The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Friday, November 19, 2010

shrImadbhAgavataM - prathamaskandhaH श्रीमद्भागवतं - प्रथमस्कन्धः - First Conto

 

 

 

shrImadbhAgavataM - prathamaskandhaH

 श्रीमद्भागवतं - प्रथमस्कन्धः

 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ प्रथमस्कन्धः ॥

 

संसारसागरे मग्नं दीनं मां करुणानिधे ।

कर्मग्राहगृहीताङ्गं मामुद्धर भवार्णवात् ॥

 

श्रीमद्भागवताख्योऽयं प्रत्यक्षः कृष्ण एव हि ।

स्वीकृतोऽसि मया नाथ मुक्त्यर्थं भवसागरे ॥

 

मनोरथो मदीयोऽयं सफलः सर्वथा त्वया ।

निर्विघ्नेनैव कर्तव्यः दासोऽहं तव केशव ॥

 

शुकरूपप्रबोधज्ञ सर्वशास्त्रविशारद ।

एतत्कथाप्रकाशेन मदज्ञानं विनाशय ॥

 

भवे भवे यथा भक्तिः पादयोस्तव जायते ।

तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो ॥

 

नामसङ्कीर्तनं यस्य सर्वपापप्रणाशनम् ।

प्रणामो दुःखशमनः तं नमामि हरिं परम् ॥

 

कृष्णाय वासुदेवाय हरये परमात्मने ।

प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥

 

सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द ॥

 

गुं गुरुभ्यो नमः । गं गणपतये नमः । सं सरस्वत्यै नमः ।

दं दक्षिणामूर्तये नमः । वं वेदव्यासाय नमः ।

ॐ नमो भगवते वासुदेवाय । हरिश्रीगणपतये नमः ॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ प्रथमोऽध्यायः ॥

 

जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट्

तेने ब्रह्महृदा य आदिकवये मुह्यन्ति यत्सूरयः ।

तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा

धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ १॥

 

धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां

वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।

श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः

सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ २॥

 

निगमकल्पतरोर्गलितं फलं

शुकमुखादमृतद्रवसंयुतम् ।

पिबत भागवतं रसमालयं

मुहुरहो रसिका भुवि भावुकाः ॥ ३॥

 

नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः ।

सत्रं स्वर्गाय लोकाय सहस्रसममासत ॥ ४॥

 

त एकदा तु मुनयः प्रातर्हुतहुताग्नयः ।

सत्कृतं सूतमासीनं पप्रच्छुरिदमादरात् ॥ ५॥

 

ऋषय ऊचुः

त्वया खलु पुराणानि सेतिहासानि चानघ ।

आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत ॥ ६॥

 

यानि वेदविदां श्रेष्ठो भगवान् बादरायणः ।

अन्ये च मुनयः सूत परावरविदो विदुः ॥ ७॥

 

वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतस्तदनुग्रहात् ।

ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ८॥

 

तत्र तत्राञ्जसाऽऽयुष्मन् भवता यद्विनिश्चितम् ।

पुंसामेकान्ततः श्रेयस्तन्नः शंसितुमर्हसि ॥ ९॥

 

प्रायेणाल्पायुषः सभ्य कलावस्मिन् युगे जनाः ।

मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥ १०॥

 

भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः ।

अतः साधोऽत्र यत्सारं समुद्धृत्य मनीषया ।

ब्रूहि नः श्रद्दधानानां येनात्मा सम्प्रसीदति ॥ ११॥

 

सूत जानासि भद्रं ते भगवान् सात्वतां पतिः ।

देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ १२॥

 

तन्नः शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम् ।

यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ १३॥

 

आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।

ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥ १४॥

 

यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः ।

सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवया ॥ १५॥

 

को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः ।

शुद्धिकामो न श‍ृणुयाद्यशः कलिमलापहम् ॥ १६॥

 

तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः ।

ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥ १७॥

 

अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः ।

लीला विदधतः स्वैरमीश्वरस्यात्ममायया ॥ १८॥

 

वयं तु न वितृप्याम उत्तमश्लोकविक्रमे ।

यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ १९॥

 

कृतवान् किल वीर्याणि सह रामेण केशवः ।

अतिमर्त्यानि भगवान् गूढः कपटमानुषः ॥ २०॥

 

कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् ।

आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥ २१॥

 

त्वं नः सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम् ।

कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥ २२॥

 

ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि ।

स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः ॥ २३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे नैमिषीयोपाख्याने प्रथमोऽध्यायः ॥ १॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वितीयोऽध्यायः ॥

 

व्यास उवाच

इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्षणिः ।

प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे ॥ १॥

 

सूत उवाच

यं प्रव्रजन्तमनुपेतमपेतकृत्यं

द्वैपायनो विरहकातर आजुहाव ।

पुत्रेति तन्मयतया तरवोऽभिनेदु-

स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २॥

 

यः स्वानुभावमखिलश्रुतिसारमेक-

मध्यात्मदीपमतितितीर्षतां तमोऽन्धम् ।

संसारिणां करुणयाऽऽह पुराणगुह्यं

तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ ३॥

 

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ४॥

 

मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमङ्गलम् ।

यत्कृतः कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति ॥ ५॥

 

स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे ।

अहैतुक्यप्रतिहता ययाऽऽत्मा सम्प्रसीदति ॥ ६॥

 

वासुदेवे भगवति भक्तियोगः प्रयोजितः ।

जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ॥ ७॥

 

धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः ।

नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥ ८॥

 

धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते ।

नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥ ९॥

 

कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता ।

जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः ॥ १०॥

 

वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् ।

ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११॥

 

तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया ।

पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ १२॥

 

अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः ।

स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् ॥ १३॥

 

तस्मादेकेन मनसा भगवान् सात्वतां पतिः ।

श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ १४॥

 

यदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम् ।

छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिम् ॥ १५॥

 

शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः ।

स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥ १६॥

 

श‍ृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः ।

हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥ १७॥

 

नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया ।

भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ १८॥

 

तदा रजस्तमोभावाः कामलोभादयश्च ये ।

चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ १९॥

 

एवं प्रसन्नमनसो भगवद्भक्तियोगतः ।

भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते ॥ २०॥

 

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ २१॥

 

अतो वै कवयो नित्यं भक्तिं परमया मुदा ।

वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ २२॥

 

सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैः

युक्तः परमपूरुष एक इहास्य धत्ते ।

स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः

श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः ॥ २३॥

 

पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः ।

तमसस्तु रजस्तस्मात्सत्त्वं यद्ब्रह्मदर्शनम् ॥ २४॥

 

भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम् ।

सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह ॥ २५॥

 

मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ ।

नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥ २६॥

 

रजस्तमःप्रकृतयः समशीला भजन्ति वै ।

पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ २७॥

 

वासुदेवपरा वेदा वासुदेवपरा मखाः ।

वासुदेवपरा योगा वासुदेवपराः क्रियाः ॥ २८॥

 

वासुदेवपरं ज्ञानं वासुदेवपरं तपः ।

वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥ २९॥

 

स एवेदं ससर्जाग्रे भगवानात्ममायया ।

सदसद्रूपया चासौ गुणमय्याऽगुणे विभुः ॥ ३०॥

 

तया विलसितेष्वेषु गुणेषु गुणवानिव ।

अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥ ३१॥

 

यथा ह्यवहितो वह्निर्दारुष्वेकः स्वयोनिषु ।

नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३२॥

 

असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः ।

स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३३॥

 

भावयत्येष सत्त्वेन लोकान् वै लोकभावनः ।

लीलावतारानुरतो देवतिर्यङ्नरादिषु ॥ ३४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे नैमिषीयोपाख्याने द्वितीयोऽध्यायः ॥ २॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ तृतीयोऽध्यायः ॥

 

सूत उवाच

जगृहे पौरुषं रूपं भगवान् महदादिभिः ।

सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥ १॥

 

यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः ।

नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः ॥ २॥

 

यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ।

तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ ३॥

 

पश्यन्त्यदो रूपमदभ्रचक्षुषा

सहस्रपादोरुभुजाननाद्भुतम् ।

सहस्रमूर्धश्रवणाक्षिनासिकं

सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥ ४॥

 

एतन्नानावताराणां निधानं बीजमव्ययम् ।

यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ ५॥

 

स एव प्रथमं देवः कौमारं सर्गमाश्रितः ।

चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ ६॥

 

द्वितीयं तु भवायास्य रसातलगतां महीम् ।

उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः ॥ ७॥

 

तृतीयं ऋषिसर्गं च देवर्षित्वमुपेत्य सः ।

तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥ ८॥

 

तुर्ये धर्मकलासर्गे नरनारायणावृषी ।

भूत्वाऽऽत्मोपशमोपेतमकरोद्दुश्चरं तपः ॥ ९॥

 

पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।

प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ १०॥

 

षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया ।

आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ ११॥

 

ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत ।

स यामाद्यैः सुरगणैरपात्स्वायम्भुवान्तरम् ॥ १२॥

 

अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः ।

दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ १३॥

 

ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।

दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तमः ॥ १४॥

 

रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे ।

नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ १५॥

 

सुरासुराणामुदधिं मथ्नतां मन्दराचलम् ।

दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ १६॥

 

धान्वन्तरं द्वादशमं त्रयोदशममेव च ।

अपाययत्सुरानन्यान् मोहिन्या मोहयन् स्त्रिया ॥ १७॥

 

चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम् ।

ददार करजैर्वक्षस्येरकां कटकृद्यथा ॥ १८॥

 

पञ्चदशं वामनकं कृत्वागादध्वरं बलेः ।

पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम् ॥ १९॥

 

अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् ।

त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम् ॥ २०॥

 

ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।

चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥ २१॥

 

नरदेवत्वमापन्नः सुरकार्यचिकीर्षया ।

समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ॥ २२॥

 

एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।

रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ २३॥

 

ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् ।

बुद्धो नाम्नाजनसुतः कीकटेषु भविष्यति ॥ २४॥

 

अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु ।

जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः ॥ २५॥

 

अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः ।

यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ २६॥

 

ऋषयो मनवो देवा मनुपुत्रा महौजसः ।

कलाः सर्वे हरेरेव सप्रजापतयस्तथा ॥ २७॥

 

एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ।

इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ २८॥

 

जन्म गुह्यं भगवतो य एतत्प्रयतो नरः ।

सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते ॥ २९॥

 

एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः ।

मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३०॥

 

यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले ।

एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः ॥ ३१॥

 

अतः परं यदव्यक्तमव्यूढगुणव्यूहितम् ।

अदृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भवः ॥ ३२॥

 

यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा ।

अविद्ययाऽऽत्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ ३३॥

 

यद्येषोपरता देवी माया वैशारदी मतिः ।

सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते ॥ ३४॥

 

एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च ।

वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥ ३५॥

 

स वा इदं विश्वममोघलीलः

सृजत्यवत्यत्ति न सज्जतेऽस्मिन् ।

भूतेषु चान्तर्हित आत्मतन्त्रः

षाड्वर्गिकं जिघ्रति षड्गुणेशः ॥ ३६॥

 

न चास्य कश्चिन्निपुणेन धातु-

रवैति जन्तुः कुमनीष ऊतीः ।

नामानि रूपाणि मनोवचोभिः

सन्तन्वतो नटचर्यामिवाज्ञः ॥ ३७॥

 

स वेद धातुः पदवीं परस्य

दुरन्तवीर्यस्य रथाङ्गपाणेः ।

योऽमायया सन्ततयानुवृत्त्या

भजेत तत्पादसरोजगन्धम् ॥ ३८॥

 

अथेह धन्या भगवन्त इत्थं

यद्वासुदेवेऽखिललोकनाथे ।

कुर्वन्ति सर्वात्मकमात्मभावं

न यत्र भूयः परिवर्त उग्रः ॥ ३९॥

 

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।

उत्तमश्लोकचरितं चकार भगवान् ऋषिः ॥ ४०॥

 

निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् ।

तदिदं ग्राहयामास सुतमात्मवतां वरम् ॥ ४१॥

 

सर्ववेदेतिहासानां सारं सारं समुद्धृतम् ।

स तु संश्रावयामास महाराजं परीक्षितम् ॥ ४२॥

 

प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः ।

कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ॥ ४३॥

 

कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः ।

तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः ॥ ४४॥

 

अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात् ।

सोऽहं वः श्रावयिष्यामि यथाधीतं यथामति ॥ ४५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे नैमिषीयोपाख्याने तृतीयोऽध्यायः ॥ ३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्थोऽध्यायः ॥

 

व्यास उवाच

इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् ।

वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत् ॥ १॥

 

शौनक उवाच

सूत सूत महाभाग वद नो वदतां वर ।

कथां भागवतीं पुण्यां यदाह भगवाञ्छुकः ॥ २॥

 

कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना ।

कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः ॥ ३॥

 

तस्य पुत्रो महायोगी समदृङ्निर्विकल्पकः ।

एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते ॥ ४॥

 

दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं

देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् ।

तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति

स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः ॥ ५॥

 

कथमालक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान् ।

उन्मत्तमूकजडवद्विचरन् गजसाह्वये ॥ ६॥

 

कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह ।

संवादः समभूत्तात यत्रैषा सात्वती श्रुतिः ॥ ७॥

 

स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् ।

अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम् ॥ ८॥

 

अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् ।

तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः ॥ ९॥

 

स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः ।

प्रायोपविष्टो गङ्गायामनादृत्याधिराट् श्रियम् ॥ १०॥

 

नमन्ति यत्पादनिकेतमात्मनः

शिवाय हानीय धनानि शत्रवः ।

कथं स वीरः श्रियमङ्ग दुस्त्यजां

युवैषतोत्स्रष्टुमहो सहासुभिः ॥ ११॥

 

शिवाय लोकस्य भवाय भूतये

य उत्तमश्लोकपरायणा जनाः ।

जीवन्ति नात्मार्थमसौ पराश्रयं

मुमोच निर्विद्य कुतः कलेवरम् ॥ १२॥

 

तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन ।

मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात् ॥ १३॥

 

सूत उवाच

द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।

जातः पराशराद्योगी वासव्यां कलया हरेः ॥ १४॥

 

स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचिः ।

विविक्तदेश आसीन उदिते रविमण्डले ॥ १५॥

 

परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा ।

युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥ १६॥

 

भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् ।

अश्रद्दधानान् निःसत्त्वान् दुर्मेधान् ह्रसितायुषः ॥ १७॥

 

दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा ।

सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघदृक् ॥ १८॥

 

चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् ।

व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम् ॥ १९॥

 

ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः ।

इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ २०॥

 

तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः ।

वैशम्पायन एवैको निष्णातो यजुषामुत ॥ २१॥

 

अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो मुनिः ।

इतिहासपुराणानां पिता मे रोमहर्षणः ॥ २२॥

 

त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा ।

शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन् ॥ २३॥

 

त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा ।

एवं चकार भगवान् व्यासः कृपणवत्सलः ॥ २४॥

 

स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।

कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ।

इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ २५॥

 

एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः ।

सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः ॥ २६॥

 

नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ ।

वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥ २७॥

 

धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः ।

मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २८॥

 

भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः ।

दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥ २९॥

 

तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः ।

असम्पन्न इवाभाति ब्रह्मवर्चस्यसत्तमः ॥ ३०॥

 

