The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Friday, November 19, 2010

shrImadbhAgavataM - dashamaskandhaH pUrvArdhaM श्रीमद्भागवतं - दशमस्कन्धः पूर्वार्धम् - Tehth Conto Part 1

 

 

 

 

shrImadbhAgavataM - dashamaskandhaH pUrvArdhaM

 श्रीमद्भागवतं - दशमस्कन्धः पूर्वार्धम्

 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ दशमस्कन्धः पूर्वार्धं ॥

 

॥ प्रथमोऽध्यायः - १ ॥

 

राजोवाच

कथितो वंशविस्तारो भवता सोमसूर्ययोः ।

राज्ञां चोभयवंश्यानां चरितं परमाद्भुतम् ॥ १॥

 

यदोश्च धर्मशीलस्य नितरां मुनिसत्तम ।

तत्रांशेनावतीर्णस्य विष्णोर्वीर्याणि शंस नः ॥ २॥

 

अवतीर्य यदोर्वंशे भगवान् भूतभावनः ।

कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् ॥ ३॥

 

निवृत्ततर्षैरुपगीयमाना-

द्भवौषधाच्छ्रोत्रमनोभिरामात् ।

क उत्तमश्लोकगुणानुवादा-

त्पुमान् विरज्येत विना पशुघ्नात् ॥ ४॥

 

पितामहा मे समरेऽमरञ्जयै-

र्देवव्रताद्यातिरथैस्तिमिङ्गिलैः ।

दुरत्ययं कौरवसैन्यसागरं

कृत्वातरन् वत्सपदं स्म यत्प्लवाः ॥ ५॥

 

द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं

सन्तानबीजं कुरुपाण्डवानाम् ।

जुगोप कुक्षिं गत आत्तचक्रो

मातुश्च मे यः शरणं गतायाः ॥ ६॥

 

वीर्याणि तस्याखिलदेहभाजा-

मन्तर्बहिः पूरुषकालरूपैः ।

प्रयच्छतो मृत्युमुतामृतं च

मायामनुष्यस्य वदस्व विद्वन् ॥ ७॥

 

रोहिण्यास्तनयः प्रोक्तो रामः सङ्कर्षणस्त्वया ।

देवक्या गर्भसम्बन्धः कुतो देहान्तरं विना ॥ ८॥

 

कस्मान्मुकुन्दो भगवान् पितुर्गेहाद्व्रजं गतः ।

क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वताम्पतिः ॥ ९॥

 

व्रजे वसन् किमकरोन्मधुपुर्यां च केशवः ।

भ्रातरं चावधीत्कंसं मातुरद्धातदर्हणम् ॥ १०॥

 

देहं मानुषमाश्रित्य कति वर्षाणि वृष्णिभिः ।

यदुपुर्यां सहावात्सीत्पत्न्यः कत्यभवन् प्रभोः ॥ ११॥

 

एतदन्यच्च सर्वं मे मुने कृष्णविचेष्टितम् ।

वक्तुमर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥ १२॥

 

नैषातिदुःसहा क्षुन्मां त्यक्तोदमपि बाधते ।

पिबन्तं त्वन्मुखाम्भोजच्युतं हरिकथामृतम् ॥ १३॥

 

सूत उवाच

एवं निशम्य भृगुनन्दन साधुवादं

वैयासकिः स भगवानथ विष्णुरातम् ।

प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं

व्याहर्तुमारभत भागवतप्रधानः ॥ १४॥

 

श्रीशुक उवाच

सम्यग्व्यवसिता बुद्धिस्तव राजर्षिसत्तम ।

वासुदेवकथायां ते यज्जाता नैष्ठिकी रतिः ॥ १५॥

 

वासुदेवकथाप्रश्नः पुरुषांस्त्रीन् पुनाति हि ।

वक्तारं पृच्छकं श्रोतॄंस्तत्पादसलिलं यथा ॥ १६॥

 

भूमिर्दृप्तनृपव्याजदैत्यानीकशतायुतैः ।

आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ॥ १७॥

 

गौर्भूत्वाश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः ।

उपस्थितान्तिके तस्मै व्यसनं स्वमवोचत ॥ १८॥

 

ब्रह्मा तदुपधार्याथ सह देवैस्तया सह ।

जगाम सत्रिनयनस्तीरं क्षीरपयोनिधेः ॥ १९॥

 

तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् ।

पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः ॥ २०॥

 

गिरं समाधौ गगने समीरितां

निशम्य वेधास्त्रिदशानुवाच ह ।

गां पौरुषीं मे श‍ृणुतामराः पुन-

र्विधीयतामाशु तथैव मा चिरम् ॥ २१॥

 

पुरैव पुंसावधृतो धराज्वरो

भवद्भिरंशैर्यदुषूपजन्यताम् ।

स यावदुर्व्या भरमीश्वरेश्वरः

स्वकालशक्त्या क्षपयंश्चरेद्भुवि ॥ २२॥

 

वसुदेवगृहे साक्षाद्भगवान् पुरुषः परः ।

जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रियः ॥ २३॥

 

वासुदेवकलानन्तः सहस्रवदनः स्वराट् ।

अग्रतो भविता देवो हरेः प्रियचिकीर्षया ॥ २४॥

 

विष्णोर्माया भगवती यया सम्मोहितं जगत् ।

आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति ॥ २५॥

 

श्रीशुक उवाच

इत्यादिश्यामरगणान् प्रजापतिपतिर्विभुः ।

आश्वास्य च महीं गीर्भिः स्वधाम परमं ययौ ॥ २६॥

 

शूरसेनो यदुपतिर्मथुरामावसन् पुरीम् ।

माथुराञ्छूरसेनांश्च विषयान् बुभुजे पुरा ॥ २७॥

 

राजधानी ततः साभूत्सर्वयादवभूभुजाम् ।

मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥ २८॥

 

तस्यां तु कर्हिचिच्छौरिर्वसुदेवः कृतोद्वहः ।

देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत् ॥ २९॥

 

उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया ।

रश्मीन् हयानां जग्राह रौक्मै रथशतैर्वृतः ॥ ३०॥

 

चतुःशतं पारिबर्हं गजानां हेममालिनाम् ।

अश्वानामयुतं सार्धं रथानां च त्रिषट्शतम् ॥ ३१॥

 

दासीनां सुकुमारीणां द्वे शते समलङ्कृते ।

दुहित्रे देवकः प्रादाद्याने दुहितृवत्सलः ॥ ३२॥

 

शङ्खतूर्यमृदङ्गाश्च नेदुर्दुन्दुभयः समम् ।

प्रयाणप्रक्रमे तावद्वरवध्वोः सुमङ्गलम् ॥ ३३॥

 

पथि प्रग्रहिणं कंसमाभाष्याहाशरीरवाक् ।

अस्यास्त्वामष्टमो गर्भो हन्ता यां वहसेऽबुध ॥ ३४॥

 

इत्युक्तः स खलः पापो भोजानां कुलपांसनः ।

भगिनीं हन्तुमारब्धः खड्गपाणिः कचेऽग्रहीत् ॥ ३५॥

 

तं जुगुप्सितकर्माणं नृशंसं निरपत्रपम् ।

वसुदेवो महाभाग उवाच परिसान्त्वयन् ॥ ३६॥

 

वसुदेव उवाच

श्लाघनीयगुणः शूरैर्भवान् भोजयशस्करः ।

स कथं भगिनीं हन्यात्स्त्रियमुद्वाहपर्वणि ॥ ३७॥

 

मृत्युर्जन्मवतां वीर देहेन सह जायते ।

अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ ३८॥

 

देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः ।

देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुः ॥ ३९॥

 

व्रजंस्तिष्ठन् पदैकेन यथैवैकेन गच्छति ।

यथा तृणजलूकैवं देही कर्मगतिं गतः ॥ ४०॥

 

स्वप्ने यथा पश्यति देहमीदृशं

मनोरथेनाभिनिविष्टचेतनः ।

दृष्टश्रुताभ्यां मनसानुचिन्तयन्

प्रपद्यते तत्किमपि ह्यपस्मृतिः ॥ ४१॥

 

यतो यतो धावति दैवचोदितं

मनो विकारात्मकमाप पञ्चसु ।

गुणेषु मायारचितेषु देह्यसौ

प्रपद्यमानः सह तेन जायते ॥ ४२॥

 

ज्योतिर्यथैवोदकपार्थिवेष्वदः

समीरवेगानुगतं विभाव्यते ।

एवं स्वमायारचितेष्वसौ पुमान्

गुणेषु रागानुगतो विमुह्यति ॥ ४३॥

 

तस्मान्न कस्यचिद्द्रोहमाचरेत्स तथाविधः ।

आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम् ॥ ४४॥

 

एषा तवानुजा बाला कृपणा पुत्रिकोपमा ।

हन्तुं नार्हसि कल्याणीमिमां त्वं दीनवत्सलः ॥ ४५॥

 

श्रीशुक उवाच

एवं स सामभिर्भेदैर्बोध्यमानोऽपि दारुणः ।

न न्यवर्तत कौरव्य पुरुषादाननुव्रतः ॥ ४६॥

 

निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः ।

प्राप्तं कालं प्रतिव्योढुमिदं तत्रान्वपद्यत ॥ ४७॥

 

मृत्युर्बुद्धिमतापोह्यो यावद्बुद्धिबलोदयम् ।

यद्यसौ न निवर्तेत नापराधोऽस्ति देहिनः ॥ ४८॥

 

प्रदाय मृत्यवे पुत्रान् मोचये कृपणामिमाम् ।

सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत् ॥ ४९॥

 

विपर्ययो वा किं न स्याद्गतिर्धातुर्दुरत्यया ।

उपस्थितो निवर्तेत निवृत्तः पुनरापतेत् ॥ ५०॥

 

अग्नेर्यथा दारुवियोगयोगयो-

रदृष्टतोऽन्यन्न निमित्तमस्ति ।

एवं हि जन्तोरपि दुर्विभाव्यः

शरीरसंयोगवियोगहेतुः ॥ ५१॥

 

एवं विमृश्य तं पापं यावदात्मनिदर्शनम् ।

पूजयामास वै शौरिर्बहुमानपुरःसरम् ॥ ५२॥

 

प्रसन्नवदनाम्भोजो नृशंसं निरपत्रपम् ।

मनसा दूयमानेन विहसन्निदमब्रवीत् ॥ ५३॥

 

वसुदेव उवाच

न ह्यस्यास्ते भयं सौम्य यद्वागाहाशरीरिणी ।

पुत्रान् समर्पयिष्येऽस्या यतस्ते भयमुत्थितम् ॥ ५४॥

 

श्रीशुक उवाच

स्वसुर्वधान्निववृते कंसस्तद्वाक्यसारवित् ।

वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद्गृहम् ॥ ५५॥

 

अथ काल उपावृत्ते देवकी सर्वदेवता ।

पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ॥ ५६॥

 

कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः ।

अर्पयामास कृच्छ्रेण सोऽनृतादतिविह्वलः ॥ ५७॥

 

किं दुःसहं नु साधूनां विदुषां किमपेक्षितम् ।

किमकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् ॥ ५८॥

 

दृष्ट्वा समत्वं तच्छौरेः सत्ये चैव व्यवस्थितिम् ।

कंसस्तुष्टमना राजन् प्रहसन्निदमब्रवीत् ॥ ५९॥

 

प्रतियातु कुमारोऽयं न ह्यस्मादस्ति मे भयम् ।

अष्टमाद्युवयोर्गर्भान्मृत्युर्मे विहितः किल ॥ ६०॥

 

तथेति सुतमादाय ययावानकदुन्दुभिः ।

नाभ्यनन्दत तद्वाक्यमसतोऽविजितात्मनः ॥ ६१॥

 

नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः ।

वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रियः ॥ ६२॥

 

सर्वे वै देवताप्राया उभयोरपि भारत ।

ज्ञातयो बन्धुसुहृदो ये च कंसमनुव्रताः ॥ ६३॥

 

एतत्कंसाय भगवाञ्छशंसाभ्येत्य नारदः ।

भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम् ॥ ६४॥

 

ऋषेर्विनिर्गमे कंसो यदून् मत्वा सुरानिति ।

देवक्या गर्भसम्भूतं विष्णुं च स्ववधं प्रति ॥ ६५॥

 

देवकीं वसुदेवं च निगृह्य निगडैर्गृहे ।

जातं जातमहन् पुत्रं तयोरजनशङ्कया ॥ ६६॥

 

मातरं पितरं भ्रातॄन् सर्वांश्च सुहृदस्तथा ।

घ्नन्ति ह्यसुतृपो लुब्धा राजानः प्रायशो भुवि ॥ ६७॥

 

आत्मानमिह सञ्जातं जानन् प्राग्विष्णुना हतम् ।

महासुरं कालनेमिं यदुभिः स व्यरुध्यत ॥ ६८॥

 

उग्रसेनं च पितरं यदुभोजान्धकाधिपम् ।

स्वयं निगृह्य बुभुजे शूरसेनान्महाबलः ॥ ६९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे श्रीकृष्णजन्मोपक्रमे प्रथमोऽध्यायः ॥ १॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वितीयोऽध्यायः - २ ॥

 

श्रीशुक उवाच

प्रलम्बबकचाणूरतृणावर्तमहाशनैः ।

मुष्टिकारिष्टद्विविदपूतनाकेशिधेनुकैः ॥ १॥

 

अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युतः ।

यदूनां कदनं चक्रे बली मागधसंश्रयः ॥ २॥

 

ते पीडिता निविविशुः कुरुपञ्चालकेकयान् ।

शाल्वान् विदर्भान्निषधान् विदेहान् कोसलानपि ॥ ३॥

 

एके तमनुरुन्धाना ज्ञातयः पर्युपासते ।

हतेषु षट्सु बालेषु देवक्या औग्रसेनिना ॥ ४॥

 

सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते ।

गर्भो बभूव देवक्या हर्षशोकविवर्धनः ॥ ५॥

 

भगवानपि विश्वात्मा विदित्वा कंसजं भयम् ।

यदूनां निजनाथानां योगमायां समादिशत् ॥ ६॥

 

गच्छ देवि व्रजं भद्रे गोपगोभिरलङ्कृतम् ।

रोहिणी वसुदेवस्य भार्याऽऽस्ते नन्दगोकुले ।

अन्याश्च कंससंविग्ना विवरेषु वसन्ति हि ॥ ७॥

 

देवक्या जठरे गर्भं शेषाख्यं धाम मामकम् ।

तत्सन्निकृष्य रोहिण्या उदरे सन्निवेशय ॥ ८॥

 

अथाहमंशभागेन देवक्याः पुत्रतां शुभे ।

प्राप्स्यामि त्वं यशोदायां नन्दपत्न्यां भविष्यसि ॥ ९॥

 

अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामवरेश्वरीम् ।

धूपोपहारबलिभिः सर्वकामवरप्रदाम् ॥ १०॥

 

नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि ।

दुर्गेति भद्रकालीति विजया वैष्णवीति च ॥ ११॥

 

कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च ।

माया नारायणीशानी शारदेत्यम्बिकेति च ॥ १२॥

 

गर्भसङ्कर्षणात्तं वै प्राहुः सङ्कर्षणं भुवि ।

रामेति लोकरमणाद्बलं बलवदुच्छ्रयात् ॥ १३॥

 

सन्दिष्टैवं भगवता तथेत्योमिति तद्वचः ।

प्रतिगृह्य परिक्रम्य गां गता तत्तथाकरोत् ॥ १४॥

 

गर्भे प्रणीते देवक्या रोहिणीं योगनिद्रया ।

अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः ॥ १५॥

 

भगवानपि विश्वात्मा भक्तानामभयङ्करः ।

आविवेशांशभागेन मन आनकदुन्दुभेः ॥ १६॥

 

स बिभ्रत्पौरुषं धाम भ्राजमानो यथा रविः ।

दुरासदोऽतिदुर्धर्षो भूतानां सम्बभूव ह ॥ १७॥

 

ततो जगन्मङ्गलमच्युतांशं

समाहितं शूरसुतेन देवी ।

दधार सर्वात्मकमात्मभूतं

काष्ठा यथाऽऽनन्दकरं मनस्तः ॥ १८॥

 

सा देवकी सर्वजगन्निवास-

निवासभूता नितरां न रेजे ।

भोजेन्द्रगेहेऽग्निशिखेव रुद्धा

सरस्वती ज्ञानखले यथा सती ॥ १९॥

 

तां वीक्ष्य कंसः प्रभयाजितान्तरां

विरोचयन्तीं भवनं शुचिस्मिताम् ।

आहैष मे प्राणहरो हरिर्गुहां

ध्रुवं श्रितो यन्न पुरेयमीदृशी ॥ २०॥

 

किमद्य तस्मिन् करणीयमाशु मे

यदर्थतन्त्रो न विहन्ति विक्रमम् ।

स्त्रियाः स्वसुर्गुरुमत्या वधोऽयं

यशः श्रियं हन्त्यनुकालमायुः ॥ २१॥

 

स एष जीवन् खलु सम्परेतो

वर्तेत योऽत्यन्तनृशंसितेन ।

देहे मृते तं मनुजाः शपन्ति

गन्ता तमोऽन्धं तनुमानिनो ध्रुवम् ॥ २२॥

 

इति घोरतमाद्भावात्सन्निवृत्तः स्वयं प्रभुः ।

आस्ते प्रतीक्षंस्तज्जन्म हरेर्वैरानुबन्धकृत् ॥ २३॥

 

आसीनः संविशंस्तिष्ठन् भुञ्जानः पर्यटन्महीम् ।

चिन्तयानो हृषीकेशमपश्यत्तन्मयं जगत् ॥ २४॥

 

ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभिः ।

देवैः सानुचरैः साकं गीर्भिर्वृषणमैडयन् ॥ २५॥

 

सत्यव्रतं सत्यपरं त्रिसत्यं

सत्यस्य योनिं निहितं च सत्ये ।

सत्यस्य सत्यमतसत्यनेत्रं

सत्यात्मकं त्वां शरणं प्रपन्नाः ॥ २६॥

 

एकायनोऽसौ द्विफलस्त्रिमूल-

श्चतूरसः पञ्चविधः षडात्मा ।

सप्तत्वगष्टविटपो नवाक्षो

दशच्छदी द्विखगो ह्यादिवृक्षः ॥ २७॥

 

त्वमेक एवास्य सतः प्रसूति-

स्त्वं सन्निधानं त्वमनुग्रहश्च ।

त्वन्मायया संवृतचेतसस्त्वां

पश्यन्ति नाना न विपश्चितो ये ॥ २८॥

 

बिभर्षि रूपाण्यवबोध आत्मा

क्षेमाय लोकस्य चराचरस्य ।

सत्त्वोपपन्नानि सुखावहानि

सतामभद्राणि मुहुः खलानाम् ॥ २९॥

 

त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नि

समाधिनाऽऽवेशितचेतसैके ।

त्वत्पादपोतेन महत्कृतेन

कुर्वन्ति गोवत्सपदं भवाब्धिम् ॥ ३०॥

 

स्वयं समुत्तीर्य सुदुस्तरं द्युमन्

भवार्णवं भीममदभ्रसौहृदाः ।

भवत्पदाम्भोरुहनावमत्र ते

निधाय याताः सदनुग्रहो भवान् ॥ ३१॥

 

येऽन्येऽरविन्दाक्ष विमुक्तमानिन-

स्त्वय्यस्तभावादविशुद्धबुद्धयः ।

आरुह्य कृच्छ्रेण परं पदं ततः

पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः ॥ ३२॥

 

तथा न ते माधव तावकाः क्वचि-

द्भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः ।

त्वयाभिगुप्ता विचरन्ति निर्भया

विनायकानीकपमूर्धसु प्रभो ॥ ३३॥

 

सत्त्वं विशुद्धं श्रयते भवान् स्थितौ

शरीरिणां श्रेय उपायनं वपुः ।

वेदक्रियायोगतपःसमाधिभि-

स्तवार्हणं येन जनः समीहते ॥ ३४॥

 

सत्त्वं न चेद्धातरिदं निजं भवे-

द्विज्ञानमज्ञानभिदापमार्जनम् ।

गुणप्रकाशैरनुमीयते भवान्

प्रकाशते यस्य च येन वा गुणः ॥ ३५॥

 

न नामरूपे गुणजन्मकर्मभि-

र्निरूपितव्ये तव तस्य साक्षिणः ।

मनो वचोभ्यामनुमेयवर्त्मनो

देव क्रियायां प्रतियन्त्यथापि हि ॥ ३६॥

 

श‍ृण्वन् गृणन् संस्मरयंश्च चिन्तय-

न्नामानि रूपाणि च मङ्गलानि ते ।

क्रियासु यस्त्वच्चरणारविन्दयो-

राविष्टचेता न भवाय कल्पते ॥ ३७॥

 

दिष्ट्या हरेऽस्या भवतः पदो भुवो

भारोऽपनीतस्तव जन्मनेशितुः ।

दिष्ट्याङ्कितां त्वत्पदकैः सुशोभनै-

र्द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥ ३८॥

 

न तेऽभवस्येश भवस्य कारणं

विना विनोदं बत तर्कयामहे ।

भवो निरोधः स्थितिरप्यविद्यया

कृता यतस्त्वय्यभयाश्रयात्मनि ॥ ३९॥

 

मत्स्याश्वकच्छपनृसिंहवराहहंस-

राजन्यविप्रविबुधेषु कृतावतारः ।

त्वं पासि नस्त्रिभुवनं च यथाधुनेश

भारं भुवो हर यदूत्तम वन्दनं ते ॥ ४०॥

 

दिष्ट्याम्ब ते कुक्षिगतः परः पुमा-

नंशेन साक्षाद्भगवान् भवाय नः ।

माभूद्भयं भोजपतेर्मुमूर्षो-

र्गोप्ता यदूनां भविता तवात्मजः ॥ ४१॥

 

श्रीशुक उवाच

इत्यभिष्टूय पुरुषं यद्रूपमनिदं यथा ।

ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर्दिवम् ॥ ४२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे गर्भगतविष्णोर्ब्रह्मादिकृतस्तुतिर्नाम

द्वितीयोऽध्यायः ॥ २॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ तृतीयोऽध्यायः - ३ ॥

 

श्रीशुक उवाच

अथ सर्वगुणोपेतः कालः परमशोभनः ।

यर्ह्येवाजनजन्मर्क्षं शान्तर्क्षग्रहतारकम् ॥ १॥

 

दिशः प्रसेदुर्गगनं निर्मलोडुगणोदयम् ।

मही मङ्गलभूयिष्ठपुरग्रामव्रजाकरा ॥ २॥

 

नद्यः प्रसन्नसलिला ह्रदा जलरुहश्रियः ।

द्विजालिकुलसन्नादस्तबका वनराजयः ॥ ३॥

 

ववौ वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः ।

अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत ॥ ४॥

 

मनांस्यासन् प्रसन्नानि साधूनामसुरद्रुहाम् ।

जायमानेऽजने तस्मिन् नेदुर्दुन्दुभयो दिवि ॥ ५॥

 

जगुः किन्नरगन्धर्वास्तुष्टुवुः सिद्धचारणाः ।

विद्याधर्यश्च ननृतुरप्सरोभिः समं तदा ॥ ६॥

 

मुमुचुर्मुनयो देवाः सुमनांसि मुदान्विताः ।

मन्दं मन्दं जलधरा जगर्जुरनुसागरम् ॥ ७॥

 

निशीथे तम उद्भूते जायमाने जनार्दने ।

देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः ।

आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः ॥ ८॥

 

तमद्भुतं बालकमम्बुजेक्षणं

चतुर्भुजं शङ्खगदाद्युदायुधम् ।

श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं

पीताम्बरं सान्द्रपयोदसौभगम् ॥ ९॥

 

महार्हवैदूर्यकिरीटकुण्डल-

त्विषा परिष्वक्तसहस्रकुन्तलम् ।

उद्दामकाञ्च्यङ्गदकङ्कणादिभि-

र्विरोचमानं वसुदेव ऐक्षत ॥ १०॥

 

स विस्मयोत्फुल्लविलोचनो हरिं

सुतं विलोक्यानकदुन्दुभिस्तदा ।

कृष्णावतारोत्सवसम्भ्रमोऽस्पृश-

न्मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम् ॥ ११॥

 

अथैनमस्तौदवधार्य पूरुषं

परं नताङ्गः कृतधीः कृताञ्जलिः ।

स्वरोचिषा भारत सूतिकागृहं

विरोचयन्तं गतभीः प्रभाववित् ॥ १२॥

 

वसुदेव उवाच

विदितोऽसि भवान् साक्षात्पुरुषः प्रकृतेः परः ।

केवलानुभवानन्दस्वरूपः सर्वबुद्धिदृक् ॥ १३॥

 

स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम् ।

तदनु त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे ॥ १४॥

 

यथेमेऽविकृता भावास्तथा ते विकृतैः सह ।

नानावीर्याः पृथग्भूता विराजं जनयन्ति हि ॥ १५॥

 

सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव ।

प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः ॥ १६॥

 

एवं भवान् बुद्ध्यनुमेयलक्षणै-

र्ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः ।

अनावृतत्वाद्बहिरन्तरं न ते

सर्वस्य सर्वात्मन आत्मवस्तुनः ॥ १७॥

 

य आत्मनो दृश्यगुणेषु सन्निति

व्यवस्यते स्वव्यतिरेकतोऽबुधः ।

विनानुवादं न च तन्मनीषितं

सम्यग्यतस्त्यक्तमुपाददत्पुमान् ॥ १८॥

 

त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो

वदन्त्यनीहादगुणादविक्रियात् ।

त्वयीश्वरे ब्रह्मणि नो विरुध्यते

त्वदाश्रयत्वादुपचर्यते गुणैः ॥ १९॥

 

स त्वं त्रिलोकस्थितये स्वमायया

बिभर्षि शुक्लं खलु वर्णमात्मनः ।

सर्गाय रक्तं रजसोपबृंहितं

कृष्णं च वर्णं तमसा जनात्यये ॥ २०॥

 

त्वमस्य लोकस्य विभो रिरक्षिषु-

र्गृहेऽवतीर्णोऽसि ममाखिलेश्वर ।

राजन्यसंज्ञासुरकोटियूथपै-

र्निर्व्यूह्यमाना निहनिष्यसे चमूः ॥ २१॥

 

अयं त्वसभ्यस्तव जन्म नौ गृहे

श्रुत्वाग्रजांस्ते न्यवधीत्सुरेश्वर ।

स तेऽवतारं पुरुषैः समर्पितं

श्रुत्वाधुनैवाभिसरत्युदायुधः ॥ २२॥

 

श्रीशुक उवाच

अथैनमात्मजं वीक्ष्य महापुरुषलक्षणम् ।

देवकी तमुपाधावत्कंसाद्भीता शुचिस्मिता ॥ २३॥

 

देवक्युवाच

रूपं यत्तत्प्राहुरव्यक्तमाद्यं

ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् ।

सत्तामात्रं निर्विशेषं निरीहं

स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥ २४॥

 

नष्टे लोके द्विपरार्धावसाने

महाभूतेष्वादिभूतं गतेषु ।

व्यक्तेऽव्यक्तं कालवेगेन याते

भवानेकः शिष्यते शेषसंज्ञः ॥ २५॥

 

योऽयं कालस्तस्य तेऽव्यक्तबन्धो

चेष्टामाहुश्चेष्टते येन विश्वम् ।

निमेषादिर्वत्सरान्तो महीयां-

स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६॥

 

मर्त्यो मृत्युव्यालभीतः पलायन्

लोकान् सर्वान्निर्भयं नाध्यगच्छत् ।

त्वत्पादाब्जं प्राप्य यदृच्छयाद्य

स्वस्थः शेते मृत्युरस्मादपैति ॥ २७॥

 

स त्वं घोरादुग्रसेनात्मजान्न-

स्त्राहि त्रस्तान् भृत्यवित्रासहासि ।

रूपं चेदं पौरुषं ध्यानधिष्ण्यं

मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ॥ २८॥

 

जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन ।

समुद्विजे भवद्धेतोः कंसादहमधीरधीः ॥ २९॥

 

उपसंहर विश्वात्मन्नदो रूपमलौकिकम् ।

शङ्खचक्रगदापद्मश्रिया जुष्टं चतुर्भुजम् ॥ ३०॥

 

विश्वं यदेतत्स्वतनौ निशान्ते

यथावकाशं पुरुषः परो भवान् ।

बिभर्ति सोऽयं मम गर्भगोऽभू-

दहो नृलोकस्य विडम्बनं हि तत् ॥ ३१॥

 

श्रीभगवानुवाच

त्वमेव पूर्वसर्गेऽभूः पृश्निः स्वायम्भुवे सति ।

तदायं सुतपा नाम प्रजापतिरकल्मषः ॥ ३२॥

 

युवां वै ब्रह्मणाऽऽदिष्टौ प्रजासर्गे यदा ततः ।

सन्नियम्येन्द्रियग्रामं तेपाथे परमं तपः ॥ ३३॥

 

वर्षवातातपहिमघर्मकालगुणाननु ।

सहमानौ श्वासरोधविनिर्धूतमनोमलौ ॥ ३४॥

 

शीर्णपर्णानिलाहारावुपशान्तेन चेतसा ।

मत्तः कामानभीप्सन्तौ मदाराधनमीहतुः ॥ ३५॥

 

एवं वां तप्यतोस्तीव्रं तपः परमदुष्करम् ।

दिव्यवर्षसहस्राणि द्वादशेयुर्मदात्मनोः ॥ ३६॥

 

तदा वां परितुष्टोऽहममुना वपुषानघे ।

तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः ॥ ३७॥

 

प्रादुरासं वरदराड् युवयोः कामदित्सया ।

व्रियतां वर इत्युक्ते मादृशो वां वृतः सुतः ॥ ३८॥

 

अजुष्टग्राम्यविषयावनपत्यौ च दम्पती ।

न वव्राथेऽपवर्गं मे मोहितौ मम मायया ॥ ३९॥

 

गते मयि युवां लब्ध्वा वरं मत्सदृशं सुतम् ।

ग्राम्यान् भोगानभुञ्जाथां युवां प्राप्तमनोरथौ ॥ ४०॥

 

अदृष्ट्वान्यतमं लोके शीलौदार्यगुणैः समम् ।

अहं सुतो वामभवं पृश्निगर्भ इति श्रुतः ॥ ४१॥

 

तयोर्वां पुनरेवाहमदित्यामास कश्यपात् ।

उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः ॥ ४२॥

 

तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाथ वाम् ।

जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति ॥ ४३॥

 

एतद्वां दर्शितं रूपं प्राग्जन्मस्मरणाय मे ।

नान्यथा मद्भवं ज्ञानं मर्त्यलिङ्गेन जायते ॥ ४४॥

 

युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत् ।

चिन्तयन्तौ कृतस्नेहौ यास्येथे मद्गतिं पराम् ॥ ४५॥

 

श्रीशुक उवाच

इत्युक्त्वाऽऽसीद्धरिस्तूष्णीं भगवानात्ममायया ।

पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥ ४६॥

 

ततश्च शौरिर्भगवत्प्रचोदितः

सुतं समादाय स सूतिका गृहात् ।

यदा बहिर्गन्तुमियेष तर्ह्यजा

या योगमायाजनि नन्दजायया ॥ ४७॥

 

तया हृतप्रत्ययसर्ववृत्तिषु

द्वाःस्थेषु पौरेष्वपि शायितेष्वथ ।

द्वारस्तु सर्वाः पिहिता दुरत्यया

बृहत्कपाटायसकीलश‍ृङ्खलैः ॥ ४८॥

 

ताः कृष्णवाहे वसुदेव आगते

स्वयं व्यवर्यन्त यथा तमो रवेः ।

ववर्ष पर्जन्य उपांशुगर्जितः

शेषोऽन्वगाद्वारि निवारयन् फणैः ॥ ४९॥

 

मघोनि वर्षत्यसकृद्यमानुजा

गम्भीरतोयौघजवोर्मिफेनिला ।

भयानकावर्तशताकुला नदी

मार्गं ददौ सिन्धुरिव श्रियः पतेः ॥ ५०॥

 

नन्दव्रजं शौरिरुपेत्य तत्र तान्

गोपान् प्रसुप्तानुपलभ्य निद्रया ।

सुतं यशोदाशयने निधाय तत्

सुतामुपादाय पुनर्गृहानगात् ॥ ५१॥

 

देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम् ।

प्रतिमुच्य पदोर्लोहमास्ते पूर्ववदावृतः ॥ ५२॥

 

यशोदा नन्दपत्नी च जातं परमबुध्यत ।

न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः ॥ ५३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे कृष्णजन्मनि तृतीयोऽध्यायः ॥ ३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

   चतुर्थोऽध्यायः - ४ ॥

 

श्रीशुक उवाच

बहिरन्तःपुरद्वारः सर्वाः पूर्ववदावृताः ।

ततो बालध्वनिं श्रुत्वा गृहपालाः समुत्थिताः ॥ १॥

 

ते तु तूर्णमुपव्रज्य देवक्या गर्भजन्म तत् ।

आचख्युर्भोजराजाय यदुद्विग्नः प्रतीक्षते ॥ २॥

 

स तल्पात्तूर्णमुत्थाय कालोऽयमिति विह्वलः ।

सूतीगृहमगात्तूर्णं प्रस्खलन् मुक्तमूर्धजः ॥ ३॥

 

तमाह भ्रातरं देवी कृपणा करुणं सती ।

स्नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि ॥ ४॥

 

बहवो हिंसिता भ्रातः शिशवः पावकोपमाः ।

त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ॥ ५॥

 

नन्वहं ते ह्यवरजा दीना हतसुता प्रभो ।

दातुमर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् ॥ ६॥

 

श्रीशुक उवाच

उपगुह्यात्मजामेवं रुदत्या दीनदीनवत् ।

याचितस्तां विनिर्भर्त्स्य हस्तादाचिच्छिदे खलः ॥ ७॥

 

तां गृहीत्वा चरणयोर्जातमात्रां स्वसुः सुताम् ।

अपोथयच्छिलापृष्ठे स्वार्थोन्मूलितसौहृदः ॥ ८॥

 

सा तद्धस्तात्समुत्पत्य सद्यो देव्यम्बरं गता ।

अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा ॥ ९॥

 

दिव्यस्रगम्बरालेपरत्नाभरणभूषिता ।

धनुःशूलेषुचर्मासिशङ्खचक्रगदाधरा ॥ १०॥

 

सिद्धचारणगन्धर्वैरप्सरःकिन्नरोरगैः ।

उपाहृतोरुबलिभिः स्तूयमानेदमब्रवीत् ॥ ११॥

 

किं मया हतया मन्द जातः खलु तवान्तकृत् ।

यत्र क्व वा पूर्वशत्रुर्मा हिंसीः कृपणान् वृथा ॥ १२॥

 

इति प्रभाष्य तं देवी माया भगवती भुवि ।

बहुनामनिकेतेषु बहुनामा बभूव ह ॥ १३॥

 

तयाभिहितमाकर्ण्य कंसः परमविस्मितः ।

देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् ॥ १४॥

 

अहो भगिन्यहो भाम मया वां बत पाप्मना ।

पुरुषाद इवापत्यं बहवो हिंसिताः सुताः ॥ १५॥

 

स त्वहं त्यक्तकारुण्यस्त्यक्तज्ञातिसुहृत्खलः ।

कान् लोकान् वै गमिष्यामि ब्रह्महेव मृतः श्वसन् ॥ १६॥

 

