्नात्मनाऽऽत्मानं यावत्सत्त्वं यथाश्रुतम् ।

न शशाक समाधातुं मनो मदनवेपितम् ॥ ६२॥

 

तन्निमित्तस्मरव्याजग्रहग्रस्तो विचेतनः ।

तामेव मनसा ध्यायन् स्वधर्माद्विरराम ह ॥ ६३॥

 

तामेव तोषयामास पित्र्येणार्थेन यावता ।

ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा ॥ ६४॥

 

विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम् ।

विससर्जाचिरात्पापः स्वैरिण्यापाङ्गविद्धधीः ॥ ६५॥

 

यतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम् ।

बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम् ॥ ६६॥

 

यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्यार्यगर्हितः ।

अवर्तत चिरं कालमघायुरशुचिर्मलात् ॥ ६७॥

 

तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम् ।

नेष्यामोऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति ॥ ६८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे अजामिलोपाख्याने प्रथमोऽध्यायः ॥ १॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वितीयोऽध्यायः - २ ॥

 

श्रीशुक उवाच

एवं ते भगवद्दूता यमदूताभिभाषितम् ।

उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः ॥ १॥

 

विष्णुदूता ऊचुः

अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम् ।

यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा ॥ २॥

 

प्रजानां पितरो ये च शास्तारः साधवः समाः ।

यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥ ३॥

 

यद्यदाचरति श्रेयानितरस्तत्तदीहते ।

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ४॥

 

यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः ।

स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः ॥ ५॥

 

स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम् ।

विस्रम्भणीयो भूतानां सघृणो द्रोग्धुमर्हति ॥ ६॥

 

अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि ।

यद्व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥ ७॥

 

एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम् ।

यदा नारायणायेति जगाद चतुरक्षरम् ॥ ८॥

 

स्तेनः सुरापो मित्रध्रुग् ब्रह्महा गुरुतल्पगः ।

स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥ ९॥

 

सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् ।

नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥ १०॥

 

न निष्कृतैरुदितैर्ब्रह्मवादिभि-

स्तथा विशुद्ध्यत्यघवान् व्रतादिभिः ।

यथा हरेर्नामपदैरुदाहृतै-

स्तदुत्तमश्लोकगुणोपलम्भकम् ॥ ११॥

 

नैकान्तिकं तद्धि कृतेऽपि निष्कृते

मनः पुनर्धावति चेदसत्पथे ।

तत्कर्मनिर्हारमभीप्सतां हरे-

र्गुणानुवादः खलु सत्त्वभावनः ॥ १२॥

 

अथैनं मापनयत कृताशेषाघनिष्कृतम् ।

यदसौ भगवन्नाम म्रियमाणः समग्रहीत् ॥ १३॥

 

साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।

वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ १४॥

 

पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः ।

हरिरित्यवशेनाह पुमान् नार्हति यातनाम् ॥ १५॥

 

गुरूणां च लघूनां च गुरूणि च लघूनि च ।

प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः ॥ १६॥

 

तैस्तान्यघानि पूयन्ते तपोदानजपादिभिः ।

नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया ॥ १७॥

 

अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् ।

सङ्कीर्तितमघं पुंसो दहेदेधो यथानलः ॥ १८॥

 

यथागदं वीर्यतममुपयुक्तं यदृच्छया ।

अजानतोऽप्यात्मगुणं कुर्यान्मन्त्रोऽप्युदाहृतः ॥ १९॥

 

श्रीशुक उवाच

त एवं सुविनिर्णीय धर्मं भागवतं नृप ।

तं याम्यपाशान्निर्मुच्य विप्रं मृत्योरमूमुचन् ॥ २०॥

 

इति प्रत्युदिता याम्या दूता यात्वा यमान्तिके ।

यमराज्ञे यथा सर्वमाचचक्षुररिन्दम ॥ २१॥

 

द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः ।

ववन्दे शिरसा विष्णोः किङ्करान् दर्शनोत्सवः ॥ २२॥

 

तं विवक्षुमभिप्रेत्य महापुरुषकिङ्कराः ।

सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ ॥ २३॥

 

अजामिलोऽप्यथाकर्ण्य दूतानां यमकृष्णयोः ।

धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम् ॥ २४॥

 

भक्तिमान् भगवत्याशु माहात्म्यश्रवणाद्धरेः ।

अनुतापो महानासीत्स्मरतोऽशुभमात्मनः ॥ २५॥

 

अहो मे परमं कष्टमभूदविजितात्मनः ।

येन विप्लावितं ब्रह्म वृषल्यां जायताऽऽत्मना ॥ २६॥

 

धिङ् मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम् ।

हित्वा बालां सतीं योऽहं सुरापामसतीमगाम् ॥ २७॥

 

वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ ।

अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत् ॥ २८॥

 

सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे ।

धर्मघ्नाः कामिनो यत्र विन्दन्ति यमयातनाः ॥ २९॥

 

किमिदं स्वप्न आहोस्वित्साक्षाद्दृष्टमिहाद्भुतम् ।

क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः ॥ ३०॥

 

अथ ते क्व गताः सिद्धाश्चत्वारश्चारुदर्शनाः ।

व्यमोचयन् नीयमानं बद्ध्वा पाशैरधो भुवः ॥ ३१॥

 

अथापि मे दुर्भगस्य विबुधोत्तमदर्शने ।

भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति ॥ ३२॥

 

अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः ।

वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ ३३॥

 

क्व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः ।

क्व च नारायणेत्येतद्भगवन्नाम मङ्गलम् ॥ ३४॥

 

सोऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः ।

यथा न भूय आत्मानमन्धे तमसि मज्जये ॥ ३५॥

 

विमुच्य तमिमं बन्धमविद्याकामकर्मजम् ।

सर्वभूतसुहृच्छान्तो मैत्रः करुण आत्मवान् ॥ ३६॥

 

मोचये ग्रस्तमात्मानं योषिन्मय्याऽऽत्ममायया ।

विक्रीडितो ययैवाहं क्रीडामृग इवाधमः ॥ ३७॥

 

ममाहमिति देहादौ हित्वा मिथ्यार्थधीर्मतिम् ।

धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः ॥ ३८॥

 

श्रीशुक उवाच

इति जातसुनिर्वेदः क्षणसङ्गेन साधुषु ।

गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः ॥ ३९॥

 

स तस्मिन् देवसदन आसीनो योगमाश्रितः ।

प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥ ४०॥

 

ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना ।

युयुजे भगवद्धाम्नि ब्रह्मण्यनुभवात्मनि ॥ ४१॥

 

यर्ह्युपारतधीस्तस्मिन्नद्राक्षीत्पुरुषान् पुरः ।

उपलभ्योपलब्धान् प्राग्ववन्दे शिरसा द्विजः ॥ ४२॥

 

हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु ।

सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम् ॥ ४३॥

 

साकं विहायसा विप्रो महापुरुषकिङ्करैः ।

हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः ॥ ४४॥

 

एवं स विप्लावितसर्वधर्मा

दास्याः पतिः पतितो गर्ह्यकर्मणा ।

निपात्यमानो निरये हतव्रतः

सद्यो विमुक्तो भगवन्नाम गृह्णन् ॥ ४५॥

 

नातः परं कर्मनिबन्धकृन्तनं

मुमुक्षतां तीर्थपदानुकीर्तनात् ।

न यत्पुनः कर्मसु सज्जते मनो

रजस्तमोभ्यां कलिलं ततोऽन्यथा ॥ ४६॥

 

य एवं परमं गुह्यमितिहासमघापहम् ।

श‍ृणुयाच्छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् ॥ ४७॥

 

न वै स नरकं याति नेक्षितो यमकिङ्करैः ।

यद्यप्यमङ्गलो मर्त्यो विष्णुलोके महीयते ॥ ४८॥

 

म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् ।

अजामिलोऽप्यगाद्धाम किं पुनः श्रद्धया गृणन् ॥ ४९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे अजामिलोपाख्याने द्वितीयोऽध्यायः ॥ २॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ तृतीयोऽध्यायः - ३ ॥

 

राजोवाच

निशम्य देवः स्वभटोपवर्णितं

प्रत्याह किं तान् प्रति धर्मराजः ।

एवं हताज्ञो विहतान् मुरारे-

र्नैदेशिकैर्यस्य वशे जनोऽयम् ॥ १॥

 

यमस्य देवस्य न दण्डभङ्गः

कुतश्चनर्षे श्रुतपूर्व आसीत् ।

एतन्मुने वृश्चति लोकसंशयं

न हि त्वदन्य इति मे विनिश्चितम् ॥ २॥

 

श्रीशुक उवाच

भगवत्पुरुषै राजन् याम्याः प्रतिहतोद्यमाः ।

पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ॥ ३॥

 

यमदूता ऊचुः

कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो ।

त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः ॥ ४॥

 

यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः ।

कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा ॥ ५॥

 

किन्तु शास्तृबहुत्वे स्याद्बहूनामिह कर्मिणाम् ।

शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् ॥ ६॥

 

अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः ।

शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः ॥ ७॥

 

तस्य ते विहतो दण्डो न लोके वर्ततेऽधुना ।

चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता ॥ ८॥

 

नीयमानं तवादेशादस्माभिर्यातनागृहान् ।

व्यमोचयन् पातकिनं छित्त्वा पाशान् प्रसह्य ते ॥ ९॥

 

तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् ।

नारायणेत्यभिहिते मा भैरित्याययुर्द्रुतम् ॥ १०॥

 

श्रीशुक उवाच

इति देवः स आपृष्टः प्रजासंयमनो यमः ।

प्रीतः स्वदूतान् प्रत्याह स्मरन् पादाम्बुजं हरेः ॥ ११॥

 

यम उवाच

परो मदन्यो जगतस्तस्थुषश्च

ओतं प्रोतं पटवद्यत्र विश्वम् ।

यदंशतोऽस्य स्थितिजन्मनाशा

नस्योतवद्यस्य वशे च लोकः ॥ १२॥

 

यो नामभिर्वाचि जनान्निजायां

बध्नाति तन्त्र्यामिव दामभिर्गाः ।

यस्मै बलिं त इमे नामकर्म-

निबन्धबद्धाश्चकिता वहन्ति ॥ १३॥

 

अहं महेन्द्रो निरृतिः प्रचेताः

सोमोऽग्निरीशः पवनोऽर्को विरिञ्चः ।

आदित्यविश्वे वसवोऽथ साध्या

मरुद्गणा रुद्रगणाः ससिद्धाः ॥ १४॥

 

अन्ये च ये विश्वसृजोऽमरेशा

भृग्वादयोऽस्पृष्टरजस्तमस्काः ।

यस्येहितं न विदुः स्पृष्टमायाः

सत्त्वप्रधाना अपि किं ततोऽन्ये ॥ १५॥

 

यं वै न गोभिर्मनसासुभिर्वा

हृदा गिरा वासुभृतो विचक्षते ।

आत्मानमन्तर्हृदि सन्तमात्मनां

चक्षुर्यथैवाकृतयस्ततः परम् ॥ १६॥

 

तस्यात्मतन्त्रस्य हरेरधीशितुः

परस्य मायाधिपतेर्महात्मनः ।

प्रायेण दूता इह वै मनोहरा-

श्चरन्ति तद्रूपगुणस्वभावाः ॥ १७॥

 

भूतानि विष्णोः सुरपूजितानि

दुर्दर्शलिङ्गानि महाद्भुतानि ।

रक्षन्ति तद्भक्तिमतः परेभ्यो

मत्तश्च मर्त्यानथ सर्वतश्च ॥ १८॥

 

धर्मं तु साक्षाद्भगवत्प्रणीतं

न वै विदुरृषयो नापि देवाः ।

न सिद्धमुख्या असुरा मनुष्याः

कुतश्च विद्याधरचारणादयः ॥ १९॥

 

स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः ।

प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् ॥ २०॥

 

द्वादशैते विजानीमो धर्मं भागवतं भटाः ।

गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते ॥ २१॥

 

एतावानेव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः ।

भक्तियोगो भगवति तन्नामग्रहणादिभिः ॥ २२॥

 

नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः ।

अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ॥ २३॥

 

एतावतालमघनिर्हरणाय पुंसां

सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् ।

विक्रुश्य पुत्रमघवान् यदजामिलोऽपि

नारायणेति म्रियमाण इयाय मुक्तिम् ॥ २४॥

 

प्रायेण वेद तदिदं न महाजनोऽयं

देव्या विमोहितमतिर्बत माययालम् ।

त्रय्यां जडीकृतमतिर्मधुपुष्पितायां

वैतानिके महति कर्मणि युज्यमानः ॥ २५॥

 

एवं विमृश्य सुधियो भगवत्यनन्ते

सर्वात्मना विदधते खलु भावयोगम् ।

ते मे न दण्डमर्हन्त्यथ यद्यमीषां

स्यात्पातकं तदपि हन्त्युरुगायवादः ॥ २६॥

 

ते देवसिद्धपरिगीतपवित्रगाथाः

ये साधवः समदृशो भगवत्प्रपन्नाः ।

तान् नोपसीदत हरेर्गदयाभिगुप्तान्

नैषां वयं न च वयः प्रभवाम दण्डे ॥ २७॥

 

तानानयध्वमसतो विमुखान् मुकुन्द-

पादारविन्दमकरन्दरसादजस्रम् ।

निष्किञ्चनैः परमहंसकुलै रसज्ञैः

जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान् ॥ २८॥

 

जिह्वा न वक्ति भगवद्गुणनामधेयं

चेतश्च न स्मरति तच्चरणारविन्दम् ।

कृष्णाय नो नमति यच्छिर एकदापि

तानानयध्वमसतोऽकृतविष्णुकृत्यान् ॥ २९॥

 

तत्क्षम्यतां स भगवान् पुरुषः पुराणो

नारायणः स्वपुरुषैर्यदसत्कृतं नः ।

स्वानामहो न विदुषां रचिताञ्जलीनां

क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने ॥ ३०॥

 

तस्मात्सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् ।

महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतिम् ॥ ३१॥

 

श‍ृण्वतां गृणतां वीर्याण्युद्दामानि हरेर्मुहुः ।

यथा सुजातया भक्त्या शुद्ध्येन्नात्मा व्रतादिभिः ॥ ३२॥

 

कृष्णाङ्घ्रिपद्ममधुलिण् न पुनर्विसृष्ट-

मायागुणेषु रमते वृजिनावहेषु ।

अन्यस्तु कामहत आत्मरजः प्रमार्ष्टु-

मीहेत कर्म यत एव रजः पुनः स्यात् ॥ ३३॥

 

इत्थं स्वभर्तृगदितं भगवन्महित्वं

संस्मृत्य विस्मितधियो यमकिङ्करास्ते ।

नैवाच्युताश्रयजनं प्रतिशङ्कमाना

द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ॥ ३४॥

 

इतिहासमिमं गुह्यं भगवान् कुम्भसम्भवः ।

कथयामास मलये आसीनो हरिमर्चयन् ॥ ३५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे यमपुरुषसंवादे तृतीयोऽध्यायः ॥ ३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्थोऽध्यायः - ४ ॥

 

राजोवाच

देवासुरनृणां सर्गो नागानां मृगपक्षिणाम् ।

सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे ॥ १॥

 

तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा ।

अनुसर्गं यया शक्त्या ससर्ज भगवान् परः ॥ २॥

 

सूत उवाच

इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः ।

प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ॥ ३॥

 

श्रीशुक उवाच

यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः ।

अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम् ॥ ४॥

 

द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः ।

मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया ॥ ५॥

 

ताभ्यां निर्दह्यमानांस्तानुपलभ्य कुरूद्वह ।

राजोवाच महान् सोमो मन्युं प्रशमयन्निव ॥ ६॥

 

न द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ ।

विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः ॥ ७॥

 

अहो प्रजापतिपतिर्भगवान् हरिरव्ययः ।

वनस्पतीनोषधीश्च ससर्जोर्जमिषं विभुः ॥ ८॥

 