किं वा भागवता धर्मा न प्रायेण निरूपिताः ।

प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ ३१॥

 

तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः ।

कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥ ३२॥

 

तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः ।

पूजयामास विधिवन्नारदं सुरपूजितम् ॥ ३३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे नैमिषीयोपाख्याने चतुर्थोऽध्यायः ॥ ४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चमोऽध्यायः ॥

 

सूत उवाच

अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः ।

देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव ॥ १॥

 

नारद उवाच

पाराशर्य महाभाग भवतः कच्चिदात्मना ।

परितुष्यति शारीर आत्मा मानस एव वा ॥ २॥

 

जिज्ञासितं सुसम्पन्नमपि ते महदद्भुतम् ।

कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ ३॥

 

जिज्ञासितमधीतं च यत्तद्ब्रह्म सनातनम् ।

अथापि शोचस्यात्मानमकृतार्थ इव प्रभो ॥ ४॥

 

व्यास उवाच

अस्त्येव मे सर्वमिदं त्वयोक्तं

तथापि नात्मा परितुष्यते मे ।

तन्मूलमव्यक्तमगाधबोधं

पृच्छामहे त्वात्मभवात्मभूतम् ॥ ५॥

 

स वै भवान् वेद समस्तगुह्य-

मुपासितो यत्पुरुषः पुराणः ।

परावरेशो मनसैव विश्वं

सृजत्यवत्यत्ति गुणैरसङ्गः ॥ ६॥

 

त्वं पर्यटन्नर्क इव त्रिलोकी-

मन्तश्चरो वायुरिवात्मसाक्षी ।

परावरे ब्रह्मणि धर्मतो व्रतैः

स्नातस्य मे न्यूनमलं विचक्ष्व ॥ ७॥

 

श्रीनारद उवाच

भवतानुदितप्रायं यशो भगवतोऽमलम् ।

येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ ८॥

 

यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः ।

न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ ९॥

 

न यद्वचश्चित्रपदं हरेर्यशो

जगत्पवित्रं प्रगृणीत कर्हिचित् ।

तद्वायसं तीर्थमुशन्ति मानसा

न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥ १०॥

 

तद्वाग्विसर्गो जनताघविप्लवो

यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।

नामान्यनन्तस्य यशोऽङ्कितानि य-

च्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ११॥

 

नैष्कर्म्यमप्यच्युतभाववर्जितं

न शोभते ज्ञानमलं निरञ्जनम् ।

कुतः पुनः शश्वदभद्रमीश्वरे

न चार्पितं कर्म यदप्यकारणम् ॥ १२॥

 

अथो महाभाग भवानमोघदृक्-

शुचिश्रवाःसत्यरतो धृतव्रतः ।

उरुक्रमस्याखिलबन्धमुक्तये

समाधिनानुस्मर तद्विचेष्टितम् ॥ १३॥

 

ततोऽन्यथा किञ्चन यद्विवक्षतः

पृथग्दृशस्तत्कृतरूपनामभिः ।

न कुत्रचित्क्वापि च दुःस्थिता मति-

र्लभेत वाताहतनौरिवास्पदम् ॥ १४॥

 

जुगुप्सितं धर्मकृतेऽनुशासतः

स्वभावरक्तस्य महान् व्यतिक्रमः ।

यद्वाक्यतो धर्म इतीतरः स्थितो

न मन्यते तस्य निवारणं जनः ॥ १५॥

 

विचक्षणोऽस्यार्हति वेदितुं विभो-

रनन्तपारस्य निवृत्तितः सुखम् ।

प्रवर्तमानस्य गुणैरनात्मन-

स्ततो भवान् दर्शय चेष्टितं विभोः ॥ १६॥

 

त्यक्त्वा स्वधर्मं चरणाम्बुजं हरे-

र्भजन्नपक्वोऽथ पतेत्ततो यदि ।

यत्र क्व वाभद्रमभूदमुष्य किं

को वार्थ आप्तोऽभजतां स्वधर्मतः ॥ १७॥

 

तस्यैव हेतोः प्रयतेत कोविदो

न लभ्यते यद्भ्रमतामुपर्यधः ।

तल्लभ्यते दुःखवदन्यतः सुखं

कालेन सर्वत्र गभीररंहसा ॥ १८॥

 

न वै जनो जातु कथञ्चनाव्रजे-

न्मुकुन्दसेव्यन्यवदङ्ग संसृतिम् ।

स्मरन् मुकुन्दाङ्घ्र्युपगूहनं पुन-

र्विहातुमिच्छेन्न रसग्रहो यतः ॥ १९॥

 

इदं हि विश्वं भगवानिवेतरो

यतो जगत्स्थाननिरोधसम्भवाः ।

तद्धि स्वयं वेद भवांस्तथापि वै

प्रादेशमात्रं भवतः प्रदर्शितम् ॥ २०॥

 

त्वमात्मनाऽऽत्मानमवेह्यमोघदृक्-

परस्यपुंसः परमात्मनः कलाम् ।

अजं प्रजातं जगतः शिवाय तन्-

महानुभावाभ्युदयोऽधिगण्यताम् ॥ २१॥

 

इदं हि पुंसस्तपसः श्रुतस्य वा

स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः ।

अविच्युतोऽर्थः कविभिर्निरूपितो

यदुत्तमश्लोकगुणानुवर्णनम् ॥ २२॥

 

अहं पुरातीतभवेऽभवं मुने

दास्यास्तु कस्याश्चन वेदवादिनाम् ।

निरूपितो बालक एव योगिनां

शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ २३॥

 

ते मय्यपेताखिलचापलेऽर्भके

दान्तेऽधृतक्रीडनकेऽनुवर्तिनि ।

चक्रुः कृपां यद्यपि तुल्यदर्शनाः

शुश्रूषमाणे मुनयोऽल्पभाषिणि ॥ २४॥

 

उच्छिष्टलेपाननुमोदितो द्विजैः

सकृत्स्म भुञ्जे तदपास्तकिल्बिषः ।

एवं प्रवृत्तस्य विशुद्धचेतस-

स्तद्धर्म एवात्मरुचिः प्रजायते ॥ २५॥

 

तत्रान्वहं कृष्णकथाः प्रगायता-

मनुग्रहेणाश‍ृणवं मनोहराः ।

ताः श्रद्धया मेऽनुपदं विश‍ृण्वतः

प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥ २६॥

 

तस्मिंस्तदा लब्धरुचेर्महामुने

प्रियश्रवस्यास्खलिता मतिर्मम ।

ययाहमेतत्सदसत्स्वमायया

पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७॥

 

इत्थं शरत्प्रावृषिकावृतू हरे-

र्विश‍ृण्वतो मेऽनुसवं यशोऽमलम् ।

सङ्कीर्त्यमानं मुनिभिर्महात्मभि-

र्भक्तिः प्रवृत्ताऽऽत्मरजस्तमोऽपहा ॥ २८॥

 

तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः ।

श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ २९॥

 

ज्ञानं गुह्यतमं यत्तत्साक्षाद्भगवतोदितम् ।

अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥ ३०॥

 

येनैवाहं भगवतो वासुदेवस्य वेधसः ।

मायानुभावमविदं येन गच्छन्ति तत्पदम् ॥ ३१॥

 

एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् ।

यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२॥

 

आमयो यश्च भूतानां जायते येन सुव्रत ।

तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ ३३॥

 

एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः ।

त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥ ३४॥

 

यदत्र क्रियते कर्म भगवत्परितोषणम् ।

ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम् ॥ ३५॥

 

कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् ।

गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ ३६॥

 

नमो भगवते तुभ्यं वासुदेवाय धीमहि ।

प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ ३७॥

 

इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम् ।

यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान् ॥ ३८॥

 

इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम् ।

अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः ॥ ३९॥

 

त्वमप्यदभ्रश्रुतविश्रुतं विभोः

समाप्यते येन विदां बुभुत्सितम् ।

आख्याहि/प्रख्याहि दुःखैर्मुहुरर्दितात्मनां

सङ्क्लेशनिर्वाणमुशन्ति नान्यथा ॥ ४०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे व्यासनारदसंवादे पञ्चमोऽध्यायः ॥ ५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षष्ठोऽध्यायः ॥

 

सूत उवाच

एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च ।

भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ॥ १॥

 

व्यास उवाच

भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव ।

वर्तमानो वयस्याद्ये ततः किमकरोद्भवान् ॥ २॥

 

स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः ।

कथं चेदमुदस्राक्षीः काले प्राप्ते कलेवरम् ॥ ३॥

 

प्राक्कल्पविषयामेतां स्मृतिं ते सुरसत्तम ।

न ह्येष व्यवधात्काल एष सर्वनिराकृतिः ॥ ४॥

 

नारद उवाच

भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम ।

वर्तमानो वयस्याद्ये तत एतदकारषम् ॥ ५॥

 

एकात्मजा मे जननी योषिन्मूढा च किङ्करी ।

मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबन्धनम् ॥ ६॥

 

सास्वतन्त्रा न कल्पाऽऽसीद्योगक्षेमं ममेच्छती ।

ईशस्य हि वशे लोको योषा दारुमयी यथा ॥ ७॥

 

अहं च तद्ब्रह्मकुले ऊषिवांस्तदपेक्षया ।

दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥ ८॥

 

एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि ।

सर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितः ॥ ९॥

 

तदा तदहमीशस्य भक्तानां शमभीप्सतः ।

अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम् ॥ १०॥

 

स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् ।

खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११॥

 

चित्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान् ।

जलाशयाञ्छिवजलान्नलिनीः सुरसेविताः ॥ १२॥

 

चित्रस्वनैः पत्ररथैर्विभ्रमद्भ्रमरश्रियः ।

नलवेणुशरस्तम्बकुशकीचकगह्वरम् ॥ १३॥

 

एक एवातियातोऽहमद्राक्षं विपिनं महत् ।

घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ १४॥

 

परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः ।

स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः ॥ १५॥

 

तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आस्थितः ।

आत्मनाऽऽत्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १६॥

 

ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा ।

औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः ॥ १७॥

 

प्रेमातिभरनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः ।

आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने ॥ १८॥

 

रूपं भगवतो यत्तन्मनःकान्तं शुचापहम् ।

अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्मना इव ॥ १९॥

 

दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि ।

वीक्षमाणोऽपि नापश्यमवितृप्त इवातुरः ॥ २०॥

 

एवं यतन्तं विजने मामाहागोचरो गिराम् ।

गम्भीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव ॥ २१॥

 

हन्तास्मिञ्जन्मनि भवान् न मां द्रष्टुमिहार्हति ।

अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २२॥

 

सकृद्यद्दर्शितं रूपमेतत्कामाय तेऽनघ ।

मत्कामः शनकैः साधु सर्वान् मुञ्चति हृच्छयान् ॥ २३॥

 

सत्सेवयादीर्घया ते जाता मयि दृढा मतिः ।

हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २४॥

 

मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् ।

प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् ॥ २५॥

 

एतावदुक्त्वोपरराम तन्मह-

द्भूतं नभोलिङ्गमलिङ्गमीश्वरम् ।

अहं च तस्मै महतां महीयसे

शीर्ष्णावनामं विदधेऽनुकम्पितः ॥ २६॥

 

नामान्यनन्तस्य हतत्रपः पठन्

गुह्यानि भद्राणि कृतानि च स्मरन् ।

गां पर्यटंस्तुष्टमना गतस्पृहः

कालं प्रतीक्षन् विमदो विमत्सरः ॥ २७॥

 

एवं कृष्णमतेर्ब्रह्मन्नसक्तस्यामलात्मनः ।

कालः प्रादुरभूत्काले तडित्सौदामनी यथा ॥ २८॥

 

प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।

आरब्धकर्मनिर्वाणो न्यपतत्पाञ्चभौतिकः ॥ २९॥

 

कल्पान्त इदमादाय शयानेऽम्भस्युदन्वतः ।

शिशयिषोरनुप्राणं विविशेऽन्तरहं विभोः ॥ ३०॥

 

सहस्रयुगपर्यन्त उत्थायेदं सिसृक्षतः ।

मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे ॥ ३१॥

 

अन्तर्बहिश्च लोकांस्त्रीन् पर्येम्यस्कन्दितव्रतः ।

अनुग्रहान्महाविष्णोरविघातगतिः क्वचित् ॥ ३२॥

 

देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् ।

मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३३॥

 

प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः ।

आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ ३४॥

 

एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः ।

भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥ ३५॥

 

यमादिभिर्योगपथैः कामलोभहतो मुहुः ।

मुकुन्दसेवया यद्वत्तथाऽऽत्माद्धा न शाम्यति ॥ ३६॥

 

सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ ।

जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ ३७॥

 

सूत उवाच

एवं सम्भाष्य भगवान्नारदो वासवीसुतम् ।

आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः ॥ ३८॥

 

अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वनः ।

गायन् माद्यन्निदं तन्त्र्या रमयत्यातुरं जगत् ॥ ३९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे व्यासनारदसंवादे षष्ठोऽध्यायः ॥ ६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तमोऽध्यायः ॥

 

शौनक उवाच

निर्गते नारदे सूत भगवान् बादरायणः ।

श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः ॥ १॥

 

सूत उवाच

ब्रह्मनद्यां सरस्वत्यामाश्रमः पश्चिमे तटे ।

शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥ २॥

 

तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते ।

आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम् ॥ ३॥

 

भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले ।

अपश्यत्पुरुषं पूर्वं मायां च तदुपाश्रयाम् ॥ ४॥

 

यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम् ।

परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥ ५॥

 

अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे ।

लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् ॥ ६॥

 

यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे ।

भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा ॥ ७॥

 

स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् ।

शुकमध्यापयामास निवृत्तिनिरतं मुनिः ॥ ८॥

 

शौनक उवाच

स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः ।

कस्य वा बृहतीमेतामात्मारामः समभ्यसत् ॥ ९॥

 

सूत उवाच

आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।

कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः ॥ १०॥

 

हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणिः ।

अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रियः ॥ ११॥

 

परीक्षितोऽथ राजर्षेर्जन्मकर्मविलापनम् ।

संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् ॥ १२॥

 

यदा मृधे कौरवसृञ्जयानां

वीरेष्वथो वीरगतिं गतेषु ।

वृकोदराविद्धगदाभिमर्श-

भग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥ १३॥

 

भर्तुः प्रियं द्रौणिरिति स्म पश्यन्

कृष्णासुतानां स्वपतां शिरांसि ।

उपाहरद्विप्रियमेव तस्य

जुगुप्सितं कर्म विगर्हयन्ति ॥ १४॥

 

माता शिशूनां निधनं सुतानां

निशम्य घोरं परितप्यमाना ।

तदारुदद्बाष्पकलाकुलाक्षी

तां सान्त्वयन्नाह किरीटमाली ॥ १५॥

 

तदा शुचस्ते प्रमृजामि भद्रे

यद्ब्रह्मबन्धोः शिर आततायिनः ।

गाण्डीवमुक्तैर्विशिखैरुपाहरे

त्वाऽऽक्रम्य यत्स्नास्यसि दग्धपुत्रा ॥ १६॥

 

इति प्रियां वल्गुविचित्रजल्पैः

स सान्त्वयित्वाच्युतमित्रसूतः ।

अन्वाद्रवद्दंशित उग्रधन्वा

कपिध्वजो गुरुपुत्रं रथेन ॥ १७॥

 