दैवमप्यनृतं वक्ति न मर्त्या एव केवलम् ।

यद्विश्रम्भादहं पापः स्वसुर्निहतवाञ्छिशून् ॥ १७॥

 

मा शोचतं महाभागावात्मजान् स्वकृतम्भुजः ।

जन्तवो न सदैकत्र दैवाधीनास्तदासते ॥ १८॥

 

भुवि भौमानि भूतानि यथा यान्त्यपयान्ति च ।

नायमात्मा तथैतेषु विपर्येति यथैव भूः ॥ १९॥

 

यथानेवंविदो भेदो यत आत्मविपर्ययः ।

देहयोगवियोगौ च संसृतिर्न निवर्तते ॥ २०॥

 

तस्माद्भद्रे स्वतनयान् मया व्यापादितानपि ।

मानुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः ॥ २१॥

 

यावद्धतोऽस्मि हन्तास्मीत्यात्मानं मन्यते स्वदृक् ।

तावत्तदभिमान्यज्ञो बाध्यबाधकतामियात् ॥ २२॥

 

क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सलाः ।

इत्युक्त्वाश्रुमुखः पादौ श्यालः स्वस्रोरथाग्रहीत् ॥ २३॥

 

मोचयामास निगडाद्विश्रब्धः कन्यकागिरा ।

देवकीं वसुदेवं च दर्शयन्नात्मसौहृदम् ॥ २४॥

 

भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी ।

व्यसृजद्वसुदेवश्च प्रहस्य तमुवाच ह ॥ २५॥

 

एवमेतन्महाभाग यथा वदसि देहिनाम् ।

अज्ञानप्रभवाहन्धीः स्वपरेति भिदा यतः ॥ २६॥

 

शोकहर्षभयद्वेषलोभमोहमदान्विताः ।

मिथो घ्नन्तं न पश्यन्ति भावैर्भावं पृथग्दृशः ॥ २७॥

 

श्रीशुक उवाच

कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः ।

देवकीवसुदेवाभ्यामनुज्ञातोऽविशद्गृहम् ॥ २८॥

 

तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिणः ।

तेभ्य आचष्ट तत्सर्वं यदुक्तं योगनिद्रया ॥ २९॥

 

आकर्ण्य भर्तुर्गदितं तमूचुर्देवशत्रवः ।

देवान् प्रति कृतामर्षा दैतेया नातिकोविदाः ॥ ३०॥

 

एवं चेत्तर्हि भोजेन्द्र पुरग्रामव्रजादिषु ।

अनिर्दशान् निर्दशांश्च हनिष्यामोऽद्य वै शिशून् ॥ ३१॥

 

किमुद्यमैः करिष्यन्ति देवाः समरभीरवः ।

नित्यमुद्विग्नमनसो ज्याघोषैर्धनुषस्तव ॥ ३२॥

 

अस्यतस्ते शरव्रातैर्हन्यमानाः समन्ततः ।

जिजीविषव उत्सृज्य पलायनपरा ययुः ॥ ३३॥

 

केचित्प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकसः ।

मुक्तकच्छशिखाः केचिद्भीताः स्म इति वादिनः ॥ ३४॥

 

न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसंवृतान् ।

हंस्यन्यासक्तविमुखान् भग्नचापानयुध्यतः ॥ ३५॥

 

किं क्षेमशूरैर्विबुधैरसंयुगविकत्थनैः ।

रहोजुषा किं हरिणा शम्भुना वा वनौकसा ।

किमिन्द्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता ॥ ३६॥

 

तथापि देवाः सापत्न्यान्नोपेक्ष्या इति मन्महे ।

ततस्तन्मूलखनने नियुङ्क्ष्वास्माननुव्रतान् ॥ ३७॥

 

यथाऽऽमयोऽङ्गे समुपेक्षितो नृभि-

र्नशक्यते रूढपदश्चिकित्सितुम् ।

यथेन्द्रियग्राम उपेक्षितस्तथा

रिपुर्महान् बद्धबलो न चाल्यते ॥ ३८॥

 

मूलं हि विष्णुर्देवानां यत्र धर्मः सनातनः ।

तस्य च ब्रह्मगोविप्रास्तपो यज्ञाः सदक्षिणाः ॥ ३९॥

 

तस्मात्सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः ।

तपस्विनो यज्ञशीलान् गाश्च हन्मो हविर्दुघाः ॥ ४०॥

 

विप्रा गावश्च वेदाश्च तपः सत्यं दमः शमः ।

श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः ॥ ४१॥

 

स हि सर्वसुराध्यक्षो ह्यसुरद्विड्गुहाशयः ।

तन्मूला देवताः सर्वाः सेश्वराः सचतुर्मुखाः ।

अयं वै तद्वधोपायो यदृषीणां विहिंसनम् ॥ ४२॥

 

श्रीशुक उवाच

एवं दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः ।

ब्रह्महिंसां हितं मेने कालपाशावृतोऽसुरः ॥ ४३॥

 

सन्दिश्य साधुलोकस्य कदने कदनप्रियान् ।

कामरूपधरान् दिक्षु दानवान् गृहमाविशत् ॥ ४४॥

 

ते वै रजःप्रकृतयस्तमसा मूढचेतसः ।

सतां विद्वेषमाचेरुरारादागतमृत्यवः ॥ ४५॥

 

आयुः श्रियं यशो धर्मं लोकानाशिष एव च ।

हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ॥ ४६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वर्धे चतुर्थोऽध्यायः ॥ ४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चमोऽध्यायः - ५ ॥

 

श्रीशुक उवाच

नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः ।

आहूय विप्रान् वेदज्ञान् स्नातः शुचिरलङ्कृतः ॥ १॥

 

वाचयित्वा स्वस्त्ययनं जातकर्मात्मजस्य वै ।

कारयामास विधिवत्पितृदेवार्चनं तथा ॥ २॥

 

धेनूनां नियुते प्रादाद्विप्रेभ्यः समलङ्कृते ।

तिलाद्रीन् सप्त रत्नौघशातकौम्भाम्बरावृतान् ॥ ३॥

 

कालेन स्नानशौचाभ्यां संस्कारैस्तपसेज्यया ।

शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्यात्माऽऽत्मविद्यया ॥ ४॥

 

सौमङ्गल्यगिरो विप्राः सूतमागधवन्दिनः ।

गायकाश्च जगुर्नेदुर्भेर्यो दुन्दुभयो मुहुः ॥ ५॥

 

व्रजः सम्मृष्टसंसिक्तद्वाराजिरगृहान्तरः ।

चित्रध्वजपताकास्रक् चैलपल्लवतोरणैः ॥ ६॥

 

गावो वृषा वत्सतरा हरिद्रातैलरूषिताः ।

विचित्रधातुबर्हस्रग्वस्त्रकाञ्चनमालिनः ॥ ७॥

 

महार्हवस्त्राभरणकञ्चुकोष्णीषभूषिताः ।

गोपाः समाययू राजन् नानोपायनपाणयः ॥ ८॥

 

गोप्यश्चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् ।

आत्मानं भूषयाञ्चक्रुर्वस्त्राकल्पाञ्जनादिभिः ॥ ९॥

 

नवकुङ्कुमकिञ्जल्कमुखपङ्कजभूतयः ।

बलिभिस्त्वरितं जग्मुः पृथुश्रोण्यश्चलत्कुचाः ॥ १०॥

 

गोप्यः सुमृष्टमणिकुण्डलनिष्ककण्ठ्य-

श्चित्राम्बराः पथि शिखाच्युतमाल्यवर्षाः ।

नन्दालयं सवलया व्रजतीर्विरेजु-

र्व्यालोलकुण्डलपयोधरहारशोभाः ॥ ११॥

 

ता आशिषः प्रयुञ्जानाश्चिरं पाहीति बालके ।

हरिद्राचूर्णतैलाद्भिः सिञ्चन्त्योऽजनमुज्जगुः ॥ १२॥

 

अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे ।

कृष्णे विश्वेश्वरेऽनन्ते नन्दस्य व्रजमागते ॥ १३॥

 

गोपाः परस्परं हृष्टा दधिक्षीरघृताम्बुभिः ।

आसिञ्चन्तो विलिम्पन्तो नवनीतैश्च चिक्षिपुः ॥ १४॥

 

नन्दो महामनास्तेभ्यो वासोऽलङ्कारगोधनम् ।

सूतमागधवन्दिभ्यो येऽन्ये विद्योपजीविनः ॥ १५॥

 

तैस्तैः कामैरदीनात्मा यथोचितमपूजयत् ।

विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च ॥ १६॥

 

रोहिणी च महाभागा नन्दगोपाभिनन्दिता ।

व्यचरद्दिव्यवासस्रक्कण्ठाभरणभूषिता ॥ १७॥

 

तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान् ।

हरेर्निवासात्मगुणै रमाक्रीडमभून्नृप ॥ १८॥

 

गोपान् गोकुलरक्षायां निरूप्य मथुरां गतः ।

नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह ॥ १९॥

 

वसुदेव उपश्रुत्य भ्रातरं नन्दमागतम् ।

ज्ञात्वा दत्तकरं राज्ञे ययौ तदवमोचनम् ॥ २०॥

 

तं दृष्ट्वा सहसोत्थाय देहः प्राणमिवागतम् ।

प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेमविह्वलः ॥ २१॥

 

पूजितः सुखमासीनः पृष्ट्वानामयमादृतः ।

प्रसक्तधीः स्वात्मजयोरिदमाह विशाम्पते ॥ २२॥

 

दिष्ट्या भ्रातः प्रवयस इदानीमप्रजस्य ते ।

प्रजाशाया निवृत्तस्य प्रजा यत्समपद्यत ॥ २३॥

 

दिष्ट्या संसारचक्रेऽस्मिन् वर्तमानः पुनर्भवः ।

उपलब्धो भवानद्य दुर्लभं प्रियदर्शनम् ॥ २४॥

 

नैकत्र प्रियसंवासः सुहृदां चित्रकर्मणाम् ।

ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा ॥ २५॥

 

कच्चित्पशव्यं निरुजं भूर्यम्बुतृणवीरुधम् ।

बृहद्वनं तदधुना यत्रास्से त्वं सुहृद्वृतः ॥ २६॥

 

भ्रातर्मम सुतः कच्चिन्मात्रा सह भवद्व्रजे ।

तातं भवन्तं मन्वानो भवद्भ्यामुपलालितः ॥ २७॥

 

पुंसस्त्रिवर्गो विहितः सुहृदो ह्यनुभावितः ।

न तेषु क्लिश्यमानेषु त्रिवर्गोऽर्थाय कल्पते ॥ २८॥

 

नन्द उवाच

अहो ते देवकीपुत्राः कंसेन बहवो हताः ।

एकावशिष्टावरजा कन्या सापि दिवं गता ॥ २९॥

 

नूनं ह्यदृष्टनिष्ठोऽयमदृष्टपरमो जनः ।

अदृष्टमात्मनस्तत्त्वं यो वेद न स मुह्यति ॥ ३०॥

 

वसुदेव उवाच

करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः ।

नेह स्थेयं बहुतिथं सन्त्युत्पाताश्च गोकुले ॥ ३१॥

 

श्रीशुक उवाच

इति नन्दादयो गोपाः प्रोक्तास्ते शौरिणा ययुः ।

अनोभिरनडुद्युक्तैस्तमनुज्ञाप्य गोकुलम् ॥ ३२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे नन्दवसुदेवसम्मेलनं नाम पञ्चमोऽध्यायः ॥ ५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षष्ठोऽध्यायः - ६ ॥

 

श्रीशुक उवाच

नन्दः पथि वचः शौरेर्न मृषेति विचिन्तयन् ।

हरिं जगाम शरणमुत्पातागमशङ्कितः ॥ १॥

 

कंसेन प्रहिता घोरा पूतना बालघातिनी ।

शिशूंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु ॥ २॥

 

न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु ।

कुर्वन्ति सात्वतां भर्तुर्यातुधान्यश्च तत्र हि ॥ ३॥

 

सा खेचर्येकदोपेत्य पूतना नन्दगोकुलम् ।

योषित्वा माययाऽऽत्मानं प्राविशत्कामचारिणी ॥ ४॥

 

तां केशबन्धव्यतिषक्तमल्लिकां

बृहन्नितम्बस्तनकृच्छ्रमध्यमाम् ।

सुवाससं कम्पितकर्णभूषण-

त्विषोल्लसत्कुन्तलमण्डिताननाम् ॥ ५॥

 

वल्गुस्मितापाङ्गविसर्गवीक्षितै-

र्मनो हरन्तीं वनितां व्रजौकसाम् ।

अमंसताम्भोजकरेण रूपिणीं

गोप्यः श्रियं द्रष्टुमिवागतां पतिम् ॥ ६॥

 

बालग्रहस्तत्र विचिन्वती शिशून्

यदृच्छया नन्दगृहेऽसदन्तकम् ।

बालं प्रतिच्छन्ननिजोरुतेजसं

ददर्श तल्पेऽग्निमिवाहितं भसि ॥ ७॥

 

विबुध्य तां बालकमारिकाग्रहं

चराचरात्मा स निमीलितेक्षणः ।

अनन्तमारोपयदङ्कमन्तकं

यथोरगं सुप्तमबुद्धिरज्जुधीः ॥ ८॥

 

तां तीक्ष्णचित्तामतिवामचेष्टितां

वीक्ष्यान्तरा कोशपरिच्छदासिवत् ।

वरस्त्रियं तत्प्रभया च धर्षिते

निरीक्षमाणे जननी ह्यतिष्ठताम् ॥ ९॥

 

तस्मिन् स्तनं दुर्जरवीर्यमुल्बणं

घोराङ्कमादाय शिशोर्ददावथ ।

गाढं कराभ्यां भगवान् प्रपीड्य तत्

प्राणैः समं रोषसमन्वितोऽपिबत् ॥ १०॥

 

सा मुञ्च मुञ्चालमिति प्रभाषिणी

निष्पीड्यमानाखिलजीवमर्मणि ।

विवृत्य नेत्रे चरणौ भुजौ मुहुः

प्रस्विन्नगात्रा क्षिपती रुरोद ह ॥ ११॥

 

तस्याः स्वनेनातिगभीररंहसा

साद्रिर्मही द्यौश्च चचाल सग्रहा ।

रसा दिशश्च प्रतिनेदिरे जनाः

पेतुः क्षितौ वज्रनिपातशङ्कया ॥ १२॥

 

निशाचरीत्थं व्यथितस्तना व्यसु-

र्व्यादाय केशांश्चरणौ भुजावपि ।

प्रसार्य गोष्ठे निजरूपमास्थिता

वज्राहतो वृत्र इवापतन्नृप ॥ १३॥

 

पतमानोऽपि तद्देहस्त्रिगव्यूत्यन्तरद्रुमान् ।

चूर्णयामास राजेन्द्र महदासीत्तदद्भुतम् ॥ १४॥

 

ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दरनासिकम् ।

गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् ॥ १५॥

 

अन्धकूपगभीराक्षं पुलिनारोहभीषणम् ।

बद्धसेतुभुजोर्वङ्घ्रिशून्यतोयह्रदोदरम् ॥ १६॥

 

सन्तत्रसुः स्म तद्वीक्ष्य गोपा गोप्यः कलेवरम् ।

पूर्वं तु तन्निःस्वनितभिन्नहृत्कर्णमस्तकाः ॥ १७॥

 

बालं च तस्या उरसि क्रीडन्तमकुतोभयम् ।

गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसम्भ्रमाः ॥ १८॥

 

यशोदारोहिणीभ्यां ताः समं बालस्य सर्वतः ।

रक्षां विदधिरे सम्यग्गोपुच्छभ्रमणादिभिः ॥ १९॥

 

गोमूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम् ।

रक्षां चक्रुश्च शकृता द्वादशाङ्गेषु नामभिः ॥ २०॥

 

गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः पृथक् ।

न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत ॥ २१॥

 

अव्यादजोऽङ्घ्रिमणिमांस्तव जान्वथोरू

यज्ञोऽच्युतः कटितटं जठरं हयास्यः ।

हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं

विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ २२॥

 

चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्

त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च ।

कोणेषु शङ्ख उरुगाय उपर्युपेन्द्र-

स्तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ २३॥

 

इन्द्रियाणि हृषीकेशः प्राणान् नारायणोऽवतु ।

श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ २४॥

 

पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान् परः ।

क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ २५॥

 

व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रियःपतिः ।

भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयङ्करः ॥ २६॥

 

डाकिन्यो यातुधान्यश्च कूष्माण्डा येऽर्भकग्रहाः ।

भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ॥ २७॥

 

कोटरा रेवती ज्येष्ठा पूतना मातृकादयः ।

उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ॥ २८॥

 

स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये ।

सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॥ २९॥

 

श्रीशुक उवाच

इति प्रणयबद्धाभिर्गोपीभिः कृतरक्षणम् ।

पाययित्वा स्तनं माता सन्न्यवेशयदात्मजम् ॥ ३०॥

 

तावन्नन्दादयो गोपा मथुराया व्रजं गताः ।

विलोक्य पूतनादेहं बभूवुरतिविस्मिताः ॥ ३१॥

 

नूनं बतर्षिः सञ्जातो योगेशो वा समास सः ।

स एव दृष्टो ह्युत्पातो यदाहानकदुन्दुभिः ॥ ३२॥

 

कलेवरं परशुभिश्छित्त्वा तत्ते व्रजौकसः ।

दूरे क्षिप्त्वावयवशो न्यदहन् काष्ठधिष्टितम् ॥ ३३॥

 

दह्यमानस्य देहस्य धूमश्चागुरुसौरभः ।

उत्थितः कृष्णनिर्भुक्तसपद्याहतपाप्मनः ॥ ३४॥

 

पूतना लोकबालघ्नी राक्षसी रुधिराशना ।

जिघांसयापि हरये स्तनं दत्त्वाऽऽप सद्गतिम् ॥ ३५॥

 

किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने ।

यच्छन् प्रियतमं किं नु रक्तास्तन्मातरो यथा ॥ ३६॥

 

पद्भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितैः ।

अङ्गं यस्याः समाक्रम्य भगवानपिबत्स्तनम् ॥ ३७॥

 

यातुधान्यपि सा स्वर्गमवाप जननीगतिम् ।

कृष्णभुक्तस्तनक्षीराः किमु गावो नु मातरः ॥ ३८॥

 

पयांसि यासामपिबत्पुत्रस्नेहस्नुतान्यलम् ।

भगवान् देवकीपुत्रः कैवल्याद्यखिलप्रदः ॥ ३९॥

 

तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम् ।

न पुनः कल्पते राजन् संसारोऽज्ञानसम्भवः ॥ ४०॥

 

कटधूमस्य सौरभ्यमवघ्राय व्रजौकसः ।

किमिदं कुत एवेति वदन्तो व्रजमाययुः ॥ ४१॥

 

ते तत्र वर्णितं गोपैः पूतनाऽऽगमनादिकम् ।

श्रुत्वा तन्निधनं स्वस्ति शिशोश्चासन् सुविस्मिताः ॥ ४२॥

 

नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः ।

मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ ४३॥

 

य एतत्पूतनामोक्षं कृष्णस्यार्भकमद्भुतम् ।

श‍ृणुयाच्छ्रद्धया मर्त्यो गोविन्दे लभते रतिम् ॥ ४४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायान्दश्मस्कन्धे पूर्वार्धे षष्ठोऽध्यायः ॥ ६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तमोऽध्यायः - ७ ॥

 

राजोवाच

येन येनावतारेण भगवान् हरिरीश्वरः ।

करोति कर्णरम्याणि मनोज्ञानि च नः प्रभो ॥ १॥

 

यच्छृण्वतोऽपैत्यरतिर्वितृष्णा

सत्त्वं च शुद्ध्यत्यचिरेण पुंसः ।

भक्तिर्हरौ तत्पुरुषे च सख्यं

तदेव हारं वद मन्यसे चेत् ॥ २॥

 

अथान्यदपि कृष्णस्य तोकाचरितमद्भुतम् ।

मानुषं लोकमासाद्य तज्जातिमनुरुन्धतः ॥ ३॥

 

श्रीशुक उवाच

कदाचिदौत्थानिककौतुकाप्लवे

जन्मर्क्षयोगे समवेतयोषिताम् ।

वादित्रगीतद्विजमन्त्रवाचकै-

श्चकार सूनोरभिषेचनं सती ॥ ४॥

 

नन्दस्य पत्नी कृतमज्जनादिकं

विप्रैः कृतस्वस्त्ययनं सुपूजितैः ।

अन्नाद्यवासःस्रगभीष्टधेनुभिः

सञ्जातनिद्राक्षमशीशयच्छनैः ॥ ५॥

 

औत्थानिकौत्सुक्यमना मनस्विनी

समागतान् पूजयती व्रजौकसः ।

नैवाश‍ृणोद्वै रुदितं सुतस्य सा

रुदन् स्तनार्थी चरणावुदक्षिपत् ॥ ६॥

 

अधः शयानस्य शिशोरनोऽल्पक-

प्रवालमृद्वङ्घ्रिहतं व्यवर्तत ।

विध्वस्तनानारसकुप्यभाजनं

व्यत्यस्तचक्राक्षविभिन्नकूबरम् ॥ ७॥

 

दृष्ट्वा यशोदाप्रमुखा व्रजस्त्रिय

औत्थानिके कर्मणि याः समागताः ।

नन्दादयश्चाद्भुतदर्शनाकुलाः

कथं स्वयं वै शकटं विपर्यगात् ॥ ८॥

 

ऊचुरव्यवसितमतीन् गोपान् गोपीश्च बालकाः ।

रुदतानेन पादेन क्षिप्तमेतन्न संशयः ॥ ९॥

 

न ते श्रद्दधिरे गोपा बालभाषितमित्युत ।

अप्रमेयं बलं तस्य बालकस्य न ते विदुः ॥ १०॥

 

रुदन्तं सुतमादाय यशोदा ग्रहशङ्किता ।

कृतस्वस्त्ययनं विप्रैः सूक्तैः स्तनमपाययत् ॥ ११॥

 

पूर्ववत्स्थापितं गोपैर्बलिभिः सपरिच्छदम् ।

विप्रा हुत्वार्चयाञ्चक्रुर्दध्यक्षतकुशाम्बुभिः ॥ १२॥

 

येऽसूयानृतदम्भेर्ष्याहिंसामानविवर्जिताः ।

न तेषां सत्यशीलानामाशिषो विफलाः कृताः ॥ १३॥

 

इति बालकमादाय सामर्ग्यजुरुपाकृतैः ।

जलैः पवित्रौषधिभिरभिषिच्य द्विजोत्तमैः ॥ १४॥

 

वाचयित्वा स्वस्त्ययनं नन्दगोपः समाहितः ।

हुत्वा चाग्निं द्विजातिभ्यः प्रादादन्नं महागुणम् ॥ १५॥

 

गावः सर्वगुणोपेता वासःस्रग्रुक्ममालिनीः ।

आत्मजाभ्युदयार्थाय प्रादात्ते चान्वयुञ्जत ॥ १६॥

 

विप्रा मन्त्रविदो युक्तास्तैर्याः प्रोक्तास्तथाऽऽशिषः ।

ता निष्फला भविष्यन्ति न कदाचिदपि स्फुटम् ॥ १७॥

 

एकदाऽऽरोहमारूढं लालयन्ती सुतं सती ।

गरिमाणं शिशोर्वोढुं न सेहे गिरिकूटवत् ॥ १८॥

 

भूमौ निधाय तं गोपी विस्मिता भारपीडिता ।

महापुरुषमादध्यौ जगतामास कर्मसु ॥ १९॥

 

दैत्यो नाम्ना तृणावर्तः कंसभृत्यः प्रणोदितः ।

चक्रवातस्वरूपेण जहारासीनमर्भकम् ॥ २०॥

 

गोकुलं सर्वमावृण्वन् मुष्णंश्चक्षूंषि रेणुभिः ।

ईरयन् सुमहाघोरशब्देन प्रदिशो दिशः ॥ २१॥

 

मुहूर्तमभवद्गोष्ठं रजसा तमसाऽऽवृतम् ।

सुतं यशोदा नापश्यत्तस्मिन् न्यस्तवती यतः ॥ २२॥

 

नापश्यत्कश्चनात्मानं परं चापि विमोहितः ।

तृणावर्तनिसृष्टाभिः शर्कराभिरुपद्रुतः ॥ २३॥

 

इति खरपवनचक्रपांसुवर्षे

सुतपदवीमबलाविलक्ष्य माता ।

अतिकरुणमनुस्मरन्त्यशोच-

द्भुवि पतिता मृतवत्सका यथा गौः ॥ २४॥

 

रुदितमनुनिशम्य तत्र गोप्यो

भृशमनुतप्तधियोऽश्रुपूर्णमुख्यः ।

रुरुदुरनुपलभ्य नन्दसूनुं

पवन उपारत पांसुवर्षवेगे ॥ २५॥

 

तृणावर्तः शान्तरयो वात्यारूपधरो हरन् ।

कृष्णं नभो गतो गन्तुं नाशक्नोद्भूरिभारभृत् ॥ २६॥

 

तमश्मानं मन्यमान आत्मनो गुरुमत्तया ।

गले गृहीत उत्स्रष्टुं नाशक्नोदद्भुतार्भकम् ॥ २७॥

 

गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचनः ।

अव्यक्तरावो न्यपतत्सह बालो व्यसुर्व्रजे ॥ २८॥

 

तमन्तरिक्षात्पतितं शिलायां

विशीर्णसर्वावयवं करालम् ।

पुरं यथा रुद्रशरेण विद्धं

स्त्रियो रुदत्यो ददृशुः समेताः ॥ २९॥

 

प्रादाय मात्रे प्रतिहृत्य विस्मिताः

कृष्णं च तस्योरसि लम्बमानम् ।

तं स्वस्तिमन्तं पुरुषादनीतं

विहायसा मृत्युमुखात्प्रमुक्तम् ।

गोप्यश्च गोपाः किल नन्दमुख्या

लब्ध्वा पुनः प्रापुरतीव मोदम् ॥ ३०॥

 

अहो बतात्यद्भुतमेष रक्षसा

बालो निवृत्तिं गमितोऽभ्यगात्पुनः ।

हिंस्रः स्वपापेन विहिंसितः खलः

साधुः समत्वेन भयाद्विमुच्यते ॥ ३१॥

 

किं नस्तपश्चीर्णमधोक्षजार्चनं

पूर्तेष्टदत्तमुत भूतसौहृदम् ।

यत्सम्परेतः पुनरेव बालको

दिष्ट्या स्वबन्धून् प्रणयन्नुपस्थितः ॥ ३२॥

 

दृष्ट्वाद्भुतानि बहुशो नन्दगोपो बृहद्वने ।

वसुदेववचो भूयो मानयामास विस्मितः ॥ ३३॥

 

एकदार्भकमादाय स्वाङ्कमारोप्य भामिनी ।

प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ॥ ३४॥

 

पीतप्रायस्य जननी सा तस्य रुचिरस्मितम् ।

मुखं लालयती राजञ्जृम्भतो ददृशे इदम् ॥ ३५॥

 

खं रोदसी ज्योतिरनीकमाशाः

सूर्येन्दुवह्निश्वसनाम्बुधींश्च ।

द्वीपान् नगांस्तद्दुहितॄर्वनानि

भूतानि यानि स्थिरजङ्गमानि ॥ ३६॥

 

सा वीक्ष्य विश्वं सहसा राजन् सञ्जातवेपथुः ।

सम्मील्य मृगशावाक्षी नेत्रे आसीत्सुविस्मिता ॥ ३७॥

 

इति श्रीमद्भागवते महापुरणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे तृणावर्तमोक्षो नाम सप्तमोऽध्यायः ॥ ७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टमोऽध्यायः - ८ ॥

 

श्रीशुक उवाच

गर्गः पुरोहितो राजन् यदूनां सुमहातपाः ।

व्रजं जगाम नन्दस्य वसुदेवप्रचोदितः ॥ १॥

 

तं दृष्ट्वा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः ।

आनर्चाधोक्षजधिया प्रणिपातपुरःसरम् ॥ २॥

 

सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् ।

नन्दयित्वाब्रवीद्ब्रह्मन् पूर्णस्य करवाम किम् ॥ ३॥

 

महद्विचलनं नॄणां गृहिणां दीनचेतसाम् ।

निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् ॥ ४॥

 

ज्योतिषामयनं साक्षाद्यत्तज्ज्ञानमतीन्द्रियम् ।

प्रणीतं भवता येन पुमान् वेद परावरम् ॥ ५॥

 

त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुमर्हसि ।

बालयोरनयोर्नॄणां जन्मना ब्राह्मणो गुरुः ॥ ६॥

 

गर्ग उवाच

यदूनामहमाचार्यः ख्यातश्च भुवि सर्वतः ।

सुतं मया संस्कृतं ते मन्यते देवकीसुतम् ॥ ७॥

 

कंसः पापमतिः सख्यं तव चानकदुन्दुभेः ।

देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति ॥ ८॥

 

इति सञ्चिन्तयञ्छ्रुत्वा देवक्या दारिकावचः ।

अपि हन्ताऽऽगताशङ्कस्तर्हि तन्नोऽनयो भवेत् ॥ ९॥

 

नन्द उवाच

अलक्षितोऽस्मिन् रहसि मामकैरपि गोव्रजे ।

कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् ॥ १०॥

 

श्रीशुक उवाच

एवं सम्प्रार्थितो विप्रः स्वचिकीर्षितमेव तत् ।

चकार नामकरणं गूढो रहसि बालयोः ॥ ११॥

 

गर्ग उवाच

अयं हि रोहिणीपुत्रो रमयन् सुहृदो गुणैः ।

आख्यास्यते राम इति बलाधिक्याद्बलं विदुः ।

यदूनामपृथग्भावात्सङ्कर्षणमुशन्त्युत ॥ १२॥

 

आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः ।

शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ १३॥

 

प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः ।

वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते ॥ १४॥

 

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।

गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ १५॥

 

एष वः श्रेय आधास्यद्गोपगोकुलनन्दनः ।

अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ १६॥

 

पुरानेन व्रजपते साधवो दस्युपीडिताः ।

अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिताः ॥ १७॥

 

य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः ।

नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ १८॥

 

तस्मान्नन्दात्मजोऽयं ते नारायणसमो गुणैः ।

श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥ १९॥

 

इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते ।

नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम् ॥ २०॥

 

कालेन व्रजताल्पेन गोकुले रामकेशवौ ।

जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥ २१॥

 

तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ

घोषप्रघोषरुचिरं व्रजकर्दमेषु ।

तन्नादहृष्टमनसावनुसृत्य लोकं

मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः ॥ २२॥

 

तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ

पङ्काङ्गरागरुचिरावुपगुह्य दोर्भ्याम् ।

दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य

मुग्धस्मिताल्पदशनं ययतुः प्रमोदम् ॥ २३॥

 

यर्ह्यङ्गना दर्शनीयकुमारलीला-

वन्तर्व्रजेतदबलाः प्रगृहीतपुच्छैः ।

वत्सैरितस्तत उभावनुकृष्यमाणौ

प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्यः ॥ २४॥

 

श‍ृङ्ग्यग्निदंष्ट्र्यसिजलद्विजकण्टकेभ्यः

क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम् ।

गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ

शेकात आपतुरलं मनसोऽनवस्थाम् ॥ २५॥

 

कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले ।

अघृष्टजानुभिः पद्भिर्विचक्रमतुरञ्जसा ॥ २६॥

 

ततस्तु भगवान् कृष्णो वयस्यैर्व्रजबालकैः ।

सह रामो व्रजस्त्रीणां चिक्रीडे जनयन् मुदम् ॥ २७॥

 

कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् ।

श‍ृण्वन्त्याः किल तन्मातुरिति होचुः समागताः ॥ २८॥

 

वत्सान् मुञ्चन् क्वचिदसमये क्रोशसञ्जातहासः

स्तेयं स्वाद्वत्त्यथ दधि पयः कल्पितैः स्तेययोगैः ।

मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिन्नत्ति

द्रव्यालाभे स गृहकुपितो यात्युपक्रोश्य तोकान् ॥ २९॥

 

हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैः

छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् ।

ध्वान्तागारे धृतमणिगणं स्वाङ्गमर्थप्रदीपं

काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः ॥ ३०॥

 

एवं धार्ष्ट्यान्युशति कुरुते मेहनादीनि वास्तौ

स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथाऽऽस्ते ।

इत्थं स्त्रीभिः सभयनयनश्रीमुखालोकिनीभिः

व्याख्यातार्था प्रहसितमुखी न ह्युपालब्धुमैच्छत् ॥ ३१॥

 

एकदा क्रीडमानास्ते रामाद्या गोपदारकाः ।

कृष्णो मृदं भक्षितवानिति मात्रे न्यवेदयन् ॥ ३२॥

 

सा गृहीत्वा करे कृष्णमुपालभ्य हितैषिणी ।

यशोदा भयसम्भ्रान्तप्रेक्षणाक्षमभाषत ॥ ३३॥

 

कस्मान्मृदमदान्तात्मन् भवान् भक्षितवान् रहः ।

वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम् ॥ ३४॥

 

श्रीकृष्ण उवाच

नाहं भक्षितवानम्ब सर्वे मिथ्याभिशंसिनः ।

यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम् ॥ ३५॥

 

यद्येवं तर्हि व्यादेहीत्युक्तः स भगवान् हरिः ।

व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः ॥ ३६॥

 

सा तत्र ददृशे विश्वं जगत्स्थास्नु च खं दिशः ।

साद्रिद्वीपाब्धिभूगोलं स वाय्वग्नीन्दुतारकम् ॥ ३७॥

 

ज्योतिश्चक्रं जलं तेजो नभस्वान् वियदेव च ।

वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रयः ॥ ३८॥

 

एतद्विचित्रं सह जीवकाल-

स्वभावकर्माशयलिङ्गभेदम् ।

सूनोस्तनौ वीक्ष्य विदारितास्ये

व्रजं सहात्मानमवाप शङ्काम् ॥ ३९॥

 

किं स्वप्न एतदुत देवमाया

किं वा मदीयो बत बुद्धिमोहः ।

अथो अमुष्यैव ममार्भकस्य

यः कश्चनौत्पत्तिक आत्मयोगः ॥ ४०॥

 

अथो यथावन्न वितर्कगोचरं

चेतो मनःकर्मवचोभिरञ्जसा ।

यदाश्रयं येन यतः प्रतीयते

सुदुर्विभाव्यं प्रणतास्मि तत्पदम् ॥ ४१॥

 

अहं ममासौ पतिरेष मे सुतो

व्रजेश्वरस्याखिलवित्तपा सती ।

गोप्यश्च गोपाः सह गोधनाश्च मे

यन्माययेत्थं कुमतिः स मे गतिः ॥ ४२॥

 

इत्थं विदिततत्त्वायां गोपिकायां स ईश्वरः ।

वैष्णवीं व्यतनोन्मायां पुत्रस्नेहमयीं विभुः ॥ ४३॥

 

सद्योनष्टस्मृतिर्गोपी साऽऽरोप्यारोहमात्मजम् ।

प्रवृद्धस्नेहकलिलहृदयाऽऽसीद्यथा पुरा ॥ ४४॥

 

त्रय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतैः ।

उपगीयमानमाहात्म्यं हरिं सामन्यतात्मजम् ॥ ४५॥

 