अन्नं चराणामचरा ह्यपदः पादचारिणाम् ।

अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः ॥ ९॥

 

यूयं च पित्रान्वादिष्टा देवदेवेन चानघाः ।

प्रजासर्गाय हि कथं वृक्षान् निर्दग्धुमर्हथ ॥ १०॥

 

आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् ।

पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः ॥ ११॥

 

तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः ।

पतिः प्रजानां भिक्षूणां गृह्यज्ञानां बुधः सुहृत् ॥ १२॥

 

अन्तर्देहेषु भूतानामात्माऽऽस्ते हरिरीश्वरः ।

सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्यसौ ॥ १३॥

 

यः समुत्पतितं देह आकाशान्मन्युमुल्बणम् ।

आत्मजिज्ञासया यच्छेत्स गुणानतिवर्तते ॥ १४॥

 

अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः ।

वार्क्षी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् ॥ १५॥

 

इत्यामन्त्र्य वरारोहां कन्यामाप्सरसीं नृप ।

सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे ॥ १६॥

 

तेभ्यस्तस्यां समभवद्दक्षः प्राचेतसः किल ।

यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः ॥ १७॥

 

यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः ।

रेतसा मनसा चैव तन्ममावहितः श‍ृणु ॥ १८॥

 

मनसैवासृजत्पूर्वं प्रजापतिरिमाः प्रजाः ।

देवासुरमनुष्यादीन् नभःस्थलजलौकसः ॥ १९॥

 

तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः ।

विन्ध्यपादानुपव्रज्य सोऽचरद्दुष्करं तपः ॥ २०॥

 

तत्राघमर्षणं नाम तीर्थं पापहरं परम् ।

उपस्पृश्यानुसवनं तपसातोषयद्धरिम् ॥ २१॥

 

अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम् ।

तुभ्यं तदभिधास्यामि कस्यातुष्यद्यथा हरिः ॥ २२॥

 

प्रजापतिरुवाच

नमः परायावितथानुभूतये

गुणत्रयाभासनिमित्तबन्धवे ।

अदृष्टधाम्ने गुणतत्त्वबुद्धिभि-

र्निवृत्तमानाय दधे स्वयम्भुवे ॥ २३॥

 

न यस्य सख्यं पुरुषोऽवैति सख्युः

सखा वसन् संवसतः पुरेऽस्मिन् ।

गुणो यथा गुणिनो व्यक्तदृष्टे-

स्तस्मै महेशाय नमस्करोमि ॥ २४॥

 

देहोऽसवोऽक्षा मनवो भूतमात्रा

नात्मानमन्यं च विदुः परं यत् ।

सर्वं पुमान् वेद गुणांश्च तज्ज्ञो

न वेद सर्वज्ञमनन्तमीडे ॥ २५॥

 

यदोपरामो मनसो नामरूप-

रूपस्य दृष्टस्मृतिसम्प्रमोषात् ।

य ईयते केवलया स्वसंस्थया

हंसाय तस्मै शुचिसद्मने नमः ॥ २६॥

 

मनीषिणोऽन्तर्हृदि सन्निवेशितं

स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः ।

वह्निं यथा दारुणि पाञ्चदश्यं

मनीषया निष्कर्षन्ति गूढम् ॥ २७॥

 

स वै ममाशेषविशेषमाया-

निषेधनिर्वाणसुखानुभूतिः ।

स सर्वनामा स च विश्वरूपः

प्रसीदतामनिरुक्तात्मशक्तिः ॥ २८॥

 

यद्यन्निरुक्तं वचसा निरूपितं

धियाक्षभिर्वा मनसोऽत यस्य ।

मा भूत्स्वरूपं गुणरूपं हि तत्त-

त्स वै गुणापायविसर्गलक्षणः ॥ २९॥

 

यस्मिन् यतो येन च यस्य यस्मै

यद्यो यथा कुरुते कार्यते च ।

परावरेषां परमं प्राक्प्रसिद्धं

तद्ब्रह्म तद्धेतुरनन्यदेकम् ॥ ३०॥

 

यच्छक्तयो वदतां वादिनां वै

विवादसंवादभुवो भवन्ति ।

कुर्वन्ति चैषां मुहुरात्ममोहं

तस्मै नमोऽनन्तगुणाय भूम्ने ॥ ३१॥

 

अस्तीति नास्तीति च वस्तुनिष्ठयो-

रेकस्थयोर्भिन्नविरुद्धधर्मयोः ।

अवेक्षितं किञ्चन योगसाङ्ख्ययोः

समं परं ह्यनुकूलं बृहत्तत् ॥ ३२॥

 

योऽनुग्रहार्थं भजतां पादमूल-

मनामरूपो भगवाननन्तः ।

नामानि रूपाणि च जन्मकर्मभि-

र्भेजे स मह्यं परमः प्रसीदतु ॥ ३३॥

 

यः प्राकृतैर्ज्ञानपथैर्जनानां

यथाशयं देहगतो विभाति ।

यथानिलः पार्थिवमाश्रितो गुणं

स ईश्वरो मे कुरुतान्मनोरथम् ॥ ३४॥

 

श्रीशुक उवाच

इति स्तुतः संस्तुवतः स तस्मिन्नघमर्षणे ।

आविरासीत्कुरुश्रेष्ठ भगवान् भक्तवत्सलः ॥ ३५॥

 

कृतपादः सुपर्णांसे प्रलम्बाष्टमहाभुजः ।

चक्रशङ्खासिचर्मेषु धनुःपाशगदाधरः ॥ ३६॥

 

पीतवासा घनश्यामः प्रसन्नवदनेक्षणः ।

वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः ॥ ३७॥

 

महाकिरीटकटकः स्फुरन्मकरकुण्डलः ।

काञ्च्यङ्गुलीयवलयनूपुराङ्गदभूषितः ॥ ३८॥

 

त्रैलोक्यमोहनं रूपं बिभ्रत्त्रिभुवनेश्वरः ।

वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः ॥ ३९॥

 

स्तूयमानोऽनुगायद्भिः सिद्धगन्धर्वचारणैः ।

रूपं तन्महदाश्चर्यं विचक्ष्यागतसाध्वसः ॥ ४०॥

 

ननाम दण्डवद्भूमौ प्रहृष्टात्मा प्रजापतिः ।

न किञ्चनोदीरयितुमशकत्तीव्रया मुदा ।

आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरैः ॥ ४१॥

 

तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् ।

चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः ॥ ४२॥

 

श्रीभगवानुवाच

प्राचेतस महाभाग संसिद्धस्तपसा भवान् ।

यच्छ्रद्धया मत्परया मयि भावं परं गतः ॥ ४३॥

 

प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद्बृंहणं तपः ।

ममैष कामो भूतानां यद्भूयासुर्विभूतयः ॥ ४४॥

 

ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः ।

विभूतयो मम ह्येता भूतानां भूतिहेतवः ॥ ४५॥

 

तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाऽऽकृतिः ।

अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः ॥ ४६॥

 

अहमेवासमेवाग्रे नान्यत्किञ्चान्तरं बहिः ।

संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ॥ ४७॥

 

मय्यनन्तगुणेऽनन्ते गुणतो गुणविग्रहः ।

यदासीत्तत एवाद्यः स्वयम्भूः समभूदजः ॥ ४८॥

 

स वै यदा महादेवो मम वीर्योपबृंहितः ।

मेने खिलमिवात्मानमुद्यतः सर्गकर्मणि ॥ ४९॥

 

अथ मेऽभिहितो देवस्तपोऽतप्यत दारुणम् ।

नव विश्वसृजो युष्मान् येनादावसृजद्विभुः ॥ ५०॥

 

एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः ।

असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ५१॥

 

मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः ।

मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि ॥ ५२॥

 

त्वत्तोऽधस्तात्प्रजाः सर्वा मिथुनीभूय मायया ।

मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ॥ ५३॥

 

श्रीशुक उवाच

इत्युक्त्वा मिषतस्तस्य भगवान् विश्वभावनः ।

स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः ॥ ५४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां षष्ठस्कन्धे चतुर्थोऽध्यायः ॥ ४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चमोऽध्यायः - ५ ॥

 

श्रीशुक उवाच

तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः ।

हर्यश्वसंज्ञानयुतं पुत्रानजनयद्विभुः ॥ १॥

 

अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप ।

पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम् ॥ २॥

 

तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः ।

सङ्गमो यत्र सुमहन्मुनिसिद्धनिषेवितम् ॥ ३॥

 

तदुपस्पर्शनादेव विनिर्धूतमलाशयाः ।

धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युत ॥ ४॥

 

तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः ।

प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह ॥ ५॥

 

उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः ।

अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः ॥ ६॥

 

तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम् ।

बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् ॥ ७॥

 

नदीमुभयतो वाहां पञ्चपञ्चाद्भुतं गृहम् ।

क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयम्भ्रमिम् ॥ ८॥

 

कथं स्वपितुरादेशमविद्वांसो विपश्चितः ।

अनुरूपमविज्ञाय अहो सर्गं करिष्यथ ॥ ९॥

 

श्रीशुक उवाच

तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया ।

वाचः कूटं तु देवर्षेः स्वयं विममृशुर्धिया ॥ १०॥

 

भूः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम् ।

अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत् ॥ ११॥

 

एक एवेश्वरस्तुर्यो भगवान् स्वाश्रयः परः ।

तमदृष्ट्वाभवं पुंसः किमसत्कर्मभिर्भवेत् ॥ १२॥

 

पुमान् नैवैति यद्गत्वा बिलस्वर्गं गतो यथा ।

प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत् ॥ १३॥

 

नानारूपात्मनो बुद्धिः स्वैरिणीव गुणान्विता ।

तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत् ॥ १४॥

 

तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् ।

तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १५॥

 

सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम् ।

मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत् ॥ १६॥

 

पञ्चविंशतितत्त्वानां पुरुषोऽद्भुतदर्पणम् ।

अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १७॥

 

ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् ।

विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत् ॥ १८॥

 

कालचक्रं भ्रमिस्तीक्ष्णं सर्वं निष्कर्षयज्जगत् ।

स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १९॥

 

शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम् ।

कथं तदनुरूपाय गुणविस्रम्भ्युपक्रमेत् ॥ २०॥

 

इति व्यवसिता राजन् हर्यश्वा एकचेतसः ।

प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम् ॥ २१॥

 

स्वरब्रह्मणि निर्भातहृषीकेशपदाम्बुजे ।

अखण्डं चित्तमावेश्य लोकाननुचरन् मुनिः ॥ २२॥

 

नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम् ।

अन्वतप्यत कः शोचन् सुप्रजास्त्वं शुचां पदम् ॥ २३॥

 

स भूयः पाञ्चजन्यायामजेन परिसान्त्वितः ।

पुत्रानजनयद्दक्षः शबलाश्वान् सहस्रशः ॥ २४॥

 

तेऽपि पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः ।

नारायणसरो जग्मुर्यत्र सिद्धाः स्वपूर्वजाः ॥ २५॥

 

तदुपस्पर्शनादेव विनिर्धूतमलाशयाः ।

जपन्तो ब्रह्म परमं तेपुस्तेऽत्र महत्तपः ॥ २६॥

 

अब्भक्षाः कतिचिन्मासान् कतिचिद्वायुभोजनाः ।

आराधयन् मन्त्रमिममभ्यस्यन्त इडस्पतिम् ॥ २७॥

 

ओं नमो नारायणाय पुरुषाय महात्मने ।

विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ॥ २८॥

 

इति तानपि राजेन्द्र प्रतिसर्गधियो मुनिः ।

उपेत्य नारदः प्राह वाचः कूटानि पूर्ववत् ॥ २९॥

 

दाक्षायणाः संश‍ृणुत गदतो निगमं मम ।

अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृवत्सलाः ॥ ३०॥

 

भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित् ।

स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते ॥ ३१॥

 

एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शनः ।

तेऽपि चान्वगमन् मार्गं भ्रातॄणामेव मारिष ॥ ३२॥

 

सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः ।

नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव ॥ ३३॥

 

एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः ।

पूर्ववन्नारदकृतं पुत्रनाशमुपाश‍ृणोत् ॥ ३४॥

 

चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छितः ।

देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधरः ॥ ३५॥

 

दक्ष उवाच

अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया ।

असाध्वकार्यर्भकाणां भिक्षोर्मार्गः प्रदर्शितः ॥ ३६॥

 

ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम् ।

विघातः श्रेयसः पाप लोकयोरुभयोः कृतः ॥ ३७॥

 

एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः ।

पार्षदमध्ये चरसि यशोहा निरपत्रपः ॥ ३८॥

 

ननु भागवता नित्यं भूतानुग्रहकातराः ।

ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम् ॥ ३९॥

 

नेत्थं पुंसां विरागः स्यात्त्वया केवलिना मृषा ।

मन्यसे यद्युपशमं स्नेहपाशनिकृन्तनम् ॥ ४०॥

 

नानुभूय न जानाति पुमान् विषयतीक्ष्णताम् ।

निर्विद्यते स्वयं तस्मान्न तथा भिन्नधीः परैः ॥ ४१॥

 

यन्नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम् ।

कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम् ॥ ४२॥

 

तन्तुकृन्तन यन्नस्त्वमभद्रमचरः पुनः ।

तस्माल्लोकेषु ते मूढ न भवेद्भ्रमतः पदम् ॥ ४३॥

 

श्रीशुक उवाच

प्रतिजग्राह तद्बाढं नारदः साधुसम्मतः ।

एतावान् साधुवादो हि तितिक्षेतेश्वरः स्वयम् ॥ ४४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे नारदशापो नाम पञ्चमोऽध्यायः ॥ ५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षष्ठोऽध्यायः - ६ ॥

 

श्रीशुक उवाच

ततः प्राचेतसोऽसिक्न्यामनुनीतः स्वयम्भुवा ।

षष्टिं सञ्जनयामास दुहितॄः पितृवत्सलाः ॥ १॥

 

दश धर्माय कायेन्दोर्द्विषट्त्रिणव दत्तवान् ।

भूताङ्गिरःकृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः ॥ २॥

 

नामधेयान्यमूषां त्वं सापत्यानां च मे श‍ृणु ।

यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रयः ॥ ३॥

 

भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती ।

वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्यः सुताञ्छृणु ॥ ४॥

 

भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप ।

विद्योत आसील्लम्बायास्ततश्च स्तनयित्नवः ॥ ५॥

 

ककुदः सङ्कटस्तस्य कीकटस्तनयो यतः ।

भुवो दुर्गाणि जामेयः स्वर्गो नन्दिस्ततोऽभवत् ॥ ६॥

 

विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते ।

साध्योगणस्तु साध्याया अर्थसिद्धिस्तु तत्सुतः ॥ ७॥

 

मरुत्वांश्च जयन्तश्च मरुत्वत्यां बभूवतुः ।

जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः ॥ ८॥

 

मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे ।

ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् ॥ ९॥

 

सङ्कल्पायाश्च सङ्कल्पः कामः सङ्कल्पजः स्मृतः ।

वसवोऽष्टौ वसोः पुत्रास्तेषां नामानि मे श‍ृणु ॥ १०॥

 

द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वसुर्विभावसुः ।

द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः ॥ ११॥

 

प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः ।

ध्रुवस्य भार्या धरणिरसूत विविधाः पुरः ॥ १२॥

 

अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः ।

अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः ॥ १३॥

 

स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्ततः ।

दोषस्य शर्वरीपुत्रः शिशुमारो हरेः कला ॥ १४॥

 

वसोराङ्गिरसीपुत्रो विश्वकर्मा कृतीपतिः ।

ततो मनुश्चाक्षुषोऽभूद्विश्वे साध्या मनोः सुताः ॥ १५॥

 

विभावसोरसूतोषा व्युष्टं रोचिषमातपम् ।

पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु ॥ १६॥

 

सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिशः ।

रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ॥ १७॥

 