तमापतन्तं स विलक्ष्य दूरात्

कुमारहोद्विग्नमना रथेन ।

पराद्रवत्प्राणपरीप्सुरुर्व्यां

यावद्गमं रुद्रभयाद्यथार्कः ॥ १८॥

 

यदाशरणमात्मानमैक्षत श्रान्तवाजिनम् ।

अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः ॥ १९॥

 

अथोपस्पृश्य सलिलं सन्दधे तत्समाहितः ।

अजानन्नुपसंहारं प्राणकृच्छ्र उपस्थिते ॥ २०॥

 

ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् ।

प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ २१॥

 

अर्जुन उवाच

कृष्ण कृष्ण महाभाग भक्तानामभयङ्कर ।

त्वमेको दह्यमानानामपवर्गोऽसि संसृतेः ॥ २२॥

 

त्वमाद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः ।

मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ २३॥

 

स एव जीवलोकस्य मायामोहितचेतसः ।

विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ २४॥

 

तथायं चावतारस्ते भुवो भारजिहीर्षया ।

स्वानां चानन्यभावानामनुध्यानाय चासकृत् ॥ २५॥

 

किमिदं स्वित्कुतो वेति देवदेव न वेद्म्यहम् ।

सर्वतोमुखमायाति तेजः परमदारुणम् ॥ २६॥

 

श्रीभगवानुवाच

वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम् ।

नैवासौ वेद संहारं प्राणबाध उपस्थिते ॥ २७॥

 

न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम् ।

जह्यस्त्रतेज उन्नद्धमस्त्रज्ञो ह्यस्त्रतेजसा ॥ २८॥

 

सूत उवाच

श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा ।

स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्माय सन्दधे ॥ २९॥

 

संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते ।

आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् ॥ ३०॥

 

दृष्ट्वास्त्रतेजस्तु तयोस्त्रींल्लोकान् प्रदहन् महत् ।

दह्यमानाः प्रजाः सर्वाः सांवर्तकममंसत ॥ ३१॥

 

प्रजोपद्रवमालक्ष्य लोकव्यतिकरं च तम् ।

मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम् ॥ ३२॥

 

तत आसाद्य तरसा दारुणं गौतमीसुतम् ।

बबन्धामर्षताम्राक्षः पशुं रशनया यथा ॥ ३३॥

 

शिबिराय निनीषन्तं दाम्ना बद्ध्वा रिपुं बलात् ।

प्राहार्जुनं प्रकुपितो भगवानम्बुजेक्षणः ॥ ३४॥

 

मैनं पार्थार्हसि त्रातुं ब्रह्मबन्धुमिमं जहि ।

योऽसावनागसः सुप्तानवधीन्निशि बालकान् ॥ ३५॥

 

मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् ।

प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ ३६॥

 

स्वप्राणान् यः परप्राणैः प्रपुष्णात्यघृणः खलः ।

तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान् ॥ ३७॥

 

प्रतिश्रुतं च भवता पाञ्चाल्यै श‍ृण्वतो मम ।

आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥ ३८॥

 

तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा ।

भर्तुश्च विप्रियं वीर कृतवान् कुलपांसनः ॥ ३९॥

 

एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः ।

नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान् ॥ ४०॥

 

अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथिः ।

न्यवेदयत्तं प्रियायै शोचन्त्या आत्मजान् हतान् ॥ ४१॥

 

तथाऽऽहृतं पशुवत्पाशबद्धमवाङ्मुखं कर्मजुगुप्सितेन ।

निरीक्ष्य कृष्णापकृतं गुरोः सुतं वामस्वभावा कृपया ननाम च ॥ ४२॥

 

उवाच चासहन्त्यस्य बन्धनानयनं सती ।

मुच्यतां मुच्यतामेष ब्राह्मणो नितरां गुरुः ॥ ४३॥

 

सरहस्यो धनुर्वेदः सविसर्गोपसंयमः ।

अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥ ४४॥

 

स एष भगवान् द्रोणः प्रजारूपेण वर्तते ।

तस्यात्मनोऽर्धं पत्न्यास्ते नान्वगाद्वीरसूः कृपी ॥ ४५॥

 

तद्धर्मज्ञ महाभाग भवद्भिर्गौरवं कुलम् ।

वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः ॥ ४६॥

 

मा रोदीदस्य जननी गौतमी पतिदेवता ।

यथाहं मृतवत्साऽऽर्ता रोदिम्यश्रुमुखी मुहुः ॥ ४७॥

 

यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः ।

तत्कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम् ॥ ४८॥

 

सूत उवाच

धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् ।

राजा धर्मसुतो राज्ञ्याः प्रत्यनन्दद्वचो द्विजाः ॥ ४९॥

 

नकुलः सहदेवश्च युयुधानो धनञ्जयः ।

भगवान् देवकीपुत्रो ये चान्ये याश्च योषितः ॥ ५०॥

 

तत्राहामर्षितो भीमस्तस्य श्रेयान् वधः स्मृतः ।

न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ॥ ५१॥

 

निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः ।

आलोक्य वदनं सख्युरिदमाह हसन्निव ॥ ५२॥

 

श्रीकृष्ण उवाच

ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हणः ।

मयैवोभयमाम्नातं परिपाह्यनुशासनम् ॥ ५३॥

 

कुरु प्रतिश्रुतं सत्यं यत्तत्सान्त्वयता प्रियाम् ।

प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च ॥ ५४॥

 

सूत उवाच

अर्जुनः सहसाऽऽज्ञाय हरेर्हार्दमथासिना ।

मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् ॥ ५५॥

 

विमुच्य रशनाबद्धं बालहत्याहतप्रभम् ।

तेजसा मणिना हीनं शिबिरान्निरयापयत् ॥ ५६॥

 

वपनं द्रविणादानं स्थानान्निर्यापणं तथा ।

एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः ॥ ५७॥

 

पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया ।

स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम् ॥ ५८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे द्रौणिनिग्रहो नाम सप्तमोऽध्यायः ॥ ७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टमोऽध्ययः ॥

 

सूत उवाच

अथ ते सम्परेतानां स्वानामुदकमिच्छताम् ।

दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः ॥ १॥

 

ते निनीयोदकं सर्वे विलप्य च भृशं पुनः ।

आप्लुता हरिपादाब्जरजःपूतसरिज्जले ॥ २॥

 

तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् ।

गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः ॥ ३॥

 

सान्त्वयामास मुनिभिर्हतबन्धूञ्शुचार्पितान् ।

भूतेषु कालस्य गतिं दर्शयन्नप्रतिक्रियाम् ॥ ४॥

 

साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम् ।

घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः ॥ ५॥

 

याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः ।

तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥ ६॥

 

आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः ।

द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ॥ ७॥

 

गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थितः ।

उपलेभेऽभिधावन्तीमुत्तरां भयविह्वलाम् ॥ ८॥

 

उत्तरोवाच

पाहि पाहि महायोगिन् देवदेव जगत्पते ।

नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् ॥ ९॥

 

अभिद्रवति मामीश शरस्तप्तायसो विभो ।

कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ १०॥

 

सूत उवाच

उपधार्य वचस्तस्या भगवान् भक्तवत्सलः ।

अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥ ११॥

 

तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् ।

आत्मनोऽभिमुखान् दीप्तानालक्ष्यास्त्राण्युपाददुः ॥ १२॥

 

व्यसनं वीक्ष्य तत्तेषामनन्यविषयात्मनाम् ।

सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः ॥ १३॥

 

अन्तःस्थः सर्वभूतानामात्मा योगेश्वरो हरिः ।

स्वमाययावृणोद्गर्भं वैराट्याः कुरुतन्तवे ॥ १४॥

 

यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् ।

वैष्णवं तेज आसाद्य समशाम्यद्भृगूद्वह ॥ १५॥

 

मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमयेऽच्युते ।

य इदं मायया देव्या सृजत्यवति हन्त्यजः ॥ १६॥

 

ब्रह्मतेजोविनिर्मुक्तैरात्मजैः सह कृष्णया ।

प्रयाणाभिमुखं कृष्णमिदमाह पृथा सती ॥ १७॥

 

कुन्त्युवाच

नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृतेः परम् ।

अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम् ॥ १८॥

 

मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम् ।

न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ १९॥

 

तथा परमहंसानां मुनीनाममलात्मनाम् ।

भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥ २०॥

 

कृष्णाय वासुदेवाय देवकीनन्दनाय च ।

नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ २१॥

 

नमः पङ्कजनाभाय नमः पङ्कजमालिने ।

नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २२॥

 

यथा हृषीकेश खलेन देवकी

कंसेन रुद्धातिचिरं शुचार्पिता ।

विमोचिताहं च सहात्मजा विभो

त्वयैव नाथेन मुहुर्विपद्गणात् ॥ २३॥

 

विषान्महाग्नेः पुरुषाददर्शना-

दसत्सभाया वनवासकृच्छ्रतः ।

मृधे मृधेऽनेकमहारथास्त्रतो

द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः ॥ २४॥

 

विपदः सन्तु नः शश्वत्तत्र तत्र जगद्गुरो ।

भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥ २५॥

 

जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान् ।

नैवार्हत्यभिधातुं वै त्वामकिञ्चनगोचरम् ॥ २६॥

 

नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये ।

आत्मारामाय शान्ताय कैवल्यपतये नमः ॥ २७॥

 

मन्ये त्वां कालमीशानमनादिनिधनं विभुम् ।

समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥ २८॥

 

न वेद कश्चिद्भगवंश्चिकीर्षितं

तवेहमानस्य नृणां विडम्बनम् ।

न यस्य कश्चिद्दयितोऽस्ति कर्हिचि-

द्द्वेष्यश्च यस्मिन्विषमा मतिर्नृणाम् ॥ २९॥

 

जन्म कर्म च विश्वात्मन्नजस्याकर्तुरात्मनः ।

तिर्यङ्नृर्षिषु यादःसु तदत्यन्तविडम्बनम् ॥ ३०॥

 

गोप्याददे त्वयि कृतागसि दाम ताव-

द्या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम् ।

वक्त्रं निनीय भयभावनया स्थितस्य

सा मां विमोहयति भीरपि यद्बिभेति ॥ ३१॥

 

केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये ।

यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम् ॥ ३२॥

 

अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् ।

अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥ ३३॥

 

भारावतारणायान्ये भुवो नाव इवोदधौ ।

सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥ ३४॥

 

भवेऽस्मिन् क्लिश्यमानानामविद्याकामकर्मभिः ।

श्रवणस्मरणार्हाणि करिष्यन्निति केचन ॥ ३५॥

 

श‍ृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः

स्मरन्ति नन्दन्ति तवेहितं जनाः ।

त एव पश्यन्त्यचिरेण तावकं

भवप्रवाहोपरमं पदाम्बुजम् ॥ ३६॥

 

अप्यद्य नस्त्वं स्वकृतेहित प्रभो

जिहाससि स्वित्सुहृदोऽनुजीविनः ।

येषां न चान्यद्भवतः पदाम्बुजा-

त्परायणं राजसु योजितांहसाम् ॥ ३७॥

 

के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः ।

भवतोऽदर्शनं यर्हि हृषीकाणामिवेशितुः ॥ ३८॥

 

नेयं शोभिष्यते तत्र यथेदानीं गदाधर ।

त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः ॥ ३९॥

 

इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः ।

वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितैः ॥ ४०॥

 

अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे ।

स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ ४१॥

 

त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् ।

रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति ॥ ४२॥

 

श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्-

राजन्यवंशदहनानपवर्गवीर्य ।

गोविन्द गोद्विजसुरार्तिहरावतार

योगेश्वराखिलगुरो भगवन् नमस्ते ॥ ४३॥

 

सूत उवाच

पृथयेत्थं कलपदैः परिणूताखिलोदयः ।

मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥ ४४॥

 

तां बाढमित्युपामन्त्र्य प्रविश्य गजसाह्वयम् ।

स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः ॥ ४५॥

 

व्यासाद्यैरीश्वरेहाज्ञैः कृष्णेनाद्भुतकर्मणा ।

प्रबोधितोऽपीतिहासैर्नाबुध्यत शुचार्पितः ॥ ४६॥

 

आह राजा धर्मसुतश्चिन्तयन् सुहृदां वधम् ।

प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः ॥ ४७॥

 

अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः ।

पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर्हताः ॥ ४८॥

 

बालद्विजसुहृन्मित्रपितृभ्रातृगुरुद्रुहः ।

न मे स्यान्निरयान्मोक्षो ह्यपि वर्षायुतायुतैः ॥ ४९॥

 

नैनो राज्ञः प्रजाभर्तुर्धर्मयुद्धे वधो द्विषाम् ।

इति मे न तु बोधाय कल्पते शासनं वचः ॥ ५०॥

 

स्त्रीणां मद्धतबन्धूनां द्रोहो योऽसाविहोत्थितः ।

कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम् ॥ ५१॥

 

यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् ।

भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुमर्हति ॥ ५२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे कुन्तीस्तुतिर्युधिष्ठिरानुतापो नामाष्टमोऽध्यायः ॥ ८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ नवमोऽध्यायः ॥

 

सूत उवाच

इति भीतः प्रजाद्रोहात्सर्वधर्मविवित्सया ।

ततो विनशनं प्रागाद्यत्र देवव्रतोऽपतत् ॥ १॥

 

तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः ।

अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥ २॥

 

भगवानपि विप्रर्षे रथेन सधनञ्जयः ।

स तैर्व्यरोचत नृपः कुबेर इव गुह्यकैः ॥ ३॥

 

दृष्ट्वा निपतितं भूमौ दिवश्च्युतमिवामरम् ।

प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा ॥ ४॥

 

तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम ।

राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥ ५॥

 

पर्वतो नारदो धौम्यो भगवान् बादरायणः ।

बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः ॥ ६॥

 

वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदोऽसितः ।

कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः ॥ ७॥

 

अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमलाः ।

शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः ॥ ८॥

 

तान् समेतान् महाभागानुपलभ्य वसूत्तमः ।

पूजयामास धर्मज्ञो देशकालविभागवित् ॥ ९॥

 

कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् ।

हृदिस्थं पूजयामास माययोपात्तविग्रहम् ॥ १०॥

 

पाण्डुपुत्रानुपासीनान् प्रश्रयप्रेमसङ्गतान् ।

अभ्याचष्टानुरागास्रैरन्धीभूतेन चक्षुषा ॥ ११॥

 

अहो कष्टमहोऽन्याय्यं यद्यूयं धर्मनन्दनाः ।

जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः ॥ १२॥

 

संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधूः ।

युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः ॥ १३॥

 

सर्वं कालकृतं मन्ये भवतां च यदप्रियम् ।

सपालो यद्वशे लोको वायोरिव घनावलिः ॥ १४॥

 

यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः ।

कृष्णोऽस्त्री गाण्डिवं चापं सुहृत्कृष्णस्ततो विपत् ॥ १५॥

 

न ह्यस्य कर्हिचिद्राजन् पुमान् वेद विधित्सितम् ।

यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ १६॥

 

तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ ।

तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो ॥ १७॥

 

एष वै भगवान् साक्षादाद्यो नारायणः पुमान् ।

मोहयन् मायया लोकं गूढश्चरति वृष्णिषु ॥ १८॥

 