राजोवाच

नन्दः किमकरोद्ब्रह्मन् श्रेय एवं महोदयम् ।

यशोदा च महाभागा पपौ यस्याः स्तनं हरिः ॥ ४६॥

 

पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् ।

गायन्त्यद्यापि कवयो यल्लोकशमलापहम् ॥ ४७॥

 

श्रीशुक उवाच

द्रोणो वसूनां प्रवरो धरया सह भार्यया ।

करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह ॥ ४८॥

 

जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ ।

भक्तिः स्यात्परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥ ४९॥

 

अस्त्वित्युक्तः स भगवान् व्रजे द्रोणो महायशाः ।

जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥ ५०॥

 

ततो भक्तिर्भगवति पुत्रीभूते जनार्दने ।

दम्पत्योर्नितरामासीद्गोपगोपीषु भारत ॥ ५१॥

 

कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः ।

सह रामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया ॥ ५२॥

 

इति श्रीमद्भाग्वते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे विश्वरूपदर्शने अष्टमोऽध्यायः ॥ ८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ नवमोऽध्यायः - ९ ॥

 

श्रीशुक उवाच

एकदा गृहदासीषु यशोदा नन्दगेहिनी ।

कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि ॥ १॥

 

यानि यानीह गीतानि तद्बालचरितानि च ।

दधिनिर्मन्थने काले स्मरन्ती तान्यगायत ॥ २॥

 

क्षौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं

पुत्रस्नेहस्नुतकुचयुगं जातकम्पं च सुभ्रूः ।

रज्ज्वाकर्षश्रमभुजचलत्कङ्कणौ कुण्डले च

स्विन्नं वक्त्रं कबरविगलन्मालती निर्ममन्थ ॥ ३॥

 

तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः ।

गृहीत्वा दधिमन्थानं न्यषेधत्प्रीतिमावहन् ॥ ४॥

 

तमङ्कमारूढमपाययत्स्तनं

स्नेहस्नुतं सस्मितमीक्षती मुखम् ।

अतृप्तमुत्सृज्य जवेन सा यया-

वुत्सिच्यमाने पयसि त्वधिश्रिते ॥ ५॥

 

सञ्जातकोपः स्फुरितारुणाधरं

सन्दश्य दद्भिर्दधिमन्थभाजनम् ।

भित्त्वा मृषाश्रुर्दृषदश्मना रहो

जघास हैयङ्गवमन्तरं गतः ॥ ६॥

 

उत्तार्य गोपी सुश‍ृतं पयः पुनः

प्रविश्य सन्दृश्य च दध्यमत्रकम् ।

भग्नं विलोक्य स्वसुतस्य कर्म त-

ज्जहास तं चापि न तत्र पश्यती ॥ ७॥

 

उलूखलाङ्घ्रेरुपरि व्यवस्थितं

मर्काय कामं ददतं शिचि स्थितम् ।

हैयङ्गवं चौर्यविशङ्कितेक्षणं

निरीक्ष्य पश्चात्सुतमागमच्छनैः ॥ ८॥

 

तामात्तयष्टिं प्रसमीक्ष्य सत्वर-

स्ततोऽवरुध्यापससार भीतवत् ।

गोप्यन्वधावन्न यमाप योगिनां

क्षमं प्रवेष्टुं तपसेरितं मनः ॥ ९॥

 

अन्वञ्चमाना जननी बृहच्चल-

च्छ्रोणीभराक्रान्तगतिः सुमध्यमा ।

जवेन विस्रंसितकेशबन्धन-

च्युतप्रसूनानुगतिः परामृशत् ॥ १०॥

 

कृतागसं तं प्ररुदन्तमक्षिणी

कषन्तमञ्जन्मषिणी स्वपाणिना ।

उद्वीक्षमाणं भयविह्वलेक्षणं

हस्ते गृहीत्वा भिषयन्त्यवागुरत् ॥ ११॥

 

त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला ।

इयेष किल तं बद्धुं दाम्नातद्वीर्यकोविदा ॥ १२॥

 

न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् ।

पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च यः ॥ १३॥

 

तं मत्वाऽऽत्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् ।

गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १४॥

 

तद्दाम बध्यमानस्य स्वार्भकस्य कृतागसः ।

द्व्यङ्गुलोनमभूत्तेन सन्दधेऽन्यच्च गोपिका ॥ १५॥

 

यदासीत्तदपि न्यूनं तेनान्यदपि सन्दधे ।

तदपि द्व्यङ्गुलं न्यूनं यद्यदादत्त बन्धनम् ॥ १६॥

 

एवं स्वगेहदामानि यशोदा सन्दधत्यपि ।

गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् ॥ १७॥

 

स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः ।

दृष्ट्वा परिश्रमं कृष्णः कृपयाऽऽसीत्स्वबन्धने ॥ १८॥

 

एवं सन्दर्शिता ह्यङ्ग हरिणा भृत्यवश्यता ।

स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥ १९॥

 

नेमं विरिञ्चो न भवो न श्रीरप्यङ्ग संश्रया ।

प्रसादं लेभिरे गोपी यत्तत्प्राप विमुक्तिदात् ॥ २०॥

 

नायं सुखापो भगवान् देहिनां गोपिकासुतः ।

ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह ॥ २१॥

 

कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः ।

अद्राक्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ ॥ २२॥

 

पुरा नारदशापेन वृक्षतां प्रापितौ मदात् ।

नलकूबरमणिग्रीवाविति ख्यातौ श्रियान्वितौ ॥ २३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे गोपीप्रसादो नाम नवमोऽध्यायः ॥ ९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ दशमोऽध्यायः -१० ॥

 

राजोवाच

कथ्यतां भगवन्नेतत्तयोः शापस्य कारणम् ।

यत्तद्विगर्हितं कर्म येन वा देवर्षेस्तमः ॥ १॥

 

श्रीशुक उवाच

रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ ।

कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ॥ २॥

 

वारुणीं मदिरां पीत्वा मदाघूर्णितलोचनौ ।

स्त्रीजनैरनुगायद्भिश्चेरतुः पुष्पिते वने ॥ ३॥

 

अन्तः प्रविश्य गङ्गायामम्भोजवनराजिनि ।

चिक्रीडतुर्युवतिभिर्गजाविव करेणुभिः ॥ ४॥

 

यदृच्छया च देवर्षिर्भगवांस्तत्र कौरव ।

अपश्यन्नारदो देवौ क्षीबाणौ समबुध्यत ॥ ५॥

 

तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शापशङ्किताः ।

वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ ६॥

 

तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ ।

तयोरनुग्रहार्थाय शापं दास्यन्निदं जगौ ॥ ७॥

 

नारद उवाच

न ह्यन्यो जुषतो जोष्यान् बुद्धिभ्रंशो रजोगुणः ।

श्रीमदादाभिजात्यादिर्यत्र स्त्रीद्यूतमासवः ॥ ८॥

 

हन्यन्ते पशवो यत्र निर्दयैरजितात्मभिः ।

मन्यमानैरिमं देहमजरामृत्यु नश्वरम् ॥ ९॥

 

देवसंज्ञितमप्यन्ते कृमिविड्भस्मसञ्ज्ञितम् ।

भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ १०॥

 

देहः किमन्नदातुः स्वं निषेक्तुर्मातुरेव च ।

मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनोऽपि वा ॥ ११॥

 

एवं साधारणं देहमव्यक्तप्रभवाप्ययम् ।

को विद्वानात्मसात्कृत्वा हन्ति जन्तून् ऋतेऽसतः ॥ १२॥

 

असतः श्रीमदान्धस्य दारिद्र्यं परमञ्जनम् ।

आत्मौपम्येन भूतानि दरिद्रः परमीक्षते ॥ १३॥

 

यथा कण्टकविद्धाङ्गो जन्तोर्नेच्छति तां व्यथाम् ।

जीवसाम्यं गतो लिङ्गैर्न तथाऽऽविद्धकण्टकः ॥ १४॥

 

दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह ।

कृच्छ्रं यदृच्छयाऽऽप्नोति तद्धि तस्य परं तपः ॥ १५॥

 

नित्यं क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाङ्क्षिणः ।

इन्द्रियाण्यनुशुष्यन्ति हिंसापि विनिवर्तते ॥ १६॥

 

दरिद्रस्यैव युज्यन्ते साधवः समदर्शिनः ।

सद्भिः क्षिणोति तं तर्षं तत आराद्विशुद्ध्यति ॥ १७॥

 

साधूनां समचित्तानां मुकुन्दचरणैषिणाम् ।

उपेक्ष्यैः किं धनस्तम्भैरसद्भिरसदाश्रयैः ॥ १८॥

 

तदहं मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयोः ।

तमो मदं हरिष्यामि स्त्रैणयोरजितात्मनोः ॥ १९॥

 

यदिमौ लोकपालस्य पुत्रौ भूत्वा तमःप्लुतौ ।

न विवाससमात्मानं विजानीतः सुदुर्मदौ ॥ २०॥

 

अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः ।

स्मृतिः स्यान्मत्प्रसादेन तत्रापि मदनुग्रहात् ॥ २१॥

 

वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते ।

वृत्ते स्वर्लोकतां भूयो लब्धभक्ती भविष्यतः ॥ २२॥

 

श्रीशुक उवाच

एवमुक्त्वा स देवर्षिर्गतो नारायणाश्रमम् ।

नलकूवरमणिग्रीवावासतुर्यमलार्जुनौ ॥ २३॥

 

ऋषेर्भागवतमुख्यस्य सत्यं कर्तुं वचो हरिः ।

जगाम शनकैस्तत्र यत्रास्तां यमलार्जुनौ ॥ २४॥

 

देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ ।

तत्तथा साधयिष्यामि यद्गीतं तन्महात्मना ॥ २५॥

 

इत्यन्तरेणार्जुनयोः कृष्णस्तु यमयोर्ययौ ।

आत्मनिर्वेशमात्रेण तिर्यग्गतमुलूखलम् ॥ २६॥

 

बालेन निष्कर्षयतान्वगुलूखलं त-

द्दामोदरेण तरसोत्कलिताङ्घ्रिबन्धौ

निष्पेततुः परमविक्रमितातिवेप-

स्कन्धप्रवालविटपौ कृतचण्डशब्दौ ॥ २७॥

 

तत्र श्रिया परमया ककुभः स्फुरन्तौ

सिद्धावुपेत्य कुजयोरिव जात वेदाः

कृष्णं प्रणम्य शिरसाखिललोकनाथं

द्धाञ्जली विरजसाविदमूचतुः स्म ॥ २८॥

 

कृष्ण कृष्ण महायोगिंस्त्वमाद्यः पुरुषः परः ।

व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ २९॥

 

त्वमेकः सर्वभूतानां देहास्वात्मेन्द्रियेश्वरः ।

त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ ३०॥

 

त्वं महान् प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी ।

त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३१॥

 

गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः ।

को न्विहार्हति विज्ञातुं प्राक्सिद्धं गुणसंवृतः ॥ ३२॥

 

तस्मै तुभ्यं भगवते वासुदेवाय वेधसे ।

आत्मद्योतगुणैश्छन्नमहिम्ने ब्रह्मणे नमः ॥ ३३॥

 

यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः ।

तैस्तैरतुल्यातिशयैर्वीर्यैर्देहिष्वसङ्गतैः ॥ ३४॥

 

स भवान् सर्वलोकस्य भवाय विभवाय च ।

अवतीर्णोंऽशभागेन साम्प्रतं पतिराशिषाम् ॥ ३५॥

 

नमः परमकल्याण नमः परममङ्गल ।

वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ३६॥

 

अनुजानीहि नौ भूमंस्तवानुचरकिङ्करौ ।

दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ॥ ३७॥

 

वाणी गुणानुकथने श्रवणौ कथायां

हस्तौ च कर्मसु मनस्तव पादयोर्नः ।

स्मृत्यां शिरस्तव निवासजगत्प्रणामे

दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥ ३८॥

 

श्रीशुक उवाच

इत्थं सङ्कीर्तितस्ताभ्यां भगवान् गोकुलेश्वरः ।

दाम्ना चोलूखले बद्धः प्रहसन्नाह गुह्यकौ ॥ ३९॥

 

श्रीभगवानुवाच

ज्ञातं मम पुरैवैतदृषिणा करुणात्मना ।

यच्छ्रीमदान्धयोर्वाग्भिर्विभ्रंशोऽनुग्रहः कृतः ॥ ४०॥

 

साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् ।

दर्शनान्नो भवेद्बन्धः पुंसोऽक्ष्णोः सवितुर्यथा ॥ ४१॥

 

तद्गच्छतं मत्परमौ नलकूबर सादनम् ।

सञ्जातो मयि भावो वामीप्सितः परमोऽभवः ॥ ४२॥

 

श्रीशुक उवाच

इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः ।

बद्धोलूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम् ॥ ४३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे नारदशापो नाम दशमोऽध्यायः ॥ १०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकादशोध्यायः - ११ ॥

 

श्रीशुक उवाच

गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् ।

तत्राजग्मुः कुरुश्रेष्ठ निर्घातभयशङ्किताः ॥ १॥

 

भूम्यां निपतितौ तत्र ददृशुर्यमलार्जुनौ ।

बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् ॥ २॥

 

उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् ।

कस्येदं कुत आश्चर्यमुत्पात इति कातराः ॥ ३॥

 

बाला ऊचुरनेनेति तिर्यग्गतमुलूखलम् ।

विकर्षता मध्यगेन पुरुषावप्यचक्ष्महि ॥ ४॥

 

न ते तदुक्तं जगृहुर्न घटेतेति तस्य तत् ।

बालस्योत्पाटनं तर्वोः केचित्सन्दिग्धचेतसः ॥ ५॥

 

उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम् ।

विलोक्य नन्दः प्रहसद्वदनो विमुमोच ह ॥ ६॥

 

गोपीभिः स्तोभितोऽनृत्यद्भगवान् बालवत्क्वचित् ।

उद्गायति क्वचिन्मुग्धस्तद्वशो दारुयन्त्रवत् ॥ ७॥

 

बिभर्ति क्वचिदाज्ञप्तः पीठकोन्मानपादुकम् ।

बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन् ॥ ८॥

 

दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम् ।

व्रजस्योवाह वै हर्षं भगवान् बालचेष्टितैः ॥ ९॥

 

क्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः ।

फलार्थी धान्यमादाय ययौ सर्वफलप्रदः ॥ १०॥

 

फलविक्रयिणी तस्य च्युतधान्यं करद्वयम् ।

फलैरपूरयद्रत्नैः फलभाण्डमपूरि च ॥ ११॥

 

सरित्तीरगतं कृष्णं भग्नार्जुनमथाह्वयत् ।

रामं च रोहिणीदेवी क्रीडन्तं बालकैर्भृशम् ॥ १२॥

 

नोपेयातां यदाऽऽहूतौ क्रीडासङ्गेन पुत्रकौ ।

यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम् ॥ १३॥

 

क्रीडन्तं सा सुतं बालैरतिवेलं सहाग्रजम् ।

यशोदाजोहवीत्कृष्णं पुत्रस्नेहस्नुतस्तनी ॥ १४॥

 

कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब ।

अलं विहारैः क्षुत्क्षान्तः क्रीडाश्रान्तोऽसि पुत्रक ॥ १५॥

 

हे रामागच्छ ताताशु सानुजः कुलनन्दन ।

प्रातरेव कृताहारस्तद्भवान् भोक्तुमर्हति ॥ १६॥

 

प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः ।

एह्यावयोः प्रियं धेहि स्वगृहान् यात बालकाः ॥ १७॥

 

धूलिधूसरिताङ्गस्त्वं पुत्र मज्जनमावह ।

जन्मर्क्षमद्य भवतो विप्रेभ्यो देहि गाः शुचिः ॥ १८॥

 

पश्य पश्य वयस्यांस्ते मातृमृष्टान् स्वलङ्कृतान् ।

त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः ॥ १९॥

 

इत्थं यशोदा तमशेषशेखरं

मत्वा सुतं स्नेहनिबद्धधीर्नृप ।

हस्ते गृहीत्वा सह राममच्युतं

नीत्वा स्ववाटं कृतवत्यथोदयम् ॥ २०॥

 

गोपवृद्धा महोत्पाताननुभूय बृहद्वने ।

नन्दादयः समागम्य व्रजकार्यममन्त्रयन् ॥ २१॥

 

तत्रोपनन्दनामाऽऽह गोपो ज्ञानवयोऽधिकः ।

देशकालार्थतत्त्वज्ञः प्रियकृद्रामकृष्णयोः ॥ २२॥

 

उत्थातव्यमितोऽस्माभिर्गोकुलस्य हितैषिभिः ।

आयान्त्यत्र महोत्पाता बालानां नाशहेतवः ॥ २३॥

 

मुक्तः कथञ्चिद्राक्षस्या बालघ्न्या बालको ह्यसौ ।

हरेरनुग्रहान्नूनमनश्चोपरि नापतत् ॥ २४॥

 

चक्रवातेन नीतोऽयं दैत्येन विपदं वियत् ।

शिलायां पतितस्तत्र परित्रातः सुरेश्वरैः ॥ २५॥

 

यन्न म्रियेत द्रुमयोरन्तरं प्राप्य बालकः ।

असावन्यतमो वापि तदप्यच्युतरक्षणम् ॥ २६॥

 

यावदौत्पातिकोऽरिष्टो व्रजं नाभिभवेदितः ।

तावद्बालानुपादाय यास्यामोऽन्यत्र सानुगाः ॥ २७॥

 

वनं वृन्दावनं नाम पशव्यं नवकाननम् ।

गोपगोपीगवां सेव्यं पुण्याद्रितृणवीरुधम् ॥ २८॥

 

तत्तत्राद्यैव यास्यामः शकटान् युङ्क्त मा चिरम् ।

गोधनान्यग्रतो यान्तु भवतां यदि रोचते ॥ २९॥

 

तच्छ्रुत्वैकधियो गोपाः साधु साध्विति वादिनः ।

व्रजान् स्वान् स्वान् समायुज्य ययू रूढपरिच्छदाः ॥ ३०॥

 

वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च ।

अनस्स्वारोप्य गोपाला यत्ता आत्तशरासनाः ॥ ३१॥

 

गोधनानि पुरस्कृत्य श‍ृङ्गाण्यापूर्य सर्वतः ।

तूर्यघोषेण महता ययुः सह पुरोहिताः ॥ ३२॥

 

गोप्यो रूढरथा नूत्नकुचकुङ्कुमकान्तयः ।

कृष्णलीला जगुः प्रीता निष्ककण्ठ्यः सुवाससः ॥ ३३॥

 

तथा यशोदारोहिण्यावेकं शकटमास्थिते ।

रेजतुः कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ॥ ३४॥

 

वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम् ।

तत्र चक्रुर्व्रजावासं शकटैरर्धचन्द्रवत् ॥ ३५॥

 

वृन्दावनं गोवर्धनं यमुनापुलिनानि च ।

वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नृप ॥ ३६॥

 

एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितैः ।

कलवाक्यैः स्वकालेन वत्सपालौ बभूवतुः ॥ ३७॥

 

अविदूरे व्रजभुवः सह गोपालदारकैः ।

चारयामासतुर्वत्सान् नानाक्रीडापरिच्छदौ ॥ ३८॥

 

क्वचिद्वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित् ।

क्वचित्पादैः किङ्किणीभिः क्वचित्कृत्रिमगोवृषैः ॥ ३९॥

 

वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् ।

अनुकृत्य रुतैर्जन्तूंश्चेरतुः प्राकृतौ यथा ॥ ४०॥

 

कदाचिद्यमुनातीरे वत्सांश्चारयतोः स्वकैः ।

वयस्यैः कृष्णबलयोर्जिघांसुर्दैत्य आगमत् ॥ ४१॥

 

तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरिः ।

दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत् ॥ ४२॥

 

गृहीत्वापरपादाभ्यां सहलाङ्गूलमच्युतः ।

भ्रामयित्वा कपित्थाग्रे प्राहिणोद्गतजीवितम् ।

स कपित्थैर्महाकायः पात्यमानैः पपात ह ॥ ४३॥

 

तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्विति ।

देवाश्च परिसन्तुष्टा बभूवुः पुष्पवर्षिणः ॥ ४४॥

 

तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ ।

सप्रातराशौ गोवत्सांश्चारयन्तौ विचेरतुः ॥ ४५॥

 

स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा ।

गत्वा जलाशयाभ्याशं पाययित्वा पपुर्जलम् ॥ ४६॥

 

ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम् ।

तत्रसुर्वज्रनिर्भिन्नं गिरेः श‍ृङ्गमिव च्युतम् ॥ ४७॥

 

स वै बको नाम महानसुरो बकरूपधृक् ।

आगत्य सहसा कृष्णं तीक्ष्णतुण्डोऽग्रसद्बली ॥ ४८॥

 

कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः ।

बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः ॥ ४९॥

 

तं तालुमूलं प्रदहन्तमग्निव-

द्गोपालसूनुं पितरं जगद्गुरोः ।

चच्छर्द सद्योऽतिरुषाक्षतं बक-

स्तुण्डेन हन्तुं पुनरभ्यपद्यत ॥ ५०॥

 

तमापतन्तं स निगृह्य तुण्डयो-

र्दोर्भ्यां बकं कंससखं सतां पतिः ।

पश्यत्सु बालेषु ददार लीलया

मुदावहो वीरणवद्दिवौकसाम् ॥ ५१॥

 

तदा बकारिं सुरलोकवासिनः

समाकिरन् नन्दनमल्लिकादिभिः ।

समीडिरे चानकशङ्खसंस्तवै-

स्तद्वीक्ष्य गोपालसुता विसिस्मिरे ॥ ५२॥

 

मुक्तं बकास्यादुपलभ्य बालका

रामादयः प्राणमिवेन्द्रियो गणः ।

स्थानागतं तं परिरभ्य निर्वृताः

प्रणीय वत्सान् व्रजमेत्य तज्जगुः ॥ ५३॥

 

श्रुत्वा तद्विस्मिता गोपा गोप्यश्चातिप्रियादृताः ।

प्रेत्यागतमिवौत्सुक्यादैक्षन्त तृषितेक्षणाः ॥ ५४॥

 

अहो बतास्य बालस्य बहवो मृत्यवोऽभवन् ।

अप्यासीद्विप्रियं तेषां कृतं पूर्वं यतो भयम् ॥ ५५॥

 

अथाप्यभिभवन्त्येनं नैव ते घोरदर्शनाः ।

जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्गवत् ॥ ५६॥

 

अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित् ।

गर्गो यदाह भगवानन्वभावि तथैव तत् ॥ ५७॥

 

इति नन्दादयो गोपाः कृष्णरामकथां मुदा ।

कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥ ५८॥

 

एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे ।

निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः ॥ ५९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे वत्सबकवधो नमैकादशोऽध्यायः ॥ ११॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वादशोऽध्यायः - १२ ॥

 

श्रीशुक उवाच

क्वचिद्वनाशाय मनो दधद्व्रजा-

त्प्रातःसमुत्थाय वयस्यवत्सपान् ।

प्रबोधयञ्छृङ्गरवेण चारुणा

विनिर्गतो वत्सपुरःसरो हरिः ॥ १॥

 

तेनैव साकं पृथुकाः सहस्रशः

स्निग्धाः सुशिग्वेत्रविषाणवेणवः ।

स्वान्स्वान्सहस्रोपरि सङ्ख्ययान्वितान्

वत्सान् पुरस्कृत्य विनिर्ययुर्मुदा ॥ २॥

 

कृष्णवत्सैरसङ्ख्यातैर्यूथीकृत्य स्ववत्सकान् ।

चारयन्तोऽर्भलीलाभिर्विजह्रुस्तत्र तत्र ह ॥ ३॥

 

फलप्रवालस्तबकसुमनःपिच्छधातुभिः ।

काचगुञ्जामणिस्वर्णभूषिता अप्यभूषयन् ॥ ४॥

 

मुष्णन्तोऽन्योन्यशिक्यादीन् ज्ञातानाराच्च चिक्षिपुः ।

तत्रत्याश्च पुनर्दूराद्धसन्तश्च पुनर्ददुः ॥ ५॥

 

यदि दूरं गतः कृष्णो वनशोभेक्षणाय तम् ।

अहं पूर्वमहं पूर्वमिति संस्पृश्य रेमिरे ॥ ६॥

 

केचिद्वेणून् वादयन्तो ध्मान्तः श‍ृङ्गाणि केचन ।

केचिद्भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥ ७॥

 

विच्छायाभिः प्रधावन्तो गच्छन्तः साधु हंसकैः ।

बकैरुपविशन्तश्च नृत्यन्तश्च कलापिभिः ॥ ८॥

 

विकर्षन्तः कीशबालानारोहन्तश्च तैर्द्रुमान् ।

विकुर्वन्तश्च तैः साकं प्लवन्तश्च पलाशिषु ॥ ९॥

 

साकं भेकैर्विलङ्घन्तः सरित्प्रस्रवसम्प्लुताः ।

विहसन्तः प्रतिच्छायाः शपन्तश्च प्रतिस्वनान् ॥ १०॥

 

इत्थं सतां ब्रह्मसुखानुभूत्या

दास्यं गतानां परदैवतेन ।

मायाश्रितानां नरदारकेण

साकं विजह्रुः कृतपुण्यपुञ्जाः ॥ ११॥

 

यत्पादपांसुर्बहुजन्मकृच्छ्रतो

धृतात्मभिर्योगिभिरप्यलभ्यः ।

स एव यद्दृग्विषयः स्वयं स्थितः

किं वर्ण्यते दिष्टमतो व्रजौकसाम् ॥ १२॥

 

अथाघनामाभ्यपतन्महासुर-

स्तेषां सुखक्रीडनवीक्षणाक्षमः ।

नित्यं यदन्तर्निजजीवितेप्सुभिः

पीतामृतैरप्यमरैः प्रतीक्ष्यते ॥ १३॥

 

दृष्ट्वार्भकान् कृष्णमुखानघासुरः

कंसानुशिष्टः स बकीबकानुजः ।

अयं तु मे सोदरनाशकृत्तयो-

र्द्वयोर्ममैनं सबलं हनिष्ये ॥ १४॥

 

एते यदा मत्सुहृदोस्तिलापाः

कृतास्तदा नष्टसमा व्रजौकसः ।

प्राणे गते वर्ष्मसु का नु चिन्ता

प्रजासवः प्राणभृतो हि ये ते ॥ १५॥

 

इति व्यवस्याजगरं बृहद्वपुः

स योजनायाममहाद्रिपीवरम् ।

धृत्वाद्भुतं व्यात्तगुहाननं तदा

पथि व्यशेत ग्रसनाशया खलः ॥ १६॥

 

धराधरोष्ठो जलदोत्तरोष्ठो

दर्याननान्तो गिरिश‍ृङ्गदंष्ट्रः ।

ध्वान्तान्तरास्यो वितताध्वजिह्वः

परुषानिलश्वासदवेक्षणोष्णः ॥ १७॥

 

दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावनश्रियम् ।

व्यात्ताजगरतुण्डेन ह्युत्प्रेक्षन्ते स्म लीलया ॥ १८॥

 

अहो मित्राणि गदत सत्त्वकूटं पुरःस्थितम् ।

अस्मत्सङ्ग्रसनव्यात्तव्यालतुण्डायते न वा ॥ १९॥

 

सत्यमर्ककरारक्तमुत्तराहनुवद्घनम् ।

अधराहनुवद्रोधस्तत्प्रतिच्छाययारुणम् ॥ २०॥

 

प्रतिस्पर्धेते सृक्किभ्यां सव्यासव्ये नगोदरे ।

तुङ्गश‍ृङ्गालयोऽप्येतास्तद्दंष्ट्राभिश्च पश्यत ॥ २१॥

 

आस्तृतायाममार्गोऽयं रसनां प्रतिगर्जति ।

एषामन्तर्गतं ध्वान्तमेतदप्यन्तराननम् ॥ २२॥

 

दावोष्णखरवातोऽयं श्वासवद्भाति पश्यत ।

तद्दग्धसत्त्वदुर्गन्धोऽप्यन्तरामिषगन्धवत् ॥ २३॥

 

अस्मान् किमत्र ग्रसिता निविष्टा-

नयं तथा चेद्बकवद्विनङ्क्ष्यति ।

क्षणादनेनेति बकार्युशन्मुखं

वीक्ष्योद्धसन्तः करताडनैर्ययुः ॥ २४॥

 

त्थं मिथोऽतथ्यमतज्ज्ञभाषितं

श्रुत्वा विचिन्त्येत्यमृषा मृषायते ।

रक्षो विदित्वाखिलभूतहृत्स्थितः

स्वानां निरोद्धुं भगवान् मनो दधे ॥ २५॥

 

तावत्प्रविष्टास्त्वसुरोदरान्तरं

परं न गीर्णाः शिशवः सवत्साः ।

प्रतीक्षमाणेन बकारिवेशनं

हतस्वकान्तस्मरणेन रक्षसा ॥ २६॥

 

तान् वीक्ष्य कृष्णः सकलाभयप्रदो

ह्यनन्यनाथान् स्वकरादवच्युतान् ।

दीनांश्च मृत्योर्जठराग्निघासान्

घृणार्दितो दिष्टकृतेन विस्मितः ॥ २७॥

 

कृत्यं किमत्रास्य खलस्य जीवनं

न वा अमीषां च सतां विहिंसनम् ।

द्वयं कथं स्यादिति संविचिन्त्य तत्

ज्ञात्वाविशत्तुण्डमशेषदृग्घरिः ॥ २८॥

 

तदा घनच्छदा देवा भयाद्धा हेति चुक्रुशुः ।

जहृषुर्ये च कंसाद्याः कौणपास्त्वघबान्धवाः ॥ २९॥

 

तच्छ्रुत्वा भगवान् कृष्णस्त्वव्ययः सार्भवत्सकम् ।

चूर्णीचिकीर्षोरात्मानं तरसा ववृधे गले ॥ ३०॥

 

ततोऽतिकायस्य निरुद्धमार्गिणो

ह्युद्गीर्णदृष्टेर्भ्रमतस्त्वितस्ततः ।

पूर्णोऽन्तरङ्गे पवनो निरुद्धो

मूर्धन् विनिष्पाट्य विनिर्गतो बहिः ॥ ३१॥

 

तेनैव सर्वेषु बहिर्गतेषु

प्राणेषु वत्सान् सुहृदः परेतान् ।

दृष्ट्या स्वयोत्थाप्य तदन्वितः पुन-

र्वक्त्रान्मुकुन्दो भगवान् विनिर्ययौ ॥ ३२॥

 

पीनाहिभोगोत्थितमद्भुतं मह-

ज्ज्योतिः स्वधाम्ना ज्वलयद्दिशो दश ।

प्रतीक्ष्य खेऽवस्थितमीश निर्गमं

विवेश तस्मिन् मिषतां दिवौकसाम् ॥ ३३॥

 

ततोऽतिहृष्टाः स्वकृतोऽकृतार्हणं

पुष्पैः सुरा अप्सरसश्च नर्तनैः ।

गीतैः सुगा वाद्यधराश्च वाद्यकैः

स्तवैश्च विप्रा जयनिःस्वनैर्गणाः ॥ ३४॥

 

तदद्भुतस्तोत्रसुवाद्यगीतिका-

जयादिनैकोत्सवमङ्गलस्वनान् ।

श्रुत्वा स्वधाम्नोऽन्त्यज आगतोऽचिरात्

दृष्ट्वा महीशस्य जगाम विस्मयम् ॥ ३५॥

 

राजन्नाजगरं चर्म शुष्कं वृन्दावनेऽद्भुतम् ।

व्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम् ॥ ३६॥

 

एतत्कौमारजं कर्म हरेरात्माहिमोक्षणम् ।

मृत्योः पौगण्डके बाला दृष्ट्वोचुर्विस्मिता व्रजे ॥ ३७॥

 

नैतद्विचित्रं मनुजार्भमायिनः

परावराणां परमस्य वेधसः ।

अघोऽपि यत्स्पर्शनधौतपातकः

प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ॥ ३८॥

 

सकृद्यदङ्गप्रतिमान्तराहिता

मनोमयी भागवतीं ददौ गतिम् ।

स एव नित्यात्मसुखानुभूत्यभि-

व्युदस्तमायोऽन्तर्गतो हि किं पुनः ॥ ३९॥

 

सूत उवाच

इत्थं द्विजा यादवदेवदत्तः

श्रुत्वा स्वरातुश्चरितं विचित्रम् ।

पप्रच्छ भूयोऽपि तदेव पुण्यं

वैयासकिं यन्निगृहीतचेताः ॥ ४०॥

 

राजोवाच

ब्रह्मन् कालान्तरकृतं तत्कालीनं कथं भवेत् ।

यत्कौमारे हरिकृतं जगुः पौगण्डकेऽर्भकाः ॥ ४१॥

 

तद्ब्रूहि मे महायोगिन् परं कौतूहलं गुरो ।

नूनमेतद्धरेरेव माया भवति नान्यथा ॥ ४२॥

 

वयं धन्यतमा लोके गुरोऽपि क्षत्रबन्धवः ।

यत्पिबामो मुहुस्त्वत्तः पुण्यं कृष्णकथामृतम् ॥ ४३॥

 

सूत उवाच

इत्थं स्म पृष्टः स तु बादरायणि-

स्तत्स्मारितानन्तहृताखिलेन्द्रियः ।

कृच्छ्रात्पुनर्लब्धबहिर्दृशिः शनैः

प्रत्याह तं भागवतोत्तमोत्तम ॥ ४४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे द्वादशोऽध्यायः ॥ १२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रयोदशोऽध्यायः - १३ ॥

 

श्रीशुक उवाच

साधु पृष्टं महाभाग त्वया भागवतोत्तम ।

यन्नूतनयसीशस्य श‍ृण्वन्नपि कथां मुहुः ॥ १॥

 

सतामयं सारभृतां निसर्गो

यदर्थवाणीश्रुतिचेतसामपि ।

प्रतिक्षणं नव्यवदच्युतस्य यत्

स्त्रिया विटानामिव साधुवार्ता ॥ २॥

 

श‍ृणुष्वावहितो राजन्नपि गुह्यं वदामि ते ।

ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ३॥

 

तथाघवदनान्मृत्यो रक्षित्वा वत्सपालकान् ।

सरित्पुलिनमानीय भगवानिदमब्रवीत् ॥ ४॥

 

अहोऽतिरम्यं पुलिनं वयस्याः

स्वकेलिसम्पन्मृदुलाच्छवालुकम् ।

स्फुटत्सरोगन्धहृतालिपत्रिक-

ध्वनिप्रतिध्वानलसद्द्रुमाकुलम् ॥ ५॥

 

अत्र भोक्तव्यमस्माभिर्दिवा रूढं क्षुधार्दिताः ।

वत्साः समीपेऽपः पीत्वा चरन्तु शनकैस्तृणम् ॥ ६॥

 

तथेति पाययित्वार्भा वत्सानारुध्य शाद्वले ।

मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥ ७॥

 

कृष्णस्य विष्वक्पुरुराजिमण्डलै-

रभ्याननाः फुल्लदृशो व्रजार्भकाः ।

सहोपविष्टा विपिने विरेजु-

श्छदा यथाम्भोरुहकर्णिकायाः ॥ ८॥

 

केचित्पुष्पैर्दलैः केचित्पल्लवैरङ्कुरैः फलैः ।

शिग्भिस्त्वग्भिर्दृषद्भिश्च बुभुजुः कृतभाजनाः ॥ ९॥

 

सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक् ।

हसन्तो हासयन्तश्चाभ्यवजह्रुः सहेश्वराः ॥ १०॥

 

बिभ्रद्वेणुं जठरपटयोः श‍ृङ्गवेत्रे च कक्षे

वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु ।

तिष्ठन्मध्ये स्वपरिसुहृदो हासयन् नर्मभिः स्वैः

स्वर्गे लोके मिषति बुभुजे यज्ञभुग्बालकेलिः ॥ ११॥

 

भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु ।

वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिताः ॥ १२॥

 

तान् दृष्ट्वा भयसन्त्रस्तानूचे कृष्णोऽस्य भीभयम् ।

मित्राण्याशान्मा विरमतेहानेष्ये वत्सकानहम् ॥ १३॥

 

 

इत्युक्त्वाद्रिदरीकुञ्जगह्वरेष्वात्मवत्सकान् ।

विचिन्वन् भगवान् कृष्णः सपाणिकवलो ययौ ॥ १४॥

 

अम्भोजन्मजनिस्तदन्तरगतो मायार्भकस्येशितुः

द्रष्टुं मञ्जु महित्वमन्यदपि तद्वत्सानितो वत्सपान् ।

नीत्वान्यत्र कुरूद्वहान्तरदधात्खेऽवस्थितो यः पुरा

दृष्ट्वाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥ १५॥

 

ततो वत्सानदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् ।

उभावपि वने कृष्णो विचिकाय समन्ततः ॥ १६॥

 

क्वाप्यदृष्ट्वान्तर्विपिने वत्सान् पालांश्च विश्ववित् ।

सर्वं विधिकृतं कृष्णः सहसावजगाम ह ॥ १७॥

 

ततः कृष्णो मुदं कर्तुं तन्मातॄणां च कस्य च ।

उभयायितमात्मानं चक्रे विश्वकृदीश्वरः ॥ १८॥

 

यावद्वत्सपवत्सकाल्पकवपुर्यावत्कराङ्घ्र्यादिकं

यावद्यष्टिविषाणवेणुदलशिग्यावद्विभूषाम्बरम् ।

यावच्छीलगुणाभिधाकृतिवयो यावद्विहारादिकं

सर्वं विष्णुमयं गिरोऽङ्गवदजः सर्वस्वरूपो बभौ ॥ १९॥

 

स्वयमात्माऽऽत्मगोवत्सान् प्रतिवार्यात्मवत्सपैः ।

क्रीडन्नात्मविहारैश्च सर्वात्मा प्राविशद्व्रजम् ॥ २०॥

 

तत्तद्वत्सान् पृथङ्नीत्वा तत्तद्गोष्ठे निवेश्य सः ।

तत्तदात्माभवद्राजंस्तत्तत्सद्म प्रविष्टवान् ॥ २१॥

 

तन्मातरो वेणुरवत्वरोत्थिता

उत्थाप्य दोर्भिः परिरभ्य निर्भरम् ।

स्नेहस्नुतस्तन्यपयःसुधासवं

मत्वा परं ब्रह्म सुतानपाययन् ॥ २२॥

 

ततो नृपोन्मर्दनमज्जलेपना-

लङ्काररक्षातिलकाशनादिभिः ।

संलालितः स्वाचरितैः प्रहर्षयन्

सायं गतो यामयमेन माधवः ॥ २३॥

 

गावस्ततो गोष्ठमुपेत्य सत्वरं

हुङ्कारघोषैः परिहूतसङ्गतान् ।

स्वकान्स्वकान्वत्सतरानपायय-

न्मुहुर्लिहन्त्यः स्रवदौधसं पयः ॥ २४॥

 

गोगोपीनां मातृतास्मिन् सर्वा स्नेहर्धिकां विना ।

पुरोवदास्वपि हरेस्तोकता मायया विना ॥ २५॥

 

व्रजौकसां स्वतोकेषु स्नेहवल्ल्याब्दमन्वहम् ।

शनैर्निःसीम ववृधे यथा कृष्णे त्वपूर्ववत् ॥ २६॥

 

इत्थमात्माऽऽत्मनाऽऽत्मानं वत्सपालमिषेण सः ।

पालयन् वत्सपो वर्षं चिक्रीडे वनगोष्ठयोः ॥ २७॥

 

एकदा चारयन् वत्सान् सरामो वनमाविशत् ।

पञ्चषासु त्रियामासु हायनापूरणीष्वजः ॥ २८॥

 

ततो विदूराच्चरतो गावो वत्सानुपव्रजम् ।

गोवर्धनाद्रिशिरसि चरन्त्यो ददृशुस्तृणम् ॥ २९॥

 

दृष्ट्वाथ तत्स्नेहवशोऽस्मृतात्मा

स गोव्रजोऽत्यात्मपदुर्गमार्गः ।

द्विपात्ककुद्ग्रीव उदास्यपुच्छो-

ऽगाद्धुङ्कृतैरास्रुपया जवेन ॥ ३०॥

 

समेत्य गावोऽधो वत्सान् वत्सवत्योऽप्यपाययन् ।

गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधसं पयः ॥ ३१॥

 

गोपास्तद्रोधनायासमौघ्यलज्जोरुमन्युना ।

दुर्गाध्वकृच्छ्रतोऽभ्येत्य गोवत्सैर्ददृशुः सुतान् ॥ ३२॥

 

तदीक्षणोत्प्रेमरसाप्लुताशया

जातानुरागा गतमन्यवोऽर्भकान् ।

उदुह्य दोर्भिः परिरभ्य मूर्धनि

घ्राणैरवापुः परमां मुदं ते ॥ ३३॥

 

ततः प्रवयसो गोपास्तोकाश्लेषसुनिर्वृताः ।

कृच्छ्राच्छनैरपगतास्तदनुस्मृत्युदश्रवः ॥ ३४॥

 

व्रजस्य रामः प्रेमर्धेर्वीक्ष्यौत्कण्ठ्यमनुक्षणम् ।

मुक्तस्तनेष्वपत्येष्वप्यहेतुविदचिन्तयत् ॥ ३५॥

 

किमेतदद्भुतमिव वासुदेवेऽखिलात्मनि ।

व्रजस्य सात्मनस्तोकेष्वपूर्वं प्रेम वर्धते ॥ ३६॥

 

केयं वा कुत आयाता दैवी वा नार्युतासुरी ।

प्रायो मायास्तु मे भर्तुर्नान्या मेऽपि विमोहिनी ॥ ३७॥

 

इति सञ्चिन्त्य दाशार्हो वत्सान् सवयसानपि ।

सर्वानाचष्ट वैकुण्ठं चक्षुषा वयुनेन सः ॥ ३८॥

 

नैते सुरेशा ऋषयो न चैते

त्वमेव भासीश भिदाश्रयेऽपि ।

सर्वं पृथक्त्वं निगमात्कथं वदे-

त्युक्तेन वृत्तं प्रभुणा बलोऽवैत् ॥ ३९॥

 

तावदेत्यात्मभूरात्ममानेन त्रुट्यनेहसा ।

पुरोवदब्दं क्रीडन्तं ददृशे सकलं हरिम् ॥ ४०॥

 

यावन्तो गोकुले बालाः सवत्साः सर्व एव हि ।

मायाशये शयाना मे नाद्यापि पुनरुत्थिताः ॥ ४१॥

 

इत एतेऽत्र कुत्रत्या मन्मायामोहितेतरे ।

तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ॥ ४२॥

 

एवमेतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः ।

सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन ॥ ४३॥

 

एवं सम्मोहयन् विष्णुं विमोहं विश्वमोहनम् ।

स्वयैव माययाजोऽपि स्वयमेव विमोहितः ॥ ४४॥

 

तम्यां तमोवन्नैहारं खद्योतार्चिरिवाहनि ।

महतीतरमायैश्यं निहन्त्यात्मनि युञ्जतः ॥ ४५॥

 

तावत्सर्वे वत्सपालाः पश्यतोऽजस्य तत्क्षणात् ।

व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः ॥ ४६॥

 

चतुर्भुजाः शङ्खचक्रगदाराजीवपाणयः ।

किरीटिनः कुण्डलिनो हारिणो वनमालिनः ॥ ४७॥

 

श्रीवत्साङ्गददोरत्नकम्बुकङ्कणपाणयः ।

नूपुरैः कटकैर्भाताः कटिसूत्राङ्गुलीयकैः ॥ ४८॥

 

आङ्घ्रिमस्तकमापूर्णास्तुलसीनवदामभिः ।

कोमलैः सर्वगात्रेषु भूरि पुण्यवदर्पितैः ॥ ४९॥

 

चन्द्रिकाविशदस्मेरैः सारुणापाङ्गवीक्षितैः ।

स्वकार्थानामिव रजःसत्त्वाभ्यां स्रष्टृपालकाः ॥ ५०॥

 

आत्मादिस्तम्बपर्यन्तैर्मूर्तिमद्भिश्चराचरैः ।

नृत्यगीताद्यनेकार्हैः पृथक्पृथगुपासिताः ॥ ५१॥

 

अणिमाद्यैर्महिमभिरजाद्याभिर्विभूतिभिः ।

चतुर्विंशतिभिस्तत्त्वैः परीता महदादिभिः ॥ ५२॥

 

कालस्वभावसंस्कारकामकर्मगुणादिभिः ।

स्वमहिध्वस्तमहिभिर्मूर्तिमद्भिरुपासिताः ॥ ५३॥

 

सत्यज्ञानानन्तानन्दमात्रैकरसमूर्तयः ।

अस्पृष्टभूरिमाहात्म्या अपि ह्युपनिषद्दृशाम् ॥ ५४॥

 

एवं सकृद्ददर्शाजः परब्रह्मात्मनोऽखिलान् ।

यस्य भासा सर्वमिदं विभाति सचराचरम् ॥ ५५॥

 

ततोऽतिकुतुकोद्वृत्तस्तिमितैकादशेन्द्रियः ।

तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका ॥ ५६॥

 

इतीरेशेऽतर्क्ये निजमहिमनि स्वप्रमितिके

परत्राजातोऽतन्निरसनमुखब्रह्मकमितौ ।

अनीशेऽपि द्रष्टुं किमिदमिति वा मुह्यति सति

चच्छादाजो ज्ञात्वा सपदि परमोऽजाजवनिकाम् ॥ ५७॥

 

ततोऽर्वाक्प्रतिलब्धाक्षः कः परेतवदुत्थितः ।

कृच्छ्रादुन्मील्य वै दृष्टीराचष्टेदं सहात्मना ॥ ५८॥

 

सपद्येवाभितः पश्यन् दिशोऽपश्यत्पुरः स्थितम् ।

वृन्दावनं जनाजीव्यद्रुमाकीर्णं समाप्रियम् ॥ ५९॥

 

यत्र नैसर्गदुर्वैराः सहासन् नृमृगादयः ।

मित्राणीवाजितावासद्रुतरुट्तर्षकादिकम् ॥ ६०॥

 

तत्रोद्वहत्पशुपवंशशिशुत्वनाट्यं

ब्रह्माद्वयं परमनन्तमगाधबोधम् ।

वत्सान् सखीनिव पुरा परितो विचिन्व-

देकं सपाणिकवलं परमेष्ठ्यचष्ट ॥ ६१॥

 

दृष्ट्वा त्वरेण निजधोरणतोऽवतीर्य

पृथ्व्यां वपुः कनकदण्डमिवाभिपात्य ।

स्पृष्ट्वा चतुर्मुकुटकोटिभिरङ्घ्रियुग्मं

नत्वा मुदश्रुसुजलैरकृताभिषेकम् ॥ ६२॥

 

उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् ।

आस्ते महित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः ॥ ६३॥

 

शनैरथोत्थाय विमृज्य लोचने

मुकुन्दमुद्वीक्ष्य विनम्रकन्धरः ।

कृताञ्जलिः प्रश्रयवान् समाहितः

सवेपथुर्गद्गदयैलतेलया ॥ ६४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे त्रयोदशोऽध्यायः ॥ १३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्दशोऽध्यायः - १४ ॥

 

ब्रह्मोवाच

नौमीड्य तेऽभ्रवपुषे तडिदम्बराय

गुञ्जावतंसपरिपिच्छलसन्मुखाय ।

वन्यस्रजे कवलवेत्रविषाणवेणु-

लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ॥ १॥

 

अस्यापि देव वपुषो मदनुग्रहस्य

स्वेच्छामयस्य न तु भूतमयस्य कोऽपि ।

नेशे महि त्ववसितुं मनसाऽऽन्तरेण

साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥ २॥

 

ज्ञाने प्रयासमुदपास्य नमन्त एव

जीवन्ति सन्मुखरितां भवदीयवार्ताम् ।

स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभिः

ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ॥ ३॥

 

श्रेयःसृतिं/स्रुतिं भक्तिमुदस्य ते विभो

क्लिश्यन्ति ये केवलबोधलब्धये ।

तेषामसौ क्लेशल एव शिष्यते

नान्यद्यथा स्थूलतुषावघातिनाम् ॥ ४॥

 

पुरेह भूमन् बहवोऽपि योगिन-

स्त्वदर्पितेहा निजकर्मलब्धया ।

विबुध्य भक्त्यैव कथोपनीतया

प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥ ५॥

 

तथापि भूमन् महिमागुणस्य ते

विबोद्धुमर्हत्यमलान्तरात्मभिः ।

अविक्रियात्स्वानुभवादरूपतो

ह्यनन्यबोध्यात्मतया न चान्यथा ॥ ६॥

 

गुणात्मनस्तेऽपि गुणान् विमातुं

हितावतीर्णस्य क ईशिरेऽस्य ।

कालेन यैर्वा विमिताः सुकल्पै-

र्भूपांसवः खे मिहिका द्युभासाः ॥ ७॥

 

तत्तेऽनुकम्पां सुसमीक्षमाणो

भुञ्जान एवात्मकृतं विपाकम् ।

हृद्वाग्वपुर्भिर्विदधन्नमस्ते

जीवेत यो मुक्तिपदे स दायभाक् ॥ ८॥

 

पश्येश मेऽनार्यमनन्त आद्ये

परात्मनि त्वय्यपि मायिमायिनि ।

मायां वितत्येक्षितुमात्मवैभवं

ह्यहं कियानैच्छमिवार्चिरग्नौ ॥ ९॥

 

अतः क्षमस्वाच्युत मे रजोभुवो

ह्यजानतस्त्वत्पृथगीशमानिनः ।

अजावलेपान्धतमोऽन्धचक्षुष

एषोऽनुकम्प्यो मयि नाथवानिति ॥ १०॥

 

क्वाहं तमोमहदहङ्खचराग्निवार्भू-

संवेष्टिताण्डघटसप्तवितस्तिकायाः ।

क्वेदृग्विधाविगणिताण्डपराणुचर्या-

वाताध्वरोमविवरस्य च ते महित्वम् ॥ ११॥

 

उत्क्षेपणं गर्भगतस्य पादयोः

किं कल्पते मातुरधोक्षजागसे ।

किमस्तिनास्तिव्यपदेशभूषितं

तवास्ति कुक्षेः कियदप्यनन्तः ॥ १२॥

 

जगत्त्रयान्तोदधिसम्प्लवोदे

नारायणस्योदरनाभिनालात् ।

विनिर्गतोऽजस्त्विति वाङ्न वै मृषा

किन्त्वीश्वर त्वन्न विनिर्गतोऽस्मि ॥ १३॥

 

नारायणस्त्वं न हि सर्वदेहिना-

मात्मास्यधीशाखिललोकसाक्षी ।

नारायणोऽङ्गं नरभूजलायनात्

तच्चापि सत्यं न तवैव माया ॥ १४॥

 

तच्चेज्जलस्थं तव सज्जगद्वपुः

किं मे न दृष्टं भगवंस्तदैव ।

किं वा सुदृष्टं हृदि मे तदैव

किं नो सपद्येव पुनर्व्यदर्शि ॥ १५॥

 

अत्रैव मायाधमनावतारे

ह्यस्य प्रपञ्चस्य बहिः स्फुटस्य ।

कृत्स्नस्य चान्तर्जठरे जनन्या

मायात्वमेव प्रकटीकृतं ते ॥ १६॥

 

यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा ।

तत्त्वय्यपीह तत्सर्वं किमिदं मायया विना ॥ १७॥

 

अद्यैव त्वदृतेऽस्य किं मम न ते मायात्वमादर्शित-

मेकोऽसि प्रथमं ततो व्रजसुहृद्वत्साः समस्ता अपि ।

तावन्तोऽसि चतुर्भुजास्तदखिलैः साकं मयोपासिता-

स्तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्माद्वयं शिष्यते ॥ १८॥

 

अजानतां त्वत्पदवीमनात्म-

न्यात्माऽऽत्मना भासि वितत्य मायाम् ।

सृष्टाविवाहं जगतो विधान

इव त्वमेषोऽन्त इव त्रिनेत्रः ॥ १९॥

 

सुरेष्वृषिष्वीश तथैव नृष्वपि

तिर्यक्षु यादःस्वपि तेऽजनस्य ।

जन्मासतां दुर्मदनिग्रहाय

प्रभो विधातः सदनुग्रहाय च ॥ २०॥

 

को वेत्ति भूमन् भगवन् परात्मन्

योगेश्वरोतीर्भवतस्त्रिलोक्याम् ।

क्व वा कथं वा कति वा कदेति

विस्तारयन् क्रीडसि योगमायाम् ॥ २१॥

 

तस्मादिदं जगदशेषमसत्स्वरूपं

स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् ।

त्वय्येव नित्यसुखबोधतनावनन्ते

मायात उद्यदपि यत्सदिवावभाति ॥ २२॥

 

एकस्त्वमात्मा पुरुषः पुराणः

सत्यः स्वयञ्ज्योतिरनन्त आद्यः ।

नित्योऽक्षरोऽजस्रसुखो निरञ्जनः

पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः ॥ २३॥

 

एवं विधं त्वां सकलात्मनामपि

स्वात्मानमात्माऽऽत्मतया विचक्षते ।

गुर्वर्कलब्धोपनिषत्सुचक्षुषा

ये ते तरन्तीव भवानृताम्बुधिम् ॥ २४॥

 

आत्मानमेवात्मतयाविजानतां

तेनैव जातं निखिलं प्रपञ्चितम् ।

ज्ञानेन भूयोऽपि च तत्प्रलीयते

रज्ज्वामहेर्भोगभवाभवौ यथा ॥ २५॥

 

अज्ञानसंज्ञौ भवबन्धमोक्षौ

द्वौ नाम नान्यौ स्त ऋतज्ञभावात् ।

अजस्रचित्याऽऽत्मनि केवले परे

विचार्यमाणे तरणाविवाहनी ॥ २६॥

 

त्वामात्मानं परं मत्वा परमात्मानमेव च ।

आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताज्ञता ॥ २७॥

 

अन्तर्भवेऽनन्त भवन्तमेव

ह्यतत्त्यजन्तो मृगयन्ति सन्तः ।

असन्तमप्यन्त्यहिमन्तरेण

सन्तं गुणं तं किमु यन्ति सन्तः ॥ २८॥

 

अथापि ते देव पदाम्बुजद्वय-

प्रसादलेशानुगृहीत एव हि ।

जानाति तत्त्वं भगवन् महिम्नो-

न चान्य एकोऽपि चिरं विचिन्वन् ॥ २९॥

 

तदस्तु मे नाथ स भूरिभागो

भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।

येनाहमेकोऽपि भवज्जनानां

भूत्वा निषेवे तव पादपल्लवम् ॥ ३०॥

 

अहोऽतिधन्या व्रजगोरमण्यः

स्तन्यामृतं पीतमतीव ते मुदा ।

यासां विभो वत्सतरात्मजात्मना

यत्तृप्तयेऽद्यापि न चालमध्वराः ॥ ३१॥

 

अहोभाग्यमहोभाग्यं नन्दगोपव्रजौकसाम् ।

यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ ३२॥

 

एषां तु भाग्यमहिमाच्युत तावदास्ता-

मेकादशैव हि वयं बत भूरिभागाः ।

एतद्धृषीकचषकैरसकृत्पिबामः

शर्वादयोऽङ्घ्र्युदजमध्वमृतासवं ते ॥ ३३॥

 

तद्भूरिभाग्यमिह जन्म किमप्यटव्यां

यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम् ।

यज्जीवितं तु निखिलं भगवान् मुकुन्दः

त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥ ३४॥

 

एषां घोषनिवासिनामुत भवान् किं देव रातेति नः

चेतो विश्वफलात्फलं त्वदपरं कुत्राप्ययन् मुह्यति ।

सद्वेषादिव पूतनापि सकुला त्वामेव देवापिता

यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते ॥ ३५॥

 

तावद्रागादयः स्तेनास्तावत्कारागृहं गृहम् ।

तावन्मोहोऽङ्घ्रिनिगडो यावत्कृष्ण न ते जनाः ॥ ३६॥

 

प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले ।

प्रपन्नजनतानन्दसन्दोहं प्रथितुं प्रभो ॥ ३७॥

 

जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ।

मनसो वपुषो वाचो वैभवं तव गोचरः ॥ ३८॥

 

अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक् ।

त्वमेव जगतां नाथो जगदेतत्तवार्पितम् ॥ ३९॥

 

श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन्

क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन् ।

उद्धर्मशार्वरहर क्षितिराक्षसध्रु-

गाकल्पमार्कमर्हन् भगवन् नमस्ते ॥ ४०॥

 

श्रीशुक उवाच

इत्यभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः ।

नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत ॥ ४१॥

 

ततोऽनुज्ञाप्य भगवान् स्वभुवं प्रागवस्थितान् ।

वत्सान् पुलिनमानिन्ये यथापूर्वसखं स्वकम् ॥ ४२॥

 

एकस्मिन्नपि यातेऽब्दे प्राणेशं चान्तरात्मनः ।

कृष्णमायाहता राजन् क्षणार्धं मेनिरेऽर्भकाः ॥ ४३॥

 

किं किं न विस्मरन्तीह मायामोहितचेतसः ।

यन्मोहितं जगत्सर्वमभीक्ष्णं विस्मृतात्मकम् ॥ ४४॥

 

ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा ।

नैकोऽप्यभोजि कवल एहीतः साधु भुज्यताम् ॥ ४५॥

 

ततो हसन् हृषीकेशोऽभ्यवहृत्य सहार्भकैः ।

दर्शयंश्चर्माजगरं न्यवर्तत वनाद्व्रजम् ॥ ४६॥

 

बर्हप्रसूननवधातुविचित्रिताङ्गः

प्रोद्दामवेणुदलश‍ृङ्गरवोत्सवाढ्यः ।

वत्सान् गृणन्ननुगगीतपवित्रकीर्ति-

र्गोपीदृगुत्सवदृशिः प्रविवेश गोष्ठम् ॥ ४७॥

 

अद्यानेन महाव्यालो यशोदानन्दसूनुना ।

हतोऽविता वयं चास्मादिति बाला व्रजे जगुः ॥ ४८॥

 

राजोवाच

ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् ।

योऽभूतपूर्वस्तोकेषु स्वोद्भवेष्वपि कथ्यताम् ॥ ४९॥

 

श्रीशुक उवाच

सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः ।

इतरेऽपत्यवित्ताद्यास्तद्वल्लभतयैव हि ॥ ५०॥

 

तद्राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम् ।

न तथा ममतालम्बिपुत्रवित्तगृहादिषु ॥ ५१॥

 

देहात्मवादिनां पुंसामपि राजन्यसत्तम ।

यथा देहः प्रियतमस्तथा न ह्यनु ये च तम् ॥ ५२॥

 

देहोऽपि ममताभाक्चेत्तर्ह्यसौ नात्मवत्प्रियः ।

यज्जीर्यत्यपि देहेऽस्मिन् जीविताशा बलीयसी ॥ ५३॥

 

तस्मात्प्रियतमः स्वात्मा सर्वेषामपि देहिनाम् ।

तदर्थमेव सकलं जगदेतच्चराचरम् ॥ ५४॥

 

कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् ।

जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥ ५५॥

 

वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च ।

भगवद्रूपमखिलं नान्यद्वस्त्विह किञ्चन ॥ ५६॥

 

सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः ।

तस्यापि भगवान् कृष्णः किमतद्वस्तु रूप्यताम् ॥ ५७॥

 

समाश्रिता ये पदपल्लवप्लवं

महत्पदं पुण्ययशो मुरारेः ।

भवाम्बुधिर्वत्सपदं परं पदं

पदं पदं यद्विपदां न तेषाम् ॥ ५८॥

 

एतत्ते सर्वमाख्यातं यत्पृष्टोऽहमिह त्वया ।

यत्कौमारे हरिकृतं पौगण्डे परिकीर्तितम् ॥ ५९॥

 

एतत्सुहृद्भिश्चरितं मुरारे-

रघार्दनं शाद्वलजेमनं च ।

व्यक्तेतरद्रूपमजोर्वभिष्टवं

श‍ृण्वन् गृणन्नेति नरोऽखिलार्थान् ॥ ६०॥

 

एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे ।

निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः ॥ ६१॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे ब्रह्मस्तुतिर्नाम चतुर्दशोऽध्यायः ॥ १४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चदशोऽध्यायः - १५ ॥

 

श्रीशुक उवाच

ततश्च पौगण्डवयः श्रितौ व्रजे

बभूवतुस्तौ पशुपालसम्मतौ ।

गाश्चारयन्तौ सखिभिः समं पदैः

वृन्दावनं पुण्यमतीव चक्रतुः ॥ १॥

 

तन्माधवो वेणुमुदीरयन् वृतो

गोपैर्गृणद्भिः स्वयशो बलान्वितः ।

पशून् पुरस्कृत्य पशव्यमाविश-

द्विहर्तुकामः कुसुमाकरं वनम् ॥ २॥

 

तन्मञ्जुघोषालिमृगद्विजाकुलं

महन्मनःप्रख्यपयःसरस्वता ।

वातेन जुष्टं शतपत्रगन्धिना

निरीक्ष्य रन्तुं भगवान् मनो दधे ॥ ३॥

 

स तत्र तत्रारुणपल्लवश्रिया

फलप्रसूनोरुभरेण पादयोः ।

स्पृशच्छिखान् वीक्ष्य वनस्पतीन् मुदा

स्मयन्निवाहाग्रजमादिपूरुषः ॥ ४॥

 

श्रीभगवानुवाच

अहो अमी देव वरामरार्चितं

पादाम्बुजं ते सुमनःफलार्हणम् ।

नमन्त्युपादाय शिखाभिरात्मन-

स्तमोऽपहत्यै तरुजन्म यत्कृतम् ॥ ५॥

 

एतेऽलिनस्तव यशोऽखिललोकतीर्थं

गायन्त आदिपुरुषानुपदं भजन्ते ।

प्रायो अमी मुनिगणा भवदीयमुख्या

गूढं वनेऽपि न जहत्यनघात्मदैवम् ॥ ६॥

 

नृत्यन्त्यमी शिखिन ईड्य मुदा हरिण्यः

कुर्वन्ति गोप्य इव ते प्रियमीक्षणेन ।

सूक्तैश्च कोकिलगणा गृहमागताय

धन्या वनौकस इयान् हि सतां निसर्गः ॥ ७॥

 

धन्येयमद्य धरणी तृणवीरुधस्त्वत्-

पादस्पृशो द्रुमलताः करजाभिमृष्टाः ।

नद्योऽद्रयः खगमृगाः सदयावलोकै-

र्गोप्योऽन्तरेण भुजयोरपि यत्स्पृहा श्रीः ॥ ८॥

 

श्रीशुक उवाच

एवं वृन्दावनं श्रीमत्कृष्णः प्रीतमनाः पशून् ।

रेमे सञ्चारयन्नद्रेः सरिद्रोधःसु सानुगः ॥ ९॥

 

क्वचिद्गायति गायत्सु मदान्धालिष्वनुव्रतैः ।

उपगीयमानचरितः स्रग्वी सङ्कर्षणान्वितः ॥ १०॥

 

(अनुजल्पति जल्पन्तं कलवाक्यैः शुकं क्वचित् ।

क्वचित्स वल्गु कूजन्तमनुकूजति कोकिलम् ॥)

क्वचिच्च कलहंसानामनुकूजति कूजितम् ।

अभिनृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित् ॥ ११॥

 

मेघगम्भीरया वाचा नामभिर्दूरगान् पशून् ।

क्वचिदाह्वयति प्रीत्या गोगोपालमनोज्ञया ॥ १२॥

 

चकोरक्रौञ्चचक्राह्वभारद्वाजांश्च बर्हिणः ।

अनुरौति स्म सत्त्वानां भीतवद्व्याघ्रसिंहयोः ॥ १३॥

 

क्वचित्क्रीडापरिश्रान्तं गोपोत्सङ्गोपबर्हणम् ।

स्वयं विश्रमयत्यार्यं पादसंवाहनादिभिः ॥ १४॥

 

नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः ।

गृहीतहस्तौ गोपालान् हसन्तौ प्रशशंसतुः ॥ १५॥

 

क्वचित्पल्लवतल्पेषु नियुद्धश्रमकर्शितः ।

वृक्षमूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ॥ १६॥

 

पादसंवाहनं चक्रुः केचित्तस्य महात्मनः ।

अपरे हतपाप्मानो व्यजनैः समवीजयन् ॥ १७॥

 

अन्ये तदनुरूपाणि मनोज्ञानि महात्मनः ।

गायन्ति स्म महाराज स्नेहक्लिन्नधियः शनैः ॥ १८॥

 

एवं निगूढात्मगतिः स्वमायया

गोपात्मजत्वं चरितैर्विडम्बयन् ।

रेमे रमालालितपादपल्लवो

ग्राम्यैः समं ग्राम्यवदीशचेष्टितः ॥ १९॥

 

श्रीदामा नाम गोपालो रामकेशवयोः सखा ।

सुबलस्तोककृष्णाद्या गोपाः प्रेम्णेदमब्रुवन् ॥ २०॥

 

राम राम महाबाहो कृष्ण दुष्टनिबर्हण ।

इतोऽविदूरे सुमहद्वनं तालालिसङ्कुलम् ॥ २१॥

 

फलानि तत्र भूरीणि पतन्ति पतितानि च ।

सन्ति किन्त्ववरुद्धानि धेनुकेन दुरात्मना ॥ २२॥

 

सोऽतिवीर्योऽसुरो राम हे कृष्ण खररूपधृक् ।

आत्मतुल्यबलैरन्यैर्ज्ञातिभिर्बहुभिरावृतः ॥ २३॥

 

तस्मात्कृतनराहाराद्भीतैर्नृभिरमित्रहन् ।

न सेव्यते पशुगणैः पक्षिसङ्घैर्विवर्जितम् ॥ २४॥

 

विद्यन्तेऽभुक्तपूर्वाणि फलानि सुरभीणि च ।

एष वै सुरभिर्गन्धो विषूचीनोऽवगृह्यते ॥ २५॥

 

प्रयच्छ तानि नः कृष्ण गन्धलोभितचेतसाम् ।

वाञ्छास्ति महती राम गम्यतां यदि रोचते ॥ २६॥

 

एवं सुहृद्वचः श्रुत्वा सुहृत्प्रियचिकीर्षया ।

प्रहस्य जग्मतुर्गोपैर्वृतौ तालवनं प्रभू ॥ २७॥

 

बलः प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन् ।

फलानि पातयामास मतङ्गज इवौजसा ॥ २८॥

 

फलानां पततां शब्दं निशम्यासुररासभः ।

अभ्यधावत्क्षितितलं सनगं परिकम्पयन् ॥ २९॥

 

समेत्य तरसा प्रत्यग्द्वाभ्यां पद्भ्यां बलं बली ।

निहत्योरसि का शब्दं मुञ्चन् पर्यसरत्खलः ॥ ३०॥

 

पुनरासाद्य संरब्ध उपक्रोष्टा पराक्स्थितः ।

चरणावपरौ राजन् बलाय प्राक्षिपद्रुषा ॥ ३१॥

 

स तं गृहीत्वा प्रपदोर्भ्रामयित्वैकपाणिना ।

चिक्षेप तृणराजाग्रे भ्रामणत्यक्तजीवितम् ॥ ३२॥

 

तेनाहतो महातालो वेपमानो बृहच्छिराः ।

पार्श्वस्थं कम्पयन् भग्नः स चान्यं सोऽपि चापरम् ॥ ३३॥

 

बलस्य लीलयोत्सृष्टखरदेहहताहताः ।

तालाश्चकम्पिरे सर्वे महावातेरिता इव ॥ ३४॥

 

नैतच्चित्रं भगवति ह्यनन्ते जगदीश्वरे ।

ओतप्रोतमिदं यस्मिंस्तन्तुष्वङ्ग यथा पटः ॥ ३५॥

 

ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये ।

क्रोष्टारोऽभ्यद्रवन् सर्वे संरब्धा हतबान्धवाः ॥ ३६॥

 

तांस्तानापततः कृष्णो रामश्च नृप लीलया ।

गृहीतपश्चाच्चरणान् प्राहिणोत्तृणराजसु ॥ ३७॥

 

फलप्रकरसङ्कीर्णं दैत्यदेहैर्गतासुभिः ।

रराज भूः सतालाग्रैर्घनैरिव नभस्तलम् ॥ ३८॥

 

तयोस्तत्सुमहत्कर्म निशाम्य विबुधादयः ।

मुमुचुः पुष्पवर्षाणि चक्रुर्वाद्यानि तुष्टुवुः ॥ ३९॥

 

अथ तालफलान्यादन् मनुष्या गतसाध्वसाः ।

तृणं च पशवश्चेरुर्हतधेनुककानने ॥ ४०॥

 

कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः ।

स्तूयमानोऽनुगैर्गोपैः साग्रजो व्रजमाव्रजत् ॥ ४१॥

 

तं गोरजश्छुरितकुन्तलबद्धबर्ह-

वन्यप्रसूनरुचिरेक्षणचारुहासम् ।

वेणुं क्वणन्तमनुगैरुपगीतकीर्तिं

गोप्यो दिदृक्षितदृशोऽभ्यगमन् समेताः ॥ ४२॥

 

पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गै-

स्तापं जहुर्विरहजं व्रजयोषितोऽह्नि ।

तत्सत्कृतिं समधिगम्य विवेश गोष्ठं

सव्रीडहासविनयं यदपाङ्गमोक्षम् ॥ ४३॥

 

तयोर्यशोदारोहिण्यौ पुत्रयोः पुत्रवत्सले ।

यथाकामं यथाकालं व्यधत्तां परमाशिषः ॥ ४४॥

 

गताध्वानश्रमौ तत्र मज्जनोन्मर्दनादिभिः ।

नीवीं वसित्वा रुचिरां दिव्यस्रग्गन्धमण्डितौ ॥ ४५॥

 

जनन्युपहृतं प्राश्य स्वाद्वन्नमुपलालितौ ।

संविश्य वरशय्यायां सुखं सुषुपतुर्व्रजे ॥ ४६॥

 

एवं स भगवान् कृष्णो वृन्दावनचरः क्वचित् ।

ययौ राममृते राजन् कालिन्दीं सखिभिर्वृतः ॥ ४७॥

 

अथ गावश्च गोपाश्च निदाघातपपीडिताः ।

दुष्टं जलं पपुस्तस्यास्तृषार्ता विषदूषितम् ॥ ४८॥

 

विषाम्भस्तदुपस्पृश्य दैवोपहतचेतसः ।

निपेतुर्व्यसवः सर्वे सलिलान्ते कुरूद्वह ॥ ४९॥

 