अजैकपादहिर्बुध्न्यो बहुरूपो महानिति ।

रुद्रस्य पार्षदाश्चान्ये घोराः भूतविनायकाः ॥ १८॥

 

प्रजापतेरङ्गिरसः स्वधा पत्नी पितॄनथ ।

अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत्सती ॥ १९॥

 

कृशाश्वोऽर्चिषि भार्यायां धूम्रकेशमजीजनत् ।

धिषणायां वेदशिरो देवलं वयुनं मनुम् ॥ २०॥

 

तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च ।

पतङ्ग्यसूत पतगान् यामिनी शलभानथ ॥ २१॥

 

सुपर्णासूत गरुडं साक्षाद्यज्ञेशवाहनम् ।

सूर्यसूतमनूरुं च कद्रूर्नागाननेकशः ॥ २२॥

 

कृत्तिकादीनि नक्षत्राणीन्दोः पत्न्यस्तु भारत ।

दक्षशापात्सोऽनपत्यस्तासु यक्ष्मग्रहार्दितः ॥ २३॥

 

पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः ।

श‍ृणु नामानि लोकानां मातॄणां शङ्कराणि च ॥ २४॥

 

अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् ।

अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला ॥ २५॥

 

मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः ।

तिमेर्यादोगणा आसन् श्वापदाः सरमासुताः ॥ २६॥

 

सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप ।

ताम्रायाः श्येनगृध्राद्या मुनेरप्सरसां गणाः ॥ २७॥

 

दन्दशूकादयः सर्पा राजन् क्रोधवशात्मजाः ।

इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः ॥ २८॥

 

अरिष्टायाश्च गन्धर्वाः काष्ठाया द्विशफेतराः ।

सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ्छ्रृणु ॥ २९॥

 

द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः ।

अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलोऽरुणः ॥ ३०॥

 

पुलोमा वृषपर्वा च एकचक्रोऽनुतापनः ।

धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जयः ॥ ३१॥

 

स्वर्भानोः सुप्रभां कन्यामुवाह नमुचिः किल ।

वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ ३२॥

 

वैश्वानरसुता याश्च चतस्रश्चारुदर्शनाः ।

उपदानवी हयशिरा पुलोमा कालका तथा ॥ ३३॥

 

उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप ।

पुलोमां कालकां च द्वे वैश्वानरसुते तु कः ॥ ३४॥

 

उपयेमेऽथ भगवान् कश्यपो ब्रह्मचोदितः ।

पौलोमाः कालकेयाश्च दानवा युद्धशालिनः ॥ ३५॥

 

तयोः षष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता ।

जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्करः ॥ ३६॥

 

विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत् ।

राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागतः ॥ ३७॥

 

अथातः श्रूयतां वंशो योऽदितेरनुपूर्वशः ।

यत्र नारायणो देवः स्वांशेनावातरद्विभुः ॥ ३८॥

 

विवस्वानर्यमा पूषा त्वष्टाथ सविता भगः ।

धाता विधाता वरुणो मित्रः शक्र उरुक्रमः ॥ ३९॥

 

विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम् ।

मिथुनं च महाभागा यमं देवं यमीं तथा ।

सैव भूत्वाथ बडवा नासत्यौ सुषुवे भुवि ॥ ४०॥

 

छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः ।

कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥ ४१॥

 

अर्यम्णो मातृका पत्नी तयोश्चर्षणयः सुताः ।

यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥ ४२॥

 

पूषानपत्यः पिष्टादो भग्नदन्तोऽभवत्पुरा ।

योऽसौ दक्षाय कुपितं जहास विवृतद्विजः ॥ ४३॥

 

त्वष्टुर्दैत्यानुजा भार्या रचना नाम कन्यका ।

सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥ ४४॥

 

तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि ।

विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ॥ ४५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां षष्ठस्कन्धे षष्ठोऽध्यायः ॥ ६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तमोऽध्यायः - ७ ॥

 

राजोवाच

कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः ।

एतदाचक्ष्व भगवञ्छिष्याणामक्रमं गुरौ ॥ १॥

 

श्रीशुक उवाच

इन्द्रस्त्रिभुवनैश्वर्यमदोल्लङ्घितसत्पथः ।

मरुद्भिर्वसुभी रुद्रैरादित्यैरृभुभिर्नृप ॥ २॥

 

विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रितः ।

सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः ॥ ३॥

 

विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः ।

निषेव्यमाणो मघवान् स्तूयमानश्च भारत ॥ ४॥

 

उपगीयमानो ललितमास्थानाध्यासनाश्रितः ।

पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा ॥ ५॥

 

युक्तश्चान्यैः पारमेष्ठ्यैश्चामरव्यजनादिभिः ।

विराजमानः पौलोम्या सहार्धासनया भृशम् ॥ ६॥

 

स यदा परमाचार्यं देवानामात्मनश्च ह ।

नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभिः ॥ ७॥

 

वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् ।

नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम् ॥ ८॥

 

ततो निर्गत्य सहसा कविराङ्गिरसः प्रभुः ।

आययौ स्वगृहं तूष्णीं विद्वान् श्रीमदविक्रियाम् ॥ ९॥

 

तर्ह्येव प्रतिबुध्येन्द्रो गुरुहेलनमात्मनः ।

गर्हयामास सदसि स्वयमात्मानमात्मना ॥ १०॥

 

अहो बत मयासाधु कृतं वै दभ्रबुद्धिना ।

यन्मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः ॥ ११॥

 

को गृध्येत्पण्डितो लक्ष्मीं त्रिविष्टपपतेरपि ।

ययाहमासुरं भावं नीतोऽद्य विबुधेश्वरः ॥ १२॥

 

ये पारमेष्ठ्यं धिषणमधितिष्ठन्न कञ्चन ।

प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदुः ॥ १३॥

 

तेषां कुपथदेष्टॄणां पततां तमसि ह्यधः ।

ये श्रद्दध्युर्वचस्ते वै मज्जन्त्यश्मप्लवा इव ॥ १४॥

 

अथाहममराचार्यमगाधधिषणं द्विजम् ।

प्रसादयिष्ये निशठः शीर्ष्णा तच्चरणं स्पृशन् ॥ १५॥

 

एवं चिन्तयतस्तस्य मघोनो भगवान् गृहात् ।

बृहस्पतिर्गतोऽदृष्टां गतिमध्यात्ममायया ॥ १६॥

 

गुरोर्नाधिगतः संज्ञां परीक्षन् भगवान् स्वराट् ।

ध्यायन् धिया सुरैर्युक्तः शर्म नालभतात्मनः ॥ १७॥

 

तच्छ्रुत्वैवासुराः सर्व आश्रित्यौशनसं मतम् ।

देवान् प्रत्युद्यमं चक्रुर्दुर्मदा आततायिनः ॥ १८॥

 

तैर्विसृष्टेषुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहवः ।

ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः ॥ १९॥

 

तांस्तथाभ्यर्दितान् वीक्ष्य भगवानात्मभूरजः ।

कृपया परया देव उवाच परिसान्त्वयन् ॥ २०॥

 

ब्रह्मोवाच

अहो बत सुरश्रेष्ठा ह्यभद्रं वः कृतं महत् ।

ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान्नाभ्यनन्दत ॥ २१॥

 

तस्यायमनयस्यासीत्परेभ्यो वः पराभवः ।

प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यत्सुराः ॥ २२॥

 

मघवन् द्विषतः पश्य प्रक्षीणान् गुर्वतिक्रमात् ।

सम्प्रत्युपचितान् भूयः काव्यमाराध्य भक्तितः ।

आददीरन् निलयनं ममापि भृगुदेवताः ॥ २३॥

 

त्रिविष्टपं किं गणयन्त्यभेद्य-

मन्त्रा भृगूणामनुशिक्षितार्थाः ।

न विप्रगोविन्दगवीश्वराणां

भवन्त्यभद्राणि नरेश्वराणाम् ॥ २४॥

 

तद्विश्वरूपं भजताशु विप्रं

तपस्विनं त्वाष्ट्रमथात्मवन्तम् ।

सभाजितोऽर्थान् स विधास्यते वो

यदि क्षमिष्यध्वमुतास्य कर्म ॥ २५॥

 

श्रीशुक उवाच

त एवमुदिता राजन् ब्रह्मणा विगतज्वराः ।

ऋषिं त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन् ॥ २६॥

 

देवा ऊचुः

वयं तेऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते ।

कामः सम्पाद्यतां तात पितॄणां समयोचितः ॥ २७॥

 

पुत्राणां हि परो धर्मः पितृशुश्रूषणं सताम् ।

अपि पुत्रवतां ब्रह्मन् किमुत ब्रह्मचारिणाम् ॥ २८॥

 

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।

भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात्क्षितेस्तनुः ॥ २९॥

 

दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयम् ।

अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः ॥ ३०॥

 

तस्मात्पितॄणामार्तानामार्तिं परपराभवम् ।

तपसापनयंस्तात सन्देशं कर्तुमर्हसि ॥ ३१॥

 

वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम् ।

यथाञ्जसा विजेष्यामः सपत्नांस्तव तेजसा ॥ ३२॥

 

न गर्हयन्ति ह्यर्थेषु यविष्ठाङ्घ्र्यभिवादनम् ।

छन्दोभ्योऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम् ॥ ३३॥

 

ऋषिरुवाच

अभ्यर्थितः सुरगणैः पौरोहित्ये महातपाः ।

स विश्वरूपस्तानाह प्रसन्नः श्लक्ष्णया गिरा ॥ ३४॥

 

विश्वरूप उवाच

विगर्हितं धर्मशीलैर्ब्रह्मवर्च उपव्ययम् ।

कथं नु मद्विधो नाथा लोकेशैरभियाचितम् ।

प्रत्याख्यास्यति तच्छिष्यः स एव स्वार्थ उच्यते ॥ ३५॥

 

अकिञ्चनानां हि धनं शिलोञ्छनं

तेनेह निर्वर्तितसाधुसत्क्रियः ।

कथं विगर्ह्यं नु करोम्यधीश्वराः

पौरोधसं हृष्यति येन दुर्मतिः ॥ ३६॥

 

तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत् ।

भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये ॥ ३७॥

 

श्रीशुक उवाच

तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः ।

पौरोहित्यं वृतश्चक्रे परमेण समाधिना ॥ ३८॥

 

सुरद्विषां श्रियं गुप्तामौशनस्यापि विद्यया ।

आच्छिद्यादान्महेन्द्राय वैष्णव्या विद्यया विभुः ॥ ३९॥

 

यया गुप्तः सहस्राक्षो जिग्येऽसुरचमूर्विभुः ।

तां प्राह स महेन्द्राय विश्वरूप उदारधीः ॥ ४०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां षष्ठस्कन्धे सप्तमोऽध्यायः ॥ ७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टमोऽध्यायः - ८ ॥

 

राजोवाच

यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् ।

क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥

 

भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।

यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २॥

 

श्रीशुक उवाच

वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।

नारायणाख्यं वर्माह तदिहैकमनाः श‍ृणु ॥ ३॥

 

विश्वरूप उवाच

धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।

कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४॥

 

नारायणमयं वर्म सन्नह्येद्भय आगते ।

पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५॥

 

मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् ।

ओं नमो नारायणायेति विपर्ययमथापि वा ॥ ६॥

 

करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ।

प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ ७॥

 

न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि ।

षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ ८॥

 

वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु ।

मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥ ९॥

 

सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत् ।

ओं विष्णवे नम इति ॥ १०॥

 

आत्मानं परमं ध्यायेद्ध्येयं षट् शक्तिभिर्युतम् ।

विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११॥

 

ओं हरिर्विदध्यान्मम सर्वरक्षां

न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे ।

दरारिचर्मासिगदेषुचाप-

पाशान् दधानोऽष्टगुणोऽष्टबाहुः ॥ १२॥

 

जलेषु मां रक्षतु मत्स्यमूर्ति-

र्यादोगणेभ्यो वरुणस्य पाशात् ।

स्थलेषु मायावटुवामनोऽव्या-

त्त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३॥

 

दुर्गेष्वटव्याजिमुखादिषु प्रभुः

पायान्नृसिंहोऽसुरयूथपारिः ।

विमुञ्चतो यस्य महाट्टहासं

दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४॥

 

रक्षत्वसौ माध्वनि यज्ञकल्पः

स्वदंष्ट्रयोन्नीतधरो वराहः ।

रामोऽद्रिकूटेष्वथ विप्रवासे

सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ १५॥

 

मामुग्रधर्मादखिलात्प्रमादा-

न्नारायणः पातु नरश्च हासात् ।

दत्तस्त्वयोगादथ योगनाथः

पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६॥

 

सनत्कुमारोऽवतु कामदेवा-

द्धयशीर्षा मां पथि देवहेलनात् ।

देवर्षिवर्यः पुरुषार्चनान्तरा-

त्कूर्मो हरिर्मां निरयादशेषात् ॥ १७॥

 

धन्वन्तरिर्भगवान् पात्वपथ्या-

द्द्वन्द्वाद्भयादृषभो निर्जितात्मा ।

यज्ञश्च लोकादवताज्जनान्ता-

द्बलो गणात्क्रोधवशादहीन्द्रः ॥ १८॥

 

द्वैपायनो भगवानप्रबोधा-

द्बुद्धस्तु पाखण्डगणप्रमादात् ।

कल्किः कलेः कालमलात्प्रपातु

धर्मावनायोरुकृतावतारः ॥ १९॥

 

मां केशवो गदया प्रातरव्या-

द्गोविन्द आसङ्गवमात्तवेणुः ।

नारायणः प्राह्ण उदात्तशक्ति-

र्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २०॥

 

देवोऽपराह्णे मधुहोग्रधन्वा

सायं त्रिधामावतु माधवो माम् ।

दोषे हृषीकेश उतार्धरात्रे

निशीथ एकोऽवतु पद्मनाभः ॥ २१॥

 

श्रीवत्सधामापररात्र ईशः

प्रत्यूष ईशोऽसिधरो जनार्दनः ।

दामोदरोऽव्यादनुसन्ध्यं प्रभाते

विश्वेश्वरो भगवान् कालमूर्तिः ॥ २२॥

 

चक्रं युगान्तानलतिग्मनेमि

भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।

दन्दग्धि दन्दग्ध्यरिसैन्यमाशु

कक्षं यथा वातसखो हुताशः ॥ २३॥

 

गदेऽशनिस्पर्शनविस्फुलिङ्गे

निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।

कूष्माण्डवैनायकयक्षरक्षो-

भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४॥

 

त्वं यातुधानप्रमथप्रेतमातृ-

पिशाचविप्रग्रहघोरदृष्टीन् ।

दरेन्द्र विद्रावय कृष्णपूरितो

भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥ २५॥

 

त्वं तिग्मधारासिवरारिसैन्य-

मीशप्रयुक्तो मम छिन्धि छिन्धि ।

चक्षूंषि चर्मञ्छतचन्द्र छादय

द्विषामघोनां हर पापचक्षुषाम् ॥ २६॥

 

यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।

सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव वा ॥ २७॥

 

सर्वाण्येतानि भगवन् नामरूपास्त्रकीर्तनात् ।

प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ २८॥

 

गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः ।

रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९॥

 

सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।

बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥ ३०॥

 

यथा हि भगवानेव वस्तुतः सदसच्च यत् ।

सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१॥

 

यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।

भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२॥

 

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।

पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३॥

 

विदिक्षु दिक्षूर्ध्वमधः समन्ता-

दन्तबर्हिर्भगवान् नारसिंहः ।

प्रहापयँल्लोकभयं स्वनेन

स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४॥

 

मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।

विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५॥

 

एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।

पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ ३६॥

 

न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् ।

राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ ३७॥

 

इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः ।

योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८॥

 

तस्योपरि विमानेन गन्धर्वपतिरेकदा ।

ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ३९॥

 

गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्शिराः ।

स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।

प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ ४०॥

 

श्रीशुक उवाच

य इदं श‍ृणुयात्काले यो धारयति चादृतः ।

तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१॥

 

एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।

त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ॥ ८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ नवमोऽध्यायः - ९ ॥

 

श्रीशुक उवाच

तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत ।

सोमपीथं सुरापीथमन्नादमिति शुश्रुम ॥ १॥

 

स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः ।

अददद्यस्य पितरो देवाः सप्रश्रयं नृप ॥ २॥

 

स एव हि ददौ भागं परोक्षमसुरान् प्रति ।

यजमानोऽवहद्भागं मातृस्नेहवशानुगः ॥ ३॥

 

तद्देवहेलनं तस्य धर्मालीकं सुरेश्वरः ।

आलक्ष्य तरसा भीतस्तच्छीर्षाण्यच्छिनद्रुषा ॥ ४॥

 

सोमपीथं तु यत्तस्य शिर आसीत्कपिञ्जलः ।

कलविङ्कः सुरापीथमन्नादं यत्स तित्तिरिः ॥ ५॥

 

ब्रह्महत्यामञ्जलिना जग्राह यदपीश्वरः ।

संवत्सरान्ते तदघं भूतानां स विशुद्धये ॥ ६॥

 

भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरिः ।

भूमिस्तुरीयं जग्राह खातपूरवरेण वै ॥ ७॥

 

ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते ।

तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः ॥ ८॥

 

तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते ।

शश्वत्कामवरेणांहस्तुरीयं जगृहुः स्त्रियः ॥ ९॥

 

रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते ।

द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम् ॥ १०॥

 

तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन् ।

हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे ॥ ११॥

 

इन्द्रशत्रो विवर्धस्व मा चिरं जहि विद्विषम् ।

अथान्वाहार्यपचनादुत्थितो घोरदर्शनः ॥ १२॥

 

कृतान्त इव लोकानां युगान्तसमये यथा ।

विष्वग्विवर्धमानं तमिषुमात्रं दिने दिने ॥ १३॥

 

दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम् ।

तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् ॥ १४॥

 

देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी ।

नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् ॥ १५॥

 

दरीगम्भीरवक्त्रेण पिबता च नभस्तलम् ।

लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम् ॥ १६॥

 

महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः ।

वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ॥ १७॥

 

येनावृता इमे लोकास्तमसा त्वाष्ट्रमूर्तिना ।

स वै वृत्र इति प्रोक्तः पापः परमदारुणः ॥ १८॥

 

तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः ।

स्वैः स्वैर्दिव्यास्त्रशस्त्रौघैः सोऽग्रसत्तानि कृत्स्नशः ॥ १९॥

 

ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः ।

प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः ॥ २०॥

 

देवा ऊचुः

वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका

ब्रह्मादयो ये वयमुद्विजन्तः ।

हराम यस्मै बलिमन्तकोऽसौ

बिभेति यस्मादरणं ततो नः ॥ २१॥

 

अविस्मितं तं परिपूर्णकामं

स्वेनैव लाभेन समं प्रशान्तम् ।

विनोपसर्पत्यपरं हि बालिशः

श्वलाङ्गुलेनातितितर्ति सिन्धुम् ॥ २२॥

 

यस्योरुश‍ृङ्गे जगतीं स्वनावं

मनुर्यथाऽऽबध्य ततार दुर्गम् ।

स एव नस्त्वाष्ट्रभयाद्दुरन्ता-

त्त्राताऽऽश्रितान् वारिचरोऽपि नूनम् ॥ २३॥

 

पुरा स्वयम्भूरपि संयमाम्भ-

स्युदीर्णवातोर्मिरवैः कराले ।

एकोऽरविन्दात्पतितस्ततार

तस्माद्भयाद्येन स नोऽस्तु पारः ॥ २४॥

 

य एक ईशो निजमायया नः

ससर्ज येनानुसृजाम विश्वम् ।

वयं न यस्यापि पुरः समीहतः

पश्याम लिङ्गं पृथगीशमानिनः ॥ २५॥

 

यो नः सपत्नैर्भृशमर्द्यमानान्

देवर्षितिर्यङ्नृषु नित्य एव ।

कृतावतारस्तनुभिः स्वमायया

कृत्वाऽऽत्मसात्पाति युगे युगे च ॥ २६॥

 

तमेव देवं वयमात्मदैवतं

परं प्रधानं पुरुषं विश्वमन्यम् ।

व्रजाम सर्वे शरणं शरण्यं

स्वानां स नो धास्यति शं महात्मा ॥ २७॥

 

श्रीशुक उवाच

इति तेषां महाराज सुराणामुपतिष्ठताम् ।

प्रतीच्यां दिश्यभूदाविः शङ्खचक्रगदाधरः ॥ २८॥

 

आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ ।

पर्युपासितमुन्निद्रशरदम्बुरुहेक्षणम् ॥ २९॥

 

दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः ।

दण्डवत्पतिता राजञ्छनैरुत्थाय तुष्टुवुः ॥ ३०॥

 

देवा ऊचुः

नमस्ते यज्ञवीर्याय वयसे उत ते नमः ।

नमस्ते ह्यस्तचक्राय नमः सुपुरुहूतये ॥ ३१॥

 

यत्ते गतीनां तिसृणामीशितुः परमं पदम् ।

नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ॥ ३२॥

 

ओं नमस्तेऽस्तु भगवन् नारायण

वासुदेवाऽऽदिपुरुष महापुरुष महानुभाव

परममङ्गल परमकल्याण परमकारुणिक

केवल जगदाधार लोकैकनाथ सर्वेश्वर

लक्ष्मीनाथ परमहंसपरिव्राजकैः

परमेणात्मयोगसमाधिना परिभावित-

परिस्फुटपारमहंस्यधर्मेणोद्घाटिततमः-

कपाटद्वारे चित्तेऽपावृत आत्मलोके

स्वयमुपलब्धनिजसुखानुभवो भवान् ॥ ३३॥

 

दुरवबोध इव तवायं विहारयोगो

यदशरणोऽशरीर इदमनवेक्षितास्म-

त्समवाय आत्मनैवाविक्रियमाणेन

सगुणमगुणः सृजसि पासि हरसि ॥ ३४॥

 

अथ तत्र भवान् किं देवदत्तवदिह

गुणविसर्गपतितः पारतन्त्र्येण स्वकृत-

कुशलाकुशलं फलमुपाददात्याहोस्वि-

दात्माराम उपशमशीलः समञ्जसदर्शन

उदास्त इति ह वाव न विदामः ॥ ३५॥

 

न हि विरोध उभयं भगवत्यपरिमित-

गुणगण ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीन-

विकल्पवितर्कविचारप्रमाणाभासकुतर्क-

शास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां

विवादानवसर उपरतसमस्तमायामये

केवल एवात्ममायामन्तर्धाय को

न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात् ॥ ३६॥

 

समविषममतीनां मतमनुसरसि यथा

रज्जुखण्डः सर्पादिधियाम् ॥ ३७॥

 

स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः

सर्वेश्वरः सकलजगत्कारणकारणभूतः

सर्वप्रत्यगात्मत्वात्सर्वगुणाभासोपलक्षित

एक एव पर्यवशेषितः ॥ ३८॥

 

अथ ह वाव तव महिमामृतरससमुद्र-

विप्रुषा सकृदवलीढया स्वमनसि

निष्यन्दमानानवरतसुखेन विस्मारित-

दृष्टश्रुतविषयसुखलेशाभासाः

परमभागवता एकान्तिनो भगवति

सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां

निरन्तरं निर्वृतमनसः कथमु ह वा एते

मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रिय-

सुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां

विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः ॥ ३९॥

 

त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन

त्रिलोकमनोहरानुभाव तवैव विभूतयो

दितिजदनुजादयश्चापि तेषामनुपक्रम-

समयोऽयमिति स्वात्ममायया

सुरनरमृगमिश्रितजलचराकृतिभि-

र्यथापराधं दण्डं दण्डधर दधर्थ

एवमेनमपि भगवन् जहि त्वाष्ट्रमुत

यदि मन्यसे ॥ ४०॥

 

अस्माकं तावकानां तव नतानां तत

ततामह तव चरणनलिनयुगलध्याना-

नुबद्धहृदयनिगडानां स्वलिङ्गविवरणेना-

त्मसात्कृतानामनुकम्पानुरञ्जितविशद-

रुचिरशिशिरस्मितावलोकेन विगलित-

मधुरमुखरसामृतकलया चान्तस्ताप-

मनघार्हसि शमयितुम् ॥ ४१॥

 

अथ भगवंस्तवास्माभिरखिलजग-

दुत्पत्तिस्थितिलयनिमित्तायमानदिव्य-

मायाविनोदस्य सकलजीवनिकायाना-

मन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्म-

स्वरूपेण प्रधानरूपेण च यथादेशकाल-

देहावस्थानविशेषं तदुपादानो-

पलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण

आकाशशरीरस्य साक्षात्परब्रह्मणः

परमात्मनः कियानिह वार्थविशेषो

विज्ञापनीयः स्याद्विस्फुलिङ्गादिभिरिव

हिरण्यरेतसः ॥ ४२॥

 

अत एव स्वयं तदुपकल्पयास्माकं

भगवतः परमगुरोस्तव चरणशत-

पलाशच्छायां विविधवृजिनसंसार-

परिश्रमोपशमनीमुपसृतानां वयं

यत्कामेनोपसादिताः ॥ ४३॥

 

अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम् ।

ग्रस्तानि येन नः कृष्ण तेजांस्यस्त्रायुधानि च ॥ ४४॥

 

हंसाय दह्रनिलयाय निरीक्षकाय

कृष्णाय मृष्टयशसे निरुपक्रमाय ।

सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्त-

वन्ते परीष्टगतये हरये नमस्ते ॥ ४५॥

 

श्रीशुक उवाच

अथैवमीडितो राजन् सादरं त्रिदशैर्हरिः ।

स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दितः ॥ ४६॥

 

श्रीभगवानुवाच

प्रीतोऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया ।

आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि ॥ ४७॥

 

किं दुरापं मयि प्रीते तथापि विबुधर्षभाः ।

मय्येकान्तमतिर्नान्यन्मत्तो वाञ्छति तत्त्ववित् ॥ ४८॥

 

न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् ।

तस्य तानिच्छतो यच्छेद्यदि सोऽपि तथाविधः ॥ ४९॥

 

स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि ।

न राति रोगिणोऽपथ्यं वाञ्छतो हि भिषक्तमः ॥ ५०॥

 

मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् ।

विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥ ५१॥

 

स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम् ।

यद्वा अश्वशिरो नाम तयोरमरतां व्यधात् ॥ ५२॥

 

दध्यङ्ङाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् ।

विश्वरूपाय यत्प्रादात्त्वष्टा यत्त्वमधास्ततः ॥ ५३॥

 

युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति ।

ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः ।

येन वृत्रशिरो हर्ता मत्तेज उपबृंहितः ॥ ५४॥

 

तस्मिन् विनिहते यूयं तेजोऽस्त्रायुधसम्पदः ।

भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् ॥ ५५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां षष्ठस्कन्धे नवमोऽध्यायः ॥ ९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ दशमोऽध्यायः - १० ॥

 

श्रीशुक उवाच

इन्द्रमेवं समादिश्य भगवान् विश्वभावनः ।

पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरिः ॥ १॥

 

तथाभियाचितो देवैरृषिराथर्वणो महान् ।

मोदमान उवाचेदं प्रहसन्निव भारत ॥ २॥

 

अपि वृन्दारका यूयं न जानीथ शरीरिणाम् ।

संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः ॥ ३॥

 

जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः ।

क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ॥ ४॥

 

देवा ऊचुः

किं नु तद्दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् ।

भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् ॥ ५॥

 

न नु स्वार्थपरो लोको न वेद परसङ्कटम् ।

यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६॥

 

ऋषिरुवाच

धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः ।

एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम् ॥ ७॥

 

योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् ।

ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥ ८॥

 

एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः ।

यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति ॥ ९॥

 

अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः ।

यन्नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः ॥ १०॥

 

श्रीशुक उवाच

एवं कृतव्यवसितो दध्यङ्ङाथर्वणस्तनुम् ।

परे भगवति ब्रह्मण्यात्मानं सन्नयन् जहौ ॥ ११॥

 

यताक्षासुमनोबुद्धिस्तत्त्वदृग् ध्वस्तबन्धनः ।

आस्थितः परमं योगं न देहं बुबुधे गतम् ॥ १२॥

 

अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा ।

मुनेः शुक्तिभिरुत्सिक्तो भगवत्तेजसान्वितः ॥ १३॥

 

वृतो देवगणैः सर्वैर्गजेन्द्रोपर्यशोभत ।

स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव ॥ १४॥

 

वृत्रमभ्यद्रवच्छत्रुमसुरानीकयूथपैः ।

पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम् ॥ १५॥

 

ततः सुराणामसुरै रणः परमदारुणः ।

त्रेतामुखे नर्मदायामभवत्प्रथमे युगे ॥ १६॥

 

रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभिः ।

मरुद्भिरृभुभिः साध्यैर्विश्वेदेवैर्मरुत्पतिम् ॥ १७॥

 

दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया ।

नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः ॥ १८॥

 

नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽसुरः ।

हयग्रीवः शङ्कुशिरा विप्रचित्तिरयोमुखः ॥ १९॥

 

पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः ।

दैतेया दानवा यक्षा रक्षांसि च सहस्रशः ॥ २०॥

 

सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः ।

प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् ॥ २१॥

 

अभ्यर्दयन्नसम्भ्रान्ताः सिंहनादेन दुर्मदाः ।

गदाभिः परिघैर्बाणैः प्रासमुद्गरतोमरैः ॥ २२॥

 

शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः ।

सर्वतोऽवाकिरन् शस्त्रैरस्त्रैश्च विबुधर्षभान् ॥ २३॥

 

न तेऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः ।

पुङ्खानुपुङ्खपतितैर्ज्योतींषीव नभोघनैः ॥ २४॥

 

न ते शस्त्रास्त्रवर्षौघा ह्यासेदुः सुरसैनिकान् ।

छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधा ॥ २५॥

 

अथ क्षीणास्त्रशस्त्रौघा गिरिश‍ृङ्गद्रुमोपलैः ।

अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत् ॥ २६॥

 

तानक्षतान् स्वस्तिमतो निशाम्य

शस्त्रास्त्रपूगैरथ वृत्रनाथाः ।

द्रुमैर्दृषद्भिर्विविधाद्रिश‍ृङ्गै-

रविक्षतांस्तत्रसुरिन्द्रसैनिकान् ॥ २७॥

 

सर्वे प्रयासा अभवन् विमोघाः

कृताः कृता देवगणेषु दैत्यैः ।

कृष्णानुकूलेषु यथा महत्सु

क्षुद्रैः प्रयुक्ता रुशती रूक्षवाचः ॥ २८॥

 

ते स्वप्रयासं वितथं निरीक्ष्य

हरावभक्ता हतयुद्धदर्पाः ।

पलायनायाजिमुखे विसृज्य

पतिं मनस्ते दधुरात्तसाराः ॥ २९॥

 

वृत्रोऽसुरांस्ताननुगान् मनस्वी

प्रधावतः प्रेक्ष्य बभाष एतत् ।

पलायितं प्रेक्ष्य बलं च भग्नं

भयेन तीव्रेण विहस्य वीरः ॥ ३०॥

 

कालोपपन्नां रुचिरां मनस्विनां

उवाच वाचं पुरुषप्रवीरः ।

हे विप्रचित्ते नमुचे पुलोमन्

मयानर्वञ्छम्बर मे श‍ृणुध्वम् ॥ ३१॥

 

जातस्य मृत्युर्ध्रुव एव सर्वतः

प्रतिक्रिया यस्य न चेह कॢप्ता ।

लोको यशश्चाथ ततो यदि ह्यमुं

को नाम मृत्युं न वृणीत युक्तम् ॥ ३२॥

 