अस्यानुभावं भगवान् वेद गुह्यतमं शिवः ।

देवर्षिर्नारदः साक्षाद्भगवान् कपिलो नृप ॥ १९॥

 

यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् ।

अकरोः सचिवं दूतं सौहृदादथ सारथिम् ॥ २०॥

 

सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः ।

तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ २१॥

 

तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् ।

यन्मेऽसूंस्त्यजतः साक्षात्कृष्णो दर्शनमागतः ॥ २२॥

 

भक्त्याऽऽवेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् ।

त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ॥ २३॥

 

स देवदेवो भगवान् प्रतीक्षतां

कलेवरं यावदिदं हिनोम्यहम् ।

प्रसन्नहासारुणलोचनोल्लस-

न्मुखाम्बुजो ध्यानपथश्चतुर्भुजः ॥ २४॥

 

सूत उवाच

युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे ।

अपृच्छद्विविधान् धर्मान् ऋषीणां चानुश‍ृण्वताम् ॥ २५॥

 

पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् ।

वैराग्यरागोपाधिभ्यामाम्नातोभयलक्षणान् ॥ २६॥

 

दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः ।

स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगतः ॥ २७॥

 

धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने ।

नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् ॥ २८॥

 

धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः ।

यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायणः ॥ २९॥

 

तदोपसंहृत्य गिरः सहस्रणी-

र्विमुक्तसङ्गं मन आदिपूरुषे ।

कृष्णे लसत्पीतपटे चतुर्भुजे

पुरः स्थितेऽमीलितदृग्व्यधारयत् ॥ ३०॥

 

विशुद्धया धारणया हताशुभ-

स्तदीक्षयैवाशु गतायुधव्यथः/श्रमः ।

निवृत्तसर्वेन्द्रियवृत्तिविभ्रम-

स्तुष्टाव जन्यं विसृजञ्जनार्दनम् ॥ ३१॥

 

श्रीभीष्म उवाच

इति मतिरुपकल्पिता वितृष्णा

भगवति सात्वतपुङ्गवे विभूम्नि ।

स्वसुखमुपगते क्वचिद्विहर्तुं

प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ ३२॥

 

त्रिभुवनकमनं तमालवर्णं

रविकरगौरवराम्बरं दधाने ।

वपुरलककुलावृताननाब्जं

विजयसखे रतिरस्तु मेऽनवद्या ॥ ३३॥

 

युधि तुरगरजोविधूम्रविष्वक्

कचलुलितश्रमवार्यलङ्कृतास्ये ।

मम निशितशरैर्विभिद्यमान-

त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३४॥

 

सपदि सखिवचो निशम्य मध्ये

निजपरयोर्बलयो रथं निवेश्य ।

स्थितवति परसैनिकायुरक्ष्णा

हृतवति पार्थसखे रतिर्ममास्तु ॥ ३५॥

 

व्यवहितपृतनामुखं निरीक्ष्य

स्वजनवधाद्विमुखस्य दोषबुद्ध्या ।

कुमतिमहरदात्मविद्यया य-

श्चरणरतिः परमस्य तस्य मेऽस्तु ॥ ३६॥

 

स्वनिगममपहाय मत्प्रतिज्ञां

ऋतमधिकर्तुमवप्लुतो रथस्थः ।

धृतरथचरणोऽभ्ययाच्चलद्गु-

र्हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ३७॥

 

शितविशिखहतो विशीर्णदंशः

क्षतजपरिप्लुत आततायिनो मे ।

प्रसभमभिससार मद्वधार्थं

स भवतु मे भगवान् गतिर्मुकुन्दः ॥ ३८॥

 

विजयरथकुटुम्ब आत्ततोत्रे

धृतहयरश्मिनि तच्छ्रियेक्षणीये ।

भगवति रतिरस्तु मे मुमूर्षो-

र्यमिह निरीक्ष्य हता गताः सरूपम् ॥ ३९॥

 

ललितगतिविलासवल्गुहास-

प्रणयनिरीक्षणकल्पितोरुमानाः ।

कृतमनुकृतवत्य उन्मदान्धाः

प्रकृतिमगन् किल यस्य गोपवध्वः ॥ ४०॥

 

मुनिगणनृपवर्यसङ्कुलेऽन्तः-

सदसि युधिष्ठिरराजसूय एषाम् ।

अर्हणमुपपेद ईक्षणीयो

मम दृशिगोचर एष आविरात्मा ॥ ४१॥

 

तमिममहमजं शरीरभाजां

हृदि हृदि धिष्ठितमात्मकल्पितानाम् ।

प्रतिदृशमिव नैकधार्कमेकं

समधिगतोऽस्मि विधूतभेदमोहः ॥ ४२॥

 

सूत उवाच

कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः ।

आत्मन्यात्मानमावेश्य सोऽन्तःश्वास उपारमत् ॥ ४३॥

 

सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले ।

सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ ४४॥

 

तत्र दुन्दुभयो नेदुर्देवमानववादिताः ।

शशंसुः साधवो राज्ञां खात्पेतुः पुष्पवृष्टयः ॥ ४५॥

 

तस्य निर्हरणादीनि सम्परेतस्य भार्गव ।

युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत् ॥ ४६॥

 

तुष्टुवुर्मुनयो हृष्टाः कृष्णं तद्गुह्यनामभिः ।

ततस्ते कृष्णहृदयाः स्वाश्रमान् प्रययुः पुनः ॥ ४७॥

 

ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् ।

पितरं सान्त्वयामास गान्धारीं च तपस्विनीम् ॥ ४८॥

 

पित्रा चानुमतो राजा वासुदेवानुमोदितः ।

चकार राज्यं धर्मेण पितृपैतामहं विभुः ॥ ४९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे युधिष्ठिरराज्यप्रलम्भो नाम नवमोऽध्यायः ॥ ९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ दशमोऽध्यायः ॥

 

शौनक उवाच

हत्वा स्वरिक्थस्पृध आततायिनो

युधिष्ठिरो धर्मभृतां वरिष्ठः ।

सहानुजैः प्रत्यवरुद्धभोजनः

कथं प्रवृत्तः किमकारषीत्ततः ॥ १॥

 

सूत उवाच

वंशं कुरोर्वंशदवाग्निनिर्हृतं

संरोहयित्वा भवभावनो हरिः ।

निवेशयित्वा निजराज्य ईश्वरो

युधिष्ठिरं प्रीतमना बभूव ह ॥ २॥

 

निशम्य भीष्मोक्तमथाच्युतोक्तं

प्रवृत्तविज्ञानविधूतविभ्रमः ।

शशास गामिन्द्र इवाजिताश्रयः

परिध्युपान्तामनुजानुवर्तितः ॥ ३॥

 

कामं ववर्ष पर्जन्यः सर्वकामदुघा मही ।

सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा ॥ ४॥

 

नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः ।

फलन्त्योषधयः सर्वाः काममन्वृतु तस्य वै ॥ ५॥

 

नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः ।

अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित् ॥ ६॥

 

उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः ।

सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥ ७॥

 

आमन्त्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् ।

आरुरोह रथं कैश्चित्परिष्वक्तोऽभिवादितः ॥ ८॥

 

सुभद्रा द्रौपदी कुन्ती विराटतनया तथा ।

गान्धारी धृतराष्ट्रश्च युयुत्सुर्गौतमो यमौ ॥ ९॥

 

वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः ।

न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः ॥ १०॥

 

सत्सङ्गान्मुक्तदुःसङ्गो हातुं नोत्सहते बुधः ।

कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥ ११॥

 

तस्मिन् न्यस्तधियः पार्थाः सहेरन् विरहं कथम् ।

दर्शनस्पर्शसंलापशयनासनभोजनैः ॥ १२॥

 

सर्वे तेऽनिमिषैरक्षैस्तमनुद्रुतचेतसः ।

वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ १३॥

 

न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्याद्देवकीसुते ।

निर्यात्यगारान्नोऽभद्रमिति स्याद्बान्धवस्त्रियः ॥ १४॥

 

मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखाः ।

धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा ॥ १५॥

 

प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया ।

ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः ॥ १६॥

 

सितातपत्रं जग्राह मुक्तादामविभूषितम् ।

रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह ॥ १७॥

 

उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते ।

विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि ॥ १८॥

 

अश्रूयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः ।

नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥ १९॥

 

अन्योन्यमासीत्सञ्जल्प उत्तमश्लोकचेतसाम् ।

कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः ॥ २०॥

 

स वै किलायं पुरुषः पुरातनो

य एक आसीदविशेष आत्मनि ।

अग्रे गुणेभ्यो जगदात्मनीश्वरे

निमीलितात्मन् निशि सुप्तशक्तिषु ॥ २१॥

 

स एव भूयो निजवीर्यचोदितां

स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।

अनामरूपात्मनि रूपनामनी

विधित्समानोऽनुससार शास्त्रकृत् ॥ २२॥

 

स वा अयं यत्पदमत्र सूरयो

जितेन्द्रिया निर्जितमातरिश्वनः ।

पश्यन्ति भक्त्युत्कलितामलात्मना

नन्वेष सत्त्वं परिमार्ष्टुमर्हति ॥ २३॥

 

स वा अयं सख्यनुगीतसत्कथो

वेदेषु गुह्येषु च गुह्यवादिभिः ।

य एक ईशो जगदात्मलीलया

सृजत्यवत्यत्ति न तत्र सज्जते ॥ २४॥

 

यदा ह्यधर्मेण तमोधियो नृपा

जीवन्ति तत्रैष हि सत्त्वतः किल ।

धत्ते भगं सत्यमृतं दयां यशो

भवाय रूपाणि दधद्युगे युगे ॥ २५॥

 

अहो अलं श्लाघ्यतमं यदोः कुल-

महो अलं पुण्यतमं मधोर्वनम् ।

यदेष पुंसामृषभः श्रियः पतिः

स्वजन्मना चङ्क्रमणेन चाञ्चति ॥ २६॥

 

अहो बत स्वर्यशसस्तिरस्करी

कुशस्थली पुण्ययशस्करी भुवः ।

पश्यन्ति नित्यं यदनुग्रहेषितं

स्मितावलोकं स्वपतिं स्म यत्प्रजाः ॥ २७॥

 

नूनं व्रतस्नानहुतादिनेश्वरः

समर्चितो ह्यस्य गृहीतपाणिभिः ।

पिबन्ति याः सख्यधरामृतं मुहु-

र्व्रजस्त्रियःसम्मुमुहुर्यदाशयाः ॥ २८॥

 

या वीर्यशुल्केन हृताः स्वयंवरे

प्रमथ्य चैद्यप्रमुखान् हि शुष्मिणः ।

प्रद्युम्नसाम्बाम्बसुतादयोऽपरा

याश्चाहृता भौमवधे सहस्रशः ॥ २९॥

 

एताः परं स्त्रीत्वमपास्तपेशलं

निरस्तशौचं बत साधु कुर्वते ।

यासां गृहात्पुष्करलोचनः पति-

र्न जात्वपैत्याहृतिभिर्हृदि स्पृशन् ॥ ३०॥

 

एवंविधा गदन्तीनां स गिरः पुरयोषिताम् ।

निरीक्षणेनाभिनन्दन् सस्मितेन ययौ हरिः ॥ ३१॥

 

अजातशत्रुः पृतनां गोपीथाय मधुद्विषः ।

परेभ्यः शङ्कितः स्नेहात्प्रायुङ्क्त चतुरङ्गिणीम् ॥ ३२॥

 

अथ दूरागतान् शौरिः कौरवान् विरहातुरान् ।

सन्निवर्त्य दृढं स्निग्धान् प्रायात्स्वनगरीं प्रियैः ॥ ३३॥

 

कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् ।

ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ ॥ ३४॥

 

मरुधन्वमतिक्रम्य सौवीराभीरयोः परान् ।

आनर्तान् भार्गवोपागाच्छ्रान्तवाहो मनाग् विभुः ॥ ३५॥

 

तत्र तत्र ह तत्रत्यैर्हरिः प्रत्युद्यतार्हणः ।

सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा ॥ ३६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे श्रीकृष्णद्वारकागमनं नाम दशमोऽध्यायः ॥ १०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकादशोऽध्यायः ॥

 

सूत उवाच

आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान् स्वकान् ।

दध्मौ दरवरं तेषां विषादं शमयन्निव ॥ १॥

 

स उच्चकाशे धवलोदरो दरो-

ऽप्युरुक्रमस्याधरशोणशोणिमा ।

दाध्मायमानः करकञ्जसम्पुटे

यथाब्जखण्डे कलहंस उत्स्वनः ॥ २॥

 

तमुपश्रुत्य निनदं जगद्भयभयावहम् ।

प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः ॥ ३॥

 

तत्रोपनीतबलयो रवेर्दीपमिवादृताः ।

आत्मारामं पूर्णकामं निजलाभेन नित्यदा ॥ ४॥

 

प्रीत्युत्फुल्लमुखाः प्रोचुर्हर्षगद्गदया गिरा ।

पितरं सर्वसुहृदमवितारमिवार्भकाः ॥ ५॥

 

नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं

विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दितम् ।

परायणं क्षेममिहेच्छतां परं

न यत्र कालः प्रभवेत्परः प्रभुः ॥ ६॥

 

भवाय नस्त्वं भव विश्वभावन

त्वमेव माताथ सुहृत्पतिः पिता ।

त्वं सद्गुरुर्नः परमं च दैवतं

यस्यानुवृत्त्या कृतिनो बभूविम ॥ ७॥

 

अहो सनाथा भवता स्म यद्वयं

त्रैविष्टपानामपि दूरदर्शनम् ।

प्रेमस्मितस्निग्धनिरीक्षणाननं

पश्येम रूपं तव सर्वसौभगम् ॥ ८॥

 

यर्ह्यम्बुजाक्षापससार भो भवान्

कुरून् मधून् वाथ सुहृद्दिदृक्षया ।

तत्राब्दकोटिप्रतिमः क्षणो भवे-

द्रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ ९॥

 

(कथं वयं नाथ चिरोषिते त्वयि

प्रसन्नदृष्ट्याखिलतापशोषणम् ।

जीवेम ते सुन्दरहासशोभित-

मपश्यमाना वदनं मनोहरम् ॥)

इति चोदीरिता वाचः प्रजानां भक्तवत्सलः ।

श‍ृण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत्पुरीम् ॥ १०॥

 

मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभिः ।

आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीमिव ॥ ११॥

 

सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमैः ।

उद्यानोपवनारामैर्वृतपद्माकरश्रियम् ॥ १२॥

 

गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम् ।

चित्रध्वजपताकाग्रैरन्तः प्रतिहतातपाम् ॥ १३॥

 

सम्मार्जितमहामार्गरथ्यापणकचत्वराम् ।

सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः ॥ १४॥

 

द्वारि द्वारि गृहाणां च दध्यक्षतफलेक्षुभिः ।

अलङ्कृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकैः ॥ १५॥

 

निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः ।

अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः ॥ १६॥

 

प्रद्युम्नश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः ।

प्रहर्षवेगोच्छ्वसितशयनासनभोजनाः ॥ १७॥

 

वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः ।

शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृताः ।

प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागतसाध्वसाः ॥ १८॥

 

वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकाः ।

लसत्कुण्डलनिर्भातकपोलवदनश्रियः ॥ १९॥

 

नटनर्तकगन्धर्वाः सूतमागधवन्दिनः ।

गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि च ॥ २०॥

 