वीक्ष्य तान् वै तथाभूतान् कृष्णो योगेश्वरेश्वरः ।

ईक्षयामृतवर्षिण्या स्वनाथान् समजीवयत् ॥ ५०॥

 

ते सम्प्रतीतस्मृतयः समुत्थाय जलान्तिकात् ।

आसन् सुविस्मिताः सर्वे वीक्षमाणाः परस्परम् ॥ ५१॥

 

अन्वमंसत तद्राजन् गोविन्दानुग्रहेक्षितम् ।

पीत्वा विषं परेतस्य पुनरुत्थानमात्मनः ॥ ५२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे धेनुकवधो नाम पञ्चदशोऽध्यायः ॥ १५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षोडशोऽध्यायः १६ ॥

 

श्रीशुक उवाच

विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः ।

तस्या विशुद्धिमन्विच्छन् सर्पं तमुदवासयत् ॥ १॥

 

राजोवाच

कथमन्तर्जलेऽगाधे न्यगृह्णाद्भगवानहिम् ।

स वै बहुयुगावासं यथाऽऽसीद्विप्र कथ्यताम् ॥ २॥

 

ब्रह्मन् भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः ।

गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ॥ ३॥

 

श्रीशुक उवाच

कालिन्द्यां कालियस्यासीध्रदः कश्चिद्विषाग्निना ।

श्रप्यमाणपया यस्मिन् पतन्त्युपरिगाः खगाः ॥ ४॥

 

विप्रुष्मता विषोदोर्मिमारुतेनाभिमर्शिताः ।

म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः ॥ ५॥

 

तं चण्डवेगविषवीर्यमवेक्ष्य तेन

दुष्टां नदीं च खलसंयमनावतारः ।

कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्ग-

मास्फोट्य गाढरशनो न्यपतद्विषोदे ॥ ६॥

 

सर्पह्रदः पुरुषसारनिपातवेग-

सङ्क्षोभितोरगविषोच्छ्वसिताम्बुराशिः ।

पर्यक्प्लुतो विषकषायविभीषणोर्मि-

र्धावन् धनुःशतकमनन्तबलस्य किं तत् ॥ ७॥

 

तस्य ह्रदे विहरतो भुजदण्डघूर्ण-

वार्घोषमङ्ग वरवारणविक्रमस्य ।

आश्रुत्य तत्स्वसदनाभिभवं निरीक्ष्य

चक्षुःश्रवाः समसरत्तदमृष्यमाणः ॥ ८॥

 

तं प्रेक्षणीयसुकुमारघनावदातं

श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् ।

क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं

सन्दश्य मर्मसु रुषा भुजया चछाद ॥ ९॥

 

तं नागभोगपरिवीतमदृष्टचेष्ट-

मालोक्य तत्प्रियसखाः पशुपा भृशार्ताः ।

कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा

दुःखानुशोकभयमूढधियो निपेतुः ॥ १०॥

 

गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः ।

कृष्णे न्यस्तेक्षणा भीता रुदन्त्य इव तस्थिरे ॥ ११॥

 

अथ व्रजे महोत्पातास्त्रिविधा ह्यतिदारुणाः ।

उत्पेतुर्भुवि दिव्यात्मन्यासन्नभयशंसिनः ॥ १२॥

 

तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः ।

विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् ॥ १३॥

 

तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद्विदः ।

तत्प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः ॥ १४॥

 

आबालवृद्धवनिताः सर्वेऽङ्ग पशुवृत्तयः ।

निर्जग्मुर्गोकुलाद्दीनाः कृष्णदर्शनलालसाः ॥ १५॥

 

तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बलः ।

प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः ॥ १६॥

 

तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः ।

भगवल्लक्षणैर्जग्मुः पदव्या यमुनातटम् ॥ १७॥

 

ते तत्र तत्राब्जयवाङ्कुशाशनि-

ध्वजोपपन्नानि पदानि विश्पतेः ।

मार्गे गवामन्यपदान्तरान्तरे

निरीक्षमाणा ययुरङ्ग सत्वराः ॥ १८॥

 

अन्तर्ह्रदे भुजगभोगपरीतमारा-

त्कृष्णं निरीहमुपलभ्य जलाशयान्ते ।

गोपांश्च मूढधिषणान् परितः पशूंश्च

सङ्क्रन्दतः परमकश्मलमापुरार्ताः ॥ १९॥

 

गोप्योऽनुरक्तमनसो भगवत्यनन्ते

तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः ।

ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः

शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम् ॥ २०॥

 

ताः कृष्णमातरमपत्यमनुप्रविष्टां

तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः ।

तास्ता व्रजप्रियकथाः कथयन्त्य आसन्

कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः ॥ २१॥

 

कृष्णप्राणान्निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् ।

प्रत्यषेधत्स भगवान् रामः कृष्णानुभाववित् ॥ २२॥

 

इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य

सस्त्रीकुमारमतिदुःखितमात्महेतोः ।

आज्ञाय मर्त्यपदवीमनुवर्तमानः

स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात् ॥ २३॥

 

तत्प्रथ्यमानवपुषा व्यथितात्मभोग-

स्त्यक्त्वोन्नमय्य कुपितः स्वफणान् भुजङ्गः ।

तस्थौ श्वसञ्छ्वसनरन्ध्रविषाम्बरीष-

स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः ॥ २४॥

 

तं जिह्वया द्विशिखया परिलेलिहानं

द्वे सृक्किणी ह्यतिकरालविषाग्निदृष्टिम् ।

क्रीडन्नमुं परिससार यथा खगेन्द्रो

बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः ॥ २५॥

 

एवं परिभ्रमहतौजसमुन्नतांस-

मानम्य तत्पृथुशिरःस्वधिरूढ आद्यः ।

तन्मूर्धरत्ननिकरस्पर्शातिताम्र-

पादाम्बुजोऽखिलकलादिगुरुर्ननर्त ॥ २६॥

 

तं नर्तुमुद्यतमवेक्ष्य तदा तदीय-

गन्धर्वसिद्धसुरचारणदेववध्वः ।

प्रीत्या मृदङ्गपणवानकवाद्यगीत-

पुष्पोपहारनुतिभिः सहसोपसेदुः ॥ २७॥

 

यद्यच्छिरो न नमतेऽङ्ग शतैकशीर्ष्ण-

स्तत्तन्ममर्द खरदण्डधरोऽङ्घ्रिपातैः ।

क्षीणायुषो भ्रमत उल्बणमास्यतोऽसृङ्-

नस्तो वमन् परमकश्मलमाप नागः ॥ २८॥

 

तस्याक्षिभिर्गरलमुद्वमतः शिरस्सु

यद्यत्समुन्नमति निःश्वसतो रुषोच्चैः ।

नृत्यन् पदानुनमयन् दमयाम्बभूव

पुष्पैः प्रपूजित इवेह पुमान् पुराणः ॥ २९॥

 

तच्चित्रताण्डवविरुग्णफणातपत्रो

रक्तं मुखैरुरु वमन् नृप भग्नगात्रः ।

स्मृत्वा चराचरगुरुं पुरुषं पुराणं

नारायणं तमरणं मनसा जगाम ॥ ३०॥

 

कृष्णस्य गर्भजगतोऽतिभरावसन्नं

पार्ष्णिप्रहारपरिरुग्णफणातपत्रम् ।

दृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्न्य

आर्ताः श्लथद्वसनभूषणकेशबन्धाः ॥ ३१॥

 

तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः

कायं निधाय भुवि भूतपतिं प्रणेमुः ।

साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तु-

र्मोक्षेप्सवः शरणदं शरणं प्रपन्नाः ॥ ३२॥

 

नागपत्न्य ऊचुः

न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिं-

स्तवावतारः खलनिग्रहाय ।

रिपोः सुतानामपि तुल्यदृष्टे-

र्धत्से दमं फलमेवानुशंसन् ॥ ३३॥

 

अनुग्रहोऽयं भवतः कृतो हि नो

दण्डोऽसतां ते खलु कल्मषापहः ।

यद्दन्दशूकत्वममुष्य देहिनः

क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥ ३४॥

 

तपः सुतप्तं किमनेन पूर्वं

निरस्तमानेन च मानदेन ।

धर्मोऽथ वा सर्वजनानुकम्पया

यतो भवांस्तुष्यति सर्वजीवः ॥ ३५॥

 

कस्यानुभावोऽस्य न देव विद्महे

तवाङ्घ्रिरेणुस्पर्शाधिकारः ।

यद्वाञ्छया श्रीर्ललनाचरत्तपो

विहाय कामान् सुचिरं धृतव्रता ॥ ३६॥

 

न नाकपृष्ठं न च सार्वभौमं

न पारमेष्ठ्यं न रसाधिपत्यम् ।

न योगसिद्धीरपुनर्भवं वा

वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥ ३७॥

 

तदेष नाथाप दुरापमन्यै-

स्तमोजनिःक्रोधवशोऽप्यहीशः ।

संसारचक्रे भ्रमतः शरीरिणो

यदिच्छतः स्याद्विभवः समक्षः ॥ ३८॥

 

नमस्तुभ्यं भगवते पुरुषाय महात्मने ।

भूतावासाय भूताय पराय परमात्मने ॥ ३९॥

 

ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये ।

अगुणायाविकाराय नमस्ते प्राकृताय च ॥ ४०॥

 

कालाय कालनाभाय कालावयवसाक्षिणे ।

विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे ॥ ४१॥

 

भूतमात्रेन्द्रियप्राणमनोबुद्ध्याशयात्मने ।

त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये ॥ ४२॥

 

नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते ।

नानावादानुरोधाय वाच्यवाचकशक्तये ॥ ४३॥

 

नमः प्रमाणमूलाय कवये शास्त्रयोनये ।

प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥ ४४॥

 

नमः कृष्णाय रामाय वसुदेवसुताय च ।

प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ ४५॥

 

नमो गुणप्रदीपाय गुणात्मच्छादनाय च ।

गुणवृत्त्युपलक्ष्याय गुणद्रष्ट्रे स्वसंविदे ॥ ४६॥

 

अव्याकृतविहाराय सर्वव्याकृतसिद्धये ।

हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने ॥ ४७॥

 

परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः ।

अविश्वाय च विश्वाय तद्द्रष्ट्रेऽस्य च हेतवे ॥ ४८॥

 

त्वं ह्यस्य जन्मस्थितिसंयमान् प्रभो

गुणैरनीहोऽकृतकालशक्तिधृक् ।

तत्तत्स्वभावान् प्रतिबोधयन् सतः

समीक्षयामोघविहार ईहसे ॥ ४९॥

 

तस्यैव तेऽमूस्तनवस्त्रिलोक्यां

शान्ता अशान्ता उत मूढयोनयः ।

शान्ताः प्रियास्ते ह्यधुनावितुं सतां

स्थातुश्च ते धर्मपरीप्सयेहतः ॥ ५०॥

 

अपराधः सकृद्भर्त्रा सोढव्यः स्वप्रजाकृतः ।

क्षन्तुमर्हसि शान्तात्मन् मूढस्य त्वामजानतः ॥ ५१॥

 

अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नगः ।

स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् ॥ ५२॥

 

विधेहि ते किङ्करीणामनुष्ठेयं तवाज्ञया ।

यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतोभयात् ॥ ५३॥

 

श्रीशुक उवाच

इत्थं स नागपत्नीभिर्भगवान् समभिष्टुतः ।

मूर्च्छितं भग्नशिरसं विससर्जाङ्घ्रिकुट्टनैः ॥ ५४॥

 

प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम् ।

कृच्छ्रात्समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः ॥ ५५॥

 

कालिय उवाच

वयं खलाः सहोत्पत्त्या तामसा दीर्घमन्यवः ।

स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रहः ॥ ५६॥

 

त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम् ।

नानास्वभाववीर्यौजोयोनिबीजाशयाकृति ॥ ५७॥

 

वयं च तत्र भगवन् सर्पा जात्युरुमन्यवः ।

कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताः स्वयम् ॥ ५८॥

 

भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वरः ।

अनुग्रहं निग्रहं वा मन्यसे तद्विधेहि नः ॥ ५९॥

 

श्रीशुक उवाच

इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः ।

नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् ।

स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यतां नदी ॥ ६०॥

 

य एतत्संस्मरेन्मर्त्यस्तुभ्यं मदनुशासनम् ।

कीर्तयन्नुभयोः सन्ध्योर्न युष्मद्भयमाप्नुयात् ॥ ६१॥

 

योऽस्मिन् स्नात्वा मदाक्रीडे देवादींस्तर्पयेज्जलैः ।

उपोष्य मां स्मरन्नर्चेत्सर्वपापैः प्रमुच्यते ॥ ६२॥

 

द्वीपं रमणकं हित्वा ह्रदमेतमुपाश्रितः ।

यद्भयात्स सुपर्णस्त्वां नाद्यान्मत्पादलाञ्छितम् ॥ ६३॥

 

श्रीशुक उवाच

एवमुक्तो भगवता कृष्णेनाद्भुतकर्मणा ।

तं पूजयामास मुदा नागपत्न्यश्च सादरम् ॥ ६४॥

 

दिव्याम्बरस्रङ्मणिभिः परार्ध्यैरपि भूषणैः ।

दिव्यगन्धानुलेपैश्च महत्योत्पलमालया ॥ ६५॥

 

पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् ।

ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥ ६६॥

 

सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह ।

तदैव सामृतजला यमुना निर्विषाभवत् ।

अनुग्रहाद्भगवतः क्रीडामानुषरूपिणः ॥ ६७॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे कालियमोक्षणं नाम षोडशोऽध्यायः ॥ १६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तदशोऽध्यायः - १७ ॥

 

राजोवाच

नागालयं रमणकं कस्मात्तत्याज कालियः ।

कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् ॥ १॥

 

श्रीशुक उवाच

उपहार्यैः सर्पजनैर्मासि मासीह यो बलिः ।

वानस्पत्यो महाबाहो नागानां प्राङ्निरूपितः ॥ २॥

 

स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि ।

गोपीथायात्मनः सर्वे सुपर्णाय महात्मने ॥ ३॥

 

विषवीर्यमदाविष्टः काद्रवेयस्तु कालियः ।

कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम् ॥ ४॥

 

तच्छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रियः ।

विजिघांसुर्महावेगः कालियं समुपाद्रवत् ॥ ५॥

 

तमापतन्तं तरसा विषायुधः

प्रत्यभ्ययादुच्छ्रितनैकमस्तकः ।

दद्भिः सुपर्णं व्यदशद्ददायुधः

करालजिह्वोच्छ्वसितोग्रलोचनः ॥ ६॥

 

तं तार्क्ष्यपुत्रः स निरस्य मन्युमान्

प्रचण्डवेगो मधुसूदनासनः ।

पक्षेण सव्येन हिरण्यरोचिषा

जघान कद्रूसुतमुग्रविक्रमः ॥ ७॥

 

सुपर्णपक्षाभिहतः कालियोऽतीव विह्वलः ।

ह्रदं विवेश कालिन्द्यास्तदगम्यं दुरासदम् ॥ ८॥

 

तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम् ।

निवारितः सौभरिणा प्रसह्य क्षुधितोऽहरत् ॥ ९॥

 

मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते ।

कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन् ॥ १०॥

 

अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति ।

सद्यः प्राणैर्वियुज्येत सत्यमेतद्ब्रवीम्यहम् ॥ ११॥

 

तं कालियः परं वेद नान्यः कश्चन लेलिहः ।

अवात्सीद्गरुडाद्भीतः कृष्णेन च विवासितः ॥ १२॥

 

कृष्णं ह्रदाद्विनिष्क्रान्तं दिव्यस्रग्गन्धवाससम् ।

महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम् ॥ १३॥

 

उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः ।

प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे ॥ १४॥

 

यशोदा रोहिणी नन्दो गोप्यो गोपाश्च कौरव ।

कृष्णं समेत्य लब्धेहा आसन् लब्धमनोरथाः ॥ १५॥

 

रामश्चाच्युतमालिङ्ग्य जहासास्यानुभाववित् ।

(प्रेम्णा तमङ्कमारोप्य पुनः पुनरुदैक्षत ।)

नगा गावो वृषा वत्सा लेभिरे परमां मुदम् ॥ १६॥

 

नन्दं विप्राः समागत्य गुरवः सकलत्रकाः ।

ऊचुस्ते कालियग्रस्तो दिष्ट्या मुक्तस्तवात्मजः ॥ १७॥

 

देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे ।

नन्दः प्रीतमना राजन् गाः सुवर्णं तदाऽऽदिशत् ॥ १८॥

 

यशोदापि महाभागा नष्टलब्धप्रजा सती ।

परिष्वज्याङ्कमारोप्य मुमोचाश्रुकलां मुहुः ॥ १९॥

 

तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्शिताः ।

ऊषुर्व्रजौकसो गावः कालिन्द्या उपकूलतः ॥ २०॥

 

तदा शुचिवनोद्भूतो दावाग्निः सर्वतो व्रजम् ।

सुप्तं निशीथ आवृत्य प्रदग्धुमुपचक्रमे ॥ २१॥

 

तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः ।

कृष्णं ययुस्ते शरणं मायामनुजमीश्वरम् ॥ २२॥

 

कृष्ण कृष्ण महाभाग हे रामामितविक्रम ।

एष घोरतमो वह्निस्तावकान् ग्रसते हि नः ॥ २३॥

 

सुदुस्तरान्नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो ।

न शक्नुमस्त्वच्चरणं सन्त्यक्तुमकुतोभयम् ॥ २४॥

 

इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वरः ।

तमग्निमपिबत्तीव्रमनन्तोऽनन्तशक्तिधृक् ॥ २५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे दावाग्निमोचनं नाम सप्तदशोऽध्यायः ॥ १७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टादशोऽध्यायः -१८ ॥

 

श्रीशुक उवाच

अथ कृष्णः परिवृतो ज्ञातिभिर्मुदितात्मभिः ।

अनुगीयमानो न्यविशद्व्रजं गोकुलमण्डितम् ॥ १॥

 

व्रजे विक्रीडतोरेवं गोपालच्छद्ममायया ।

ग्रीष्मो नामर्तुरभवन्नातिप्रेयाञ्छरीरिणाम् ॥ २॥

 

स च वृन्दावनगुणैर्वसन्त इव लक्षितः ।

यत्रास्ते भगवान् साक्षाद्रामेण सह केशवः ॥ ३॥

 

यत्र निर्झरनिर्ह्रादनिवृत्तस्वनझिल्लिकम् ।

शश्वत्तच्छीकरर्जीषद्रुममण्डलमण्डितम् ॥ ४॥

 

सरित्सरःप्रस्रवणोर्मिवायुना

कह्लारकञ्जोत्पलरेणुहारिणा ।

न विद्यते यत्र वनौकसां दवो

निदाघवह्न्यर्कभवोऽतिशाद्वले ॥ ५॥

 

अगाधतोयह्रदिनी तटोर्मिभि-

र्द्रवत्पुरीष्याः पुलिनैः समन्ततः ।

न यत्र चण्डांशुकरा विषोल्बणा

भुवो रसं शाद्वलितं च गृह्णते ॥ ६॥

 

वनं कुसुमितं श्रीमन्नदच्चित्रमृगद्विजम् ।

गायन्मयूरभ्रमरं कूजत्कोकिलसारसम् ॥ ७॥

 

क्रीडिष्यमाणस्तत्कृष्णो भगवान् बलसंयुतः ।

वेणुं विरणयन् गोपैर्गोधनैः संवृतोऽविशत् ॥ ८॥

 

प्रवालबर्हस्तबकस्रग्धातुकृतभूषणाः ।

रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगुः ॥ ९॥

 

कृष्णस्य नृत्यतः केचिज्जगुः केचिदवादयन् ।

वेणुपाणितलैः श‍ृङ्गैः प्रशशंसुरथापरे ॥ १०॥

 

गोपजातिप्रतिच्छन्ना देवा गोपालरूपिणौ ।

ईडिरे कृष्णरामौ च नटा इव नटं नृप ॥ ११॥

 

भ्रामणैर्लङ्घनैः क्षेपैरास्फोटनविकर्षणैः ।

चिक्रीडतुर्नियुद्धेन काकपक्षधरौ क्वचित् ॥ १२॥

 

क्वचिन्नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् ।

शशंसतुर्महाराज साधु साध्विति वादिनौ ॥ १३॥

 

क्वचिद्बिल्वैः क्वचित्कुम्भैः क्व चामलकमुष्टिभिः ।

अस्पृश्यनेत्रबन्धाद्यैः क्वचिन्मृगखगेहया ॥ १४॥

 

क्वचिच्च दर्दुरप्लावैर्विविधैरुपहासकैः ।

कदाचित्स्पन्दोलिकया कर्हिचिन्नृपचेष्टया ॥ १५॥

 

एवं तौ लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने ।

नद्यद्रिद्रोणिकुञ्जेषु काननेषु सरःसु च ॥ १६॥

 

पशूंश्चारयतोर्गोपैस्तद्वने रामकृष्णयोः ।

गोपरूपी प्रलम्बोऽगादसुरस्तज्जिहीर्षया ॥ १७॥

 

तं विद्वानपि दाशार्हो भगवान् सर्वदर्शनः ।

अन्वमोदत तत्सख्यं वधं तस्य विचिन्तयन् ॥ १८॥

 

तत्रोपाहूय गोपालान् कृष्णः प्राह विहारवित् ।

हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् ॥ १९॥

 

तत्र चक्रुः परिवृढौ गोपा रामजनार्दनौ ।

कृष्णसङ्घट्टिनः केचिदासन् रामस्य चापरे ॥ २०॥

 

आचेरुर्विविधाः क्रीडा वाह्यवाहकलक्षणाः ।

यत्रारोहन्ति जेतारो वहन्ति च पराजिताः ॥ २१॥

 

वहन्तो वाह्यमानाश्च चारयन्तश्च गोधनम् ।

भाण्डीरकं नाम वटं जग्मुः कृष्णपुरोगमाः ॥ २२॥

 

रामसङ्घट्टिनो यर्हि श्रीदामवृषभादयः ।

क्रीडायां जयिनस्तांस्तानूहुः कृष्णादयो नृप ॥ २३॥

 

उवाह कृष्णो भगवान् श्रीदामानं पराजितः ।

वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् ॥ २४॥

 

अविषह्यं मन्यमानः कृष्णं दानवपुङ्गवः ।

वहन्द्रुततरं प्रागादवरोहणतः परम् ॥ २५॥

 

तमुद्वहन् धरणिधरेन्द्रगौरवं

महासुरो विगतरयो निजं वपुः ।

स आस्थितः पुरटपरिच्छदो बभौ

तडिद्द्युमानुडुपतिवाडिवाम्बुदः ॥ २६॥

 

निरीक्ष्य तद्वपुरलमम्बरे चर-

त्प्रदीप्तदृग्भ्रुकुटितटोग्रदंष्ट्रकम् ।

ज्वलच्छिखं कटककिरीटकुण्डल-

त्विषाद्भुतं हलधर ईषदत्रसत् ॥ २७॥

 

अथागतस्मृतिरभयो रिपुं बलो

विहायसार्थमिव हरन्तमात्मनः ।

रुषाहनच्छिरसि दृढेन मुष्टिना

सुराधिपो गिरिमिव वज्ररंहसा ॥ २८॥

 

स आहतः सपदि विशीर्णमस्तको

मुखाद्वमन् रुधिरमपस्मृतोऽसुरः ।

महारवं व्यसुरपतत्समीरयन्

गिरिर्यथा मघवत आयुधाहतः ॥ २९॥

 

दृष्ट्वा प्रलम्बं निहतं बलेन बलशालिना ।

गोपाः सुविस्मिता आसन् साधु साध्विति वादिनः ॥ ३०॥

 

आशिषोऽभिगृणन्तस्तं प्रशशंसुस्तदर्हणम् ।

प्रेत्यागतमिवालिङ्ग्य प्रेमविह्वलचेतसः ॥ ३१॥

 

पापे प्रलम्बे निहते देवाः परमनिर्वृताः ।

अभ्यवर्षन् बलं माल्यैः शशंसुः साधु साध्विति ॥ ३२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पुर्वार्धे प्रलम्बवधो नामाष्टादशोऽध्यायः ॥ १८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकोनविंशोऽध्यायः -१९ ॥

 

श्रीशुक उवाच

क्रीडासक्तेषु गोपेषु तद्गावो दूरचारिणीः ।

स्वैरं चरन्त्यो विविशुस्तृणलोभेन गह्वरम् ॥ १॥

 

अजा गावो महिष्यश्च निर्विशन्त्यो वनाद्वनम् ।

इषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः ॥ २॥

 

तेऽपश्यन्तः पशून् गोपाः कृष्णरामादयस्तदा ।

जातानुतापा न विदुर्विचिन्वन्तो गवां गतिम् ॥ ३॥

 

तृणैस्तत्खुरदच्छिन्नैर्गोष्पदैरङ्कितैर्गवाम् ।

मार्गमन्वगमन् सर्वे नष्टाजीव्या विचेतसः ॥ ४॥

 

मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम् ।

सम्प्राप्य तृषिताः श्रान्तास्ततस्ते सन्न्यवर्तयन् ॥ ५॥

 

ता आहूता भगवता मेघगम्भीरया गिरा ।

स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः ॥ ६॥

 

ततः समन्ताद्वनधूमकेतु-

र्यदृच्छयाभूत्क्षयकृद्वनौकसाम् ।

समीरितः सारथिनोल्बणोल्मुकै-

र्विलेलिहानः स्थिरजङ्गमान् महान् ॥ ७॥

 

तमापतन्तं परितो दवाग्निं

गोपाश्च गावः प्रसमीक्ष्य भीताः ।

ऊचुश्च कृष्णं सबलं प्रपन्ना

यथा हरिं मृत्युभयार्दिता जनाः ॥ ८॥

 

कृष्ण कृष्ण महावीर हे रामामितविक्रम ।

दावाग्निना दह्यमानान् प्रपन्नांस्त्रातुमर्हथः ॥ ९॥

 

नूनं त्वद्बान्धवाः कृष्ण न चार्हन्त्यवसादितुम् ।

वयं हि सर्वधर्मज्ञ त्वन्नाथास्त्वत्परायणाः ॥ १०॥

 

श्रीशुक उवाच

वचो निशम्य कृपणं बन्धूनां भगवान् हरिः ।

निमीलयत मा भैष्ट लोचनानीत्यभाषत ॥ ११॥

 

तथेति मीलिताक्षेषु भगवानग्निमुल्बणम् ।

पीत्वा मुखेन तान् कृच्छ्राद्योगाधीशो व्यमोचयत् ॥ १२॥

 

ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिताः ।

निशाम्य विस्मिता आसन्नात्मानं गाश्च मोचिताः ॥ १३॥

 

कृष्णस्य योगवीर्यं तद्योगमायानुभावितम् ।

दावाग्नेरात्मनः क्षेमं वीक्ष्य ते मेनिरेऽमरम् ॥ १४॥

 

गाः सन्निवर्त्य सायाह्ने सह रामो जनार्दनः ।

वेणुं विरणयन् गोष्ठमगाद्गोपैरभिष्टुतः ॥ १५॥

 

गोपीनां परमानन्द आसीद्गोविन्ददर्शने ।

क्षणं युगशतमिव यासां येन विनाभवत् ॥ १६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे दवाग्निपानं नामैकोनविंशोऽध्यायः ॥ १९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ विंशोऽध्यायः - २० ॥

 

श्रीशुक उवाच

तयोस्तदद्भुतं कर्म दावाग्नेर्मोक्षमात्मनः ।

गोपाः स्त्रीभ्यः समाचख्युः प्रलम्बवधमेव च ॥ १॥

 

गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य विस्मिताः ।

मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ ॥ २॥

 

ततः प्रावर्तत प्रावृट् सर्वसत्त्वसमुद्भवा ।

विद्योतमानपरिधिर्विस्फूर्जितनभस्तला ॥ ३॥

 

सान्द्रनीलाम्बुदैर्व्योम सविद्युत्स्तनयित्नुभिः ।

अस्पष्टज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ ॥ ४॥

 

अष्टौ मासान् निपीतं यद्भूम्याश्चोदमयं वसु ।

स्वगोभिर्मोक्तुमारेभे पर्जन्यः काल आगते ॥ ५॥

 

तडित्वन्तो महामेघाश्चण्डश्वसनवेपिताः ।

प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव ॥ ६॥

 

तपःकृशा देवमीढा आसीद्वर्षीयसी मही ।

यथैव काम्यतपसस्तनुः सम्प्राप्य तत्फलम् ॥ ७॥

 

निशामुखेषु खद्योतास्तमसा भान्ति न ग्रहाः ।

यथा पापेन पाखण्डा न हि वेदाः कलौ युगे ॥ ८॥

 

श्रुत्वा पर्जन्यनिनदं मण्डुकाः व्यसृजन् गिरः ।

तूष्णीं शयानाः प्राग्यद्वद्ब्राह्मणा नियमात्यये ॥ ९॥

 

आसन्नुत्पथगामिन्यः क्षुद्रनद्योऽनुशुष्यतीः ।

पुंसो यथास्वतन्त्रस्य देहद्रविणसम्पदः ॥ १०॥

 

हरिता हरिभिः शष्पैरिन्द्रगोपैश्च लोहिता ।

उच्छिलीन्ध्रकृतच्छाया नृणां श्रीरिव भूरभूत् ॥ ११॥

 

क्षेत्राणि सस्यसम्पद्भिः कर्षकाणां मुदं ददुः ।

धनिनामुपतापं च दैवाधीनमजानताम् ॥ १२॥

 

जलस्थलौकसः सर्वे नववारिनिषेवया ।

अबिभ्रद्रुचिरं रूपं यथा हरिनिषेवया ॥ १३॥

 

सरिद्भिः सङ्गतः सिन्धुश्चुक्षुभे श्वसनोर्मिमान् ।

अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग्यथा ॥ १४॥

 

गिरयो वर्षधाराभिर्हन्यमाना न विव्यथुः ।

अभिभूयमाना व्यसनैर्यथाधोक्षजचेतसः ॥ १५॥

 

मार्गा बभूवुः सन्दिग्धास्तृणैश्छन्ना ह्यसंस्कृताः ।

नाभ्यस्यमानाः श्रुतयो द्विजैः कालाहता इव ॥ १६॥

 

लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः ।

स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव ॥ १७॥

 

धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात् ।

व्यक्ते गुणव्यतिकरेऽगुणवान् पुरुषो यथा ॥ १८॥

 

न रराजोडुपश्छन्नः स्वज्योत्स्ना राजितैर्घनैः ।

अहं मत्या भासितया स्वभासा पुरुषो यथा ॥ १९॥

 

मेघागमोत्सवा हृष्टाः प्रत्यनन्दञ्छिखण्डिनः ।

गृहेषु तप्ता निर्विण्णा यथाच्युतजनागमे ॥ २०॥

 

पीत्वापः पादपाः पद्भिरासन् नानाऽऽत्ममूर्तयः ।

प्राक्क्षामास्तपसा श्रान्ता यथा कामानुसेवया ॥ २१॥

 

सरःस्वशान्तरोधःसु न्यूषुरङ्गापि सारसाः ।

गृहेष्वशान्तकृत्येषु ग्राम्या इव दुराशयाः ॥ २२॥

 

जलौघैर्निरभिद्यन्त सेतवो वर्षतीश्वरे ।

पाखण्डिनामसद्वादैर्वेदमार्गाः कलौ यथा ॥ २३॥

 

व्यमुञ्चन् वायुभिर्नुन्ना भूतेभ्योऽथामृतं घनाः ।

यथाऽऽशिषो विश्पतयः काले काले द्विजेरिताः ॥ २४॥

 

एवं वनं तद्वर्षिष्ठं पक्वखर्जुरजम्बुमत् ।

गोगोपालैर्वृतो रन्तुं सबलः प्राविशद्धरिः ॥ २५॥

 

धेनवो मन्दगामिन्य ऊधोभारेण भूयसा ।

ययुर्भगवताऽऽहूता द्रुतं प्रीत्या स्नुतस्तनीः ॥ २६॥

 

वनौकसः प्रमुदिता वनराजीर्मधुच्युतः ।

जलधारा गिरेर्नादादासन्ना ददृशे गुहाः ॥ २७॥

 

क्वचिद्वनस्पतिक्रोडे गुहायां चाभिवर्षति ।

निर्विश्य भगवान् रेमे कन्दमूलफलाशनः ॥ २८॥

 

दध्योदनं समानीतं शिलायां सलिलान्तिके ।

सम्भोजनीयैर्बुभुजे गोपैः सङ्कर्षणान्वितः ॥ २९॥

 

शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् ।

तृप्तान् वृषान् वत्सतरान् गाश्च स्वोधोभरश्रमाः ॥ ३०॥

 

प्रावृट् श्रियं च तां वीक्ष्य सर्वकालसुखावहाम् ।

भगवान् पूजयाञ्चक्रे आत्मशक्त्युपबृंहिताम् ॥ ३१॥

 

एवं निवसतोस्तस्मिन् रामकेशवयोर्व्रजे ।

शरत्समभवद्व्यभ्रा स्वच्छाम्ब्वपरुषानिला ॥ ३२॥

 

शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः ।

भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया ॥ ३३॥

 

व्योम्नोऽब्दं भूतशाबल्यं भुवः पङ्कमपां मलम् ।

शरज्जहाराश्रमिणां कृष्णे भक्तिर्यथाशुभम् ॥ ३४॥

 

सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः ।

यथा त्यक्तैषणाः शान्ता मुनयो मुक्तकिल्बिषाः ॥ ३५॥

 

गिरयो मुमुचुस्तोयं क्वचिन्न मुमुचुः शिवम् ।

यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा ॥ ३६॥

 

नैवाविदन् क्षीयमाणं जलं गाधजलेचराः ।

यथायुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः ॥ ३७॥

 

गाधवारिचरास्तापमविन्दञ्छरदर्कजम् ।

यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः ॥ ३८॥

 

शनैः शनैर्जहुः पङ्कं स्थलान्यामं च वीरुधः ।

यथाहम्ममतां धीराः शरीरादिष्वनात्मसु ॥ ३९॥

 

निश्चलाम्बुरभूत्तूष्णीं समुद्रः शरदागमे ।

आत्मन्युपरते सम्यङ्मुनिर्व्युपरतागमः ॥ ४०॥

 

केदारेभ्यस्त्वपोऽगृह्णन् कर्षका दृढसेतुभिः ।

यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः ॥ ४१॥

 

शरदर्कांशुजांस्तापान् भूतानामुडुपोऽहरत् ।

देहाभिमानजं बोधो मुकुन्दो व्रजयोषिताम् ॥ ४२॥

 

खमशोभत निर्मेघं शरद्विमलतारकम् ।

सत्त्वयुक्तं यथा चित्तं शब्दब्रह्मार्थदर्शनम् ॥ ४३॥

 

अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी ।

यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि ॥ ४४॥

 

आश्लिष्य समशीतोष्णं प्रसूनवनमारुतम् ।

जनास्तापं जहुर्गोप्यो न कृष्णहृतचेतसः ॥ ४५॥

 

गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् ।

अन्वीयमानाः स्ववृषैः फलैरीशक्रिया इव ॥ ४६॥

 

उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद्विना ।

राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप ॥ ४७॥

 