द्वौ सम्मताविह मृत्यू दुरापौ

यद्ब्रह्मसन्धारणया जितासुः ।

कलेवरं योगरतो विजह्या-

द्यदग्रणीर्वीरशयेऽनिवृत्तः ॥ ३३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम दशमोऽध्यायः ॥ १०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकादशोऽध्यायः - ११ ॥

 

श्रीशुक उवाच

त एवं शंसतो धर्मं वचः पत्युरचेतसः ।

नैवागृह्णन् भयत्रस्ताः पलायनपरा नृप ॥ १॥

 

विशीर्यमाणां पृतनामासुरीमसुरर्षभः ।

कालानुकूलैस्त्रिदशैः काल्यमानामनाथवत् ॥ २॥

 

दृष्ट्वातप्यत सङ्क्रुद्ध इन्द्रशत्रुरमर्षितः ।

तान् निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह ॥ ३॥

 

किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः ।

न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ॥ ४॥

 

यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि ।

अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा ॥ ५॥

 

एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् ।

व्यनदत्सुमहाप्राणो येन लोका विचेतसः ॥ ६॥

 

तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै ।

निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः ॥ ७॥

 

ममर्द पद्भ्यां सुरसैन्यमातुरं

निमीलिताक्षं रणरङ्गदुर्मदः ।

गां कम्पयन्नुद्यतशूल ओजसा

नालं वनं यूथपतिर्यथोन्मदः ॥ ८॥

 

विलोक्य तं वज्रधरोऽत्यमर्षितः

स्वशत्रवेऽभिद्रवते महागदाम् ।

चिक्षेप तामापततीं सुदुःसहां

जग्राह वामेन करेण लीलया ॥ ९॥

 

स इन्द्रशत्रुः कुपितो भृशं तया

महेन्द्रवाहं गदयोरुविक्रमः ।

जघान कुम्भस्थल उन्नदन् मृधे

तत्कर्म सर्वे समपूजयन् नृप ॥ १०॥

 

ऐरावतो वृत्रगदाभिमृष्टो

विघूर्णितोऽद्रिः कुलिशाहतो यथा ।

अपासरद्भिन्नमुखः सहेन्द्रो

मुञ्चन्नसृक् सप्तधनुर्भृशार्तः ॥ ११॥

 

न सन्नवाहाय विषण्णचेतसे

प्रायुङ्क्त भूयः स गदां महात्मा ।

इन्द्रोऽमृतस्यन्दिकराभिमर्श-

वीतव्यथक्षतवाहोऽवतस्थे ॥ १२॥

 

स तं नृपेन्द्राहवकाम्यया रिपुं

वज्रायुधं भ्रातृहणं विलोक्य ।

स्मरंश्च तत्कर्म नृशंसमंहः

शोकेन मोहेन हसन् जगाद ॥ १३॥

 

वृत्र उवाच

दिष्ट्या भवान् मे समवस्थितो रिपु-

र्यो ब्रह्महा गुरुहा भ्रातृहा च ।

दिष्ट्यानृणोऽद्याहमसत्तम त्वया

मच्छूलनिर्भिन्नदृषद्धृदाचिरात् ॥ १४॥

 

यो नोऽग्रजस्यात्मविदो द्विजाते-

र्गुरोरपापस्य च दीक्षितस्य ।

विश्रभ्य खड्गेन शिरांस्यवृश्च-

त्पशोरिवाकरुणः स्वर्गकामः ॥ १५॥

 

श्रीह्रीदयाकीर्तिभिरुज्झितं त्वां

स्वकर्मणा पुरुषादैश्च गर्ह्यम् ।

कृच्छ्रेण मच्छूलविभिन्नदेह-

मस्पृष्टवह्निं समदन्ति गृध्राः ॥ १६॥

 

अन्येऽनु ये त्वेह नृशंसमज्ञा

ये ह्युद्यतास्त्राः प्रहरन्ति मह्यम् ।

तैर्भूतनाथान् सगणान् निशात-

त्रिशूलनिर्भिन्नगलैर्यजामि ॥ १७॥

 

अथो हरे मे कुलिशेन वीर

हर्ता प्रमथ्यैव शिरो यदीह ।

तत्रानृणो भूतबलिं विधाय

मनस्विनां पादरजः प्रपत्स्ये ॥ १८॥

 

सुरेश कस्मान्न हिनोषि वज्रं

पुरः स्थिते वैरिणि मय्यमोघम् ।

मा संशयिष्ठा न गदेव वज्रः

स्यान्निष्फलः कृपणार्थेव याच्ञा ॥ १९॥

 

नन्वेष वज्रस्तव शक्र तेजसा

हरेर्दधीचेस्तपसा च तेजितः ।

तेनैव शत्रुं जहि विष्णुयन्त्रितो

यतो हरिर्विजयः श्रीर्गुणास्ततः ॥ २०॥

 

अहं समाधाय मनो यथाऽऽह

सङ्कर्षणस्तच्चरणारविन्दे ।

त्वद्वज्ररंहोलुलितग्राम्यपाशो

गतिं मुनेर्याम्यपविद्धलोकः ॥ २१॥

 

पुंसां किलैकान्तधियां स्वकानां

याः सम्पदो दिवि भूमौ रसायाम् ।

न राति यद्द्वेष उद्वेग आधि-

र्मदः कलिर्व्यसनं सम्प्रयासः ॥ २२॥

 

त्रैवर्गिकायासविघातमस्म-

त्पतिर्विधत्ते पुरुषस्य शक्र ।

ततोऽनुमेयो भगवत्प्रसादो

यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः ॥ २३॥

 

अहं हरे तव पादैकमूल-

दासानुदासो भवितास्मि भूयः ।

मनः स्मरेतासुपतेर्गुणांस्ते

गृणीत वाक्कर्म करोतु कायः ॥ २४॥

 

न नाकपृष्ठं न च पारमेष्ठ्यं

न सार्वभौमं न रसाधिपत्यम् ।

न योगसिद्धीरपुनर्भवं वा

समञ्जस त्वा विरहय्य काङ्क्षे ॥ २५॥

 

अजातपक्षा इव मातरं खगाः

स्तन्यं यथा वत्सतराः क्षुधार्ताः ।

प्रियं प्रियेव व्युषितं विषण्णा

मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ २६॥

 

ममोत्तमश्लोकजनेषु सख्यं

संसारचक्रे भ्रमतः स्वकर्मभिः ।

त्वन्माययाऽऽत्माऽऽत्मजदारगेहे-

ष्वासक्तचित्तस्य न नाथ भूयात् ॥ २७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे वृत्रस्य इन्द्रोपदेशो नामैकादशोऽध्यायः ॥ ११॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वादशोऽध्यायः ॥

 

ऋषिरुवाच

एवं जिहासुर्नृप देहमाजौ

मृत्युं वरं विजयान्मन्यमानः ।

शूलं प्रगृह्याभ्यपतत्सुरेन्द्रं

यथा महापुरुषं कैटभोऽप्सु ॥ १॥

 

ततो युगान्ताग्निकठोरजिह्व-

माविध्य शूलं तरसासुरेन्द्रः ।

क्षिप्त्वा महेन्द्राय विनद्य वीरो

हतोऽसि पापेति रुषा जगाद ॥ २॥

 

ख आपतत्तद्विचलद्ग्रहोल्कव-

न्निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः ।

वज्रेण वज्री शतपर्वणाच्छिन-

द्भुजं च तस्योरगराजभोगम् ॥ ३॥

 

छिन्नैकबाहुः परिघेण वृत्रः

संरब्ध आसाद्य गृहीतवज्रम् ।

हनौ तताडेन्द्रमथामरेभं

वज्रं च हस्तान्न्यपतन्मघोनः ॥ ४॥

 

वृत्रस्य कर्मातिमहाद्भुतं तत्

सुरासुराश्चारणसिद्धसङ्घाः ।

अपूजयंस्तत्पुरुहूतसङ्कटं

निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ॥ ५॥

 

इन्द्रो न वज्रं जगृहे विलज्जित-

श्च्युतं स्वहस्तादरिसन्निधौ पुनः ।

तमाह वृत्रो हर आत्तवज्रो

जहि स्वशत्रुं न विषादकालः ॥ ६॥

 

युयुत्सतां कुत्रचिदाततायिनां

जयः सदैकत्र न वै परात्मनाम् ।

विनैकमुत्पत्तिलयस्थितीश्वरं

सर्वज्ञमाद्यं पुरुषं सनातनम् ॥ ७॥

 

लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे ।

द्विजा इव शिचा बद्धाः स काल इह कारणम् ॥ ८॥

 

ओजः सहो बलं प्राणममृतं मृत्युमेव च ।

तमज्ञाय जनो हेतुमात्मानं मन्यते जडम् ॥ ९॥

 

यथा दारुमयी नारी यथा यन्त्रमयो मृगः ।

एवं भूतानि मघवन्नीशतन्त्राणि विद्धि भोः ॥ १०॥

 

पुरुषः प्रकृतिर्व्यक्तमात्मा भूतेन्द्रियाशयाः ।

शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात् ॥ ११॥

 

अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् ।

भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् ॥ १२॥

 

आयुः श्रीः कीर्तिरैश्वर्यमाशिषः पुरुषस्य याः ।

भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः ॥ १३॥

 

तस्मादकीर्तियशसोर्जयापजययोरपि ।

समः स्यात्सुखदुःखाभ्यां मृत्युजीवितयोस्तथा ॥ १४॥

 

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः ।

तत्र साक्षिणमात्मानं यो वेद न स बध्यते ॥ १५॥

 

पश्य मां निर्जितं शक्र वृक्णायुधभुजं मृधे ।

घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥ १६॥

 

प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः ।

अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः ॥ १७॥

 

श्रीशुक उवाच

इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत् ।

गृहीतवज्रः प्रहसंस्तमाह गतविस्मयः ॥ १८॥

 

इन्द्र उवाच

अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी ।

भक्तः सर्वात्मनाऽऽत्मानं सुहृदं जगदीश्वरम् ॥ १९॥

 

भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम् ।

यद्विहायासुरं भावं महापुरुषतां गतः ॥ २०॥

 

खल्विदं महदाश्चर्यं यद्रजःप्रकृतेस्तव ।

वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः ॥ २१॥

 

यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे ।

विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ २२॥

 

श्रीशुक उवाच

इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप ।

युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पती ॥ २३॥

 

आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः ।

इन्द्राय प्राहिणोद्घोरं वामहस्तेन मारिष ॥ २४॥

 

स तु वृत्रस्य परिघं करं च करभोपमम् ।

चिच्छेद युगपद्देवो वज्रेण शतपर्वणा ॥ २५॥

 

दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुरः ।

छिन्नपक्षो यथा गोत्रः खाद्भ्रष्टो वज्रिणा हतः ॥ २६॥

 

कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम् ।

नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया ॥ २७॥

 

दंष्ट्राभिः कालकल्पाभिर्ग्रसन्निव जगत्त्रयम् ।

अतिमात्रमहाकाय आक्षिपंस्तरसा गिरीन् ॥ २८॥

 

गिरिराट् पादचारीव पद्भ्यां निर्जरयन् महीम् ।

जग्रास स समासाद्य वज्रिणं सहवाहनम् ॥ २९॥

 

महाप्राणो महावीर्यो महासर्प इव द्विपम् ।

वृत्रग्रस्तं तमालक्ष्य सप्रजापतयः सुराः ।

हा कष्टमिति निर्विण्णाश्चुक्रुशुः समहर्षयः ॥ ३०॥

 

निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गतः ।

महापुरुषसन्नद्धो योगमायाबलेन च ॥ ३१॥

 

भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद्विभुः ।

उच्चकर्त शिरः शत्रोर्गिरिश‍ृङ्गमिवौजसा ॥ ३२॥

 

वज्रस्तु तत्कन्धरमाशुवेगः

कृन्तन् समन्तात्परिवर्तमानः ।

न्यपातयत्तावदहर्गणेन

यो ज्योतिषामयने वार्त्रहत्ये ॥ ३३॥

 

तदा च खे दुन्दुभयो विनेदु-

र्गन्धर्वसिद्धाः समहर्षिसङ्घाः ।

वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना

मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ॥ ३४॥

 

वृत्रस्य देहान्निष्क्रान्तमात्मज्योतिररिन्दम ।

पश्यतां सर्वलोकानामलोकं समपद्यत ॥ ३५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे वृत्रवधो नाम द्वादशोऽध्यायः ॥ १२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रयोदशोऽध्यायः - १३ ॥

 

श्रीशुक उवाच

वृत्रे हते त्रयो लोका विना शक्रेण भूरिद ।

सपाला ह्यभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः ॥ १॥

 

देवर्षिपितृभूतानि दैत्या देवानुगाः स्वयम् ।

प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः ॥ २॥

 

राजोवाच

इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने ।

येनासन् सुखिनो देवा हरेर्दुःखं कुतोऽभवत् ॥ ३॥

 

श्रीशुक उवाच

वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः ।

तद्वधायार्थयन्निन्द्रं नैच्छद्भीतो बृहद्वधात् ॥ ४॥

 

इन्द्र उवाच

स्त्रीभूजलद्रुमैरेनो विश्वरूपवधोद्भवम् ।

विभक्तमनुगृह्णद्भिर्वृत्रहत्यां क्व मार्ज्म्यहम् ॥ ५॥

 

श्रीशुक उवाच

ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् ।

याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः ॥ ६॥

 

हयमेधेन पुरुषं परमात्मानमीश्वरम् ।

इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात् ॥ ७॥

 

ब्रह्महा पितृहा गोघ्नो मातृहाऽऽचार्यहाघवान् ।

श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात् ॥ ८॥

 

तमश्वमेधेन महामखेन

श्रद्धान्वितोऽस्माभिरनुष्ठितेन ।

हत्वापि सब्रह्मचराचरं त्वं

न लिप्यसे किं खलनिग्रहेण ॥ ९॥

 

श्रीशुक उवाच

एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम् ।

ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥ १०॥

 

तयेन्द्रः स्मासहत्तापं निर्वृतिर्नामुमाविशत् ।

ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्यपि नो गुणाः ॥ ११॥

 

तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम् ।

जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम् ॥ १२॥

 

विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति भाषिणीम् ।

मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम् ॥ १३॥

 

नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते ।

प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् ॥ १४॥

 

स आवसत्पुष्करनालतन्तू-

नलब्धभोगो यदिहाग्निदूतः ।

वर्षाणि साहस्रमलक्षितोऽन्तः

स चिन्तयन् ब्रह्मवधाद्विमोक्षम् ॥ १५॥

 

तावत्त्रिणाकं नहुषः शशास

विद्यातपोयोगबलानुभावः ।

स सम्पदैश्वर्यमदान्धबुद्धि-

र्नीतस्तिरश्चां गतिमिन्द्रपत्न्या ॥ १६॥

 

ततो गतो ब्रह्मगिरोपहूत

ऋतम्भरध्याननिवारिताघः ।

पापस्तु दिग्देवतया हतौजा-

स्तं नाभ्यभूदवितं विष्णुपत्न्या ॥ १७॥

 

तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत ।

यथावद्दीक्षयाञ्चक्रुः पुरुषाराधनेन ह ॥ १८॥

 

अथेज्यमाने पुरुषे सर्वदेवमयात्मनि ।

अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः ॥ १९॥

 

स वै त्वाष्ट्रवधो भूयानपि पापचयो नृप ।

नीतस्तेनैव शून्याय नीहार इव भानुना ॥ २०॥

 

स वाजिमेधेन यथोदितेन

वितायमानेन मरीचिमिश्रैः ।

इष्ट्वाधियज्ञं पुरुषं पुराण-

मिन्द्रो महानास विधूतपापः ॥ २१॥

 

इदं महाख्यानमशेषपाप्मनां

प्रक्षालनं तीर्थपदानुकीर्तनम् ।

भक्त्युच्छ्रयं भक्तजनानुवर्णनं

महेन्द्रमोक्षं विजयं मरुत्वतः ॥ २२॥

 