भगवांस्तत्र बन्धूनां पौराणामनुवर्तिनाम् ।

यथाविध्युपसङ्गम्य सर्वेषां मानमादधे ॥ २१॥

 

प्रह्वाभिवादनाश्लेषकरस्पर्शस्मितेक्षणैः ।

आश्वास्य चाश्वपाकेभ्यो वरैश्चाभिमतैर्विभुः ॥ २२॥

 

स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि ।

आशीर्भिर्युज्यमानोऽन्यैर्वन्दिभिश्चाविशत्पुरम् ॥ २३॥

 

राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः ।

हर्म्याण्यारुरुहुर्विप्राः तदीक्षणमहोत्सवाः ॥ २४॥

 

नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् ।

न वितृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम् ॥ २५॥

 

श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् ।

बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् ॥ २६॥

 

सितातपत्रव्यजनैरुपस्कृतः

प्रसूनवर्षैरभिवर्षितः पथि ।

पिशङ्गवासा वनमालया बभौ

घनो यथार्कोडुपचापवैद्युतैः ॥ २७॥

 

प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः ।

ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥ २८॥

 

ताः पुत्रमङ्कमारोप्य स्नेहस्नुतपयोधराः ।

हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः ॥ २९॥

 

अथाविशत्स्वभवनं सर्वकाममनुत्तमम् ।

प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥ ३०॥

 

पत्न्यः पतिं प्रोष्य गृहानुपागतं

विलोक्य सञ्जातमनोमहोत्सवाः ।

उत्तस्थुरारात्सहसासनाशया-

त्साकं व्रतैर्व्रीडितलोचनाननाः ॥ ३१॥

 

तमात्मजैर्दृष्टिभिरन्तरात्मना

दुरन्तभावाः परिरेभिरे पतिम् ।

निरुद्धमप्यास्रवदम्बुनेत्रयो-

र्विलज्जतीनां भृगुवर्य वैक्लवात् ॥ ३२॥

 

यद्यप्यसौ पार्श्वगतो रहोगत-

स्तथापि तस्याङ्घ्रियुगं नवं नवम् ।

पदे पदे का विरमेत तत्पदा-

च्चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥ ३३॥

 

एवं नृपाणां क्षितिभारजन्मना-

मक्षौहिणीभिः परिवृत्ततेजसाम् ।

विधाय वैरं श्वसनो यथानलं

मिथो वधेनोपरतो निरायुधः ॥ ३४॥

 

स एष नरलोकेऽस्मिन्नवतीर्णः स्वमायया ।

रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा ॥ ३५॥

 

उद्दामभावपिशुनामलवल्गुहास-

व्रीडावलोकनिहतो मदनोऽपि यासाम् ।

सम्मुह्य तापमजहात्प्रमदोत्तमास्ता

यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ ३६॥

 

तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम् ।

आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः ॥ ३७॥

 

एतदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः ।

न युज्यते सदाऽऽत्मस्थैर्यथा बुद्धिस्तदाश्रया ॥ ३८॥

 

तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः ।

अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥ ३९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे नैमिषीयोपाख्याने श्रीकृष्णद्वारकाप्रवेशो

नामैकादशोऽध्यायः ॥ ११॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वादशोऽध्यायः ॥

 

शौनक उवाच

अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा ।

उत्तराया हतो गर्भ ईशेनाजीवितः पुनः ॥ १॥

 

तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः ।

निधनं च यथैवासीत्स प्रेत्य गतवान् यथा ॥ २॥

 

तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे ।

ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः ॥ ३॥

 

सूत उवाच

अपीपलद्धर्मराजः पितृवद्रञ्जयन् प्रजाः ।

निःस्पृहः सर्वकामेभ्यः कृष्णपादाब्जसेवया ॥ ४॥

 

सम्पदः क्रतवो लोका महिषी भ्रातरो मही ।

जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥ ५॥

 

किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः ।

अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥ ६॥

 

मातुर्गर्भगतो वीरस्स तदा भृगुनन्दन ।

ददर्श पुरुषं कञ्चिद्दह्यमानोऽस्त्रतेजसा ॥ ७॥

 

अङ्गुष्ठमात्रममलं स्फुरत्पुरटमौलिनम् ।

अपीच्यदर्शनं श्यामं तडिद्वाससमच्युतम् ॥ ८॥

 

श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम् ।

क्षतजाक्षं गदापाणिमात्मनः सर्वतो दिशम् ।

परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुः ॥ ९॥

 

अस्त्रतेजः स्वगदया नीहारमिव गोपतिः ।

विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ १०॥

 

विधूय तदमेयात्मा भगवान् धर्मगुब्विभुः ।

मिषतो दशमास्यस्य तत्रैवान्तर्दधे हरिः ॥ ११॥

 

ततः सर्वगुणोदर्के सानुकूलग्रहोदये ।

जज्ञे वंशधरः पाण्डोर्भूयः पाण्डुरिवौजसा ॥ १२॥

 

तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभिः ।

जातकं कारयामास वाचयित्वा च मङ्गलम् ॥ १३॥

 

हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् ।

प्रादात्स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ॥ १४॥

 

तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् ।

एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥ १५॥

 

दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि ।

रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥ १६॥

 

तस्मान्नाम्ना विष्णुरात इति लोके बृहच्छ्रवाः ।

भविष्यति न सन्देहो महाभागवतो महान् ॥ १७॥

 

युधिष्ठिर उवाच

अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः ।

अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः ॥ १८॥

 

ब्राह्मणा ऊचुः

पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः ।

ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा ॥ १९॥

 

एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः ।

यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥ २०॥

 

धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः ।

हुताश इव दुर्धर्षः समुद्र इव दुस्तरः ॥ २१॥

 

मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव ।

तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥ २२॥

 

पितामहसमः साम्ये प्रसादे गिरिशोपमः ।

आश्रयः सर्वभूतानां यथा देवो रमाश्रयः ॥ २३॥

 

सर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रतः ।

रन्तिदेव इवोदारो ययातिरिव धार्मिकः ॥ २४॥

 

धृत्या बलिसमः कृष्णे प्रह्लाद इव सद्ग्रहः ।

आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः ॥ २५॥

 

राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् ।

निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥ २६॥

 

तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् ।

प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः ॥ २७॥

 

जिज्ञासितात्मयाथात्म्यो मुनेर्व्याससुतादसौ ।

हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम् ॥ २८॥

 

इति राज्ञ उपादिश्य विप्रा जातककोविदाः ।

लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान् ॥ २९॥

 

स एष लोके विख्यातः परीक्षिदिति यत्प्रभुः ।

गर्भे दृष्टमनुध्यायन् परीक्षेत नरेष्विह ॥ ३०॥

 

स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः ।

आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम् ॥ ३१॥

 

यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया ।

राजालब्धधनो दध्यावन्यत्र करदण्डयोः ॥ ३२॥

 

तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिताः

धनं प्रहीणमाजह्रुरुदीच्यां दिशि भूरिशः ॥ ३३॥

 

तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः ।

वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजद्धरिम् ॥ ३४॥

 

आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् ।

उवास कतिचिन्मासान् सुहृदां प्रियकाम्यया ॥ ३५॥

 

ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः ।

ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृतः ॥ ३६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे परीक्षिज्जन्माद्युत्कर्षो नाम द्वादशोऽध्यायः ॥ १२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रयोदशोऽध्यायः ॥

 

सूत उवाच

विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् ।

ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः ॥ १॥

 

यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः ।

जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ॥ २॥

 

तं बन्धुमागतं दृष्ट्वा धर्मपुत्रः सहानुजः ।

धृतराष्ट्रो युयुत्सुश्च सूतः शारद्वतः पृथा ॥ ३॥

 

गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी ।

अन्याश्च जामयः पाण्डोर्ज्ञातयः ससुताः स्त्रियः ॥ ४॥

 

प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम् ।

अभिसङ्गम्य विधिवत्परिष्वङ्गाभिवादनैः ॥ ५॥

 

मुमुचुः प्रेमबाष्पौघं विरहौत्कण्ठ्यकातराः ।

राजा तमर्हयाञ्चक्रे कृतासनपरिग्रहम् ॥ ६॥

 

तं भुक्तवन्तं विश्रान्तमासीनं सुखमासने ।

प्रश्रयावनतो राजा प्राह तेषां च श‍ृण्वताम् ॥ ७॥

 

युधिष्ठिर उवाच

अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान् ।

विपद्गणाद्विषाग्न्यादेर्मोचिता यत्समातृकाः ॥ ८॥

 

कया वृत्त्या वर्तितं वश्चरद्भिः क्षितिमण्डलम् ।

तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥ ९॥

 

भवद्विधा भागवतास्तीर्थभूताः स्वयं विभो ।

तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता ॥ १०॥

 

अपि नः सुहृदस्तात बान्धवाः कृष्णदेवताः ।

दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखमासते ॥ ११॥

 

इत्युक्तो धर्मराजेन सर्वं तत्समवर्णयत् ।

यथानुभूतं क्रमशो विना यदुकुलक्षयम् ॥ १२॥

 

नन्वप्रियं दुर्विषहं नृणां स्वयमुपस्थितम् ।

नावेदयत्सकरुणो दुःखितान् द्रष्टुमक्षमः ॥ १३॥

 

कञ्चित्कालमथावात्सीत्सत्कृतो देववत्सुखम् ।

भ्रातुर्ज्येष्ठस्य श्रेयस्कृत्सर्वेषां प्रीतिमावहन् ॥ १४॥

 

अबिभ्रदर्यमा दण्डं यथावदघकारिषु ।

यावद्दधार शूद्रत्वं शापाद्वर्षशतं यमः ॥ १५॥

 

युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम् ।

भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया ॥ १६॥

 

एवं गृहेषु सक्तानां प्रमत्तानां तदीहया ।

अत्यक्रामदविज्ञातः कालः परमदुस्तरः ॥ १७॥

 

विदुरस्तदभिप्रेत्य धृतराष्ट्रमभाषत ।

राजन् निर्गम्यतां शीघ्रं पश्येदं भयमागतम् ॥ १८॥

 

प्रतिक्रिया न यस्येह कुतश्चित्कर्हिचित्प्रभो ।

स एव भगवान् कालः सर्वेषां नः समागतः ॥ १९॥

 

येन चैवाभिपन्नोऽयं प्राणैः प्रियतमैरपि ।

जनः सद्यो वियुज्येत किमुतान्यैर्धनादिभिः ॥ २०॥

 

पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयः ।

आत्मा च जरया ग्रस्तः परगेहमुपाससे ॥ २१॥

 

(अन्धः पुरैव बधिरो मन्दप्रज्ञश्च साम्प्रतम् ।

विशीर्णदन्तो मन्दाग्निः सरागः कफमुद्वहन् ॥)

अहो महीयसी जन्तोर्जीविताशा यथा भवान् ।

भीमापवर्जितं पिण्डमादत्ते गृहपालवत् ॥ २२॥

 

अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः ।

हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत् ॥ २३॥

 

तस्यापि तव देहोऽयं कृपणस्य जिजीविषोः ।

परैत्यनिच्छतो जीर्णो जरया वाससी इव ॥ २४॥

 

गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धनः ।

अविज्ञातगतिर्जह्यात्स वै धीर उदाहृतः ॥ २५॥

 

यः स्वकात्परतो वेह जातनिर्वेद आत्मवान् ।

हृदि कृत्वा हरिं गेहात्प्रव्रजेत्स नरोत्तमः ॥ २६॥

 

अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् ।

इतोऽर्वाक् प्रायशः कालः पुंसां गुणविकर्षणः ॥ २७॥

 

एवं राजा विदुरेणानुजेन

प्रज्ञाचक्षुर्बोधित आजमीढः ।

छित्त्वा स्वेषु स्नेहपाशान् द्रढिम्नो

निश्चक्राम भ्रातृसन्दर्शिताध्वा ॥ २८॥

 

पतिं प्रयान्तं सुबलस्य पुत्री

पतिव्रता चानुजगाम साध्वी ।

हिमालयं न्यस्तदण्डप्रहर्षं

मनस्विनामिव सत्सम्प्रहारः ॥ २९॥

 

अजातशत्रुः कृतमैत्रो हुताग्नि-

र्विप्रान्नत्वा तिलगोभूमिरुक्मैः ।

गृहं प्रविष्टो गुरुवन्दनाय

न चापश्यत्पितरौ सौबलीं च ॥ ३०॥

 

तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः ।

गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः ॥ ३१॥

 

अम्बा च हतपुत्राऽऽर्ता पितृव्यः क्व गतः सुहृत् ।

अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया ।

आशंसमानः शमलं गङ्गायां दुःखितोपतत् ॥ ३२॥

 

पितर्युपरते पाण्डौ सर्वान् नः सुहृदः शिशून् ।

अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः ॥ ३३॥

 

सूत उवाच

कृपया स्नेहवैक्लव्यात्सूतो विरहकर्शितः ।

आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडितः ॥ ३४॥

 

विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानमात्मना ।

अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन् ॥ ३५॥

 

सञ्जय उवाच

नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन ।

गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभिः ॥ ३६॥

 

अथाजगाम भगवान् नारदः सह तुम्बुरुः ।

प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन्निव ॥ ३७॥

 

युधिष्ठिर उवाच

नाहं वेद गतिं पित्रोर्भगवन् क्व गतावितः ।

अम्बा वा हतपुत्राऽऽर्ता क्व गता च तपस्विनी ॥ ३८॥

 

कर्णधार इवापारे भगवान् पारदर्शकः ।

अथाबभाषे भगवान्नारदो मुनिसत्तमः ॥ ३९॥

 

मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् ।

लोकाः सपाला यस्येमे वहन्ति बलिमीशितुः ।

स संयुनक्ति भूतानि स एव वियुनक्ति च ॥ ४०॥

 

यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभिः ।

वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितुः ॥ ४१॥

 

यथा क्रीडोपस्कराणां संयोगविगमाविह ।

इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम् ॥ ४२॥

 

यन्मन्यसे ध्रुवं लोकमध्रुवं वा न चोभयम् ।

सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ ४३॥

 

तस्माज्जह्यङ्ग वैक्लव्यमज्ञानकृतमात्मनः ।

कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना ॥ ४४॥

 

कालकर्मगुणाधीनो देहोऽयं पाञ्चभौतिकः ।

कथमन्यांस्तु गोपायेत्सर्पग्रस्तो यथा परम् ॥ ४५॥

 

अहस्तानि सहस्तानामपदानि चतुष्पदाम् ।

फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥ ४६॥

 

तदिदं भगवान् राजन्नेक आत्माऽऽत्मनां स्वदृक् ।

अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा ॥ ४७॥

 

सोऽयमद्य महाराज भगवान् भूतभावनः ।

कालरूपोऽवतीर्णोऽस्यामभावाय सुरद्विषाम् ॥ ४८॥

 

निष्पादितं देवकृत्यमवशेषं प्रतीक्षते ।

तावद्यूयमवेक्षध्वं भवेद्यावदिहेश्वरः ॥ ४९॥

 

धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया ।

दक्षिणेन हिमवत ऋषीणामाश्रमं गतः ॥ ५०॥

 

स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् ।

सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते ॥ ५१॥

 

स्नात्वानुसवनं तस्मिन् हुत्वा चाग्नीन् यथाविधि ।

अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः ॥ ५२॥

 

जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः ।

हरिभावनया ध्वस्तरजःसत्त्वतमोमलः ॥ ५३॥

 

विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।

ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५४॥

 

ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः ।

निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः ।

तस्यान्तरायो मैवाभूः सन्न्न्यस्ताखिलकर्मणः ॥ ५५॥

 

स वा अद्यतनाद्राजन् परतः पञ्चमेऽहनि ।

कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति ॥ ५६॥

 

दह्यमानेऽग्निभिर्देहे पत्युः पत्नी सहोटजे ।

बहिः स्थिता पतिं साध्वी तमग्निमनुवेक्ष्यति ॥ ५७॥

 

विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन ।

हर्षशोकयुतस्तस्माद्गन्ता तीर्थनिषेवकः ॥ ५८॥

 

इत्युक्त्वाथारुहत्स्वर्गं नारदः सहतुम्बुरुः ।

युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुचः ॥ ५९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे नैमिषीयोपाख्याने त्रयोदशोऽध्यायः ॥ १३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्दशोऽध्यायः ॥

 

सूत उवाच

सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया ।

ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ १॥

 

व्यतीताः कतिचिन्मासास्तदा नायात्ततोऽर्जुनः ।

ददर्श घोररूपाणि निमित्तानि कुरूद्वहः ॥ २॥

 

कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः ।

पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् ॥ ३॥

 

जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् ।

पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम् ॥ ४॥

 

निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम् ।

लोभाद्यधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः ॥ ५॥

 

युधिष्ठिर उवाच

सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षया ।

ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ ६॥

 

गताः सप्ताधुना मासा भीमसेन तवानुजः ।

नायाति कस्य वा हेतोर्नाहं वेदेदमञ्जसा ॥ ७॥

 

अपि देवर्षिणाऽऽदिष्टः स कालोऽयमुपस्थितः ।

यदात्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति ॥ ८॥

 

यस्मान्नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः ।

आसन् सपत्नविजयो लोकाश्च यदनुग्रहात् ॥ ९॥

 

पश्योत्पातान् नरव्याघ्र दिव्यान् भौमान् सदैहिकान् ।

दारुणान् शंसतोऽदूराद्भयं नो बुद्धिमोहनम् ॥ १०॥

 

ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः ।

वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम् ॥ ११॥

 

शिवैषोद्यन्तमादित्यमभिरौत्यनलानना ।

मामङ्ग सारमेयोऽयमभिरेभत्यभीरुवत् ॥ १२॥

 

शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे ।

वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥ १३॥

 

मृत्युदूतः कपोतोऽयमुलूकः कम्पयन् मनः ।

प्रत्युलूकश्च कुह्वानैरनिद्रौ शून्यमिच्छतः ॥ १४॥

 

धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः ।

निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः ॥ १५॥

 

वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः ।

असृग्वर्षन्ति जलदा बीभत्समिव सर्वतः ॥ १६॥

 

सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि ।

ससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसी ॥ १७॥

 

नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च ।

न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति ॥ १८॥

 

न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः ।

रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे ॥ १९॥

 

दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च ।

इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः ।

भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः ॥ २०॥

 

मन्य एतैर्महोत्पातैर्नूनं भगवतः पदैः ।

अनन्यपुरुषश्रीभिर्हीना भूर्हतसौभगा ॥ २१॥

 

इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा ।

राज्ञः प्रत्यागमद्ब्रह्मन् यदुपुर्याः कपिध्वजः ॥ २२॥

 

तं पादयोर्निपतितमयथापूर्वमातुरम् ।

अधोवदनमब्बिन्दून् सृजन्तं नयनाब्जयोः ॥ २३॥

 

विलोक्योद्विग्नहृदयो विच्छायमनुजं नृपः ।

पृच्छति स्म सुहृन्मध्ये संस्मरन् नारदेरितम् ॥ २४॥

 

युधिष्ठिर उवाच

कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते ।

मधुभोजदशार्हार्हसात्वतान्धकवृष्णयः ॥ २५॥

 

शूरो मातामहः कच्चित्स्वस्त्यास्ते वाथ मारिषः ।

मातुलः सानुजः कच्चित्कुशल्यानकदुन्दुभिः ॥ २६॥

 

सप्त स्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाः ।

आसते सस्नुषाः क्षेमं देवकीप्रमुखाः स्वयम् ॥ २७॥

 

कच्चिद्राजाऽऽहुको जीवत्यसत्पुत्रोऽस्य चानुजः ।

हृदीकः ससुतोऽक्रूरो जयन्तगदसारणाः ॥ २८॥

 

आसते कुशलं कच्चिद्ये च शत्रुजिदादयः ।

कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभुः ॥ २९॥

 

प्रद्युम्नः सर्ववृष्णीनां सुखमास्ते महारथः ।

गम्भीररयोऽनिरुद्धो वर्धते भगवानुत ॥ ३०॥

 

सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः ।

अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः ॥ ३१॥

 

तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः ।

सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः ॥ ३२॥

 

अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाः ।

अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदाः ॥ ३३॥

 

भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः ।

कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृतः ॥ ३४॥

 

मङ्गलाय च लोकानां क्षेमाय च भवाय च ।

आस्ते यदुकुलाम्भोधावाद्योऽनन्तसखः पुमान् ॥ ३५॥

 

यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिताः ।

क्रीडन्ति परमानन्दं महापौरुषिका इव ॥ ३६॥

 

यत्पादशुश्रूषणमुख्यकर्मणा

सत्यादयो द्व्यष्टसहस्रयोषितः ।

निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो

हरन्ति वज्रायुधवल्लभोचिताः ॥ ३७॥

 

यद्बाहुदण्डाभ्युदयानुजीविनो

यदुप्रवीरा ह्यकुतोभया मुहुः ।

अधिक्रमन्त्यङ्घ्रिभिराहृतां बला-

त्सभां सुधर्मां सुरसत्तमोचिताम् ॥ ३८॥

 

कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे ।

अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः ॥ ३९॥

 

कच्चिन्नाभिहतोऽभावैः शब्दादिभिरमङ्गलैः ।

न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम् ॥ ४०॥

 

कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् ।

शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः ॥ ४१॥

 

कच्चित्त्वं नागमोऽगम्यां गम्यां वाऽसत्कृतां स्त्रियम् ।

पराजितो वाथ भवान् नोत्तमैर्नासमैः पथि ॥ ४२॥

 

अपि स्वित्पर्यभुङ्क्थास्त्वं सम्भोज्यान् वृद्धबालकान् ।

जुगुप्सितं कर्म किञ्चित्कृतवान् न यदक्षमम् ॥ ४३॥

 

कच्चित्प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना ।

शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् ॥ ४४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे युधिष्ठिरवितर्को नाम चतुर्दशोऽध्यायः ॥ १४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चदशोऽध्यायः ॥

 

सूत उवाच

एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः ।

नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः ॥ १॥

 

शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभः ।

विभुं तमेवानुध्यायन्नाशक्नोत्प्रतिभाषितुम् ॥ २॥

 

कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः ।

परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः ॥ ३॥

 

सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् ।

नृपमग्रजमित्याह बाष्पगद्गदया गिरा ॥ ४॥

 

अर्जुन उवाच

वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा ।

येन मेऽपहृतं तेजो देवविस्मापनं महत् ॥ ५॥

 

यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः ।

उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा ॥ ६॥

 

यत्संश्रयाद्द्रुपदगेहमुपागतानां

राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम् ।

तेजो हृतं खलु मयाभिहतश्च मत्स्यः

सज्जीकृतेन धनुषाधिगता च कृष्णा ॥ ७॥

 

यत्सन्निधावहमु खाण्डवमग्नयेऽदा-

मिन्द्रं च सामरगणं तरसा विजित्य ।

लब्धा सभा मयकृताद्भुतशिल्पमाया

दिग्भ्योऽहरन् नृपतयो बलिमध्वरे ते ॥ ८॥

 

यत्तेजसा नृपशिरोऽङ्घ्रिमहन् मखार्थ-

मार्योऽनुजस्तव गजायुतसत्त्ववीर्यः ।

तेनाहृताः प्रमथनाथमखाय भूपा

यन्मोचितास्तदनयन् बलिमध्वरे ते ॥ ९॥

 

पत्न्यास्तवाधिमखकॢप्तमहाभिषेक-

श्लाघिष्ठचारुकबरं कितवैः सभायाम् ।

स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या

यस्तत्स्त्रियोऽकृतहतेशविमुक्तकेशाः ॥ १०॥

 

यो नो जुगोप वनमेत्य दुरन्तकृच्छ्रा-

द्दुर्वाससोऽरिरचितादयुताग्रभुग् यः ।

शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं

तृप्ताममंस्त सलिले विनिमग्नसङ्घः ॥ ११॥

 

यत्तेजसाथ भगवान् युधि शूलपाणि-

र्विस्मापितः सगिरिजोऽस्त्रमदान्निजं मे ।

अन्येऽपि चाहममुनैव कलेवरेण

प्राप्तो महेन्द्रभवने महदासनार्धम् ॥ १२॥

 

तत्रैव मे विहरतो भुजदण्डयुग्मं

गाण्डीवलक्षणमरातिवधाय देवाः ।

सेन्द्राः श्रिता यदनुभावितमाजमीढ

तेनाहमद्य मुषितः पुरुषेण भूम्ना ॥ १३॥

 

यद्बान्धवः कुरुबलाब्धिमनन्तपार-

मेको रथेन ततरेऽहमतीर्यसत्त्वम् ।

प्रत्याहृतं बहुधनं च मया परेषां

तेजास्पदं मणिमयं च हृतं शिरोभ्यः ॥ १४॥

 

यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र-

राजन्यवर्यरथमण्डलमण्डितासु ।

अग्रेचरो मम विभो रथयूथपाना-

मायुर्मनांसि च दृशा सह ओज आर्च्छत् ॥ १५॥

 

यद्दोःषु मा प्रणिहितं गुरुभीष्मकर्ण-

नप्तृत्रिगर्तशलसैन्धवबाह्लिकाद्यैः ।

अस्त्राण्यमोघमहिमानि निरूपितानि

नोपस्पृशुर्नृहरिदासमिवासुराणि ॥ १६॥

 

सौत्ये वृतः कुमतिनाऽऽत्मद ईश्वरो मे

यत्पादपद्ममभवाय भजन्ति भव्याः ।

मां श्रान्तवाहमरयो रथिनो भुविष्ठं

न प्राहरन् यदनुभावनिरस्तचित्ताः ॥ १७॥

 

नर्माण्युदाररुचिरस्मितशोभितानि

हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति ।

सञ्जल्पितानि नरदेव हृदिस्पृशानि

स्मर्तुर्लुठन्ति हृदयं मम माधवस्य ॥ १८॥

 

शय्यासनाटनविकत्थनभोजनादि-

ष्वैक्याद्वयस्य ऋतवानिति विप्रलब्धः ।

सख्युः सखेव पितृवत्तनयस्य सर्वं

सेहे महान् महितया कुमतेरघं मे ॥ १९॥

 

सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन

सख्या प्रियेण सुहृदा हृदयेन शून्यः ।

अध्वन्युरुक्रमपरिग्रहमङ्ग रक्षन्

गोपैरसद्भिरबलेव विनिर्जितोऽस्मि ॥ २०॥

 

तद्वै धनुस्त इषवः स रथो हयास्ते

सोऽहं रथी नृपतयो यत आनमन्ति ।

सर्वं क्षणेन तदभूदसदीशरिक्तं

भस्मन् हुतं कुहकराद्धमिवोप्तमूष्याम् ॥ २१॥

 

राजंस्त्वयानुपृष्टानां सुहृदां नः सुहृत्पुरे ।

विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथः ॥ २२॥

 

वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् ।

अजानतामिवान्योन्यं चतुःपञ्चावशेषिताः ॥ २३॥

 

प्रायेणैतद्भगवत ईश्वरस्य विचेष्टितम् ।

मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः ॥ २४॥

 

जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः ।

दुर्बलान् बलिनो राजन् महान्तो बलिनो मिथः ॥ २५॥

 

एवं बलिष्ठैर्यदुभिर्महद्भिरितरान् विभुः ।

यदून् यदुभिरन्योन्यं भूभारान् सञ्जहार ह ॥ २६॥

 

देशकालार्थयुक्तानि हृत्तापोपशमानि च ।

हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे ॥ २७॥

 

सूत उवाच

एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् ।

सौहार्देनातिगाढेन शान्ताऽऽसीद्विमला मतिः ॥ २८॥

 

वासुदेवाङ्घ्र्यनुध्यानपरिबृंहितरंहसा ।

भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुनः ॥ २९॥

 

गीतं भगवता ज्ञानं यत्तत्सङ्ग्राममूर्धनि ।

कालकर्मतमोरुद्धं पुनरध्यगमत्प्रभुः ॥ ३०॥

 

विशोको ब्रह्मसम्पत्त्या सञ्च्छिन्नद्वैतसंशयः ।

लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ॥ ३१॥

 

निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च ।

स्वःपथाय मतिं चक्रे निभृतात्मा युधिष्ठिरः ॥ ३२॥

 

पृथाप्यनुश्रुत्य धनञ्जयोदितं

नाशं यदूनां भगवद्गतिं च ताम् ।

एकान्तभक्त्या भगवत्यधोक्षजे

निवेशितात्मोपरराम संसृतेः ॥ ३३॥

 

ययाहरद्भुवो भारं तां तनुं विजहावजः ।

कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् ॥ ३४॥

 

यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः ।

भूभारः क्षपितो येन जहौ तच्च कलेवरम् ॥ ३५॥

 

यदा मुकुन्दो भगवानिमां महीं

जहौ स्वतन्वा श्रवणीयसत्कथः ।

तदा हरेवाप्रतिबुद्धचेतसा-

मधर्महेतुः कलिरन्ववर्तत ॥ ३६॥

 

युधिष्ठिरस्तत्परिसर्पणं बुधः

पुरे च राष्ट्रे च गृहे तथाऽऽत्मनि ।

विभाव्य लोभानृतजिह्महिंसना-

द्यधर्मचक्रं गमनाय पर्यधात् ॥ ३७॥

 

स्वराट् पौत्रं विनयिनमात्मनः सुसमं गुणैः ।

तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये ॥ ३८॥

 

मथुरायां तथा वज्रं शूरसेनपतिं ततः ।

प्राजापत्यां निरूप्येष्टिमग्नीनपिबदीश्वरः ॥ ३९॥

 

विसृज्य तत्र तत्सर्वं दुकूलवलयादिकम् ।

निर्ममो निरहङ्कारः सञ्च्छिन्नाशेषबन्धनः ॥ ४०॥

 

वाचं जुहाव मनसि तत्प्राण इतरे च तम् ।

मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् ॥ ४१॥

 

त्रित्वे हुत्वा च पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनिः ।

सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये ॥ ४२॥

 

चीरवासा निराहारो बद्धवाङ्मुक्तमूर्धजः ।

दर्शयन्नात्मनो रूपं जडोन्मत्तपिशाचवत् ॥ ४३॥

 

अनवेक्षमाणो निरगादश‍ृण्वन् बधिरो यथा ।

उदीचीं प्रविवेशाशां गतपूर्वां महात्मभिः ।

हृदि ब्रह्म परं ध्यायन् नावर्तेत यतो गतः ॥ ४४॥

 