पुरग्रामेष्वाग्रयणैरिन्द्रियैश्च महोत्सवैः ।

बभौ भूः पक्वसस्याढ्या कलाभ्यां नितरां हरेः ॥ ४८॥

 

वणिङ्मुनिनृपस्नाता निर्गम्यार्थान् प्रपेदिरे ।

वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल आगते ॥ ४९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे प्रावृड्शरद्वर्णनं नाम विंशोऽध्यायः ॥ २०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकविंशोऽध्यायः - २१ ॥

 

श्रीशुक उवाच

इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना ।

न्यविशद्वायुना वातं सगोगोपालकोऽच्युतः ॥ १॥

 

कुसुमितवनराजिशुष्मिभृङ्ग-

द्विजकुलघुष्टसरःसरिन्महीध्रम् ।

मधुपतिरवगाह्य चारयन् गाः

सह पशुपालबलश्चुकूज वेणुम् ॥ २॥

 

तद्व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम् ।

काश्चित्परोक्षं कृष्णस्य स्वसखीभ्योन्ववर्णयन् ॥ ३॥

 

तद्वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम् ।

नाशकन् स्मरवेगेन विक्षिप्तमनसो नृप ॥ ४॥

 

बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं

बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् ।

रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दै-

र्वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥ ५॥

 

इति वेणुरवं राजन् सर्वभूतमनोहरम् ।

श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेभिरे ॥ ६॥

 

गोप्य ऊचुः

अक्षण्वतां फलमिदं न परं विदामः

सख्यः पशूननु विवेशयतोर्वयस्यैः ।

वक्त्रं व्रजेशसुतयोरनुवेणुजुष्टं

यैर्वा निपीतमनुरक्तकटाक्षमोक्षम् ॥ ७॥

 

चूतप्रवालबर्हस्तबकोत्पलाब्ज-

मालानुपृक्तपरिधानविचित्रवेषौ ।

मध्ये विरेजतुरलं पशुपालगोष्ठ्यां

रङ्गे यथा नटवरौ क्व च गायमानौ ॥ ८॥

 

गोप्यः किमाचरदयं कुशलं स्म वेणु-

र्दामोदराधरसुधामपि गोपिकानाम् ।

भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो

हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथाऽऽर्यः ॥ ९॥

 

वृन्दावनं सखि भुवो वितनोति कीर्तिं

यद्देवकीसुतपदाम्बुजलब्धलक्ष्मि ।

गोविन्दवेणुमनु मत्तमयूरनृत्यं

प्रेक्ष्याद्रिसान्वपरतान्यसमस्तसत्त्वम् ॥ १०॥

 

धन्याः स्म मूढगतयोऽपि हरिण्य एता

या नन्दनन्दनमुपात्तविचित्रवेषम् ।

आकर्ण्य वेणुरणितं सहकृष्णसाराः

पूजां दधुर्विरचितां प्रणयावलोकैः ॥ ११॥

 

कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं

श्रुत्वा च तत्क्वणितवेणुविचित्रगीतम् ।

देव्यो विमानगतयः स्मरनुन्नसारा

भ्रश्यत्प्रसूनकबरा मुमुहुर्विनीव्यः ॥ १२॥

 

गावश्च कृष्णमुखनिर्गतवेणुगीत-

पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः ।

शावाः स्नुतस्तनपयःकवलाः स्म तस्थु-

र्गोविन्दमात्मनि दृशाश्रुकलाः स्पृशन्त्यः ॥ १३॥

 

प्रायो बताम्ब विहगा मुनयो वनेऽस्मिन्

कृष्णेक्षितं तदुदितं कलवेणुगीतम् ।

आरुह्य ये द्रुमभुजान् रुचिरप्रवालान्

श‍ृण्वन्त्यमीलितदृशो विगतान्यवाचः ॥ १४॥

 

नद्यस्तदा तदुपधार्य मुकुन्दगीत-

मावर्तलक्षितमनोभवभग्नवेगाः ।

आलिङ्गनस्थगितमूर्मिभुजैर्मुरारेः

गृह्णन्ति पादयुगलं कमलोपहाराः ॥ १५॥

 

दृष्ट्वाऽऽतपे व्रजपशून् सह रामगोपैः

सञ्चारयन्तमनु वेणुमुदीरयन्तम् ।

प्रेमप्रवृद्ध उदितः कुसुमावलीभिः

सख्युर्व्यधात्स्ववपुषाम्बुद आतपत्रम् ॥ १६॥

 

पूर्णाः पुलिन्द्य उरुगायपदाब्जराग-

श्रीकुङ्कुमेन दयितास्तनमण्डितेन ।

तद्दर्शनस्मररुजस्तृणरूषितेन

लिम्पन्त्य आननकुचेषु जहुस्तदाधिम् ॥ १७॥

 

हन्तायमद्रिरबला हरिदासवर्यो

यद्रामकृष्णचरणस्पर्शप्रमोदः ।

मानं तनोति सह गोगणयोस्तयोर्यत्

पानीयसूयवसकन्दरकन्दमूलैः ॥ १८॥

 

गा गोपकैरनुवनं नयतोरुदार-

वेणुस्वनैः कलपदैस्तनुभृत्सु सख्यः ।

अस्पन्दनं गतिमतां पुलकस्तरूणां

निर्योगपाशकृतलक्षणयोर्विचित्रम् ॥ १९॥

 

एवं विधा भगवतो या वृन्दावनचारिणः ।

वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः ॥ २०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे वेणुगीतं नामैकविंशोऽध्यायः ॥ २१॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वाविंशोऽध्यायः - २२ ॥

 

श्रीशुक उवाच

हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः ।

चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम् ॥ १॥

 

आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदितेऽरुणे ।

कृत्वा प्रतिकृतिं देवीमानर्चुर्नृप सैकतीम् ॥ २॥

 

गन्धैर्माल्यैः सुरभिभिर्बलिभिर्धूपदीपकैः ।

उच्चावचैश्चोपहारैः प्रवालफलतण्डुलैः ॥ ३॥

 

कात्यायनि महामाये महायोगिन्यधीश्वरि ।

नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ।

इति मन्त्रं जपन्त्यस्ताः पूजां चक्रुः कमारिकाः ॥ ४॥

 

एवं मासं व्रतं चेरुः कुमार्यः कृष्णचेतसः ।

भद्रकालीं समानर्चुर्भूयान्नन्दसुतः पतिः ॥ ५॥

 

उषस्युत्थाय गोत्रैः स्वैरन्योन्याबद्धबाहवः ।

कृष्णमुच्चैर्जगुर्यान्त्यः कालिन्द्यां स्नातुमन्वहम् ॥ ६॥

 

नद्यां कदाचिदागत्य तीरे निक्षिप्य पूर्ववत् ।

वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा ॥ ७॥

 

भगवांस्तदभिप्रेत्य कृष्णो योगेश्वरेश्वरः ।

वयस्यैरावृतस्तत्र गतस्तत्कर्मसिद्धये ॥ ८॥

 

तासां वासांस्युपादाय नीपमारुह्य सत्वरः ।

हसद्भिः प्रहसन् बालैः परिहासमुवाच ह ॥ ९॥

 

अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम् ।

सत्यं ब्रवाणि नो नर्म यद्यूयं व्रतकर्शिताः ॥ १०॥

 

न मयोदितपूर्वं वा अनृतं तदिमे विदुः ।

एकैकशः प्रतीच्छध्वं सहैवोत सुमध्यमाः ॥ ११॥

 

तस्य तत्क्ष्वेलितं दृष्ट्वा गोप्यः प्रेमपरिप्लुताः ।

व्रीडिताः प्रेक्ष्य चान्योन्यं जातहासा न निर्ययुः ॥ १२॥

 

एवं ब्रुवति गोविन्दे नर्मणाऽऽक्षिप्तचेतसः ।

आकण्ठमग्नाः शीतोदे वेपमानास्तमब्रुवन् ॥ १३॥

 

मानयं भोः कृथास्त्वां तु नन्दगोपसुतं प्रियम् ।

जानीमोऽङ्ग व्रजश्लाघ्यं देहि वासांसि वेपिताः ॥ १४॥

 

श्यामसुन्दर ते दास्यः करवाम तवोदितम् ।

देहि वासांसि धर्मज्ञ नो चेद्राज्ञे ब्रुवामहे ॥ १५॥

 

श्रीभगवानुवाच

भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ ।

अत्रागत्य स्ववासांसि प्रतीच्छत शुचिस्मिताः ।

(नो चेन्नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति)॥ १६॥

 

ततो जलाशयात्सर्वा दारिकाः शीतवेपिताः ।

पाणिभ्यां योनिमाच्छाद्य प्रोत्तेरुः शीतकर्शिताः ॥ १७॥

 

भगवानाह ता वीक्ष्य शुद्धभावप्रसादितः ।

स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥ १८॥

 

यूयं विवस्त्रा यदपो धृतव्रता

व्यगाहतैतत्तदु देवहेलनम् ।

बद्ध्वाञ्जलिं मूर्ध्न्यपनुत्तयेंऽहसः

कृत्वा नमोऽधो वसनं प्रगृह्यताम् ॥ १९॥

 

इत्यच्युतेनाभिहिता व्रजाबला

मत्वा विवस्त्राप्लवनं व्रतच्युतिम् ।

तत्पूर्तिकामास्तदशेषकर्मणां

साक्षात्कृतं नेमुरवद्यमृग्यतः ॥ २०॥

 

तास्तथावनता दृष्ट्वा भगवान् देवकीसुतः ।

वासांसि ताभ्यः प्रायच्छत्करुणस्तेन तोषितः ॥ २१॥

 

दृढं प्रलब्धास्त्रपया च हापिताः

प्रस्तोभिताः क्रीडनवच्च कारिताः ।

वस्त्राणि चैवापहृतान्यथाप्यमुं

ता नाभ्यसूयन् प्रियसङ्गनिर्वृताः ॥ २२॥

 

परिधाय स्ववासांसि प्रेष्ठसङ्गमसज्जिताः ।

गृहीतचित्ता नो चेलुस्तस्मिन् लज्जायितेक्षणाः ॥ २३॥

 

तासां विज्ञाय भगवान् स्वपादस्पर्शकाम्यया ।

धृतव्रतानां सङ्कल्पमाह दामोदरोऽबलाः ॥ २४॥

 

सङ्कल्पो विदितः साध्व्यो भवतीनां मदर्चनम् ।

मयानुमोदितः सोऽसौ सत्यो भवितुमर्हति ॥ २५॥

 

न मय्यावेशितधियां कामः कामाय कल्पते ।

भर्जिता क्वथिता धानाः प्रायो बीजाय नेष्यते ॥ २६॥

 

याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपाः ।

यदुद्दिश्य व्रतमिदं चेरुरार्यार्चनं सतीः ॥ २७॥

 

श्रीशुक उवाच

इत्यादिष्टा भगवता लब्धकामाः कुमारिकाः ।

ध्यायन्त्यस्तत्पदाम्भोजं कृच्छ्रान्निर्विविशुर्व्रजम् ॥ २८॥

 

अथ गोपैः परिवृतो भगवान् देवकीसुतः ।

वृन्दावनाद्गतो दूरं चारयन् गाः सहाग्रजः ॥ २९॥

 

निदाघार्कातपे तिग्मे छायाभिः स्वाभिरात्मनः ।

आतपत्रायितान् वीक्ष्य द्रुमानाह व्रजौकसः ॥ ३०॥

 

हे स्तोक कृष्ण हे अंशो श्रीदामन् सुबलार्जुन ।

विशालवृषभ तेजस्विन् देवप्रस्थ वरूथप ॥ ३१॥

 

पश्यतैतान् महाभागान् परार्थैकान्तजीवितान् ।

वातवर्षातपहिमान् सहन्तो वारयन्ति नः ॥ ३२॥

 

अहो एषां वरं जन्म सर्वप्राण्युपजीवनम् ।

सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥ ३३॥

 

पत्रपुष्पफलच्छाया मूलवल्कलदारुभिः ।

गन्धनिर्यासभस्मास्थितोक्मैः कामान् वितन्वते ॥ ३४॥

 

एतावज्जन्मसाफल्यं देहिनामिह देहिषु ।

प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा ॥ ३५॥

 

इति प्रवालस्तबकफलपुष्पदलोत्करैः ।

तरूणां नम्रशाखानां मध्येन यमुनां गतः ॥ ३६॥

 

तत्र गाः पाययित्वापः सुमृष्टाः शीतलाः शिवाः ।

ततो नृप स्वयं गोपाः कामं स्वादु पपुर्जलम् ॥ ३७॥

 

तस्या उपवने कामं चारयन्तः पशून् नृप ।

कृष्णरामावुपागम्य क्षुधार्ता इदमब्रुवन् ॥ ३८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे गोपीवस्त्रापहरणं नाम द्वाविंशोऽध्यायः ॥ २२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रयोविंशोऽध्यायः - २३ ॥

 

गोपा ऊचुः

राम राम महावीर्य कृष्ण दुष्टनिबर्हण ।

एषा वै बाधते क्षुन्नस्तच्छान्तिं कर्तुमर्हथः ॥ १॥

 

श्रीशुक उवाच

इति विज्ञापितो गोपैर्भगवान् देवकीसुतः ।

भक्ताया विप्रभार्यायाः प्रसीदन्निदमब्रवीत् ॥ २॥

 

प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः ।

सत्रमाङ्गिरसं नाम ह्यासते स्वर्गकाम्यया ॥ ३॥

 

तत्र गत्वौदनं गोपा याचतास्मद्विसर्जिताः ।

कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् ॥ ४॥

 

इत्यादिष्टा भगवता गत्वायाचन्त ते तथा ।

कृताञ्जलिपुटा विप्रान् दण्डवत्पतिता भुवि ॥ ५॥

 

हे भूमिदेवाः श‍ृणुत कृष्णस्यादेशकारिणः ।

प्राप्ताञ्जानीत भद्रं वो गोपान्नो रामचोदितान् ॥ ६॥

 

गाश्चारयन्तावविदूर ओदनं

रामाच्युतौ वो लषतो बुभुक्षितौ ।

तयोर्द्विजा ओदनमर्थिनोर्यदि

श्रद्धा च वो यच्छत धर्मवित्तमाः ॥ ७॥

 

दीक्षायाः पशुसंस्थायाः सौत्रामण्याश्च सत्तमाः ।

अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति ॥ ८॥

 

इति ते भगवद्याच्ञां श‍ृण्वन्तोऽपि न शुश्रुवुः ।

क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः ॥ ९॥

 

देशः कालः पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नयः ।

देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥ १०॥

 

तं ब्रह्म परमं साक्षाद्भगवन्तमधोक्षजम् ।

मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे ॥ ११॥

 

न ते यदोमिति प्रोचुर्न नेति च परन्तप ।

गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः ॥ १२॥

 

तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः ।

व्याजहार पुनर्गोपान् दर्शयन् लौकिकीं गतिम् ॥ १३॥

 

मां ज्ञापयत पत्नीभ्यः ससङ्कर्षणमागतम् ।

दास्यन्ति काममन्नं वः स्निग्धा मय्युषिता धिया ॥ १४॥

 

गत्वाथ पत्नीशालायां दृष्ट्वासीनाः स्वलङ्कृताः ।

नत्वा द्विजसतीर्गोपाः प्रश्रिता इदमब्रुवन् ॥ १५॥

 

नमो वो विप्रपत्नीभ्यो निबोधत वचांसि नः ।

इतोऽविदूरे चरता कृष्णेनेहेषिता वयम् ॥ १६॥

 

गाश्चारयन् स गोपालैः सरामो दूरमागतः ।

बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ॥ १७॥

 

श्रुत्वाच्युतमुपायातं नित्यं तद्दर्शनोत्सुकाः ।

तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमाः ॥ १८॥

 

चतुर्विधं बहुगुणमन्नमादाय भाजनैः ।

अभिसस्रुः प्रियं सर्वाः समुद्रमिव निम्नगाः ॥ १९॥

 

निषिध्यमानाः पतिभिर्भ्रातृभिर्बन्धुभिः सुतैः ।

भगवत्युत्तमश्लोके दीर्घश्रुतधृताशयाः ॥ २०॥

 

यमुनोपवनेऽशोकनवपल्लवमण्डिते ।

विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः ॥ २१॥

 

श्यामं हिरण्यपरिधिं वनमाल्यबर्ह-

धातुप्रवालनटवेषमनुव्रतांसे ।

विन्यस्तहस्तमितरेण धुनानमब्जं

कर्णोत्पलालककपोलमुखाब्जहासम् ॥ २२॥

 

प्रायः श्रुतप्रियतमोदयकर्णपूरै-

र्यस्मिन्निमग्नमनसस्तमथाक्षिरन्ध्रैः ।

अन्तः प्रवेश्य सुचिरं परिरभ्य तापं

प्राज्ञं यथाभिमतयो विजहुर्नरेन्द्र ॥ २३॥

 

तास्तथा त्यक्तसर्वाशाः प्राप्ता आत्मदिदृक्षया ।

विज्ञायाखिलदृग्द्रष्टा प्राह प्रहसिताननः ॥ २४॥

 

स्वागतं वो महाभागा आस्यतां करवाम किम् ।

यन्नो दिदृक्षया प्राप्ता उपपन्नमिदं हि वः ॥ २५॥

 

नन्वद्धा मयि कुर्वन्ति कुशलाः स्वार्थदर्शिनः ।

अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा ॥ २६॥

 

प्राणबुद्धिमनःस्वात्मदारापत्यधनादयः ।

यत्सम्पर्कात्प्रिया आसंस्ततः को न्वपरः प्रियः ॥ २७॥

 

तद्यात देवयजनं पतयो वो द्विजातयः ।

स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिनः ॥ २८॥

 

पत्न्य ऊचुः

मैवं विभोऽर्हति भवान् गदितुं नृशंसं

सत्यं कुरुष्व निगमं तव पादमूलम् ।

प्राप्ता वयं तुलसिदामपदावसृष्टं

केशैर्निवोढुमतिलङ्घ्य समस्तबन्धून् ॥ २९॥

 

गृह्णन्ति नो न पतयः पितरौ सुता वा

न भ्रातृबन्धुसुहृदः कुत एव चान्ये ।

तस्माद्भवत्प्रपदयोः पतितात्मनां नो

नान्या भवेद्गतिररिन्दम तद्विधेहि ॥ ३०॥

 

श्रीभगवानुवाच

पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादयः ।

लोकाश्च वो मयोपेता देवा अप्यनुमन्वते ॥ ३१॥

 

न प्रीतयेऽनुरागाय ह्यङ्गसङ्गो नृणामिह ।

तन्मनो मयि युञ्जाना अचिरान्मामवाप्स्यथ ॥ ३२॥

 

(श्रवणाद्दर्शनाद्ध्यानान्मयि भावोऽनुकीर्तनात् ।

न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥)

श्रीशुक उवाच

इत्युक्ता द्विजपत्न्यस्ता यज्ञवाटं पुनर्गताः ।

ते चानसूयवः स्वाभिः स्त्रीभिः सत्रमपारयन् ॥ ३३॥

 

तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतम् ।

हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम् ॥ ३४॥

 

भगवानपि गोविन्दस्तेनैवान्नेन गोपकान् ।

चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः ॥ ३५॥

 

एवं लीलानरवपुर्नृलोकमनुशीलयन् ।

रेमे गोगोपगोपीनां रमयन् रूपवाक्कृतैः ॥ ३६॥

 

अथानुस्मृत्य विप्रास्ते अन्वतप्यन् कृतागसः ।

यद्विश्वेश्वरयोर्याच्ञामहन्म नृविडम्बयोः ॥ ३७॥

 

दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम् ।

आत्मानं च तया हीनमनुतप्ता व्यगर्हयन् ॥ ३८॥

 

धिग्जन्म नस्त्रिवृद्विद्यां धिग्व्रतं धिग्बहुज्ञताम् ।

धिक्कुलं धिक्क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे ॥ ३९॥

 

नूनं भगवतो माया योगिनामपि मोहिनी ।

यद्वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः ॥ ४०॥

 

अहो पश्यत नारीणामपि कृष्णे जगद्गुरौ ।

दुरन्तभावं योऽविध्यन् मृत्युपाशान् गृहाभिधान् ॥ ४१॥

 

नासां द्विजातिसंस्कारो न निवासो गुरावपि ।

न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः ॥ ४२॥

 

अथापि ह्युत्तमश्लोके कृष्णे योगेश्वरेश्वरे ।

भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि ॥ ४३॥

 

ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया ।

अहो नः स्मारयामास गोपवाक्यैः सतां गतिः ॥ ४४॥

 

अन्यथा पूर्णकामस्य कैवल्याद्याशिषां पतेः ।

ईशितव्यैः किमस्माभिरीशस्यैतद्विडम्बनम् ॥ ४५॥

 

हित्वान्यान् भजते यं श्रीः पादस्पर्शाशया सकृत् ।

आत्मदोषापवर्गेण तद्याच्ञा जनमोहिनी ॥ ४६॥

 

देशः कालः पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नयः ।

देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥ ४७॥

 

स एष भगवान् साक्षाद्विष्णुर्योगेश्वरेश्वरः ।

जातो यदुष्वित्यश‍ृण्म ह्यपि मूढा न विद्महे ॥ ४८॥

 

अहो वयं धन्यतमा येषां नस्तादृशीः स्त्रियः ।

भक्त्या यासां मतिर्जाता अस्माकं निश्चला हरौ ॥ ४९॥

 

नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे ।

यन्मायामोहितधियो भ्रमामः कर्मवर्त्मसु ॥ ५०॥

 

स वै न आद्यः पुरुषः स्वमायामोहितात्मनाम् ।

अविज्ञतानुभावानां क्षन्तुमर्हत्यतिक्रमम् ॥ ५१॥

 

इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलनाः ।

दिदृक्षवोऽप्यच्युतयोः कंसाद्भीता न चाचलन् ॥ ५२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे यज्ञपत्न्युद्धारणं नाम त्रयोविंशोऽध्यायः ॥ २३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्विंशोऽध्यायः - २४ ॥

 

श्रीशुक उवाच

भगवानपि तत्रैव बलदेवेन संयुतः ।

अपश्यन्निवसन् गोपानिन्द्रयागकृतोद्यमान् ॥ १॥

 

तदभिज्ञोऽपि भगवान् सर्वात्मा सर्वदर्शनः ।

प्रश्रयावनतोऽपृच्छद्वृद्धान् नन्दपुरोगमान् ॥ २॥

 

कथ्यतां मे पितः कोऽयं सम्भ्रमो व उपागतः ।

किं फलं कस्य चोद्देशः केन वा साध्यते मखः ॥ ३॥

 

एतद्ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः ।

न हि गोप्यं हि साधूनां कृत्यं सर्वात्मनामिह ॥ ४॥

 

अस्त्यस्वपरदृष्टीनाममित्रोदास्तविद्विषाम् ।

उदासीनोऽरिवद्वर्ज्य आत्मवत्सुहृदुच्यते ॥ ५॥

 

ज्ञात्वाज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति ।

विदुषः कर्मसिद्धिः स्यात्तथा नाविदुषो भवेत् ॥ ६॥

 

तत्र तावत्क्रियायोगो भवतां किं विचारितः ।

अथ वा लौकिकस्तन्मे पृच्छतः साधु भण्यताम् ॥ ७॥

 

नन्द उवाच

पर्जन्यो भगवानिन्द्रो मेघास्तस्यात्ममूर्तयः ।

तेऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ॥ ८॥

 

तं तात वयमन्ये च वार्मुचां पतिमीश्वरम् ।

द्रव्यैस्तद्रेतसा सिद्धैर्यजन्ते क्रतुभिर्नराः ॥ ९॥

 

तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे ।

पुंसां पुरुषकाराणां पर्जन्यः फलभावनः ॥ १०॥

 

य एवं विसृजेद्धर्मं पारम्पर्यागतं नरः ।

कामाल्लोभाद्भयाद्द्वेषात्स वै नाप्नोति शोभनम् ॥ ११॥

 

श्रीशुक उवाच

वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् ।

इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ॥ १२॥

 

श्रीभगवानुवाच

कर्मणा जायते जन्तुः कर्मणैव विलीयते ।

सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ॥ १३॥

 

अस्ति चेदीश्वरः कश्चित्फलरूप्यन्यकर्मणाम् ।

कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः ॥ १४॥

 

किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् ।

अनीशेनान्यथा कर्तुं स्वभावविहितं नृणाम् ॥ १५॥

 

स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते ।

स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् ॥ १६॥

 

देहानुच्चावचाञ्जन्तुः प्राप्योत्सृजति कर्मणा ।

शत्रुर्मित्रमुदासीनः कर्मैव गुरुरीश्वरः ॥ १७॥

 

तस्मात्सम्पूजयेत्कर्म स्वभावस्थः स्वकर्मकृत् ।

अञ्जसा येन वर्तेत तदेवास्य हि दैवतम् ॥ १८॥

 

आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति ।

न तस्माद्विन्दते क्षेमं जारं नार्यसती यथा ॥ १९॥

 

वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः ।

वैश्यस्तु वार्तया जीवेच्छूद्रस्तु द्विजसेवया ॥ २०॥

 

कृषिवाणिज्यगोरक्षा कुसीदं तुर्यमुच्यते ।

वार्ता चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम् ॥ २१॥

 

सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ।

रजसोत्पद्यते विश्वमन्योन्यं विविधं जगत् ॥ २२॥

 

रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः ।

प्रजास्तैरेव सिध्यन्ति महेन्द्रः किं करिष्यति ॥ २३॥

 

न नः पुरो जनपदा न ग्रामा न गृहा वयम् ।

नित्यं वनौकसस्तात वनशैलनिवासिनः ॥ २४॥

 

तस्माद्गवां ब्राह्मणानामद्रेश्चारभ्यतां मखः ।

य इन्द्रयागसम्भारास्तैरयं साध्यतां मखः ॥ २५॥

 

पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः ।

संयावापूपशष्कुल्यः सर्वदोहश्च गृह्यताम् ॥ २६॥

 

हूयन्तामग्नयः सम्यग्ब्राह्मणैर्ब्रह्मवादिभिः ।

अन्नं बहुविधं तेभ्यो देयं वो धेनुदक्षिणाः ॥ २७॥

 

अन्येभ्यश्चाश्वचाण्डालपतितेभ्यो यथार्हतः ।

यवसं च गवां दत्त्वा गिरये दीयतां बलिः ॥ २८॥

 

स्वलङ्कृता भुक्तवन्तः स्वनुलिप्ताः सुवाससः ।

प्रदक्षिणां च कुरुत गोविप्रानलपर्वतान् ॥ २९॥

 

एतन्मम मतं तात क्रियतां यदि रोचते ।

अयं गोब्राह्मणाद्रीणां मह्यं च दयितो मखः ॥ ३०॥

 

श्रीशुक उवाच

कालात्मना भगवता शक्रदर्पं जिघांसता ।

प्रोक्तं निशम्य नन्दाद्याः साध्वगृह्णन्त तद्वचः ॥ ३१॥

 

तथा च व्यदधुः सर्वं यथाऽऽह मधुसूदनः ।

वाचयित्वा स्वस्त्ययनं तद्द्रव्येण गिरिद्विजान् ॥ ३२॥

 

उपहृत्य बलीन् सर्वानादृता यवसं गवाम् ।

गोधनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् ॥ ३३॥

 

अनांस्यनडुद्युक्तानि ते चारुह्य स्वलङ्कृताः ।

गोप्यश्च कृष्णवीर्याणि गायन्त्यः सद्विजाशिषः ॥ ३४॥

 

कृष्णस्त्वन्यतमं रूपं गोपविश्रम्भणं गतः ।

शैलोऽस्मीति ब्रुवन् भूरि बलिमादद्बृहद्वपुः ॥ ३५॥

 

तस्मै नमो व्रजजनैः सह चक्रे आत्मनाऽऽत्मने ।

अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात् ॥ ३६॥

 

एषोऽवजानतो मर्त्यान् कामरूपी वनौकसः ।

हन्ति ह्यस्मै नमस्यामः शर्मणे आत्मनो गवाम् ॥ ३७॥

 

इत्यद्रिगोद्विजमखं वासुदेवप्रणोदिताः ।

यथा विधाय ते गोपा सह कृष्णा व्रजं ययुः ॥ ३८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे चतुर्विंशोऽध्यायः ॥ २४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

   पञ्चविंशोऽध्यायः - २५ ॥

 

श्रीशुक उवाच

इन्द्रस्तदात्मनः पूजां विज्ञाय विहतां नृप ।

गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोप सः ॥ १॥

 

गणं सांवर्तकं नाम मेघानां चान्तकारिणाम् ।

इन्द्रः प्राचोदयत्क्रुद्धो वाक्यं चाहेशमान्युत ॥ २॥

 

अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम् ।

कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम् ॥ ३॥

 

यथादृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः ।

विद्यामान्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ॥ ४॥

 

वाचालं बालिशं स्तब्धमज्ञं पण्डितमानिनम् ।

कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ॥ ५॥

 

एषां श्रियावलिप्तानां कृष्णेनाध्मायितात्मनाम् ।

धुनुत श्रीमदस्तम्भं पशून् नयत सङ्क्षयम् ॥ ६॥

 

अहं चैरावतं नागमारुह्यानुव्रजे व्रजम् ।

मरुद्गणैर्महावीर्यैर्नन्दगोष्ठजिघांसया ॥ ७॥

 

श्रीशुक उवाच

इत्थं मघवताऽऽज्ञप्ता मेघा निर्मुक्तबन्धनाः ।

नन्दगोकुलमासारैः पीडयामासुरोजसा ॥ ८॥

 

विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः ।

तीव्रैर्मरुद्गणैर्नुन्ना ववृषुर्जलशर्कराः ॥ ९॥

 

स्थूणास्थूला वर्षधारा मुञ्चत्स्वभ्रेष्वभीक्ष्णशः ।

जलौघैः प्लाव्यमाना भूर्नादृश्यत नतोन्नतम् ॥ १०॥

 

अत्यासारातिवातेन पशवो जातवेपनाः ।

गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः ॥ ११॥

 

शिरः सुतांश्च कायेन प्रच्छाद्यासारपीडिताः ।

वेपमाना भगवतः पादमूलमुपाययुः ॥ १२॥

 

कृष्ण कृष्ण महाभाग त्वन्नाथं गोकुलं प्रभो ।

त्रातुमर्हसि देवान्नः कुपिताद्भक्तवत्सल ॥ १३॥

 

शिलावर्षनिपातेन हन्यमानमचेतनम् ।

निरीक्ष्य भगवान्मेने कुपितेन्द्रकृतं हरिः ॥ १४॥

 

अपर्त्वत्युल्बणं वर्षमतिवातं शिलामयम् ।

स्वयागे विहतेऽस्माभिरिन्द्रो नाशाय वर्षति ॥ १५॥

 

तत्र प्रतिविधिं सम्यगात्मयोगेन साधये ।

लोकेशमानिनां मौढ्याद्धरिष्ये श्रीमदं तमः ॥ १६॥

 

न हि सद्भावयुक्तानां सुराणामीशविस्मयः ।

मत्तोऽसतां मानभङ्गः प्रशमायोपकल्पते ॥ १७॥

 

तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् ।

गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥ १८॥

 

इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् ।

दधार लीलया कृष्णश्छत्राकमिव बालकः ॥ १९॥

 

अथाह भगवान् गोपान् हेऽम्ब तात व्रजौकसः ।

यथोपजोषं विशत गिरिगर्तं सगोधनाः ॥ २०॥

 

न त्रास इह वः कार्यो मद्धस्ताद्रिनिपातने ।

वातवर्षभयेनालं तत्त्राणं विहितं हि वः ॥ २१॥

 

तथा निर्विविशुर्गर्तं कृष्णाश्वासितमानसाः ।

यथावकाशं सधनाः सव्रजाः सोपजीविनः ॥ २२॥

 

क्षुत्तृड्व्यथां सुखापेक्षां हित्वा तैर्व्रजवासिभिः ।

वीक्ष्यमाणो दधावद्रिं सप्ताहं नाचलत्पदात् ॥ २३॥

 

कृष्णयोगानुभावं तं निशाम्येन्द्रोऽतिविस्मितः ।

निःस्तम्भो भ्रष्टसङ्कल्पः स्वान्मेघान् सन्न्यवारयत् ॥ २४॥

 

खं व्यभ्रमुदितादित्यं वातवर्षं च दारुणम् ।

निशाम्योपरतं गोपान् गोवर्धनधरोऽब्रवीत् ॥ २५॥

 

निर्यात त्यजत त्रासं गोपाः सस्त्रीधनार्भकाः ।

उपारतं वातवर्षं व्युदप्रायाश्च निम्नगाः ॥ २६॥

 

ततस्ते निर्ययुर्गोपाः स्वं स्वमादाय गोधनम् ।

शकटोढोपकरणं स्त्रीबालस्थविराः शनैः ॥ २७॥

 

भगवानपि तं शैलं स्वस्थाने पूर्ववत्प्रभुः ।

पश्यतां सर्वभूतानां स्थापयामास लीलया ॥ २८॥

 

तं प्रेमवेगान्निभृता व्रजौकसो

यथा समीयुः परिरम्भणादिभिः ।

गोप्यश्च सस्नेहमपूजयन्मुदा

दध्यक्षताद्भिर्युयुजुः सदाशिषः ॥ २९॥

 

यशोदा रोहिणी नन्दो रामश्च बलिनां वरः ।

कृष्णमालिङ्ग्य युयुजुराशिषः स्नेहकातराः ॥ ३०॥

 

दिवि देवगणाः साध्याः सिद्धगन्धर्वचारणाः ।

तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव ॥ ३१॥

 

शङ्खदुन्दुभयो नेदुर्दिवि देवप्रणोदिताः ।

जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखा नृप ॥ ३२॥

 

ततोऽनुरक्तैः पशुपैः परिश्रितो

राजन् स गोष्ठं सबलोऽव्रजद्धरिः ।

तथाविधान्यस्य कृतानि गोपिकाः

गायन्त्य ईयुर्मुदिता हृदिस्पृशः ॥ ३३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे पञ्चविंशोऽध्ययः ॥ २५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षड्विंशोऽध्यायः - २६ ॥

 

श्रीशुक उवाच

एवं विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते ।

अतद्वीर्यविदः प्रोचुः समभ्येत्य सुविस्मिताः ॥ १॥

 

बालकस्य यदेतानि कर्माण्यत्यद्भुतानि वै ।

कथमर्हत्यसौ जन्म ग्राम्येष्वात्मजुगुप्सितम् ॥ २॥

 

यः सप्तहायनो बालः करेणैकेन लीलया ।

कथं बिभ्रद्गिरिवरं पुष्करं गजराडिव ॥ ३॥

 

तोकेनामीलिताक्षेण पूतनाया महौजसः ।

पीतः स्तनः सह प्राणैः कालेनेव वयस्तनोः ॥ ४॥

 

हिन्वतोऽधःशयानस्य मास्यस्य चरणावुदक् ।

अनोऽपतद्विपर्यस्तं रुदतः प्रपदाहतम् ॥ ५॥

 

एकहायन आसीनो ह्रियमाणो विहायसा ।

दैत्येन यस्तृणावर्तमहन् कण्ठग्रहातुरम् ॥ ६॥

 

क्वचिद्धैयङ्गवस्तैन्ये मात्रा बद्ध उदूखले ।

गच्छन्नर्जुनयोर्मध्ये बाहुभ्यां तावपातयत् ॥ ७॥

 