पठेयुराख्यानमिदं सदा बुधाः

श‍ृण्वन्त्यथो पर्वणि पर्वणीन्द्रियम् ।

धन्यं यशस्यं निखिलाघमोचनं

रिपुञ्जयं स्वस्त्ययनं तथायुषम् ॥ २३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे इन्द्रविजये त्रयोदशोऽध्यायः ॥ १३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्दशोऽध्यायः - १४ ॥

 

परीक्षिदुवाच

रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः ।

नारायणे भगवति कथमासीद्दृढा मतिः ॥ १॥

 

देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम् ।

भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ २॥

 

रजोभिः समसङ्ख्याताः पार्थिवैरिह जन्तवः ।

तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥ ३॥

 

प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम ।

मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिध्यति ॥ ४॥

 

मुक्तानामपि सिद्धानां नारायणपरायणः ।

सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ ५॥

 

वृत्रस्तु स कथं पापः सर्वलोकोपतापनः ।

इत्थं दृढमतिः कृष्ण आसीत्सङ्ग्राम उल्बणे ॥ ६॥

 

अत्र नः संशयो भूयाञ्छ्रोतुं कौतूहलं प्रभो ।

यः पौरुषेण समरे सहस्राक्षमतोषयत् ॥ ७॥

 

सूत उवाच

परीक्षितोऽथ सम्प्रश्नं भगवान् बादरायणिः ।

निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत् ॥ ८॥

 

श्रीशुक उवाच

श‍ृणुष्वावहितो राजन्नितिहासमिमं यथा ।

श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि ॥ ९॥

 

आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप ।

चित्रकेतुरिति ख्यातो यस्यासीत्कामधुङ्मही ॥ १०॥

 

तस्य भार्यासहस्राणां सहस्राणि दशाभवन् ।

सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् ॥ ११॥

 

रूपौदार्यवयोजन्मविद्यैश्वर्यश्रियादिभिः ।

सम्पन्नस्य गुणैः सर्वैश्चिन्ता वन्ध्यापतेरभूत् ॥ १२॥

 

न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः ।

सार्वभौमस्य भूश्चेयमभवन् प्रीतिहेतवः ॥ १३॥

 

तस्यैकदा तु भवनमङ्गिरा भगवान् ऋषिः ।

लोकाननुचरन्नेतानुपागच्छद्यदृच्छया ॥ १४॥

 

तं पूजयित्वा विधिवत्प्रत्युत्थानार्हणादिभिः ।

कृतातिथ्यमुपासीदत्सुखासीनं समाहितः ॥ १५॥

 

महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ ।

प्रतिपूज्य महाराज समाभाष्येदमब्रवीत् ॥ १६॥

 

अङ्गिरा उवाच

अपि तेऽनामयं स्वस्ति प्रकृतीनां तथाऽऽत्मनः ।

यथा प्रकृतिभिर्गुप्तः पुमान् राजापि सप्तभिः ॥ १७॥

 

आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् ।

राज्ञा तथा प्रकृतयो नरदेवाहिताधयः ॥ १८॥

 

अपि दाराः प्रजामात्या भृत्याः श्रेण्योऽथ मन्त्रिणः ।

पौरा जानपदा भूपा आत्मजा वशवर्तिनः ॥ १९॥

 

यस्यात्मानुवशश्चेत्स्यात्सर्वे तद्वशगा इमे ।

लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः ॥ २०॥

 

आत्मनः प्रीयते नात्मा परतः स्वत एव वा ।

लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥ २१॥

 

एवं विकल्पितो राजन् विदुषा मुनिनापि सः ।

प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम् ॥ २२॥

 

चित्रकेतुरुवाच

भगवन् किं न विदितं तपोज्ञानसमाधिभिः ।

योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु ॥ २३॥

 

तथापि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम् ।

भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया ॥ २४॥

 

लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः ।

न नन्दयन्त्यप्रजं मां क्षुत्तृट्काममिवापरे ॥ २५॥

 

ततः पाहि महाभाग पूर्वैः सह गतं तमः ।

यथा तरेम दुस्तारं प्रजया तद्विधेहि नः ॥ २६॥

 

श्रीशुक उवाच

इत्यर्थितः स भगवान् कृपालुर्ब्रह्मणः सुतः ।

श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद्विभुः ॥ २७॥

 

ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत ।

नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद्द्विजः ॥ २८॥

 

अथाह नृपतिं राजन् भवितैकस्तवात्मजः ।

हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसुतो ययौ ॥ २९॥

 

सापि तत्प्राशनादेव चित्रकेतोरधारयत् ।

गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम् ॥ ३०॥

 

तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः ।

ववृधे शूरसेनेशतेजसा शनकैर्नृप ॥ ३१॥

 

अथ काल उपावृत्ते कुमारः समजायत ।

जनयन् शूरसेनानां श‍ृण्वतां परमां मुदम् ॥ ३२॥

 

हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्कृतः ।

वाचयित्वाऽऽशिषो विप्रैः कारयामास जातकम् ॥ ३३॥

 

तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च ।

ग्रामान् हयान् गजान् प्रादाद्धेनूनामर्बुदानि षट् ॥ ३४॥

 

ववर्ष काममन्येषां पर्जन्य इव देहिनाम् ।

धन्यं यशस्यमायुष्यं कुमारस्य महामनाः ॥ ३५॥

 

कृच्छ्रलब्धेऽथ राजर्षेस्तनयेऽनुदिनं पितुः ।

यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत ॥ ३६॥

 

मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्भवः ।

कृतद्युतेः सपत्नीनां प्रजाकामज्वरोऽभवत् ॥ ३७॥

 

चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति ।

न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम् ॥ ३८॥

 

ताः पर्यतप्यन्नात्मानं गर्हयन्त्योऽभ्यसूयया ।

आनपत्येन दुःखेन राज्ञोऽनादरेण च ॥ ३९॥

 

धिगप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् ।

सुप्रजाभिः सपत्नीभिर्दासीमिव तिरस्कृताम् ॥ ४०॥

 

दासीनां को नु सन्तापः स्वामिनः परिचर्यया ।

अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः ॥ ४१॥

 

एवं सन्दह्यमानानां सपत्न्याः पुत्रसम्पदा ।

राज्ञोऽसम्मतवृत्तीनां विद्वेषो बलवानभूत् ॥ ४२॥

 

विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः ।

गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति ॥ ४३॥

 

कृतद्युतिरजानन्ती सपत्नीनामघं महत् ।

सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्गृहे ॥ ४४॥

 

शयानं सुचिरं बालमुपधार्य मनीषिणी ।

पुत्रमानय मे भद्रे इति धात्रीमचोदयत् ॥ ४५॥

 

सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम् ।

प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्यपतद्भुवि ॥ ४६॥

 

तस्यास्तदाकर्ण्य भृशातुरं स्वरं

घ्नन्त्याः कराभ्यामुर उच्चकैरपि ।

प्रविश्य राज्ञी त्वरयाऽऽत्मजान्तिकं

ददर्श बालं सहसा मृतं सुतम् ॥ ४७॥

 

पपात भूमौ परिवृद्धया शुचा

मुमोह विभ्रष्टशिरोरुहाम्बरा ॥ ४८॥

 

ततो नृपान्तःपुरवर्तिनो जना

नराश्च नार्यश्च निशम्य रोदनम् ।

आगत्य तुल्यव्यसनाः सुदुःखिता-

स्ताश्च व्यलीकं रुरुदुः कृतागसः ॥ ४९॥

 

श्रुत्वा मृतं पुत्रमलक्षितान्तकं

विनष्टदृष्टिः प्रपतन् स्खलन् पथि ।

स्नेहानुबन्धैधितया शुचा भृशं

विमूर्च्छितोऽनुप्रकृतिर्द्विजैर्वृतः ॥ ५०॥

 

पपात बालस्य स पादमूले

मृतस्य विस्रस्तशिरोरुहाम्बरः ।

दीर्घं श्वसन् बाष्पकलोपरोधतो

निरुद्धकण्ठो न शशाक भाषितुम् ॥ ५१॥

 

पतिं निरीक्ष्योरुशुचार्पितं तदा

मृतं च बालं सुतमेकसन्ततिम् ।

जनस्य राज्ञी प्रकृतेश्च हृद्रुजं

सती दधाना विललाप चित्रधा ॥ ५२॥

 

स्तनद्वयं कुङ्कुमगन्धमण्डितं

निषिञ्चती साञ्जनबाष्पबिन्दुभिः ।

विकीर्य केशान् विगलत्स्रजः सुतं

शुशोच चित्रं कुररीव सुस्वरम् ॥ ५३॥

 

अहो विधातस्त्वमतीव बालिशो

यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे ।

परे नु जीवत्यपरस्य या मृति-

र्विपर्ययश्चेत्त्वमसि ध्रुवः परः ॥ ५४॥

 

न हि क्रमश्चेदिह मृत्युजन्मनोः

शरीरिणामस्तु तदात्मकर्मभिः ।

यः स्नेहपाशो निजसर्गवृद्धये

स्वयं कृतस्ते तमिमं विवृश्चसि ॥ ५५॥

 

त्वं तात नार्हसि च मां कृपणामनाथां

त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् ।

अञ्जस्तरेम भवताप्रजदुस्तरं यद्-

ध्वान्तं न याह्यकरुणेन यमेन दूरम् ॥ ५६॥

 

उत्तिष्ठ तात त इमे शिशवो वयस्या-

स्त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् ।

सुप्तश्चिरं ह्यशनया च भवान् परीतो

भुङ्क्ष्व स्तनं पिब शुचो हर नः स्वकानाम् ॥ ५७॥

 

नाहं तनूज ददृशे हतमङ्गला ते

मुग्धस्मितं मुदितवीक्षणमाननाब्जम् ।

किं वा गतोऽस्यपुनरन्वयमन्यलोकं

नीतोऽघृणेन न श‍ृणोमि कला गिरस्ते ॥ ५८॥

 

श्रीशुक उवाच

विलपन्त्या मृतं पुत्रमिति चित्रविलापनैः ।

चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह ॥ ५९॥

 

तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः ।

रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम् ॥ ६०॥

 

एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् ।

ज्ञात्वाङ्गिरा नाम मुनिराजगाम सनारदः ॥ ६१॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे चित्रकेतुविलापो नाम चतुर्दशोऽध्यायः ॥ १४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चदशोऽध्यायः - १५ ॥

 

श्रीशुक उवाच

ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् ।

शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः ॥ १॥

 

कोऽयं स्यात्तव राजेन्द्र भवान् यमनुशोचति ।

त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् ॥ २॥

 

यथा प्रयान्ति संयान्ति स्रोतोवेगेन वालुकाः ।

संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥ ३॥

 

यथा धानासु वै धाना भवन्ति न भवन्ति च ।

एवं भूतेषु भूतानि चोदितानीशमायया ॥ ४॥

 

वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः ।

जन्ममृत्योर्यथा पश्चात्प्राङ् नैवमधुनापि भोः ॥ ५॥

 

भूतैर्भूतानि भूतेशः सृजत्यवति हन्त्यजः ।

आत्मसृष्टैरस्वतन्त्रैरनपेक्षोऽपि बालवत् ॥ ६॥

 

देहेन देहिनो राजन् देहाद्देहोऽभिजायते ।

बीजादेव यथा बीजं देह्यर्थ इव शाश्वतः ॥ ७॥

 

देहदेहिविभागोऽयमविवेककृतः पुरा ।

जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पितः ॥ ८॥

 

श्रीशुक उवाच

एवमाश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः ।

प्रमृज्य पाणिना वक्त्रमाधिम्लानमभाषत ॥ ९॥

 

राजोवाच

कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् ।

अवधूतेन वेषेण गूढाविह समागतौ ॥ १०॥

 

चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः ।

मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः ॥ ११॥

 

कुमारो नारद ऋभुरङ्गिरा देवलोऽसितः ।

अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥ १२॥

 

वसिष्ठो भगवान् रामः कपिलो बादरायणिः ।

दुर्वासा याज्ञवल्क्यश्च जातूकर्ण्यस्तथारुणिः ॥ १३॥

 

रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः ।

ऋषिर्वेदशिरा बोध्यः मुनिः पञ्चशिरास्तथा ॥ १४॥

 

हिरण्यनाभः कौसल्यः श्रुतदेव ऋतध्वजः ।

एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः ॥ १५॥

 

तस्माद्युवां ग्राम्यपशोर्मम मूढधियः प्रभू ।

अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥ १६॥

 

अङ्गिरा उवाच

अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप ।

एष ब्रह्मसुतः साक्षान्नारदो भगवान् ऋषिः ॥ १७॥

 

इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे ।

अतदर्हमनुस्मृत्य महापुरुषगोचरम् ॥ १८॥

 

अनुग्रहाय भवतः प्राप्तावावामिह प्रभो ।

ब्रह्मण्यो भगवद्भक्तो नावसीदितुमर्हति ॥ १९॥

 

तदैव ते परं ज्ञानं ददामि गृहमागतः ।

ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददावहम् ॥ २०॥

 

अधुना पुत्रिणां तापो भवतैवानुभूयते ।

एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥ २१॥

 

शब्दादयश्च विषयाश्चला राज्यविभूतयः ।

मही राज्यं बलं कोशो भृत्यामात्यसुहृज्जनाः ॥ २२॥

 

सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः ।

गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ २३॥

 

दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः ।

कर्मभिर्ध्यायतो नानाकर्माणि मनसोऽभवन् ॥ २४॥

 

अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः ।

देहिनो विविधक्लेशसन्तापकृदुदाहृतः ॥ २५॥

 

तस्मात्स्वस्थेन मनसा विमृश्य गतिमात्मनः ।

द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ २६॥

 

नारद उवाच

एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम ।

यां धारयन् सप्तरात्राद्द्रष्टा सङ्कर्षणं प्रभुम् ॥ २७॥

 

यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे

शर्वादयो भ्रममिमं द्वितयं विसृज्य ।

सद्यस्तदीयमतुलानधिकं महित्वं

प्रापुर्भवानपि परं न चिरादुपैति ॥ २८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे चित्रकेतुसान्त्वनं नाम पञ्चदशोऽध्यायः ॥ १५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षोडशोऽध्यायः - १६ ॥

 

श्रीशुक उवाच

अथ देवऋषी राजन् सम्परेतं नृपात्मजम् ।

दर्शयित्वेति होवाच ज्ञातीनामनुशोचताम् ॥ १॥

 

नारद उवाच

जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते ।

सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम् ॥ २॥

 

कलेवरं स्वमाविश्य शेषमायुः सुहृद्वृतः ।

भुङ्क्ष्व भोगान् पितृप्रत्तानधितिष्ठ नृपासनम् ॥ ३॥

 

जीव उवाच

कस्मिन् जन्मन्यमी मह्यं पितरो मातरोऽभवन् ।

कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्नृयोनिषु ॥ ४॥

 

बन्धुज्ञात्यरिमध्यस्थमित्रोदासीनविद्विषः ।

सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः ॥ ५॥

 

यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः ।

पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु ॥ ६॥

 

नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो दृश्यते नृषु ।

यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि ॥ ७॥

 

एवं योनिगतो जीवः स नित्यो निरहङ्कृतः ।

यावद्यत्रोपलभ्येत तावत्स्वत्वं हि तस्य तत् ॥ ८॥

 

एष नित्योऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक् ।

आत्ममायागुणैर्विश्वमात्मानं सृजति प्रभुः ॥ ९॥

 

न ह्यस्यातिप्रियः कश्चिन् नाप्रियः स्वः परोऽपि वा ।

एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः ॥ १०॥

 

नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् ।

उदासीनवदासीनः परावरदृगीश्वरः ॥ ११॥

 

श्रीशुक उवाच

इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा ।

विस्मिता मुमुचुः शोकं छित्त्वाऽऽत्मस्नेहश‍ृङ्खलाम् ॥ १२॥

 

निर्हृत्य ज्ञातयो ज्ञातेर्देहं कृत्वोचिताः क्रियाः ।

तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम् ॥ १३॥

 

बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः ।

बालहत्याव्रतं चेरुर्ब्राह्मणैर्यन्निरूपितम् ।

यमुनायां महाराज स्मरन्त्यो द्विजभाषितम् ॥ १४॥

 

स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः ।

गृहान्धकूपान्निष्क्रान्तः सरःपङ्कादिव द्विपः ॥ १५॥

 

कालिन्द्यां विधिवत्स्नात्वा कृतपुण्यजलक्रियः ।

मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत ॥ १६॥

 

अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने ।

भगवान्नारदः प्रीतो विद्यामेतामुवाच ह ॥ १७॥

 

ओं नमस्तुभ्यं भगवते वासुदेवाय धीमहि ।

प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ १८॥

 

नमो विज्ञानमात्राय परमानन्दमूर्तये ।

आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥ १९॥

 

आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः ।

हृषीकेशाय महते नमस्ते विश्वमूर्तये ॥ २०॥

 

वचस्युपरतेऽप्राप्य य एको मनसा सह ।

अनामरूपश्चिन्मात्रः सोऽव्यान्नः सदसत्परः ॥ २१॥

 

यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते ।

मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः ॥ २२॥

 

यन्न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः ।

अन्तर्बहिश्च विततं व्योमवत्तन्नतोऽस्म्यहम् ॥ २३॥

 

देहेन्द्रियप्राणमनोधियोऽमी

यदंशविद्धाः प्रचरन्ति कर्मसु ।

नैवान्यदा लोहमिवाप्रतप्तं

स्थानेषु तद्द्रष्ट्रपदेशमेति ॥ २४॥

 

ओं नमो भगवते महापुरुषाय महानुभावाय

महाविभूतिपतये सकलसात्वतपरिवृढ-

निकरकरकमलकुड्मलोपलालितचरणा-

रविन्दयुगल परम परमेष्ठिन् नमस्ते ॥ २५॥

 

श्रीशुक उवाच

भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः ।

ययावङ्गिरसा साकं धाम स्वायम्भुवं प्रभो ॥ २६॥

 

चित्रकेतुस्तु विद्यां तां यथा नारदभाषिताम् ।

धारयामास सप्ताहमब्भक्षः सुसमाहितः ॥ २७॥

 

ततः स सप्तरात्रान्ते विद्यया धार्यमाणया ।

विद्याधराधिपत्यं स लेभेऽप्रतिहतं नृप ॥ २८॥

 

ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः ।

जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ २९॥

 

मृणालगौरं शितिवाससं स्फुर-

त्किरीटकेयूरकटित्रकङ्कणम् ।

प्रसन्नवक्त्रारुणलोचनं वृतं

ददर्श सिद्धेश्वरमण्डलैः प्रभुम् ॥ ३०॥

 

तद्दर्शनध्वस्तसमस्तकिल्बिषः

स्वस्थामलान्तःकरणोऽभ्ययान्मुनिः ।

प्रवृद्धभक्त्या प्रणयाश्रुलोचनः

प्रहृष्टरोमाऽऽनमदादिपूरुषम् ॥ ३१॥

 

स उत्तमश्लोकपदाब्जविष्टरं

प्रेमाश्रुलेशैरुपमेहयन् मुहुः ।

प्रेमोपरुद्धाखिलवर्णनिर्गमो

नैवाशकत्तं प्रसमीडितुं चिरम् ॥ ३२॥

 

ततः समाधाय मनो मनीषया

बभाष एतत्प्रतिलब्धवागसौ ।

नियम्य सर्वेन्द्रियबाह्यवर्तनं

जगद्गुरुं सात्वतशास्त्रविग्रहम् ॥ ३३॥

 

चित्रकेतुरुवाच

अजित जितः सममतिभिः साधुभि-

र्भवान् जितात्मभिर्भवता ।

विजितास्तेऽपि च भजतामकामात्मनां

य आत्मदोऽतिकरुणः ॥ ३४॥

 

तव विभवः खलु भगवन्

जगदुदयस्थितिलयादीनि ।

विश्वसृजस्तेंऽशांशास्तत्र

मृषा स्पर्धन्ते पृथगभिमत्या ॥ ३५॥

 

परमाणुपरममहतोस्त्व-

माद्यन्तान्तरवर्ती त्रयविधुरः ।

आदावन्तेऽपि च सत्त्वानां

यद्ध्रुवं तदेवान्तरालेऽपि ॥ ३६॥

 

क्षित्यादिभिरेष किलावृतः

सप्तभिर्दशगुणोत्तरैरण्डकोशः ।

यत्र पतत्यणुकल्पः

सहाण्डकोटिकोटिभिस्तदनन्तः ॥ ३७॥

 

विषयतृषो नरपशवो

य उपासते विभूतीर्न परं त्वाम् ।

तेषामाशिष ईश तदनु

विनश्यन्ति यथा राजकुलम् ॥ ३८॥

 

कामधियस्त्वयि रचिता

न परम रोहन्ति यथा करम्भबीजानि ।

ज्ञानात्मन्यगुणमये

गुणगणतोऽस्य द्वन्द्वजालानि ॥ ३९॥

 

जितमजित तदा भवता

यदाह भागवतं धर्ममनवद्यम् ।

निष्किञ्चना ये मुनय आत्मारामा

यमुपासतेऽपवर्गाय ॥ ४०॥

 

विषममतिर्न यत्र नृणां

त्वमहमिति मम तवेति च यदन्यत्र ।

विषमधिया रचितो यः

स ह्यविशुद्धः क्षयिष्णुरधर्मबहुलः ॥ ४१॥

 

कः क्षेमो निजपरयोः

कियानर्थः स्वपरद्रुहा धर्मेण ।

स्वद्रोहात्तव कोपः

परसम्पीडया च तथाधर्मः ॥ ४२॥

 

न व्यभिचरति तवेक्षा यया

ह्यभिहितो भागवतो धर्मः ।

स्थिरचरसत्त्वकदम्बेष्वपृथग्धियो

यमुपासते त्वार्याः ॥ ४३॥

 

न हि भगवन्नघटितमिदं

त्वद्दर्शनान्नृणामखिलपापक्षयः ।

यन्नाम सकृच्छ्रवणात्पुल्कसकोऽपि

विमुच्यते संसारात् ॥ ४४॥

 

अथ भगवन् वयमधुना

त्वदवलोकपरिमृष्टाशयमलाः ।

सुरऋषिणा यदुदितं तावकेन

कथमन्यथा भवति ॥ ४५॥

 

विदितमनन्त समस्तं तव

जगदात्मनो जनैरिहाचरितम् ।

विज्ञाप्यं परमगुरोः कियदिव

सवितुरिव खद्योतैः ॥ ४६॥

 

नमस्तुभ्यं भगवते सकलजग-

त्स्थितिलयोदयेशाय ।

दुरवसितात्मगतये

कुयोगिनां भिदा परमहंसाय ॥ ४७॥

 

यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति

यं चेकितानमनु चित्तय उच्चकन्ति ।

भूमण्डलं सर्षपायति यस्य मूर्ध्नि

तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने ॥ ४८॥

 

श्रीशुक उवाच

संस्तुतो भगवानेवमनन्तस्तमभाषत ।

विद्याधरपतिं प्रीतश्चित्रकेतुं कुरूद्वह ॥ ४९॥

 

श्रीभगवानुवाच

यन्नारदाङ्गिरोभ्यां ते व्याहृतं मेऽनुशासनम् ।

संसिद्धोऽसि तया राजन् विद्यया दर्शनाच्च मे ॥ ५०॥

 

अहं वै सर्वभूतानि भूतात्मा भूतभावनः ।

शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ ५१॥

 

लोके विततमात्मानं लोकं चात्मनि सन्ततम् ।

उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ ५२॥

 

यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि ।

आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ॥ ५३॥

 

एवं जागरणादीनि जीवस्थानानि चात्मनः ।

मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥ ५४॥

 

येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा ।

सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् ॥ ५५॥

 

उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः ।

अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत्परम् ॥ ५६॥

 

यदेतद्विस्मृतं पुंसो मद्भावं भिन्नमात्मनः ।

ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः ॥ ५७॥

 

लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् ।

आत्मानं यो न बुद्ध्येत न क्वचित्क्षेममाप्नुयात् ॥ ५८॥

 

स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम् ।

अभयं चाप्यनीहायां सङ्कल्पाद्विरमेत्कविः ॥ ५९॥

 

सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः ।

ततोऽनिवृत्तिरप्राप्तिर्दुःखस्य च सुखस्य च ॥ ६०॥

 

एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् ।

आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥ ६१॥

 

दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तः स्वेन तेजसा ।

ज्ञानविज्ञानसन्तुष्टो मद्भक्तः पुरुषो भवेत् ॥ ६२॥

 

एतावानेव मनुजैर्योगनैपुण्यबुद्धिभिः ।

स्वार्थः सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम् ॥ ६३॥

 

त्वमेतच्छ्रद्धया राजन्नप्रमत्तो वचो मम ।

ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि ॥ ६४॥

 

श्रीशुक उवाच

आश्वास्य भगवानित्थं चित्रकेतुं जगद्गुरुः ।

पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः ॥ ६५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां षष्ठस्कन्धे चित्रकेतोः परमात्मदर्शनं

नाम षोडशोऽध्यायः ॥ १६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

  सप्तदशोऽध्यायः - १७ ॥

 

श्रीशुक उवाच

यतश्चान्तर्हितोऽनन्तस्तस्यै कृत्वा दिशे नमः ।

विद्याधरश्चित्रकेतुश्चचार गगनेचरः ॥ १॥

 

स लक्षं वर्षलक्षाणामव्याहतबलेन्द्रियः ।

स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः ॥ २॥

 

कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु ।

रेमे विद्याधरस्त्रीभिर्गापयन् हरिमीश्वरम् ॥ ३॥

 

एकदा स विमानेन विष्णुदत्तेन भास्वता ।

गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः ॥ ४॥

 

आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनिसंसदि ।

उवाच देव्याः श‍ृण्वत्या जहासोच्चैस्तदन्तिके ॥ ५॥

 

चित्रकेतुरुवाच

एष लोकगुरुः साक्षाद्धर्मं वक्ता शरीरिणाम् ।

आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया ॥ ६॥

 

जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः ।

अङ्कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा ॥ ७॥

 

प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति ।

अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् ॥ ८॥

 

श्रीशुक उवाच

भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप ।

तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः ॥ ९॥

 

इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् ।

रुषाऽऽह देवी धृष्टाय निर्जितात्माभिमानिने ॥ १०॥

 

पार्वत्युवाच

अयं किमधुना लोके शास्ता दण्डधरः प्रभुः ।

अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् ॥ ११॥

 

न वेद धर्मं किल पद्मयोनि-

र्न ब्रह्मपुत्रा भृगुनारदाद्याः ।

न वै कुमारः कपिलो मनुश्च

ये नो निषेधन्त्यतिवर्तिनं हरम् ॥ १२॥

 

एषामनुध्येयपदाब्जयुग्मं

जगद्गुरुं मङ्गलमङ्गलं स्वयम् ।

यः क्षत्रबन्धुः परिभूय सूरीन्

प्रशास्ति धृष्टस्तदयं हि दण्ड्यः ॥ १३॥

 

नायमर्हति वैकुण्ठपादमूलोपसर्पणम् ।

सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम् ॥ १४॥

 

अतः पापीयसीं योनिमासुरीं याहि दुर्मते ।

यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥ १५॥

 

श्रीशुक उवाच

एवं शप्तश्चित्रकेतुर्विमानादवरुह्य सः ।

प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥ १६॥

 

चित्रकेतुरुवाच

प्रतिगृह्णामि ते शापमात्मनोऽञ्जलिनाम्बिके ।

देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत् ॥ १७॥

 

संसारचक्र एतस्मिञ्जन्तुरज्ञानमोहितः ।

भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा ॥ १८॥

 

नैवात्मा न परश्चापि कर्ता स्यात्सुखदुःखयोः ।

कर्तारं मन्यतेऽत्राज्ञ आत्मानं परमेव च ॥ १९॥

 

गुणप्रवाह एतस्मिन् कः शापः को न्वनुग्रहः ।

कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा ॥ २०॥

 

एकः सृजति भूतानि भगवानात्ममायया ।

एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥ २१॥

 

न तस्य कश्चिद्दयितः प्रतीपो

न ज्ञातिबन्धुर्न परो न च स्वः ।

समस्य सर्वत्र निरञ्जनस्य

सुखे न रागः कुत एव रोषः ॥ २२॥

 

तथापि तच्छक्तिविसर्ग एषां

सुखाय दुःखाय हिताहिताय ।

बन्धाय मोक्षाय च मृत्युजन्मनोः

शरीरिणां संसृतयेव कल्पते ॥ २३॥

 

अथ प्रसादये न त्वां शापमोक्षाय भामिनि ।

यन्मन्यसे असाधूक्तं मम तत्क्षम्यतां सति ॥ २४॥

 

श्रीशुक उवाच

इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम ।

जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः ॥ २५॥

 

ततस्तु भगवान् रुद्रो रुद्राणीमिदमब्रवीत् ।

देवर्षिदैत्यसिद्धानां पार्षदानां च श‍ृण्वताम् ॥ २६॥

 

श्रीरुद्र उवाच

दृष्टवत्यसि सुश्रोणि हरेरद्भुतकर्मणः ।

माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् ॥ २७॥

 

नारायणपराः सर्वे न कुतश्चन बिभ्यति ।

स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः ॥ २८॥

 

देहिनां देहसंयोगाद्द्वन्द्वानीश्वरलीलया ।

सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च ॥ २९॥

 

अविवेककृतः पुंसो ह्यर्थभेद इवात्मनि ।

गुणदोषविकल्पश्च भिदेव स्रजिवत्कृतः ॥ ३०॥

 

वासुदेवे भगवति भक्तिमुद्वहतां नृणाम् ।

ज्ञानवैराग्यवीर्याणां नेह कश्चिद्व्यपाश्रयः ॥ ३१॥

 

नाहं विरिञ्चो न कुमारनारदौ

न ब्रह्मपुत्रा मुनयः सुरेशाः ।

विदाम यस्येहितमंशकांशका

न तत्स्वरूपं पृथगीशमानिनः ॥ ३२॥

 

न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियः स्वः परोऽपि वा ।

आत्मत्वात्सर्वभूतानां सर्वभूतप्रियो हरिः ॥ ३३॥

 

तस्य चायं महाभागश्चित्रकेतुः प्रियोऽनुगः ।

सर्वत्र समदृक् शान्तो ह्यहं चैवाच्युतप्रियः ॥ ३४॥

 

तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु ।

महापुरुषभक्तेषु शान्तेषु समदर्शिषु ॥ ३५॥

 

श्रीशुक उवाच

इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् ।

बभूव शान्तधी राजन् देवी विगतविस्मया ॥ ३६॥

 

इति भागवतो देव्याः प्रतिशप्तुमलन्तमः ।

मूर्ध्ना सञ्जगृहे शापमेतावत्साधुलक्षणम् ॥ ३७॥

 

जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः ।

वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुतः ॥ ३८॥

 

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।

वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः ॥ ३९॥

 

इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः ।

माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद्विमुच्यते ॥ ४०॥

 

य एतत्प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् ।

इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ ४१॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे चित्रकेतुशापो नाम सप्तदशोऽध्यायः ॥ १७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टादशोऽध्यायः - १८ ॥

 

श्रीशुक उवाच

पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम् ।

अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥ १॥

 

सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् ।

आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् ॥ २॥

 

धातुः कुहूः सिनीवाली राका चानुमतिस्तथा ।

सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् ॥ ३॥

 

अग्नीन् पुरीष्यानाधत्त क्रियायां समनन्तरः ।

चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः ॥ ४॥

 

वाल्मीकिश्च महायोगी वल्मीकादभवत्किल ।

अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोरृषी ॥ ५॥

 

रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम् ।

रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात् ॥ ६॥

 

पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रानिति नः श्रुतम् ।

जयन्तमृषभं तात तृतीयं मीढुषं प्रभुः ॥ ७॥

 

उरुक्रमस्य देवस्य मायावामनरूपिणः ।

कीर्तौ पत्न्यां बृहच्छ्लोकस्तस्यासन् सौभगादयः ॥ ८॥

 

तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः ।

पश्चाद्वक्ष्यामहेऽदित्यां यथा वावततार ह ॥ ९॥

 

अथ कश्यपदायादान् दैतेयान् कीर्तयामि ते ।

यत्र भागवतः श्रीमान् प्रह्लादो बलिरेव च ॥ १०॥

 

दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ ।

हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ ॥ ११॥

 

हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी ।

जम्भस्य तनया दत्ता सुषुवे चतुरः सुतान् ॥ १२॥

 

संह्लादं प्रागनुह्लादं ह्लादं प्रह्लादमेव च ।

तत्स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत् ॥ १३॥

 

शिरोऽहरद्यस्य हरिश्चक्रेण पिबतोऽमृतम् ।

संह्लादस्य कृतिर्भार्यासूत पञ्चजनं ततः ॥ १४॥

 

ह्लादस्य धमनिर्भार्यासूत वातापिमिल्वलम् ।

योऽगस्त्याय त्वतिथये पेचे वातापिमिल्वलः ॥ १५॥

 

अनुह्लादस्य सूर्म्यायां बाष्कलो महिषस्तथा ।

विरोचनस्तु प्राह्लादिर्देव्यास्तस्याभवद्बलिः ॥ १६॥

 

बाणज्येष्ठं पुत्रशतमशनायां ततोऽभवत् ।

तस्यानुभावं सुश्लोक्याः पश्चादेवाभिधास्यते ॥ १७॥

 

बाण आराध्य गिरिशं लेभे तद्गणमुख्यताम् ।

यत्पार्श्वे भगवानास्ते ह्यद्यापि पुरपालकः ॥ १८॥

 

मरुतश्च दितेः पुत्राश्चत्वारिंशन्नवाधिकाः ।

त आसन्नप्रजाः सर्वे नीता इन्द्रेण सात्मताम् ॥ १९॥

 

राजोवाच

कथं त आसुरं भावमपोह्यौत्पत्तिकं गुरो ।

इन्द्रेण प्रापिताः सात्म्यं किं तत्साधु कृतं हि तैः ॥ २०॥

 

इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह ।

परिज्ञानाय भगवंस्तन्नो व्याख्यातुमर्हसि ॥ २१॥

 

सूत उवाच

तद्विष्णुरातस्य स बादरायणि-

र्वचो निशम्यादृतमल्पमर्थवत् ।

सभाजयन् सन्निभृतेन चेतसा

जगाद सत्रायण सर्वदर्शनः ॥ २२॥

 

श्रीशुक उवाच

हतपुत्रा दितिः शक्रपार्ष्णिग्राहेण विष्णुना ।

मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥ २३॥

 

कदा नु भ्रातृहन्तारमिन्द्रियाराममुल्बणम् ।

अक्लिन्नहृदयं पापं घातयित्वा शये सुखम् ॥ २४॥

 

कृमिविड्भस्मसंज्ञासीद्यस्येशाभिहितस्य च ।

भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ २५॥

 

आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः ।

मदशोषक इन्द्रस्य भूयाद्येन सुतो हि मे ॥ २६॥

 

इति भावेन सा भर्तुराचचारासकृत्प्रियम् ।

शुश्रूषयानुरागेण प्रश्रयेण दमेन च ॥ २७॥

 

भक्त्या परमया राजन् मनोज्ञैर्वल्गुभाषितैः ।

मनो जग्राह भावज्ञा सुस्मितापाङ्गवीक्षणैः ॥ २८॥

 

एवं स्त्रिया जडीभूतो विद्वानपि विदग्धया ।

बाढमित्याह विवशो न तच्चित्रं हि योषिति ॥ २९॥

 

विलोक्यैकान्तभूतानि भूतान्यादौ प्रजापतिः ।

स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता ॥ ३०॥

 

एवं शुश्रूषितस्तात भगवान् कश्यपः स्त्रिया ।

प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ॥ ३१॥

 

कश्यप उवाच

वरं वरय वामोरु प्रीतस्तेऽहमनिन्दिते ।

स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः ॥ ३२॥

 

पतिरेव हि नारीणां दैवतं परमं स्मृतम् ।

मानसः सर्वभूतानां वासुदेवः श्रियः पतिः ॥ ३३॥

 

स एव देवतालिङ्गैर्नामरूपविकल्पितैः ।

इज्यते भगवान् पुम्भिः स्त्रीभिश्च पतिरूपधृक् ॥ ३४॥

 

तस्मात्पतिव्रतानार्यः श्रेयस्कामाः सुमध्यमे ।

यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम् ॥ ३५॥

 

सोऽहं त्वयार्चितो भद्रे ईदृग्भावेन भक्तितः ।

तत्ते सम्पादये काममसतीनां सुदुर्लभम् ॥ ३६॥

 

दितिरुवाच

वरदो यदि मे ब्रह्मन् पुत्रमिन्द्रहणं वृणे ।

अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ ॥ ३७॥

 

निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत ।

अहो अधर्मः सुमहानद्य मे समुपस्थितः ॥ ३८॥

 

अहो अद्येन्द्रियारामो योषिन्मय्येह मायया ।

गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम् ॥ ३९॥

 

कोऽतिक्रमोऽनुवर्तन्त्याः स्वभावमिह योषितः ।

धिङ् मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रियः ॥ ४०॥

 

शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् ।

हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ॥ ४१॥

 

न हि कश्चित्प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम् ।

पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च ॥ ४२॥

 

प्रतिश्रुतं ददामीति वचस्तन्न मृषा भवेत् ।

वधं नार्हति चेन्द्रोऽपि तत्रेदमुपकल्पते ॥ ४३॥

 

इति सञ्चिन्त्य भगवान् मारीचः कुरुनन्दन ।

उवाच किञ्चित्कुपित आत्मानं च विगर्हयन् ॥ ४४॥

 

कश्यप उवाच

पुत्रस्ते भविता भद्रे इन्द्रहा देवबान्धवः ।

संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि ॥ ४५॥

 

दितिरुवाच

धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे ।

यानि चेह निषिद्धानि न व्रतं घ्नन्ति यानि तु ॥ ४६॥

 

कश्यप उवाच

न हिंस्याद्भूतजातानि न शपेन्नानृतं वदेत् ।

न छिन्द्यान्नखरोमाणि न स्पृशेद्यदमङ्गलम् ॥ ४७॥

 

नाप्सु स्नायान्न कुप्येत न सम्भाषेत दुर्जनैः ।

न वसीताधौतवासः स्रजं च विधृतां क्वचित् ॥ ४८॥

 

नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् ।

भुञ्जीतोदक्यया दृष्टं पिबेदञ्जलिना त्वपः ॥ ४९॥

 

नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा ।

अनर्चितासंयतवाक् नासंवीता बहिश्चरेत् ॥ ५०॥

 

नाधौतपादाप्रयता नार्द्रपादा उदक्शिराः ।

शयीत नापराङ्नान्यैर्न नग्ना न च सन्ध्ययोः ॥ ५१॥

 

धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता ।

पूजयेत्प्रातराशात्प्राग्गोविप्राञ्श्रियमच्युतम् ॥ ५२॥

 

स्त्रियो वीरवतीश्चार्चेत्स्रग्गन्धबलिमण्डनैः ।

पतिं चार्च्योपतिष्ठेत ध्यायेत्कोष्ठगतं च तम् ॥ ५३॥

 

सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम् ।

धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः ॥ ५४॥

 

बाढमित्यभिप्रेत्याथ दिती राजन् महामनाः ।

कश्यपाद्गर्भमाधत्त व्रतं चाञ्जो दधार सा ॥ ५५॥

 

मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद ।

शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत्कविः ॥ ५६॥

 

नित्यं वनात्सुमनसः फलमूलसमित्कुशान् ।

पत्राङ्कुरमृदोऽपश्च काले काल उपाहरत् ॥ ५७॥

 

एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप ।

प्रेप्सुः पर्यचरज्जिह्मो मृगहेव मृगाकृतिः ॥ ५८॥

 

नाध्यगच्छद्व्रतच्छिद्रं तत्परोऽथ महीपते ।

चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं त्विह ॥ ५९॥

 

एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता ।

अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता ॥ ६०॥

 

लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः ।

दितेः प्रविष्ट उदरं योगेशो योगमायया ॥ ६१॥

 

चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम् ।

रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुनः ॥ ६२॥

 

ते तमूचुः पाट्यमानास्ते सर्वे प्राञ्जलयो नृप ।

नो जिघांससि किमिन्द्र भ्रातरो मरुतस्तव ॥ ६३॥

 

मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः ।

अनन्यभावान् पार्षदानात्मनो मरुतां गणान् ॥ ६४॥

 

न ममार दितेर्गर्भः श्रीनिवासानुकम्पया ।

बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान् ॥ ६५॥

 

सकृदिष्ट्वाऽऽदिपुरुषं पुरुषो याति साम्यताम् ।

संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः ॥ ६६॥

 

सजूरिन्द्रेण पञ्चाशद्देवास्ते मरुतोऽभवन् ।

व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः ॥ ६७॥

 

दितिरुत्थाय ददृशे कुमाराननलप्रभान् ।

इन्द्रेण सहितान् देवी पर्यतुष्यदनिन्दिता ॥ ६८॥

 

अथेन्द्रमाह ताताहमादित्यानां भयावहम् ।

अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम् ॥ ६९॥

 

एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन् कथम् ।

यदि ते विदितं पुत्र सत्यं कथय मा मृषा ॥ ७०॥

 

इन्द्र उवाच

अम्ब तेऽहं व्यवसितमुपधार्यागतोऽन्तिकम् ।

लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धिर्न धर्मदृक् ॥ ७१॥

 

कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः ।

तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे ॥ ७२॥

 

ततस्तत्परमाश्चर्यं वीक्ष्याध्यवसितं मया ।

महापुरुषपूजायाः सिद्धिः काप्यनुषङ्गिणी ॥ ७३॥

 

आराधनं भगवत ईहमाना निराशिषः ।

ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः ॥ ७४॥

 

आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम् ।

को वृणीते गुणस्पर्शं बुधः स्यान्नरकेऽपि यत् ॥ ७५॥

 

तदिदं मम दौर्जन्यं बालिशस्य महीयसि ।

क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः ॥ ७६॥

 

श्रीशुक उवाच

इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया ।

मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ॥ ७७॥

 

एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।

मङ्गलं मरुतां जन्म किं भूयः कथयामि ते ॥ ७८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे मरुदुत्पत्तिकथनं नाम अष्टादशोऽध्यायः ॥ १८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकोनविंशोऽध्यायः - १९ ॥

 

राजोवाच

व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् ।

तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति ॥ १॥

 

श्रीशुक उवाच

शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया ।

आरभेत व्रतमिदं सार्वकामिकमादितः ॥ २॥

 

निशम्य मरुतां जन्म ब्राह्मणाननुमन्त्र्य च ।

स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे ।

पूजयेत्प्रातराशात्प्राग्भगवन्तं श्रिया सह ॥ ३॥

 

अलं ते निरपेक्षाय पूर्णकाम नमोऽस्तु ते ।

महाविभूतिपतये नमः सकलसिद्धये ॥ ४॥

 

यथा त्वं कृपया भूत्या तेजसा महिमौजसा ।

जुष्ट ईश गुणैः सर्वैस्ततोऽसि भगवान् प्रभुः ॥ ५॥

 

विष्णुपत्नि महामाये महापुरुषलक्षणे ।

प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते ॥ ६॥

 

ओं नमो भगवते महापुरुषाय महानुभावाय

महाविभूतिपतये सह महाविभूतिभिर्बलिमुप-

हराणीति अनेनाहरहर्मन्त्रेण विष्णोरावाहना-

र्घ्यपाद्योपस्पर्शनस्नानवासौपवीतविभूषण-

गन्धपुष्पधूपदीपोपहाराद्युपचारांश्च

समाहितोपाहरेत् ॥ ७॥

 

हविःशेषं तु जुहुयादनले द्वादशाहुतीः ।

ओं नमो भगवते महापुरुषाय महाविभूतिपतये

स्वाहेति ॥ ८॥

 

श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ ।

भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पदः ॥ ९॥

 

प्रणमेद्दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा ।

दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत् ॥ १०॥

 

युवां तु विश्वस्य विभू जगतः कारणं परम् ।

इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया ॥ ११॥

 

तस्या अधीश्वरः साक्षात्त्वमेव पुरुषः परः ।

त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् ॥ १२॥

 

गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान् ।

त्वं हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशया ।

नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः ॥ १३॥

 

यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ ।

तथा म उत्तमश्लोक सन्तु सत्या महाशिषः ॥ १४॥

 

इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह ।

तन्निःसार्योपहरणं दत्त्वाऽऽचमनमर्चयेत् ॥ १५॥

 

ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा ।

यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम् ॥ १६॥

 

पतिं च परया भक्त्या महापुरुषचेतसा ।

प्रियैस्तैस्तैरुपनमेत्प्रेमशीलः स्वयं पतिः ।

बिभृयात्सर्वकर्माणि पत्न्या उच्चावचानि च ॥ १७॥

 

कृतमेकतरेणापि दम्पत्योरुभयोरपि ।

पत्न्यां कुर्यादनर्हायां पतिरेतत्समाहितः ॥ १८॥

 

विष्णोर्व्रतमिदं बिभ्रन्न विहन्यात्कथञ्चन ।

विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः ।

अर्चेदहरहर्भक्त्या देवं नियममास्थिता ॥ १९॥

 

उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः ।

अद्यादात्मविशुद्ध्यर्थं सर्वकामर्धये तथा ॥ २०॥

 

एतेन पूजाविधिना मासान् द्वादश हायनम् ।

नीत्वाथोपरमेत्साध्वी कार्तिके चरमेऽहनि ॥ २१॥

 

श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् ।

पयःश‍ृतेन जुहुयाच्चरुणा सह सर्पिषा ।

पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः ॥ २२॥

 

आशिषः शिरसाऽऽदाय द्विजैः प्रीतैः समीरिताः ।

प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥ २३॥

 

आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः ।

दद्यात्पत्न्यै चरोः शेषं सुप्रजस्त्वं सुसौभगम् ॥ २४॥

 

एतच्चरित्वा विधिवद्व्रतं विभो-

रभीप्सितार्थं लभते पुमानिह ।

स्त्री त्वेतदास्थाय लभेत सौभगं

श्रियं प्रजां जीवपतिं यशो गृहम् ॥ २५॥

 

कन्या च विन्देत समग्रलक्षणं

वरं त्ववीरा हतकिल्बिषा गतिम् ।

मृतप्रजा जीवसुता धनेश्वरी

सुदुर्भगा सुभगा रूपमग्र्यम् ॥ २६॥

 

विन्देद्विरूपा विरुजा विमुच्यते

य आमयावीन्द्रियकल्पदेहम् ।

एतत्पठन्नभ्युदये च कर्म-

ण्यनन्ततृप्तिः पितृदेवतानाम् ॥ २७॥

 

तुष्टाः प्रयच्छन्ति समस्तकामान्

होमावसाने हुतभुक् श्रीर्हरिश्च ।

राजन् महन्मरुतां जन्म पुण्यं

दितेर्व्रतं चाभिहितं महत्ते ॥ २८॥

 

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां

पारमहंस्यां संहितायां षष्ठस्कन्धे पुंसवनव्रतकथनं

नामैकोनविंशोऽध्यायः ॥ १९॥

 

॥ इति षष्ठस्कन्धः समाप्तः ॥

 

॥ ॐ तत्सत् ॥

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.