सर्वे तमनुनिर्जग्मुर्भ्रातरः कृतनिश्चयाः ।

कलिनाधर्ममित्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि ॥ ४५॥

 

ते साधुकृतसर्वार्था ज्ञात्वाऽऽत्यन्तिकमात्मनः ।

मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥ ४६॥

 

तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे ।

तस्मिन् नारायणपदे एकान्तमतयो गतिम् ॥ ४७॥

 

अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः ।

विधूतकल्मषा स्थानं विरजेनात्मनैव हि ॥ ४८॥

 

विदुरोऽपि परित्यज्य प्रभासे देहमात्मनः ।

कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ ॥ ४९॥

 

द्रौपदी च तदाज्ञाय पतीनामनपेक्षताम् ।

वासुदेवे भगवति ह्येकान्तमतिराप तम् ॥ ५०॥

 

यः श्रद्धयैतद्भगवत्प्रियाणां

पाण्डोः सुतानामिति सम्प्रयाणम् ।

श‍ृणोत्यलं स्वस्त्ययनं पवित्रं

लब्ध्वा हरौ भक्तिमुपैति सिद्धिम् ॥ ५१॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे पाण्डवस्वर्गारोहणं नाम पञ्चदशोऽध्यायः ॥ १५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षोडशोऽध्यायः ॥

 

सूत उवाच

ततः परीक्षिद्द्विजवर्यशिक्षया

महीं महाभागवतः शशास ह ।

यथा हि सूत्यामभिजातकोविदाः

समादिशन् विप्र महद्गुणस्तथा ॥ १॥

 

स उत्तरस्य तनयामुपयेम इरावतीम् ।

जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान् ॥ २॥

 

आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् ।

शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः ॥ ३॥

 

निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् ।

नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥ ४॥

 

शौनक उवाच

कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः ।

नृदेवचिह्नधृक् शूद्रः कोऽसौ गां यः पदाहनत् ।

तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥ ५॥

 

अथवास्य पदाम्भोजमकरन्दलिहां सताम् ।

किमन्यैरसदालापैरायुषो यदसद्व्ययः ॥ ६॥

 

क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम् ।

इहोपहूतो भगवान् मृत्युः शामित्रकर्मणि ॥ ७॥

 

न कश्चिन्म्रियते तावद्यावदास्त इहान्तकः ।

एतदर्थं हि भगवानाहूतः परमर्षिभिः ।

अहो नृलोके पीयेत हरिलीलामृतं वचः ॥ ८॥

 

मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै ।

निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥ ९॥

 

सूत उवाच

यदा परीक्षित्कुरुजाङ्गलेऽश‍ृणोत्

कलिं प्रविष्टं निजचक्रवर्तिते ।

निशम्य वार्तामनतिप्रियां ततः

शरासनं संयुगशौण्डिराददे ॥ १०॥

 

स्वलङ्कृतं श्यामतुरङ्गयोजितं

रथं मृगेन्द्रध्वजमाश्रितः पुरात् ।

वृतो रथाश्वद्विपपत्तियुक्तया

स्वसेनया दिग्विजयाय निर्गतः ॥ ११॥

 

भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् ।

किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥ १२॥

 

(नगरांश्च वनांश्चैव नदीश्च विमलोदकाः ।

पुरुषान् देवकल्पांश्च नारीश्च प्रियदर्शनाः ॥

 

अदृष्टपूर्वान् सुभगान् स ददर्श धनञ्जयः ।

सदनानि च शुभ्राणि नारीश्चाप्सरसां निभाः ॥)

तत्र तत्रोपश‍ृण्वानः स्वपूर्वेषां महात्मनाम् ।

प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम् ॥ १३॥

 

आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः ।

स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ॥ १४॥

 

तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः ।

महाधनानि वासांसि ददौ हारान् महामनाः ॥ १५॥

 

सारथ्यपारषदसेवनसख्यदौत्य-

वीरासनानुगमनस्तवनप्रणामान् ।

स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोः

भक्तिं करोति नृपतिश्चरणारविन्दे ॥ १६॥

 

तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम् ।

नातिदूरे किलाश्चर्यं यदासीत्तन्निबोध मे ॥ १७॥

 

धर्मः पदैकेन चरन् विच्छायामुपलभ्य गाम् ।

पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् ॥ १८॥

 

धर्म उवाच

कच्चिद्भद्रेऽनामयमात्मनस्ते

विच्छायासि म्लायतेषन्मुखेन ।

आलक्षये भवतीमन्तराधिं

दूरे बन्धुं शोचसि कञ्चनाम्ब ॥ १९॥

 

पादैर्न्यूनं शोचसि मैकपाद-

मात्मानं वा वृषलैर्भोक्ष्यमाणम् ।

आहो सुरादीन् हृतयज्ञभागान्

प्रजा उत स्विन्मघवत्यवर्षति ॥ २०॥

 

अरक्ष्यमाणाः स्त्रिय उर्वि बालान्

शोचस्यथो पुरुषादैरिवार्तान् ।

वाचं देवीं ब्रह्मकुले कुकर्म-

ण्यब्रह्मण्ये राजकुले कुलाग्र्यान् ॥ २१॥

 

किं क्षत्रबन्धून् कलिनोपसृष्टान्

राष्ट्राणि वा तैरवरोपितानि ।

इतस्ततो वाशनपानवासः

स्नानव्यवायोन्मुखजीवलोकम् ॥ २२॥

 

यद्वाम्ब ते भूरिभरावतार-

कृतावतारस्य हरेर्धरित्रि ।

अन्तर्हितस्य स्मरती विसृष्टा

कर्माणि निर्वाणविलम्बितानि ॥ २३॥

 

इदं ममाचक्ष्व तवाधिमूलं

वसुन्धरे येन विकर्शितासि ।

कालेन वा ते बलिनां बलीयसा

सुरार्चितं किं हृतमम्ब सौभगम् ॥ २४॥

 

धरण्युवाच

भवान् हि वेद तत्सर्वं यन्मां धर्मानुपृच्छसि ।

चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः ॥ २५॥

 

सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् ।

शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ २६॥

 

ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः ।

स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥ २७॥

 

प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।

गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥ २८॥

 

एते चान्ये च भगवन् नित्या यत्र महागुणाः ।

प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥ २९॥

 

तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् ।

शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥ ३०॥

 

आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् ।

देवानृषीन् पितॄन् साधून् सर्वान् वर्णांस्तथाश्रमान् ॥ ३१॥

 

ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष-

कामास्तपः समचरन् भगवत्प्रपन्नाः ।

सा श्रीः स्ववासमरविन्दवनं विहाय

यत्पादसौभगमलं भजतेऽनुरक्ता ॥ ३२॥

 

तस्याहमब्जकुलिशाङ्कुशकेतुकेतैः

श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी ।

त्रीनत्यरोच उपलभ्य ततो विभूतिं

लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥ ३३॥

 

यो वै ममातिभरमासुरवंशराज्ञा-

मक्षौहिणीशतमपानुददात्मतन्त्रः ।

त्वां दुःस्थमूनपदमात्मनि पौरुषेण

सम्पादयन् यदुषु रम्यमबिभ्रदङ्गम् ॥ ३४॥

 

का वा सहेत विरहं पुरुषोत्तमस्य

प्रेमावलोकरुचिरस्मितवल्गुजल्पैः ।

स्थैर्यं समानमहरन्मधुमानिनीनां

रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥ ३५॥

 

तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा ।

परीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॥ ३६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे पृथ्वीधर्मसंवादो नाम षोडशोऽध्यायः ॥ १६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तदशोऽध्यायः ॥

 

सूत उवाच

तत्र गोमिथुनं राजा हन्यमानमनाथवत्

दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम् ॥ १॥

 

वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् ।

वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥ २॥

 

गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम् ।

विवत्सां साश्रुवदनां क्षामां यवसमिच्छतीम् ॥ ३॥

 

पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम् ।

मेघगम्भीरया वाचा समारोपितकार्मुकः ॥ ४॥

 

कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली ।

नरदेवोऽसि वेषेण नटवत्कर्मणाद्विजः ॥ ५॥

 

कस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना ।

शोच्योऽस्यशोच्यान् रहसि प्रहरन् वधमर्हसि ॥ ६॥

 

त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन् ।

वृषरूपेण किं कश्चिद्देवो नः परिखेदयन् ॥ ७॥

 

न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते ।

भूतलेऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुचः ॥ ८॥

 

मा सौरभेयानुशुचो व्येतु ते वृषलाद्भयम् ।

मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ॥ ९॥

 

यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः ।

तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः ॥ १०॥

 

एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः ।

अत एनं वधिष्यामि भूतद्रुहमसत्तमम् ॥ ११॥

 

कोऽवृश्चत्तव पादांस्त्रीन् सौरभेय चतुष्पद ।

मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् ॥ १२॥

 

आख्याहि वृष भद्रं वः साधूनामकृतागसाम् ।

आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् ॥ १३॥

 

जनेनागस्यघं युञ्जन् सर्वतोऽस्य च मद्भयम् ।

साधूनां भद्रमेव स्यादसाधुदमने कृते ॥ १४॥

 

अनागःस्विह भूतेषु य आगस्कृन्निरङ्कुशः ।

आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् ॥ १५॥

 

राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम् ।

शासतोऽन्यान् यथाशास्त्रमनापद्युत्पथानिह ॥ १६॥

 

धर्म उवाच

एतद्वः पाण्डवेयानां युक्तमार्ताभयं वचः ।

येषां गुणगणैः कृष्णो दौत्यादौ भगवान् कृतः ॥ १७॥

 

न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ ।

पुरुषं तं विजानीमो वाक्यभेदविमोहिताः ॥ १८॥

 

केचिद्विकल्पवसना आहुरात्मानमात्मनः ।

दैवमन्ये परे कर्म स्वभावमपरे प्रभुम् ॥ १९॥

 

अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः ।

अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥ २०॥

 

सूत उवाच

एवं धर्मे प्रवदति स सम्राड्-द्विजसत्तम ।

समाहितेन मनसा विखेदः पर्यचष्ट तम् ॥ २१॥

 

राजोवाच

धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् ।

यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् ॥ २२॥

 

अथवा देवमायाया नूनं गतिरगोचरा ।

चेतसो वचसश्चापि भूतानामिति निश्चयः ॥ २३॥

 

तपः शौचं दया सत्यमिति पादाः कृते कृताः ।

अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव ॥ २४॥

 

इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः ।

तं जिघृक्षत्यधर्मोऽयमनृतेनैधितः कलिः ॥ २५॥

 

इयं च भूमिर्भगवता न्यासितोरुभरा सती ।

श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका ॥ २६॥

 

शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिताधुना ।

अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति मामिति ॥ २७॥

 

इति धर्मं महीं चैव सान्त्वयित्वा महारथः ।

निशातमाददे खड्गं कलयेऽधर्महेतवे ॥ २८॥

 

तं जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम् ।

तत्पादमूलं शिरसा समगाद्भयविह्वलः ॥ २९॥

 

पतितं पादयोर्वीरः कृपया दीनवत्सलः ।

शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव ॥ ३०॥

 

राजोवाच

न ते गुडाकेशयशोधराणां

बद्धाञ्जलेर्वै भयमस्ति किञ्चित् ।

न वर्तितव्यं भवता कथञ्चन

क्षेत्रे मदीये त्वमधर्मबन्धुः ॥ ३१॥

 

त्वां वर्तमानं नरदेवदेहे-

ष्वनुप्रवृत्तोऽयमधर्मपूगः ।

लोभोऽनृतं चौर्यमनार्यमंहो

ज्येष्ठा च माया कलहश्च दम्भः ॥ ३२॥

 

न वर्तितव्यं तदधर्मबन्धो

धर्मेण सत्येन च वर्तितव्ये ।

ब्रह्मावर्ते यत्र यजन्ति यज्ञै-

र्यज्ञेश्वरं यज्ञवितानविज्ञाः ॥ ३३॥

 

यस्मिन् हरिर्भगवानिज्यमान

इज्यामूर्तिर्यजतां शं तनोति ।

कामानमोघान् स्थिरजङ्गमाना-

मन्तर्बहिर्वायुरिवैष आत्मा ॥ ३४॥

 

सूत उवाच

परीक्षितैवमादिष्टः स कलिर्जातवेपथुः ।

तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् ॥ ३५॥

 

कलिरुवाच

यत्र क्वचन वत्स्यामि सार्वभौम तवाज्ञया ।

लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम् ॥ ३६॥

 

तन्मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुमर्हसि ।

यत्रैव नियतो वत्स्य आतिष्ठंस्तेऽनुशासनम् ॥ ३७॥

 

सूत उवाच

अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ ।

द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः ॥ ३८॥

 

पुनश्च याचमानाय जातरूपमदात्प्रभुः ।

ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम् ॥ ३९॥

 

अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः ।

औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत् ॥ ४०॥

 

अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित् ।

विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥ ४१॥

 

वृषस्य नष्टांस्त्रीन् पादान् तपः शौचं दयामिति ।

प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ॥ ४२॥

 

स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् ।

पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता ॥ ४३॥

 

आस्तेऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन् ।

गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः ॥ ४४॥

 

इत्थम्भूतानुभावोऽयमभिमन्युसुतो नृपः ।

यस्य पालयतः क्षोणीं यूयं सत्राय दीक्षिताः ॥ ४५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे कलिनिग्रहो नाम सप्तदशोऽध्यायः ॥ १७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टादशोऽध्यायः ॥

 

सूत उवाच

यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः ।

अनुग्रहाद्भगवतः कृष्णस्याद्भुतकर्मणः ॥ १॥

 

ब्रह्मकोपोत्थिताद्यस्तु तक्षकात्प्राणविप्लवात् ।

न सम्मुमोहोरुभयाद्भगवत्यर्पिताशयः ॥ २॥

 

उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः ।

वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३॥

 

नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् ।

स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४॥

 

तावत्कलिर्न प्रभवेत्प्रविष्टोऽपीह सर्वतः ।

यावदीशो महानुर्व्यामाभिमन्यव एकराट् ॥ ५॥

 

यस्मिन्नहनि यर्ह्येव भगवानुत्ससर्ज गाम् ।

तदैवेहानुवृत्तोऽसावधर्मप्रभवः कलिः ॥ ६॥

 

नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् ।

कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७॥

 

किं नु बालेषु शूरेण कलिना धीरभीरुणा ।

अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते ॥ ८॥

 

उपवर्णितमेतद्वः पुण्यं पारीक्षितं मया ।

वासुदेवकथोपेतमाख्यानं यदपृच्छत ॥ ९॥

 

या याः कथा भगवतः कथनीयोरुकर्मणः ।

गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः ॥ १०॥

 

ऋषय ऊचुः

सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः ।

यस्त्वं शंससि कृष्णस्य मर्त्यानाममृतं हि नः ॥ ११॥

 

कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनां भवान् ।

आपाययति गोविन्दपादपद्मासवं मधु ॥ १२॥

 

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।

भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ १३॥

 

को नाम तृप्येद्रसवित्कथायां

महत्तमैकान्तपरायणस्य ।

नान्तं गुणानामगुणस्य जग्मु-

र्योगेश्वरा ये भवपाद्ममुख्याः ॥ १४॥

 

तन्नो भवान् वै भगवत्प्रधानो

महत्तमैकान्तपरायणस्य ।

हरेरुदारं चरितं विशुद्धं

शुश्रूषतां नो वितनोतु विद्वन् ॥ १५॥

 