वने सञ्चारयन् वत्सान् सरामो बालकैर्वृतः ।

हन्तुकामं बकं दोर्भ्यां मुखतोऽरिमपाटयत् ॥ ८॥

 

वत्सेषु वत्सरूपेण प्रविशन्तं जिघांसया ।

हत्वा न्यपातयत्तेन कपित्थानि च लीलया ॥ ९॥

 

हत्वा रासभदैतेयं तद्बन्धूंश्च बलान्वितः ।

चक्रे तालवनं क्षेमं परिपक्वफलान्वितम् ॥ १०॥

 

प्रलम्बं घातयित्वोग्रं बलेन बलशालिना ।

अमोचयद्व्रजपशून् गोपांश्चारण्यवह्नितः ॥ ११॥

 

आशीविषतमाहीन्द्रं दमित्वा विमदं ह्रदात् ।

प्रसह्योद्वास्य यमुनां चक्रेऽसौ निर्विषोदकाम् ॥ १२॥

 

दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् ।

नन्द ते तनयेऽस्मासु तस्याप्यौत्पत्तिकः कथम् ॥ १३॥

 

क्व सप्तहायनो बालः क्व महाद्रिविधारणम् ।

ततो नो जायते शङ्का व्रजनाथ तवात्मजे ॥ १४॥

 

नन्द उवाच

श्रूयतां मे वचो गोपा व्येतु शङ्का च वोऽर्भके ।

एनं कुमारमुद्दिश्य गर्गो मे यदुवाच ह ॥ १५॥

 

वर्णास्त्रयः किलास्यासन् गृह्णतोऽनुयुगं तनूः ।

शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ १६॥

 

प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः ।

वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते ॥ १७॥

 

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।

गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ १८॥

 

एष वः श्रेय आधास्यद्गोपगोकुलनन्दनः ।

अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ १९॥

 

पुरानेन व्रजपते साधवो दस्युपीडिताः ।

अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिताः ॥ २०॥

 

य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः ।

नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ २१॥

 

तस्मान्नन्द कुमारोऽयं नारायणसमो गुणैः ।

श्रिया कीर्त्यानुभावेन तत्कर्मसु न विस्मयः ॥ २२॥

 

इत्यद्धा मां समादिश्य गर्गे च स्वगृहं गते ।

मन्ये नारायणस्यांशं कृष्णमक्लिष्टकारिणम् ॥ २३॥

 

इति नन्दवचः श्रुत्वा गर्गगीतं व्रजौकसः ।

दृष्टश्रुतानुभावास्ते कृष्णस्यामिततेजसः ।

मुदिता नन्दमानर्चुः कृष्णं च गतविस्मयाः ॥ २४॥

 

देवे वर्षति यज्ञविप्लवरुषा वज्राश्मपर्षानिलैः

सीदत्पालपशुस्त्रि आत्मशरणं दृष्ट्वानुकम्प्युत्स्मयन् ।

उत्पाट्यैककरेण शैलमबलो लीलोच्छिलीन्ध्रं यथा

बिभ्रद्गोष्ठमपान्महेन्द्रमदभित्प्रीयान्न इन्द्रो गवाम् ॥ २५॥

 

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे षड्विंशोऽध्यायः ॥ २६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तविंशोऽध्यायः -२७ ॥

 

श्रीशुक उवाच

गोवर्धने धृते शैले आसाराद्रक्षिते व्रजे ।

गोलोकादाव्रजत्कृष्णं सुरभिः शक्र एव च ॥ १॥

 

विविक्त उपसङ्गम्य व्रीडीतः कृतहेलनः ।

पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा ॥ २॥

 

दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजसः ।

नष्टत्रिलोकेशमद इन्द्र आह कृताञ्जलिः ॥ ३॥

 

इन्द्र उवाच

विशुद्धसत्त्वं तव धाम शान्तं

तपोमयं ध्वस्तरजस्तमस्कम् ।

मायामयोऽयं गुणसम्प्रवाहो

न विद्यते तेऽग्रहणानुबन्धः ॥ ४॥

 

कुतो नु तद्धेतव ईश तत्कृता

लोभादयो येऽबुधलिङ्गभावाः ।

तथापि दण्डं भगवान् बिभर्ति

धर्मस्य गुप्त्यै खलनिग्रहाय ॥ ५॥

 

पिता गुरुस्त्वं जगतामधीशो

दुरत्ययः काल उपात्तदण्डः ।

हिताय चेच्छातनुभिः समीहसे

मानं विधुन्वन् जगदीशमानिनाम् ॥ ६॥

 

ये मद्विधाज्ञा जगदीश मानिन-

स्त्वां वीक्ष्य कालेऽभयमाशु तन्मदम् ।

हित्वाऽऽर्यमार्गं प्रभजन्त्यपस्मया

ईहा खलानामपि तेऽनुशासनम् ॥ ७॥

 

स त्वं ममैश्वर्यमदप्लुतस्य

कृतागसस्तेऽविदुषः प्रभावम् ।

क्षन्तुं प्रभोऽथार्हसि मूढचेतसो

मैवं पुनर्भून्मतिरीश मेऽसती ॥ ८॥

 

तवावतारोऽयमधोक्षजेह

स्वयम्भराणामुरुभारजन्मनाम् ।

चमूपतीनामभवाय देव

भवाय युष्मच्चरणानुवर्तिनाम् ॥ ९॥

 

नमस्तुभ्यं भगवते पुरुषाय महात्मने ।

वासुदेवाय कृष्णाय सात्वतां पतये नमः ॥ १०॥

 

स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये ।

सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः ॥ ११॥

 

मयेदं भगवन् गोष्ठनाशायासारवायुभिः ।

चेष्टितं विहते यज्ञे मानिना तीव्रमन्युना ॥ १२॥

 

त्वयेशानुगृहीतोऽस्मि ध्वस्तस्तम्भो वृथोद्यमः ।

ईश्वरं गुरुमात्मानं त्वामहं शरणं गतः ॥ १३॥

 

श्रीशुक उवाच

एवं सङ्कीर्तितः कृष्णो मघोना भगवानमुम् ।

मेघगम्भीरया वाचा प्रहसन्निदमब्रवीत् ॥ १४॥

 

श्रीभगवानुवाच

मया तेऽकारि मघवन् मखभङ्गोऽनुगृह्णता ।

मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् ॥ १५॥

 

मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति ।

तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् ॥ १६॥

 

गम्यतां शक्र भद्रं वः क्रियतां मेऽनुशासनम् ।

स्थीयतां स्वाधिकारेषु युक्तैर्वः स्तम्भवर्जितैः ॥ १७॥

 

अथाह सुरभिः कृष्णमभिवन्द्य मनस्विनी ।

स्वसन्तानैरुपामन्त्र्य गोपरूपिणमीश्वरम् ॥ १८॥

 

सुरभिरुवाच

कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वसम्भव ।

भवता लोकनाथेन सनाथा वयमच्युत ॥ १९॥

 

त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्पते ।

भवाय भव गोविप्रदेवानां ये च साधवः ॥ २०॥

 

इन्द्रं नस्त्वाभिषेक्ष्यामो ब्रह्मणा नोदिता वयम् ।

अवतीर्णोऽसि विश्वात्मन् भूमेर्भारापनुत्तये ॥ २१॥

 

श्रीशुक उवाच

एवं कृष्णमुपामन्त्र्य सुरभिः पयसाऽऽत्मनः ।

जलैराकाशगङ्गाया ऐरावतकरोद्धृतैः ॥ २२॥

 

इन्द्रः सुरर्षिभिः साकं नोदितो देवमातृभिः ।

अभ्यषिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥ २३॥

 

तत्रागतास्तुम्बुरुनारदादयो

गन्धर्वविद्याधरसिद्धचारणाः ।

जगुर्यशो लोकमलापहं हरेः

सुराङ्गनाः सन्ननृतुर्मुदान्विताः ॥ २४॥

 

तं तुष्टुवुर्देवनिकायकेतवो

ह्यवाकिरंश्चाद्भुतपुष्पवृष्टिभिः ।

लोकाः परां निर्वृतिमाप्नुवंस्त्रयो

गावस्तदा गामनयन् पयोद्रुताम् ॥ २५॥

 

नानारसौघाः सरितो वृक्षा आसन् मधुस्रवाः ।

अकृष्टपच्यौषधयो गिरयोऽबिभ्रदुन्मणीन् ॥ २६॥

 

कृष्णेऽभिषिक्त एतानि सत्त्वानि कुरुनन्दन ।

निर्वैराण्यभवंस्तात क्रूराण्यपि निसर्गतः ॥ २७॥

 

इति गोगोकुलपतिं गोविन्दमभिषिच्य सः ।

अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवम् ॥ २८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे इन्द्रस्तुतिर्नाम सप्तविंशोऽध्यायः ॥ २७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टाविंशोऽध्यायः - २८ ॥

 

श्रीशुक उवाच

एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।

स्नातुं नन्दस्तु कालिन्द्या द्वादश्यां जलमाविशत् ॥ १॥

 

तं गृहीत्वानयद्भृत्यो वरुणस्यासुरोऽन्तिकम् ।

अविज्ञायासुरीं वेलां प्रविष्टमुदकं निशि ॥ २॥

 

चुक्रुशुस्तमपश्यन्तः कृष्ण रामेति गोपकाः ।

भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम् ।

तदन्तिकं गतो राजन् स्वानामभयदो विभुः ॥ ३॥

 

प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया ।

महत्या पूजयित्वाऽऽह तद्दर्शनमहोत्सवः ॥ ४॥

 

वरुण उवाच

अद्य मे निभृतो देहोऽद्यैवार्थोऽधिगतः प्रभो ।

त्वत्पादभाजो भगवन्नवापुः पारमध्वनः ॥ ५॥

 

नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने ।

न यत्र श्रूयते माया लोकसृष्टिविकल्पना ॥ ६॥

 

अजानता मामकेन मूढेनाकार्यवेदिना ।

आनीतोऽयं तव पिता तद्भवान् क्षन्तुमर्हति ॥ ७॥

 

ममाप्यनुग्रहं कृष्ण कर्तुमर्हस्यशेषदृक् ।

गोविन्द नीयतामेष पिता ते पितृवत्सल ॥ ८॥

 

श्रीशुक उवाच

एवं प्रसादितः कृष्णो भगवानीश्वरेश्वरः ।

आदायागात्स्वपितरं बन्धूनां चावहन् मुदम् ॥ ९॥

 

नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् ।

कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥ १०॥

 

ते त्वौत्सुक्यधियो राजन् मत्वा गोपास्तमीश्वरम् ।

अपि नः स्वगतिं सूक्ष्मामुपाधास्यदधीश्वरः ॥ ११॥

 

इति स्वानां स भगवान् विज्ञायाखिलदृक् स्वयम् ।

सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत् ॥ १२॥

 

जनो वै लोक एतस्मिन्नविद्याकामकर्मभिः ।

उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥ १३॥

 

इति सञ्चिन्त्य भगवान् महाकारुणिको हरिः ।

दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ १४॥

 

सत्यं ज्ञानमनन्तं यद्ब्रह्म ज्योतिः सनातनम् ।

यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ १५॥

 

ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्धृताः ।

ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात्पुरा ॥ १६॥

 

नन्दादयस्तु तं दृष्ट्वा परमानन्दनिर्वृताः ।

कृष्णं च तत्र छन्दोभिः स्तूयमानं सुविस्मिताः ॥ १७॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे अष्टादशोऽध्यायः ॥ २८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकोनत्रिंशोऽध्यायः - २९ ॥

 

श्रीशुक उवाच

भगवानपि ता रात्रीः शरदोत्फुल्लमल्लिकाः ।

वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ १॥

 

तदोडुराजः ककुभः करैर्मुखं

प्राच्या विलिम्पन्नरुणेन शन्तमैः ।

स चर्षणीनामुदगाच्छुचो मृजन्

प्रियः प्रियाया इव दीर्घदर्शनः ॥ २॥

 

दृष्ट्वा कुमुद्वन्तमखण्डमण्डलं

रमाननाभं नवकुङ्कुमारुणं

वनं च तत्कोमलगोभिरञ्जितं

जगौ कलं वामदृशां मनोहरम् ॥ ३॥

 

निशम्य गीतं तदनङ्गवर्धनं

व्रजस्त्रियः कृष्णगृहीतमानसाः ।

आजग्मुरन्योन्यमलक्षितोद्यमाः

स यत्र कान्तो जवलोलकुण्डलाः ॥ ४॥

 

दुहन्त्योऽभिययुः काश्चिद्दोहं हित्वा समुत्सुकाः ।

पयोऽधिश्रित्य संयावमनुद्वास्यापरा ययुः ॥ ५॥

 

परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून् पयः ।

शुश्रूषन्त्यः पतीन् काश्चिदश्नन्त्योऽपास्य भोजनम् ॥ ६॥

 

लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने ।

व्यत्यस्तवस्त्राभरणाः काश्चित्कृष्णान्तिकं ययुः ॥ ७॥

 

ता वार्यमाणाः पतिभिः पितृभिर्भ्रातृबन्धुभिः ।

गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥ ८॥

 

अन्तर्गृहगताः काश्चिद्गोप्योऽलब्धविनिर्गमाः ।

कृष्णं तद्भावनायुक्ता दध्युर्मीलितलोचनाः ॥ ९॥

 

दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः ।

ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥ १०॥

 

तमेव परमात्मानं जारबुद्ध्यापि सङ्गताः ।

जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११॥

 

राजोवाच

कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने ।

गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥ १२॥

 

श्रीशुक उवाच

उक्तं पुरस्तादेतत्ते चैद्यः सिद्धिं यथा गतः ।

द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३॥

 

नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप ।

अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४॥

 

कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च ।

नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५॥

 

न चैवं विस्मयः कार्यो भवता भगवत्यजे ।

योगेश्वरेश्वरे कृष्णे यत एतद्विमुच्यते ॥ १६॥

 

ता दृष्ट्वान्तिकमायाता भगवान् व्रजयोषितः ।

अवदद्वदतां श्रेष्ठो वाचः पेशैर्विमोहयन् ॥ १७॥

 

श्रीभगवानुवाच

स्वागतं वो महाभागाः प्रियं किं करवाणि वः ।

व्रजस्यानामयं कच्चिद्ब्रूतागमनकारणम् ॥ १८॥

 

रजन्येषा घोररूपा घोरसत्त्वनिषेविता ।

प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥ १९॥

 

मातरः पितरः पुत्रा भ्रातरः पतयश्च वः ।

विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् ॥ २०॥

 

दृष्टं वनं कुसुमितं राकेशकररञ्जितम् ।

यमुनानिललीलैजत्तरुपल्लवशोभितम् ॥ २१॥

 

तद्यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः ।

क्रन्दन्ति वत्सा बालाश्च तान्पाययत दुह्यत ॥ २२॥

 

अथ वा मदभिस्नेहाद्भवत्यो यन्त्रिताशयाः ।

आगता ह्युपपन्नं वः प्रीयन्ते मयि जन्तवः ॥ २३॥

 

भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया ।

तद्बन्धूनां च कल्याण्यः प्रजानां चानुपोषणम् ॥ २४॥

 

दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा ।

पतिः स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी ॥ २५॥

 

अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम् ।

जुगुप्सितं च सर्वत्र औपपत्यं कुलस्त्रियाः ॥ २६॥

 

श्रवणाद्दर्शनाद्ध्यानान्मयि भावोऽनुकीर्तनात् ।

न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ २७॥

 

श्रीशुक उवाच

इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् ।

विषण्णा भग्नसङ्कल्पाश्चिन्तामापुर्दुरत्ययाम् ॥ २८॥

 

कृत्वा मुखान्यव शुचः श्वसनेन शुष्य-

द्बिम्बाधराणि चरणेन भुवं लिखन्त्यः ।

अस्रैरुपात्तमषिभिः कुचकुङ्कुमानि

तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥ २९॥

 

प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं

कृष्णं तदर्थविनिवर्तितसर्वकामाः ।

नेत्रे विमृज्य रुदितोपहते स्म किञ्चित्

संरम्भगद्गदगिरोऽब्रुवतानुरक्ताः ॥ ३०॥

 

गोप्य ऊचुः

मैवं विभोऽर्हति भवान् गदितुं नृशंसं

सन्त्यज्य सर्वविषयांस्तवपादमूलम् ।

भक्ता भजस्व दुरवग्रह मा त्यजास्मान्

देवो यथाऽऽदिपुरुषो भजते मुमुक्षून् ॥ ३१॥

 

यत्पत्यपत्यसुहृदामनुवृत्तिरङ्ग

स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् ।

अस्त्वेवमेतदुपदेशपदे त्वयीशे

प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा ॥ ३२॥

 

कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन्

नित्यप्रिये पतिसुतादिभिरार्तिदैः किम् ।

तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या

आशां धृतां त्वयि चिरादरविन्दनेत्र ॥ ३३॥

 

चित्तं सुखेन भवतापहृतं गृहेषु

यन्निर्विशत्युत करावपि गृह्यकृत्ये ।

पादौ पदं न चलतस्तव पादमूला-

द्यामः कथं व्रजमथो करवाम किं वा ॥ ३४॥

 

सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण

हासावलोककलगीतजहृच्छयाग्निम् ।

नो चेद्वयं विरहजाग्न्युपयुक्तदेहा

ध्यानेन याम पदयोः पदवीं सखे ते ॥ ३५॥

 

यर्ह्यम्बुजाक्ष तव पादतलं रमाया

दत्तक्षणं क्वचिदरण्यजनप्रियस्य ।

अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग

स्थातुं त्वयाभिरमिता बत पारयामः ॥ ३६॥

 

श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या

लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् ।

यस्याः स्ववीक्षणकृतेऽन्यसुरप्रयासः

तद्वद्वयं च तव पादरजः प्रपन्नाः ॥ ३७॥

 

तन्नः प्रसीद वृजिनार्दन तेऽङ्घ्रिमूलं

प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः ।

त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम-

तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ ३८॥

 

वीक्ष्यालकावृतमुखं तव कुण्डलश्री-

गण्डस्थलाधरसुधं हसितावलोकम् ।

दत्ताभयं च भुजदण्डयुगं विलोक्य

वक्षःश्रियैकरमणं च भवाम दास्यः ॥ ३९॥

 

का स्त्र्यङ्ग ते कलपदायतमूर्च्छितेन

सम्मोहिताऽऽर्यचरितान्न चलेत्त्रिलोक्याम् ।

त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं

यद्गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् ॥ ४०॥

 

व्यक्तं भवान् व्रजभयार्तिहरोऽभिजातो

देवो यथाऽऽदिपुरुषः सुरलोकगोप्ता ।

तन्नो निधेहि करपङ्कजमार्तबन्धो

तप्तस्तनेषु च शिरःसु च किङ्करीणाम् ॥ ४१॥

 

श्रीशुक उवाच

इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः ।

प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत् ॥ ४२॥

 

ताभिः समेताभिरुदारचेष्टितः

प्रियेक्षणोत्फुल्लमुखीभिरच्युतः ।

उदारहासद्विजकुन्ददीधति-

र्व्यरोचतैणाङ्क इवोडुभिर्वृतः ॥ ४३॥

 

उपगीयमान उद्गायन् वनिताशतयूथपः ।

मालां बिभ्रद्वैजयन्तीं व्यचरन्मण्डयन् वनम् ॥ ४४॥

 

नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकम् ।

रेमे तत्तरलानन्दकुमुदामोदवायुना ॥ ४५॥

 

बाहुप्रसारपरिरम्भकरालकोरु-

नीवीस्तनालभननर्मनखाग्रपातैः ।

क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणा-

मुत्तम्भयन् रतिपतिं रमयाञ्चकार ॥ ४६॥

 

एवं भगवतः कृष्णाल्लब्धमाना महात्मनः ।

आत्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि ॥ ४७॥

 

तासां तत्सौभगमदं वीक्ष्य मानं च केशवः ।

प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ ४८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे भगवतो रासक्रीडावर्णनं नाम

एकोनत्रिंशोऽध्यायः ॥ २९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रिंशोऽध्यायः - ३० ॥

 

श्रीशुक उवाच

अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः ।

अतप्यंस्तमचक्षाणाः करिण्य इव यूथपम् ॥ १॥

 

गत्यानुरागस्मितविभ्रमेक्षितै-

र्मनोरमालापविहारविभ्रमैः ।

आक्षिप्तचित्ताः प्रमदा रमापते-

स्तास्ता विचेष्टा जगृहुस्तदात्मिकाः ॥ २॥

 

गतिस्मितप्रेक्षणभाषणादिषु

प्रियाः प्रियस्य प्रतिरूढमूर्तयः ।

असावहं त्वित्यबलास्तदात्मिका

न्यवेदिषुः कृष्णविहारविभ्रमाः ॥ ३॥

 

गायन्त्य उच्चैरमुमेव संहता

विचिक्युरुन्मत्तकवद्वनाद्वनम् ।

पप्रच्छुराकाशवदन्तरं बहि-

र्भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ ४॥

 

दृष्टो वः कच्चिदश्वत्थ प्लक्ष न्यग्रोध नो मनः ।

नन्दसूनुर्गतो हृत्वा प्रेमहासावलोकनैः ॥ ५॥

 

कच्चित्कुरबकाशोकनागपुन्नागचम्पकाः ।

रामानुजो मानिनीनामितो दर्पहरस्मितः ॥ ६॥

 

कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये ।

सह त्वालिकुलैर्बिभ्रद्दृष्टस्तेऽतिप्रियोऽच्युतः ॥ ७॥

 

मालत्यदर्शि वः कच्चिन्मल्लिके जाति यूथिके ।

प्रीतिं वो जनयन् यातः करस्पर्शेन माधवः ॥ ८॥

 

चूतप्रियालपनसासनकोविदार-

जम्ब्वर्कबिल्वबकुलाम्रकदम्बनीपाः ।

येऽन्ये परार्थभवका यमुनोपकूलाः

शंसन्तु कृष्णपदवीं रहितात्मनां नः ॥ ९॥

 

किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि-

स्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासि ।

अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद्वा

आहो वराहवपुषः परिरम्भणेन ॥ १०॥

 

अप्येणपत्न्युपगतः प्रिययेह गात्रै-

स्तन्वन् दृशां सखि सुनिर्वृतिमच्युतो वः ।

कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः

कुन्दस्रजः कुलपतेरिह वाति गन्धः ॥ ११॥

 

बाहुं प्रियांस उपधाय गृहीतपद्मो

रामानुजस्तुलसिकालिकुलैर्मदान्धैः ।

अन्वीयमान इह वस्तरवः प्रणामं

किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ १२॥

 

पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पतेः ।

नूनं तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो ॥ १३॥

 

इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः ।

लीला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिकाः ॥ १४॥

 

कस्याश्चित्पूतनायन्त्याः कृष्णायन्त्यपिबत्स्तनम् ।

तोकायित्वा रुदत्यन्या पदाहन् शकटायतीम् ॥ १५॥

 

दैत्यायित्वा जहारान्यामेका कृष्णार्भभावनाम् ।

रिङ्गयामास काप्यङ्घ्री कर्षन्ती घोषनिःस्वनैः ॥ १६॥

 

कृष्णरामायिते द्वे तु गोपायन्त्यश्च काश्चन ।

वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम् ॥ १७॥

 

आहूय दूरगा यद्वत्कृष्णस्तमनुकुर्वतीम् ।

वेणुं क्वणन्तीं क्रीडन्तीमन्याः शंसन्ति साध्विति ॥ १८॥

 

कस्याञ्चित्स्वभुजं न्यस्य चलन्त्याहापरा ननु ।

कृष्णोऽहं पश्यत गतिं ललितामिति तन्मनाः ॥ १९॥

 

मा भैष्ट वातवर्षाभ्यां तत्त्राणं विहितं मया ।

इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधेऽम्बरम् ॥ २०॥

 

आरुह्यैका पदाऽऽक्रम्य शिरस्याहापरां नृप ।

दुष्टाहे गच्छ जातोऽहं खलानां ननु दण्डधृक् ॥ २१॥

 

तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् ।

चक्षूंष्याश्वपिदध्वं वो विधास्ये क्षेममञ्जसा ॥ २२॥

 

(बद्धान्यया स्रजा काचित्तन्वी तत्र उलूखले ।)

बध्नामि भाण्डभेत्तारं हैयङ्गवमुषं त्विति ।

भीता सुदृक् पिधायास्यं भेजे भीतिविडम्बनम् ॥ २३॥

 

एवं कृष्णं पृच्छमाना वृन्दावनलतास्तरून् ।

व्यचक्षत वनोद्देशे पदानि परमात्मनः ॥ २४॥

 

पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः ।

लक्ष्यन्ते हि ध्वजाम्भोजवज्राङ्कुशयवादिभिः ॥ २५॥

 

तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽबलाः ।

वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् ॥ २६॥

 

कस्याः पदानि चैतानि याताया नन्दसूनुना ।

अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ॥ २७॥

 

अनयाऽऽराधितो नूनं भगवान् हरिरीश्वरः ।

यन्नो विहाय गोविन्दः प्रीतो यामनयद्रहः ॥ २८॥

 

धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः ।

यान् ब्रह्मेशौ रमादेवी दधुर्मूर्ध्न्यघनुत्तये ॥ २९॥

 

तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत् ।

यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् ॥ ३०॥

 

न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः ।

खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये प्रेयसीं प्रियः ॥ ३१॥

 

इमान्यधिकमग्नानि पदानि वहतो वधूम् ।

गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः ॥ ३२॥

 

अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना ।

अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः ।

प्रपदाक्रमणे एते पश्यतासकले पदे ॥ ३३॥

 

केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम् ।

तानि चूडयता कान्तामुपविष्टमिह ध्रुवम् ॥ ३४॥

 

रेमे तया चात्मरत आत्मारामोऽप्यखण्डितः ।

कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ ३५॥

 

इत्येवं दर्शयन्त्यस्ताश्चेरुर्गोप्यो विचेतसः ।

यां गोपीमनयत्कृष्णो विहायान्याः स्त्रियो वने ॥ ३६॥

 

सा च मेने तदाऽऽत्मानं वरिष्ठं सर्वयोषिताम् ।

हित्वा गोपीः कामयाना मामसौ भजते प्रियः ॥ ३७॥

 

ततो गत्वा वनोद्देशं दृप्ता केशवमब्रवीत् ।

न पारयेऽहं चलितुं नय मां यत्र ते मनः ॥ ३८॥

 

एवमुक्तः प्रियामाह स्कन्ध आरुह्यतामिति ।

ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत ॥ ३९॥

 

हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज ।

दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ॥ ४०॥

 

अन्विच्छन्त्यो भगवतो मार्गं गोप्योऽविदूरितः ।

ददृशुः प्रियविश्लेषमोहितां दुःखितां सखीम् ॥ ४१॥

 

तया कथितमाकर्ण्य मानप्राप्तिं च माधवात् ।

अवमानं च दौरात्म्याद्विस्मयं परमं ययुः ॥ ४२॥

 

ततोऽविशन् वनं चन्द्रज्योत्स्ना यावद्विभाव्यते ।

तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः ॥ ४३॥

 

तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिकाः ।

तद्गुणानेव गायन्त्यो नात्मागाराणि सस्मरुः ॥ ४४॥

 

पुनः पुलिनमागत्य कालिन्द्याः कृष्णभावनाः ।

समवेता जगुः कृष्णं तदागमनकाङ्क्षिताः ॥ ४५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे रासक्रीडायां कृष्णान्वेषणं नाम

त्रिंशोऽध्यायः ॥ ३०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकत्रिंशोऽध्यायः - ३१ ॥

 

गोप्य ऊचुः

जयति तेऽधिकं जन्मना व्रजः

श्रयत इन्दिरा शश्वदत्र हि ।

दयित दृश्यतां दिक्षु तावका-

स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १॥

 

शरदुदाशये साधुजातस-

त्सरसिजोदर श्रीमुषा दृशा ।

सुरतनाथ तेऽशुल्कदासिका

वरद निघ्नतो नेह किं वधः ॥ २॥

 

विषजलाप्ययाद्व्यालराक्षसा-

द्वर्षमारुताद्वैद्युतानलात् ।

वृषमयात्मजाद्विश्वतोभया-

दृषभ ते वयं रक्षिता मुहुः ॥ ३॥

 

न खलु गोपिकानन्दनो भवा-

नखिलदेहिनामन्तरात्मदृक् ।

विखनसार्थितो विश्वगुप्तये

सख उदेयिवान् सात्वतां कुले ॥ ४॥

 

विरचिताभयं वृष्णिधुर्य ते

चरणमीयुषां संसृतेर्भयात् ।

करसरोरुहं कान्त कामदं

शिरसि धेहि नः श्रीकरग्रहम् ॥ ५॥

 

व्रजजनार्तिहन् वीरयोषितां

निजजनस्मयध्वंसनस्मित ।

भज सखे भवत्किङ्करीः स्म नो

जलरुहाननं चारु दर्शय ॥ ६॥

 

प्रणतदेहिनां पापकर्शनं

तृणचरानुगं श्रीनिकेतनम् ।

फणिफणार्पितं ते पदाम्बुजं

कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७॥

 

मधुरया गिरा वल्गुवाक्यया

बुधमनोज्ञया पुष्करेक्षण ।

विधिकरीरिमा वीर मुह्यती-

रधरसीधुनाऽऽप्याययस्व नः ॥ ८॥

 

तव कथामृतं तप्तजीवनं

कविभिरीडितं कल्मषापहम् ।

श्रवणमङ्गलं श्रीमदाततं

भुविगृणन्ति ते भूरिदा जनाः ॥ ९॥

 

प्रहसितं प्रियप्रेमवीक्षणं

विहरणं च ते ध्यानमङ्गलम् ।

रहसि संविदो या हृदिस्पृशः

कुहक नो मनः क्षोभयन्ति हि ॥ १०॥

 

चलसि यद्व्रजाच्चारयन् पशून्

नलिनसुन्दरं नाथ ते पदम् ।

शिलतृणाङ्कुरैः सीदतीति नः

कलिलतां मनः कान्त गच्छति ॥ ११॥

 

दिनपरिक्षये नीलकुन्तलै-

र्वनरुहाननं बिभ्रदावृतम् ।

घनरजस्वलं दर्शयन् मुहु-

र्मनसि नः स्मरं वीर यच्छसि ॥ १२॥

 

प्रणतकामदं पद्मजार्चितं

धरणिमण्डनं ध्येयमापदि ।

चरणपङ्कजं शन्तमं च ते

रमण नः स्तनेष्वर्पयाधिहन् ॥ १३॥

 

सुरतवर्धनं शोकनाशनं

स्वरितवेणुना सुष्ठु चुम्बितम् ।

इतरराग-विस्मारणं नृणां

वितर वीर नस्तेऽधरामृतम् ॥ १४॥

 

अटति यद्भवानह्नि काननं

त्रुटिर्युगायते त्वामपश्यताम् ।

कुटिलकुन्तलं श्रीमुखं च ते

जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥ १५॥

 

पतिसुतान्वयभ्रातृबान्धवा-

नतिविलङ्घ्य तेऽन्त्यच्युतागताः ।

गतिविदस्तवोद्गीतमोहिताः

कितव योषितः कस्त्यजेन्निशि ॥ १६॥

 

रहसि संविदं हृच्छयोदयं

प्रहसिताननं प्रेमवीक्षणम् ।

बृहदुरः श्रियो वीक्ष्य धाम ते

मुहुरति स्पृहा मुह्यते मनः ॥ १७॥

 

व्रजवनौकसां व्यक्तिरङ्ग ते

वृजिनहन्त्र्यलं विश्वमङ्गलम् ।

त्यज मनाक् च नस्त्वत्स्पृहात्मनां

स्वजनहृद्रुजां यन्निषूदनम् ॥ १८॥

 

यत्ते सुजात चरणाम्बुरुहं स्तनेषु

भीताः शनैः प्रिय दधीमहि कर्कशेषु ।

तेनाटवीमटसि तद्व्यथते न किंस्वित्

कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपिकागीतं

नामैकत्रिंशोऽध्यायः ॥ ३१॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वात्रिंशोऽध्यायः - ३२ ॥

 

श्रीशुक उवाच

इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा ।

रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः ॥ १॥

 

तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः ।

पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ॥ २॥

 

तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः ।

उत्तस्थुर्युगपत्सर्वास्तन्वः प्राणमिवागतम् ॥ ३॥

 

काचित्कराम्बुजं शौरेर्जगृहेऽञ्जलिना मुदा ।

काचिद्दधार तद्बाहुमंसे चन्दनरूषितम् ॥ ४॥

 

काचिदञ्जलिनागृह्णात्तन्वी ताम्बूलचर्वितम् ।

एका तदङ्घ्रिकमलं सन्तप्ता स्तनयोरधात् ॥ ५॥

 

एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला ।

घ्नन्तीवैक्षत्कटाक्षेपैः सन्दष्टदशनच्छदा ॥ ६॥

 

अपरानिमिषद्दृग्भ्यां जुषाणा तन्मुखाम्बुजम् ।

आपीतमपि नातृप्यत्सन्तस्तच्चरणं यथा ॥ ७॥

 

तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च ।

पुलकाङ्ग्युपगुह्यास्ते योगीवानन्दसम्प्लुता ॥ ८॥

 

सर्वास्ताः केशवालोकपरमोत्सवनिर्वृताः ।

जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ ९॥

 

ताभिर्विधूतशोकाभिर्भगवानच्युतो वृतः ।

व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥ १०॥

 

ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः ।

विकसत्कुन्दमन्दारसुरभ्यनिलषट्पदम् ॥ ११॥

 

शरच्चन्द्रांशुसन्दोहध्वस्तदोषातमः शिवम् ।

कृष्णाया हस्ततरलाचितकोमलवालुकम् ॥ १२॥

 

तद्दर्शनाह्लादविधूतहृद्रुजो

मनोरथान्तं श्रुतयो यथा ययुः ।

स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितै-

रचीकॢपन्नासनमात्मबन्धवे ॥ १३॥

 

तत्रोपविष्टो भगवान् स ईश्वरो

योगेश्वरान्तर्हृदि कल्पितासनः ।

चकास गोपीपरिषद्गतोऽर्चित-

स्त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् ॥ १४॥

 

सभाजयित्वा तमनङ्गदीपनं

सहासलीलेक्षणविभ्रमभ्रुवा ।

संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः

संस्तुत्य ईषत्कुपिता बभाषिरे ॥ १५॥

 

गोप्य ऊचुः

भजतोऽनुभजन्त्येक एक एतद्विपर्ययम् ।

नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भोः ॥ १६॥

 

श्रीभगवानुवाच

मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते ।

न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा ॥ १७॥

 

भजन्त्यभजतो ये वै करुणाः पितरौ यथा ।

धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमाः ॥ २८॥

 

भजतोऽपि न वै केचिद्भजन्त्यभजतः कुतः ।

आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः ॥ १९॥

 

नाहं तु सख्यो भजतोऽपि जन्तून्

भजाम्यमीषामनुवृत्तिवृत्तये ।

यथाधनो लब्धधने विनष्टे

तच्चिन्तयान्यन्निभृतो न वेद ॥ २०॥

 

एवं मदर्थोज्झितलोकवेद-

स्वानां हि वो मय्यनुवृत्तयेऽबलाः ।

मया परोक्षं भजता तिरोहितं

मासूयितुं मार्हथ तत्प्रियं प्रियाः ॥ २१॥

 