स वै महाभागवतः परीक्षि-

द्येनापवर्गाख्यमदभ्रबुद्धिः ।

ज्ञानेन वैयासकिशब्दितेन

भेजे खगेन्द्रध्वजपादमूलम् ॥ १६॥

 

तन्नः परं पुण्यमसंवृतार्थ-

माख्यानमत्यद्भुतयोगनिष्ठम् ।

आख्याह्यनन्ताचरितोपपन्नं

पारीक्षितं भागवताभिरामम् ॥ १७॥

 

सूत उवाच

अहो वयं जन्मभृतोऽद्य हास्म

वृद्धानुवृत्त्यापि विलोमजाताः ।

दौष्कुल्यमाधिं विधुनोति शीघ्रं

महत्तमानामभिधानयोगः ॥ १८॥

 

कुतः पुनर्गृणतो नाम तस्य

महत्तमैकान्तपरायणस्य ।

योऽनन्तशक्तिर्भगवाननन्तो

महद्गुणत्वाद्यमनन्तमाहुः ॥ १९॥

 

एतावतालं ननु सूचितेन

गुणैरसाम्यानतिशायनस्य ।

हित्वेतरान् प्रार्थयतो विभूति-

र्यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः ॥ २०॥

 

अथापि यत्पादनखावसृष्टं

जगद्विरिञ्चोपहृतार्हणाम्भः ।

सेशं पुनात्यन्यतमो मुकुन्दा-

त्को नाम लोके भगवत्पदार्थः ॥ २१॥

 

यत्रानुरक्ताः सहसैव धीरा

व्यपोह्य देहादिषु सङ्गमूढम् ।

व्रजन्ति तत्पारमहंस्यमन्त्यं

यस्मिन्नहिंसोपशमः स्वधर्मः ॥ २२॥

 

अहं हि पृष्टोऽर्यमणो भवद्भि-

राचक्ष आत्मावगमोऽत्र यावान् ।

नभः पतन्त्यात्मसमं पतत्त्रिण-

स्तथा समं विष्णुगतिं विपश्चितः ॥ २३॥

 

एकदा धनुरुद्यम्य विचरन् मृगयां वने ।

मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ॥ २४॥

 

जलाशयमचक्षाणः प्रविवेश तमाश्रमम् ।

ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥ २५॥

 

प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम् ।

स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६॥

 

विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च ।

विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७॥

 

अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृतः ।

अवज्ञातमिवात्मानं मन्यमानश्चुकोप ह ॥ २८॥

 

अभूतपूर्वः सहसा क्षुत्तृट्भ्यामर्दितात्मनः ।

ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च ॥ २९॥

 

स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा ।

विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागमत् ॥ ३०॥

 

एष किं निभृताशेषकरणो मीलितेक्षणः ।

मृषासमाधिराहोस्वित्किं नु स्यात्क्षत्रबन्धुभिः ॥ ३१॥

 

तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः ।

राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२॥

 

अहो अधर्मः पालानां पीव्नां बलिभुजामिव ।

स्वामिन्यघं यद्दासानां द्वारपानां शुनामिव ॥ ३३॥

 

ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः ।

स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तुमर्हति ॥ ३४॥

 

कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् ।

तद्भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५॥

 

इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः ।

कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६॥

 

इति लङ्घितमर्यादं तक्षकः सप्तमेऽहनि ।

दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ ३७॥

 

ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् ।

पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥ ३८॥

 

स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् ।

उन्मील्य शनकैर्नेत्रे दृष्ट्वा स्वांसे मृतोरगम् ॥ ३९॥

 

विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि ।

केन वा ते प्रतिकृतमित्युक्तः स न्यवेदयत् ॥ ४०॥

 

निशम्य शप्तमतदर्हं नरेन्द्रं

स ब्राह्मणो नात्मजमभ्यनन्दत् ।

अहो बतांहो महदद्य ते कृत-

मल्पीयसि द्रोह उरुर्दमो धृतः ॥ ४१॥

 

न वै नृभिर्नरदेवं पराख्यं

सम्मातुमर्हस्यविपक्वबुद्धे ।

यत्तेजसा दुर्विषहेण गुप्ता

विन्दन्ति भद्राण्यकुतोभयाः प्रजाः ॥ ४२॥

 

अलक्ष्यमाणे नरदेवनाम्नि

रथाङ्गपाणावयमङ्ग लोकः ।

तदा हि चौरप्रचुरो विनङ्क्ष्य-

त्यरक्ष्यमाणोऽविवरूथवत्क्षणात् ॥ ४३॥

 

तदद्य नः पापमुपैत्यनन्वयं

यन्नष्टनाथस्य वसोर्विलुम्पकात् ।

परस्परं घ्नन्ति शपन्ति वृञ्जते

पशून् स्त्रियोऽर्थान् पुरुदस्यवो जनाः ॥ ४४॥

 

तदाऽऽर्यधर्मश्च विलीयते नृणां

वर्णाश्रमाचारयुतस्त्रयीमयः ।

ततोऽर्थकामाभिनिवेशितात्मनां

शुनां कपीनामिव वर्णसङ्करः ॥ ४५॥

 

धर्मपालो नरपतिः स तु सम्राट्बृहच्छ्रवाः ।

साक्षान्महाभागवतो राजर्षिर्हयमेधयाट् ।

क्षुत्तृट् श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६॥

 

अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना ।

पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७॥

 

तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि ।

नास्य तत्प्रतिकुर्वन्ति तद्भक्ताः प्रभवोऽपि हि ॥ ४८॥

 

इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः ।

स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ ४९॥

 

प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः ।

न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः ॥ ५०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे विप्रशापोपलम्भनं नामाष्टादशोऽध्यायः ॥ १८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकोनविंशोऽध्यायः ॥

 

सूत उवाच

महीपतिस्त्वथ तत्कर्म गर्ह्यं

विचिन्तयन्नात्मकृतं सुदुर्मनाः ।

अहो मया नीचमनार्यवत्कृतं

निरागसि ब्रह्मणि गूढतेजसि ॥ १॥

 

ध्रुवं ततो मे कृतदेवहेलना-

द्दुरत्ययं व्यसनं नातिदीर्घात् ।

तदस्तु कामं त्वघनिष्कृताय मे

यथा न कुर्यां पुनरेवमद्धा ॥ २॥

 

अद्यैव राज्यं बलमृद्धकोशं

प्रकोपितब्रह्मकुलानलो मे ।

दहत्वभद्रस्य पुनर्न मेऽभू-

त्पापीयसी धीर्द्विजदेवगोभ्यः ॥ ३॥

 

स चिन्तयन्नित्थमथाश‍ृणोद्यथा

मुनेः सुतोक्तो निरृतिस्तक्षकाख्यः ।

स साधु मेने न चिरेण तक्षका-

नलं प्रसक्तस्य विरक्तिकारणम् ॥ ४॥

 

अथो विहायेमममुं च लोकं

विमर्शितौ हेयतया पुरस्तात् ।

कृष्णाङ्घ्रिसेवामधिमन्यमान

उपाविशत्प्रायममर्त्यनद्याम् ॥ ५॥

 

या वै लसच्छ्रीतुलसीविमिश्र-

कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री ।

पुनाति लोकानुभयत्र सेशान्

कस्तां न सेवेत मरिष्यमाणः ॥ ६॥

 

इति व्यवच्छिद्य स पाण्डवेयः

प्रायोपवेशं प्रति विष्णुपद्याम् ।

दध्यौ मुकुन्दाङ्घ्रिमनन्यभावो

मुनिव्रतो मुक्तसमस्तसङ्गः ॥ ७॥

 

तत्रोपजग्मुर्भुवनं पुनाना

महानुभावा मुनयः सशिष्याः ।

प्रायेण तीर्थाभिगमापदेशैः

स्वयं हि तीर्थानि पुनन्ति सन्तः ॥ ८॥

 

अत्रिर्वसिष्ठश्च्यवनः शरद्वा-

नरिष्टनेमिर्भृगुरङ्गिराश्च ।

पराशरो गाधिसुतोऽथ राम

उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ ९॥

 

मेधातिथिर्देवल आर्ष्टिषेणो

भारद्वाजो गौतमः पिप्पलादः ।

मैत्रेय और्वः कवषः कुम्भयोनि-

र्द्वैपायनो भगवान्नारदश्च ॥ १०॥

 

अन्ये च देवर्षिब्रह्मर्षिवर्या

राजर्षिवर्या अरुणादयश्च ।

नानार्षेयप्रवरान् समेता-

नभ्यर्च्य राजा शिरसा ववन्दे ॥ ११॥

 

सुखोपविष्टेष्वथ तेषु भूयः

कृतप्रणामः स्वचिकीर्षितं यत् ।

विज्ञापयामास विविक्तचेता

उपस्थितोऽग्रेऽभिगृहीतपाणिः ॥ १२॥

 

राजोवाच

अहो वयं धन्यतमा नृपाणां

महत्तमानुग्रहणीयशीलाः ।

राज्ञां कुलं ब्राह्मणपादशौचा-

द्दूराद्विसृष्टं बत गर्ह्यकर्म ॥ १३॥

 

तस्यैव मेऽघस्य परावरेशो

व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् ।

निर्वेदमूलो द्विजशापरूपो

यत्र प्रसक्तो भयमाशु धत्ते ॥ १४॥

 

तं मोपयातं प्रतियन्तु विप्रा

गङ्गा च देवी धृतचित्तमीशे ।

द्विजोपसृष्टः कुहकस्तक्षको वा

दशत्वलं गायत विष्णुगाथाः ॥ १५॥

 

पुनश्च भूयाद्भगवत्यनन्ते

रतिः प्रसङ्गश्च तदाश्रयेषु ।

महत्सु यां यामुपयामि सृष्टिं

मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः ॥ १६॥

 

इति स्म राजाध्यवसाययुक्तः

प्राचीनमूलेषु कुशेषु धीरः ।

उदङ्मुखो दक्षिणकूल आस्ते

समुद्रपत्न्याः स्वसुतन्यस्तभारः ॥ १७॥

 

एवं च तस्मिन् नरदेवदेवे

प्रायोपविष्टे दिवि देवसङ्घाः ।

प्रशस्य भूमौ व्यकिरन् प्रसूनै-

र्मुदा मुहुर्दुन्दुभयश्च नेदुः ॥ १८॥

 

महर्षयो वै समुपागता ये

प्रशस्य साध्वित्यनुमोदमानाः ।

ऊचुः प्रजानुग्रहशीलसारा

यदुत्तमश्लोकगुणाभिरूपम् ॥ १९॥

 

न वा इदं राजर्षिवर्य चित्रं

भवत्सु कृष्णं समनुव्रतेषु ।

येऽध्यासनं राजकिरीटजुष्टं

सद्यो जहुर्भगवत्पार्श्वकामाः ॥ २०॥

 

सर्वे वयं तावदिहास्महेऽद्य

कलेवरं यावदसौ विहाय ।

लोकं परं विरजस्कं विशोकं

यास्यत्ययं भागवतप्रधानः ॥ २१॥

 

आश्रुत्य तदृषिगणवचः परीक्षि-

त्समं मधुच्युद्गुरु चाव्यलीकम् ।

आभाषतैनानभिनन्द्य युक्तान्

शुश्रूषमाणश्चरितानि विष्णोः ॥ २२॥

 

समागताः सर्वत एव सर्वे

वेदा यथा मूर्तिधरास्त्रिपृष्ठे ।

नेहाथ नामुत्र च कश्चनार्थ

ऋते परानुग्रहमात्मशीलम् ॥ २३॥

 

ततश्च वः पृच्छ्यमिमं विपृच्छे

विश्रभ्य विप्रा इति कृत्यतायाम् ।

सर्वात्मना म्रियमाणैश्च कृत्यं

शुद्धं च तत्रामृशताभियुक्ताः ॥ २४॥

 

तत्राभवद्भगवान् व्यासपुत्रो

यदृच्छया गामटमानोऽनपेक्षः ।

अलक्ष्यलिङ्गो निजलाभतुष्टो

वृतश्च बालैरवधूतवेषः ॥ २५॥

 

तं द्व्यष्टवर्षं सुकुमारपाद-

करोरुबाह्वंसकपोलगात्रम् ।

चार्वायताक्षोन्नसतुल्यकर्ण-

सुभ्र्वाननं कम्बुसुजातकण्ठम् ॥ २६॥

 

निगूढजत्रुं पृथुतुङ्गवक्षस-

मावर्तनाभिं वलिवल्गूदरं च ।

दिगम्बरं वक्त्रविकीर्णकेशं

प्रलम्बबाहुं स्वमरोत्तमाभम् ॥ २७॥

 

श्यामं सदापीच्यवयोऽङ्गलक्ष्म्या

स्त्रीणां मनोज्ञं रुचिरस्मितेन ।

प्रत्युत्थितास्ते मुनयः स्वासनेभ्य-

स्तल्लक्षणज्ञा अपि गूढवर्चसम् ॥ २८॥

 

स विष्णुरातोऽतिथय आगताय

तस्मै सपर्यां शिरसाऽऽजहार ।

ततो निवृत्ता ह्यबुधाः स्त्रियोऽर्भका

महासने सोपविवेश पूजितः ॥ २९॥

 

स संवृतस्तत्र महान् महीयसां

ब्रह्मर्षिराजर्षिदेवर्षिसङ्घैः ।

व्यरोचतालं भगवान् यथेन्दु-

र्ग्रहर्क्षतारानिकरैः परीतः ॥ ३०॥

 

प्रशान्तमासीनमकुण्ठमेधसं

मुनिं नृपो भागवतोऽभ्युपेत्य ।

प्रणम्य मूर्ध्नावहितः कृताञ्जलि-

र्नत्वा गिरा सूनृतयान्वपृच्छत् ॥ ३१॥

 

परीक्षिदुवाच

अहो अद्य वयं ब्रह्मन् सत्सेव्याः क्षत्रबन्धवः ।

कृपयातिथिरूपेण भवद्भिस्तीर्थकाः कृताः ॥ ३२॥

 

येषां संस्मरणात्पुंसां सद्यः शुध्यन्ति वै गृहाः ।

किं पुनर्दर्शनस्पर्शपादशौचासनादिभिः ॥ ३३॥

 

सान्निध्यात्ते महायोगिन् पातकानि महान्त्यपि ।

सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः ॥ ३४॥

 

अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः ।

पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धवः ॥ ३५॥

 

अन्यथा तेऽव्यक्तगतेर्दर्शनं नः कथं नृणाम् ।

नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥ ३६॥

 

अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् ।

पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा ॥ ३७॥

 

यच्छ्रोतव्यमथो जप्यं यत्कर्तव्यं नृभिः प्रभो ।

स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥ ३८॥

 

नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम् ।

न लक्ष्यते ह्यवस्थानमपि गोदोहनं क्वचित् ॥ ३९॥

 

सूत उवाच

एवमाभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा ।

प्रत्यभाषत धर्मज्ञो भगवान् बादरायणिः ॥ ४०॥

 

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां

पारमहंस्यां संहितायां प्रथमस्कन्धे शुकागमनं नामैकोनविंशोऽध्यायः ॥ १९॥

 

॥ इति प्रथमस्कन्धः समाप्तः ॥

 

॥ ॐ तत्सद्ब्रह्मार्पणमस्तु ॥

 

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.