न पारयेऽहं निरवद्यसंयुजां

स्वसाधुकृत्यं विबुधायुषापि वः ।

या माभजन् दुर्जरगेहश‍ृङ्खलाः

संवृश्च्य तद्वः प्रतियातु साधुना ॥ २२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वर्धे रासक्रीडायां गोपीसान्त्वनं नाम

द्वात्रिंशोऽध्यायः ॥ ३२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रयस्त्रिंशोऽध्यायः ३३ ॥

 

श्रीशुक उवाच

इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः ।

जहुर्विरहजं तापं तदङ्गोपचिताशिषः ॥ १॥

 

तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः ।

स्त्रीरत्नैरन्वितः प्रीतैरन्योन्याबद्धबाहुभिः ॥ २॥

 

रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः ।

योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः ।

प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः ॥ ३॥

 

यं मन्येरन् नभस्तावद्विमानशतसङ्कुलम् ।

दिवौकसां सदाराणामौत्सुक्यापहृतात्मनाम् ॥ ४॥

 

ततो दुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टयः ।

जगुर्गन्धर्वपतयः सस्त्रीकास्तद्यशोऽमलम् ॥ ५॥

 

वलयानां नूपुराणां किङ्किणीनां च योषिताम् ।

सप्रियाणामभूच्छब्दस्तुमुलो रासमण्डले ॥ ६॥

 

तत्रातिशुशुभे ताभिर्भगवान् देवकीसुतः ।

मध्ये मणीनां हैमानां महामरकतो यथा ॥ ७॥

 

पादन्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासैः

भज्यन् मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलोलैः ।

स्विद्यन् मुख्यः कबररशनाग्रन्थयः कृष्णवध्वो

गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः ॥ ८॥

 

उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः ।

कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥ ९॥

 

काचित्समं मुकुन्देन स्वरजातीरमिश्रिताः ।

उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति ।

तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥ १०॥

 

काचिद्रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः ।

जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ ११॥

 

तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् ।

चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ १२॥

 

कस्याश्चिन्नाट्यविक्षिप्तकुण्डलत्विषमण्डितम् ।

गण्डं गण्डे सन्दधत्या अदात्ताम्बूलचर्वितम् ॥ १३॥

 

नृत्यन्ती गायती काचित्कूजन्नूपुरमेखला ।

पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात्स्तनयोः शिवम् ॥ १४॥

 

गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् ।

गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥ १५॥

 

कर्णोत्पलालकविटङ्ककपोलघर्म-

वक्त्रश्रियो वलयनूपुरघोषवाद्यैः ।

गोप्यः समं भगवता ननृतुः स्वकेश-

स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥ १६॥

 

एवं परिष्वङ्गकराभिमर्श-

स्निग्धेक्षणोद्दामविलासहासैः ।

रेमे रमेशो व्रजसुन्दरीभि-

र्यथार्भकः स्वप्रतिबिम्बविभ्रमः ॥ १७॥

 

तदङ्गसङ्गप्रमुदाकुलेन्द्रियाः

केशान् दुकूलं कुचपट्टिकां वा ।

नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो

विस्रस्तमालाभरणाः कुरूद्वह ॥ १८॥

 

कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः ।

कामार्दिताः शशाङ्कश्च सगणो विस्मितोऽभवत् ॥ १९॥

 

कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः ।

रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥ २०॥

 

तासामतिविहारेण श्रान्तानां वदनानि सः ।

प्रामृजत्करुणः प्रेम्णा शन्तमेनाङ्गपाणिना ॥ २१॥

 

गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड्-

गण्डश्रिया सुधितहासनिरीक्षणेन ।

मानं दधत्य ऋषभस्य जगुः कृतानि

पुण्यानि तत्कररुहस्पर्शप्रमोदाः ॥ २२॥

 

ताभिर्युतः श्रममपोहितुमङ्गसङ्ग-

घृष्टस्रजः स कुचकुङ्कुमरञ्जितायाः ।

गन्धर्वपालिभिरनुद्रुत आविशद्वाः

श्रान्तो गजीभिरिभराडिव भिन्नसेतुः ॥ २३॥

 

सोऽम्भस्यलं युवतिभिः परिषिच्यमानः

प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽङ्ग ।

वैमानिकैः कुसुमवर्षिभिरीड्यमानो

रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः ॥ २४॥

 

ततश्च कृष्णोपवने जलस्थल-

प्रसूनगन्धानिलजुष्टदिक्तटे ।

चचार भृङ्गप्रमदागणावृतो

यथा मदच्युद्द्विरदः करेणुभिः ॥ २५॥

 

एवं शशाङ्कांशुविराजिता निशाः

स सत्यकामोऽनुरताबलागणः ।

सिषेव आत्मन्यवरुद्धसौरतः

सर्वाः शरत्काव्यकथारसाश्रयाः ॥ २६॥

 

राजोवाच

संस्थापनाय धर्मस्य प्रशमायेतरस्य च ।

अवतीर्णो हि भगवानंशेन जगदीश्वरः ॥ २७॥

 

स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता ।

प्रतीपमाचरद्ब्रह्मन् परदाराभिमर्शनम् ॥ २८॥

 

आप्तकामो यदुपतिः कृतवान् वै जुगुप्सितम् ।

किमभिप्राय एतं नः संशयं छिन्धि सुव्रत ॥ २९॥

 

श्रीशुक उवाच

धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।

तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥ ३०॥

 

नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः ।

विनश्यत्याचरन् मौढ्याद्यथा रुद्रोऽब्धिजं विषम् ॥ ३१॥

 

ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् ।

तेषां यत्स्ववचोयुक्तं बुद्धिमांस्तत्समाचरेत् ॥ ३२॥

 

कुशलाचरितेनैषामिह स्वार्थो न विद्यते ।

विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥ ३३॥

 

किमुताखिलसत्त्वानां तिर्यङ्मर्त्यदिवौकसाम् ।

ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः ॥ ३४॥

 

यत्पादपङ्कजपरागनिषेवतृप्ता

योगप्रभावविधुताखिलकर्मबन्धाः ।

स्वैरं चरन्ति मुनयोऽपि न नह्यमाना-

स्तस्येच्छयाऽऽत्तवपुषः कुत एव बन्धः ॥ ३५॥

 

गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् ।

योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक् ॥ ३६॥

 

अनुग्रहाय भूतानां मानुषं देहमास्थितः ।

भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत् ॥ ३७॥

 

नासूयन् खलु कृष्णाय मोहितास्तस्य मायया ।

मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ ३८॥

 

ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः ।

अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः ॥ ३९॥

 

विक्रीडितं व्रजवधूभिरिदं च विष्णोः

श्रद्धान्वितोऽनुश‍ृणुयादथ वर्णयेद्यः ।

भक्तिं परां भगवति प्रतिलभ्य कामं

हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ ४०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं

नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुस्त्रिंशोऽध्यायः - ३४ ॥

 

श्रीशुक उवाच

एकदा देवयात्रायां गोपाला जातकौतुकाः ।

अनोभिरनडुद्युक्तैः प्रययुस्तेऽम्बिकावनम् ॥ १॥

 

तत्र स्नात्वा सरस्वत्यां देवं पशुपतिं विभुम् ।

आनर्चुरर्हणैर्भक्त्या देवीं च नृपतेऽम्बिकाम् ॥ २॥

 

गावो हिरण्यं वासांसि मधु मध्वन्नमादृताः ।

ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयतामिति ॥ ३॥

 

ऊषुः सरस्वतीतीरे जलं प्राश्य धृतव्रताः ।

रजनीं तां महाभागा नन्दसुनन्दकादयः ॥ ४॥

 

कश्चिन्महानहिस्तस्मिन् विपिनेऽतिबुभुक्षितः ।

यदृच्छयाऽऽगतो नन्दं शयानमुरगोऽग्रसीत् ॥ ५॥

 

स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महानयम् ।

सर्पो मां ग्रसते तात प्रपन्नं परिमोचय ॥ ६॥

 

तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः ।

ग्रस्तं च दृष्ट्वा विभ्रान्ताः सर्पं विव्यधुरुल्मुकैः ॥ ७॥

 

अलातैर्दह्यमानोऽपि नामुञ्चत्तमुरङ्गमः ।

तमस्पृशत्पदाभ्येत्य भगवान् सात्वतां पतिः ॥ ८॥

 

स वै भगवतः श्रीमत्पादस्पर्शहताशुभः ।

भेजे सर्पवपुर्हित्वा रूपं विद्याधरार्चितम् ॥ ९॥

 

तमपृच्छद्धृषीकेशः प्रणतं समुपस्थितम् ।

दीप्यमानेन वपुषा पुरुषं हेममालिनम् ॥ १०॥

 

को भवान् परया लक्ष्म्या रोचतेऽद्भुतदर्शनः ।

कथं जुगुप्सितामेतां गतिं वा प्रापितोऽवशः ॥ ११॥

 

सर्प उवाच

अहं विद्याधरः कश्चित्सुदर्शन इति श्रुतः ।

श्रिया स्वरूपसम्पत्त्या विमानेनाचरं दिशः ॥ १२॥

 

ऋषीन् विरूपानङ्गिरसः प्राहसं रूपदर्पितः ।

तैरिमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना ॥ १३॥

 

शापो मेऽनुग्रहायैव कृतस्तैः करुणात्मभिः ।

यदहं लोकगुरुणा पदा स्पृष्टो हताशुभः ॥ १४॥

 

तं त्वाहं भवभीतानां प्रपन्नानां भयापहम् ।

आपृच्छे शापनिर्मुक्तः पादस्पर्शादमीवहन् ॥ १५॥

 

प्रपन्नोऽस्मि महायोगिन् महापुरुष सत्पते ।

अनुजानीहि मां देव सर्वलोकेश्वरेश्वर ॥ १६॥

 

ब्रह्मदण्डाद्विमुक्तोऽहं सद्यस्तेऽच्युत दर्शनात् ।

यन्नाम गृह्णन्नखिलान् श्रोतॄनात्मानमेव च ।

सद्यः पुनाति किं भूयस्तस्य स्पृष्टः पदा हि ते ॥ १७॥

 

इत्यनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च ।

सुदर्शनो दिवं यातः कृच्छ्रान्नन्दश्च मोचितः ॥ १८॥

 

निशाम्य कृष्णस्य तदात्मवैभवं

व्रजौकसो विस्मितचेतसस्ततः ।

समाप्य तस्मिन्नियमं पुनर्व्रजं

नृपाययुस्तत्कथयन्त आदृताः ॥ १९॥

 

कदाचिदथ गोविन्दो रामश्चाद्भुतविक्रमः ।

विजह्रतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम् ॥ २०॥

 

उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदैः ।

स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विणौ विरजोऽम्बरौ ॥ २१॥

 

निशामुखं मानयन्तावुदितोडुपतारकम् ।

मल्लिकागन्धमत्तालिजुष्टं कुमुदवायुना ॥ २२॥

 

जगतुः सर्वभूतानां मनःश्रवणमङ्गलम् ।

तौ कल्पयन्तौ युगपत्स्वरमण्डलमूर्च्छितम् ॥ २३॥

 

गोप्यस्तद्गीतमाकर्ण्य मूर्च्छिता नाविदन् नृप ।

स्रंसद्दुकूलमात्मानं स्रस्तकेशस्रजं ततः ॥ २४॥

 

एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्तवत् ।

शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात् ॥ २५॥

 

तयोर्निरीक्षतो राजंस्तन्नाथं प्रमदाजनम् ।

क्रोशन्तं कालयामास दिश्युदीच्यामशङ्कितः ॥ २६॥

 

क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम् ।

यथा गा दस्युना ग्रस्ता भ्रातरावन्वधावताम् ॥ २७॥

 

मा भैष्टेत्यभयारावौ शालहस्तौ तरस्विनौ ।

आसेदतुस्तं तरसा त्वरितं गुह्यकाधमम् ॥ २८॥

 

स वीक्ष्य तावनुप्राप्तौ कालमृत्यू इवोद्विजन् ।

विसृज्य स्त्रीजनं मूढः प्राद्रवज्जीवितेच्छया ॥ २९॥

 

तमन्वधावद्गोविन्दो यत्र यत्र स धावति ।

जिहीर्षुस्तच्छिरोरत्नं तस्थौ रक्षन् स्त्रियो बलः ॥ ३०॥

 

अविदूर इवाभ्येत्य शिरस्तस्य दुरात्मनः ।

जहार मुष्टिनैवाङ्ग सहचूडामणिं विभुः ॥ ३१॥

 

शङ्खचूडं निहत्यैवं मणिमादाय भास्वरम् ।

अग्रजायाददात्प्रीत्या पश्यन्तीनां च योषिताम् ॥ ३२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे शङ्खचूडवधो नाम चतुस्त्रिंशोऽध्यायः ॥ ३४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चत्रिंशोऽध्यायः - ३५ ॥

 

श्रीशुक उवाच

गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः ।

कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान् ॥ १॥

 

गोप्य ऊचुः

वामबाहुकृतवामकपोलो

वल्गितभ्रुरधरार्पितवेणुम् ।

कोमलाङ्गुलिभिराश्रितमार्गं

गोप्य ईरयति यत्र मुकुन्दः ॥ २॥

 

व्योमयानवनिताः सहसिद्धै-

र्विस्मितास्तदुपधार्य सलज्जाः ।

काममार्गणसमर्पितचित्ताः

कश्मलं ययुरपस्मृतनीव्यः ॥ ३॥

 

हन्त चित्रमबलाः श‍ृणुतेदं

हारहास उरसि स्थिरविद्युत् ।

नन्दसूनुरयमार्तजनानां

नर्मदो यर्हि कूजितवेणुः ॥ ४॥

 

वृन्दशो व्रजवृषा मृगगावो

वेणुवाद्यहृतचेतस आरात् ।

दन्तदष्टकवला धृतकर्णा

निद्रिता लिखितचित्रमिवासन् ॥ ५॥

 

बर्हिणस्तबकधातुपलाशै-

र्बद्धमल्लपरिबर्हविडम्बः ।

कर्हिचित्सबल आलि सगोपै-

र्गाः समाह्वयति यत्र मुकुन्दः ॥ ६॥

 

 

तर्हि भग्नगतयः सरितो वै

तत्पदाम्बुजरजोऽनिलनीतम् ।

स्पृहयतीर्वयमिवाबहुपुण्याः

प्रेमवेपितभुजाः स्तिमितापः ॥ ७॥

 

अनुचरैः समनुवर्णितवीर्य

आदिपूरुष इवाचलभूतिः ।

वनचरो गिरितटेषु चरन्ती-

र्वेणुनाऽऽह्वयति गाः स यदा हि ॥ ८॥

 

वनलतास्तरव आत्मनि विष्णुं

व्यञ्जयन्त्य इव पुष्पफलाढ्याः ।

प्रणतभारविटपा मधुधाराः

प्रेमहृष्टतनवः ससृजुः स्म ॥ ९॥

 

दर्शनीयतिलको वनमाला-

दिव्यगन्धतुलसीमधुमत्तैः ।

अलिकुलैरलघुगीतमभीष्ट-

माद्रियन् यर्हि सन्धितवेणुः ॥ १०॥

 

सरसि सारसहंसविहङ्गा-

श्चारुगीतहृतचेतस एत्य ।

हरिमुपासत ते यतचित्ता

हन्त मीलितदृशो धृतमौनाः ॥ ११॥

 

सहबलः स्रगवतंसविलासः

सानुषु क्षितिभृतो व्रजदेव्यः ।

हर्षयन् यर्हि वेणुरवेण

जातहर्ष उपरम्भति विश्वम् ॥ १२॥

 

महदतिक्रमणशङ्कितचेता

मन्दमन्दमनुगर्जति मेघः ।

सुहृदमभ्यवर्षत्सुमनोभि-

श्छायया च विदधत्प्रतपत्रम् ॥ १३॥

 

विविधगोपचरणेषु विदग्धो

वेणुवाद्य उरुधा निजशिक्षाः ।

तव सुतः सति यदाधरबिम्बे

दत्तवेणुरनयत्स्वरजातीः ॥ १४॥

 

सवनशस्तदुपधार्य सुरेशाः

शक्रशर्वपरमेष्ठिपुरोगाः ।

कवय आनतकन्धरचित्ताः

कश्मलं ययुरनिश्चिततत्त्वाः ॥ १५॥

 

निजपदाब्जदलैर्ध्वजवज्र-

नीरजाङ्कुशविचित्रललामैः ।

व्रजभुवः शमयन् खुरतोदं

वर्ष्मधुर्यगतिरीडितवेणुः ॥ १६॥

 

व्रजति तेन वयं सविलास

वीक्षणार्पितमनोभववेगाः ।

कुजगतिं गमिता न विदामः

कश्मलेन कबरं वसनं वा ॥ १७॥

 

मणिधरः क्वचिदागणयन् गा

मालया दयित गन्धतुलस्याः ।

प्रणयिनोऽनुचरस्य कदांसे

प्रक्षिपन् भुजमगायत यत्र ॥ १८॥

 

क्वणितवेणुरववञ्चितचित्ताः

कृष्णमन्वसत कृष्णगृहिण्यः ।

गुणगणार्णमनुगत्य हरिण्यो

गोपिका इव विमुक्तगृहाशाः ॥ १९॥

 

कुन्ददामकृतकौतुकवेषो

गोपगोधनवृतो यमुनायाम् ।

नन्दसूनुरनघे तव वत्सो

नर्मदः प्रणयिणां विजहार ॥ २०॥

 

मन्दवायुरुपवात्यनकूलं

मानयन् मलयजस्पर्शेन ।

वन्दिनस्तमुपदेवगणा ये

वाद्यगीतबलिभिः परिवव्रुः ॥ २१॥

 

वत्सलो व्रजगवां यदगध्रो

वन्द्यमानचरणः पथि वृद्धैः ।

कृत्स्नगोधनमुपोह्य दिनान्ते

गीतवेणुरनुगेडितकीर्तिः ॥ २२॥

 

उत्सवं श्रमरुचापि दृशीना-

मुन्नयन् खुररजश्छुरितस्रक् ।

दित्सयैति सुहृदाशिष एष

देवकीजठरभूरुडुराजः ॥ २३॥

 

मदविघूर्णितलोचन ईष-

न्मानदः स्वसुहृदां वनमाली ।

बदरपाण्डुवदनो मृदुगण्डं

मण्डयन् कनककुण्डललक्ष्म्या ॥ २४॥

 

यदुपतिर्द्विरदराजविहारो

यामिनीपतिरिवैष दिनान्ते ।

मुदितवक्त्र उपयाति दुरन्तं

मोचयन् व्रजगवां दिनतापम् ॥ २५॥

 

श्रीशुक उवाच

एवं व्रजस्त्रियो राजन् कृष्णलीला नु गायतीः ।

रेमिरेऽहःसु तच्चित्तास्तन्मनस्का महोदयाः ॥ २६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे वृन्दावनक्रीडायां गोपिकायुगलगीतं

नाम पञ्चत्रिंशोऽध्यायः ॥ ३५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षट्त्रिंशोऽध्यायः - ३६ ॥

 

श्रीशुक उवाच

अथ तर्ह्यागतो गोष्ठमरिष्टो वृषभासुरः ।

महीं महाककुत्कायः कम्पयन् खुरविक्षताम् ॥ १॥

 

रम्भमाणः खरतरं पदा च विलिखन् महीम् ।

उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् ॥ २॥

 

किञ्चित्किञ्चिच्छकृन्मुञ्चन् मूत्रयन् स्तब्धलोचनः ।

यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् ॥ ३॥

 

पतन्त्यकालतो गर्भाः स्रवन्ति स्म भयेन वै ।

निर्विशन्ति घना यस्य ककुद्यचलशङ्कया ॥ ४॥

 

तं तीक्ष्णश‍ृङ्गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसुः ।

पशवो दुद्रुवुर्भीता राजन् सन्त्यज्य गोकुलम् ॥ ५॥

 

कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः ।

भगवानपि तद्वीक्ष्य गोकुलं भयविद्रुतम् ॥ ६॥

 

मा भैष्टेति गिराऽऽश्वास्य वृषासुरमुपाह्वयत् ।

गोपालैः पशुभिर्मन्द त्रासितैः किमसत्तम ॥ ७॥

 

बलदर्पहा दुष्टानां त्वद्विधानां दुरात्मनाम् ।

इत्यास्फोट्याच्युतोऽरिष्टं तलशब्देन कोपयन् ॥ ८॥

 

सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरिः ।

सोऽप्येवं कोपितोऽरिष्टः खुरेणावनिमुल्लिखन् ।

उद्यत्पुच्छभ्रमन्मेघः क्रुद्धः कृष्णमुपाद्रवत् ॥ ९॥

 

अग्रन्यस्तविषाणाग्रः स्तब्धासृग्लोचनोऽच्युतम् ।

कटाक्षिप्याद्रवत्तूर्णमिन्द्रमुक्तोऽशनिर्यथा ॥ १०॥

 

गृहीत्वा श‍ृङ्गयोस्तं वा अष्टादश पदानि सः ।

प्रत्यपोवाह भगवान् गजः प्रतिगजं यथा ॥ ११॥

 

सोऽपविद्धो भगवता पुनरुत्थाय सत्वरः ।

आपतत्स्विन्नसर्वाङ्गो निःश्वसन् क्रोधमूर्च्छितः ॥ १२॥

 

तमापतन्तं स निगृह्य श‍ृङ्गयोः

पदा समाक्रम्य निपात्य भूतले ।

निष्पीडयामास यथाऽऽर्द्रमम्बरं

कृत्वा विषाणेन जघान सोऽपतत् ॥ १३॥

 

असृग्वमन् मूत्रशकृत्समुत्सृजन्

क्षिपंश्च पादाननवस्थितेक्षणः ।

जगाम कृच्छ्रं निरृतेरथ क्षयं

पुष्पैः किरन्तो हरिमीडिरे सुराः ॥ १४॥

 

एवं कुकुद्मिनं हत्वा स्तूयमानः स्वजातिभिः ।

विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥ १५॥

 

अरिष्टे निहते दैत्ये कृष्णेनाद्भुतकर्मणा ।

कंसायाथाह भगवान् नारदो देवदर्शनः ॥ १६॥

 

यशोदायाः सुतां कन्यां देवक्याः कृष्णमेव च ।

रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता ॥ १७॥

 

न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हताः ।

निशम्य तद्भोजपतिः कोपात्प्रचलितेन्द्रियः ॥ १८॥

 

निशातमसिमादत्त वसुदेवजिघांसया ।

निवारितो नारदेन तत्सुतौ मृत्युमात्मनः ॥ १९॥

 

ज्ञात्वा लोहमयैः पाशैर्बबन्ध सहभार्यया ।

प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् ॥ २०॥

 

प्रेषयामास हन्येतां भवता रामकेशवौ ।

ततो मुष्टिकचाणूरशलतोशलकादिकान् ॥ २१॥

 

अमात्यान् हस्तिपांश्चैव समाहूयाह भोजराट् ।

भो भो निशम्यतामेतद्वीरचाणूरमुष्टिकौ ॥ २२॥

 

नन्दव्रजे किलासाते सुतावानकदुन्दुभेः ।

रामकृष्णौ ततो मह्यं मृत्युः किल निदर्शितः ॥ २३॥

 

भवद्भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया ।

मञ्चाः क्रियन्तां विविधा मल्लरङ्गपरिश्रिताः ।

पौरा जानपदाः सर्वे पश्यन्तु स्वैरसंयुगम् ॥ २४॥

 

महामात्र त्वया भद्र रङ्गद्वार्युपनीयताम् ।

द्विपः कुवलयापीडो जहि तेन ममाहितौ ॥ २५॥

 

आरभ्यतां धनुर्यागश्चतुर्दश्यां यथाविधि ।

विशसन्तु पशून् मेध्यान् भूतराजाय मीढुषे ॥ २६॥

 

इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्गवम् ।

गृहीत्वा पाणिना पाणिं ततोऽक्रूरमुवाच ह ॥ २७॥

 

भो भो दानपते मह्यं क्रियतां मैत्रमादृतः ।

नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु ॥ २८॥

 

अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधनम् ।

यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद्विभुः ॥ २९॥

 

गच्छ नन्दव्रजं तत्र सुतावानकदुन्दुभेः ।

आसाते ताविहानेन रथेनानय मा चिरम् ॥ ३०॥

 

निसृष्टः किल मे मृत्युर्देवैर्वैकुण्ठसंश्रयैः ।

तावानय समं गोपैर्नन्दाद्यैः साभ्युपायनैः ॥ ३१॥

 

घातयिष्य इहानीतौ कालकल्पेन हस्तिना ।

यदि मुक्तौ ततो मल्लैर्घातये वैद्युतोपमैः ॥ ३२॥

 

तयोर्निहतयोस्तप्तान् वसुदेवपुरोगमान् ।

तद्बन्धून्निहनिष्यामि वृष्णिभोजदशार्हकान् ॥ ३३॥

 

उग्रसेनं च पितरं स्थविरं राज्यकामुकम् ।

तद्भ्रातरं देवकं च ये चान्ये विद्विषो मम ॥ ३४॥

 

ततश्चैषा मही मित्र भवित्री नष्टकण्टका ।

जरासन्धो मम गुरुर्द्विविदो दयितः सखा ॥ ३५॥

 

शम्बरो नरको बाणो मय्येव कृतसौहृदाः ।

तैरहं सुरपक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ॥ ३६॥

 

एतज्ज्ञात्वाऽऽनय क्षिप्रं रामकृष्णाविहार्भकौ ।

धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम् ॥ ३७॥

 

अक्रूर उवाच

राजन् मनीषितं सध्र्यक् तव स्वावद्यमार्जनम् ।

सिद्ध्यसिद्ध्योः समं कुर्याद्दैवं हि फलसाधनम् ॥ ३८॥

 

मनोरथान् करोत्युच्चैर्जनो दैवहतानपि ।

युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते ॥ ३९॥

 

श्रीशुक उवाच

एवमादिश्य चाक्रूरं मन्त्रिणश्च विसृज्य सः ।

प्रविवेश गृहं कंसस्तथाक्रूरः स्वमालयम् ॥ ४०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे अक्रूरसम्प्रेषणं नाम षट्त्रिंशोऽध्यायः ॥ ३६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तत्रिंशोऽध्यायः - ३७ ॥

 

श्रीशुक उवाच

केशी तु कंसप्रहितः खुरैर्महीं

महाहयो निर्जरयन् मनोजवः ।

सटावधूताभ्रविमानसङ्कुलं

कुर्वन्नभो हेषितभीषिताखिलः ॥ १॥

 

विशालनेत्रो विकटास्यकोटरो

बृहद्गलो नीलमहाम्बुदोपमः ।

दुराशयः कंसहितं चिकीर्षु-

र्व्रजं स नन्दस्य जगाम कम्पयन् ॥ २॥

 

तं त्रासयन्तं भगवान् स्वगोकुलं

तद्धेषितैर्वालविघूर्णिताम्बुदम् ।

आत्मानमाजौ मृगयन्तमग्रणी-

रुपाह्वयत्स व्यनदन्मृगेन्द्रवत् ॥ ३॥

 

स तं निशाम्याभिमुखो मुखेन खं

पिबन्निवाभ्यद्रवदत्यमर्षणः ।

जघान पद्भ्यामरविन्दलोचनं

दुरासदश्चण्डजवो दुरत्ययः ॥ ४॥

 

तद्वञ्चयित्वा तमधोक्षजो रुषा

प्रगृह्य दोर्भ्यां परिविध्य पादयोः ।

सावज्ञमुत्सृज्य धनुः शतान्तरे

यथोरगं तार्क्ष्यसुतो व्यवस्थितः ॥ ५॥

 

स लब्धसंज्ञः पुनरुत्थितो रुषा

व्यादाय केशी तरसाऽऽपतद्धरिम् ।

सोऽप्यस्य वक्त्रे भुजमुत्तरं स्मयन्

प्रवेशयामास यथोरगं बिले ॥ ६॥

 

दन्ता निपेतुर्भगवद्भुजस्पृश-

स्ते केशिनस्तप्तमयःस्पृशो यथा ।

बाहुश्च तद्देहगतो महात्मनो

यथाऽऽमयः संववृधे उपेक्षितः ॥ ७॥

 

समेधमानेन स कृष्णबाहुना

निरुद्धवायुश्चरणांश्च विक्षिपन् ।

प्रस्विन्नगात्रः परिवृत्तलोचनः

पपात लेण्डं विसृजन् क्षितौ व्यसुः ॥ ८॥

 

तद्देहतः कर्कटिकाफलोपमाद्-

व्यसोरपाकृष्य भुजं महाभुजः ।

अविस्मितोऽयत्नहतारिरुत्स्मयैः

प्रसूनवर्षैर्दिविषद्भिरीडितः ॥ ९॥

 

देवर्षिरुपसङ्गम्य भागवतप्रवरो नृप ।

कृष्णमक्लिष्टकर्माणं रहस्येतदभाषत ॥ १०॥

 

कृष्ण कृष्णाप्रमेयात्मन् योगेश जगदीश्वर ।

वासुदेवाखिलावास सात्वतां प्रवर प्रभो ॥ ११॥

 

त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम् ।

गूढो गुहाशयः साक्षी महापुरुष ईश्वरः ॥ १२॥

 

आत्मनाऽऽत्माऽऽश्रयः पूर्वं मायया ससृजे गुणान् ।

तैरिदं सत्यसङ्कल्पः सृजस्यत्स्यवसीश्वरः ॥ १३॥

 

स त्वं भूधरभूतानां दैत्यप्रमथरक्षसाम् ।

अवतीर्णो विनाशाय सेतूनां रक्षणाय च ॥ १४॥

 

दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः ।

यस्य हेषितसन्त्रस्तास्त्यजन्त्यनिमिषा दिवम् ॥ १५॥

 

चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम् ।

कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो ॥ १६॥

 

तस्यानु शङ्खयवनमुराणां नरकस्य च ।

पारिजातापहरणमिन्द्रस्य च पराजयम् ॥ १७॥

 

उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् ।

नृगस्य मोक्षणं पापाद्द्वारकायां जगत्पते ॥ १८॥

 

स्यमन्तकस्य च मणेरादानं सह भार्यया ।

मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामतः ॥ १९॥

 

पौण्ड्रकस्य वधं पश्चात्काशिपुर्याश्च दीपनम् ।

दन्तवक्त्रस्य निधनं चैद्यस्य च महाक्रतौ ॥ २०॥

 

यानि चान्यानि वीर्याणि द्वारकामावसन् भवान् ।

कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि ॥ २१॥

 

अथ ते कालरूपस्य क्षपयिष्णोरमुष्य वै ।

अक्षौहिणीनां निधनं द्रक्ष्याम्यर्जुनसारथेः ॥ २२॥

 

विशुद्धविज्ञानघनं स्वसंस्थया

समाप्तसर्वार्थममोघवाञ्छितम् ।

स्वतेजसा नित्यनिवृत्तमाया-

गुणप्रवाहं भगवन्तमीमहि ॥ २३॥

 

त्वामीश्वरं स्वाश्रयमात्ममायया

विनिर्मिताशेषविशेषकल्पनम् ।

क्रीडार्थमद्यात्तमनुष्यविग्रहं

नतोऽस्मि धुर्यं यदुवृष्णिसात्वताम् ॥ २४॥

 

श्रीशुक उवाच

एवं यदुपतिं कृष्णं भागवतप्रवरो मुनिः ।

प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सवः ॥ २५॥

 

भगवानपि गोविन्दो हत्वा केशिनमाहवे ।

पशूनपालयत्पालैः प्रीतैर्व्रजसुखावहः ॥ २६॥

 

एकदा ते पशून् पालाश्चारयन्तोऽद्रिसानुषु ।

चक्रुर्निलायनक्रीडाश्चोरपालापदेशतः ॥ २७॥

 

तत्रासन् कतिचिच्चोराः पालाश्च कतिचिन्नृप ।

मेषायिताश्च तत्रैके विजह्रुरकुतोभयाः ॥ २८॥

 

मयपुत्रो महामायो व्योमो गोपालवेषधृक् ।

मेषायितानपोवाह प्रायश्चोरायितो बहून् ॥ २९॥

 

गिरिदर्यां विनिक्षिप्य नीतं नीतं महासुरः ।

शिलया पिदधे द्वारं चतुःपञ्चावशेषिताः ॥ ३०॥

 

तस्य तत्कर्म विज्ञाय कृष्णः शरणदः सताम् ।

गोपान् नयन्तं जग्राह वृकं हरिरिवौजसा ॥ ३१॥

 

स निजं रूपमास्थाय गिरीन्द्रसदृशं बली ।

इच्छन् विमोक्तुमात्मानं नाशक्नोद्ग्रहणातुरः ॥ ३२॥

 

तं निगृह्याच्युतो दोर्भ्यां पातयित्वा महीतले ।

पश्यतां दिवि देवानां पशुमारममारयत् ॥ ३३॥

 

गुहापिधानं निर्भिद्य गोपान्निःसार्य कृच्छ्रतः ।

स्तूयमानः सुरैर्गोपैः प्रविवेश स्वगोकुलम् ॥ ३४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे व्योमासुरवधो नाम सप्तत्रिंशोऽध्यायः ॥ ३७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टात्रिंशोऽध्यायः - ३८ ॥

 

श्रीशुक उवाच

अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामतिः ।

उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम् ॥ १॥

 

गच्छन् पथि महाभागो भगवत्यम्बुजेक्षणे ।

भक्तिं परामुपगत एवमेतदचिन्तयत् ॥ २॥

 

किं मयाऽऽचरितं भद्रं किं तप्तं परमं तपः ।

किं वाथाप्यर्हते दत्तं यद्द्रक्ष्याम्यद्य केशवम् ॥ ३॥

 

ममैतद्दुर्लभं मन्य उत्तमश्लोकदर्शनम् ।

विषयात्मनो यथा ब्रह्मकीर्तनं शूद्रजन्मनः ॥ ४॥

 

मैवं ममाधमस्यापि स्यादेवाच्युतदर्शनम् ।

ह्रियमाणः कालनद्या क्वचित्तरति कश्चन ॥ ५॥

 

ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भवः ।

यन्नमस्ये भगवतो योगिध्येयाङ्घ्रिपङ्कजम् ॥ ६॥

 

कंसो बताद्याकृत मेऽत्यनुग्रहं

द्रक्ष्येऽङ्घ्रिपद्मं प्रहितोऽमुना हरेः ।

कृतावतारस्य दुरत्ययं तमः

पूर्वेऽतरन् यन्नखमण्डलत्विषा ॥ ७॥

 

यदर्चितं ब्रह्मभवादिभिः सुरैः

श्रिया च देव्या मुनिभिस्ससात्वतैः ।

गोचारणायानुचरैश्चरद्वने

यद्गोपिकानां कुचकुङ्कुमाङ्कितम् ॥ ८॥

 

द्रक्ष्यामि नूनं सुकपोलनासिकं

स्मितावलोकारुणकञ्जलोचनम् ।

मुखं मुकुन्दस्य गुडालकावृतं

प्रदक्षिणं मे प्रचरन्ति वै मृगाः ॥ ९॥

 

अप्यद्य विष्णोर्मनुजत्वमीयुषो

भारावताराय भुवो निजेच्छया ।

लावण्यधाम्नो भवितोपलम्भनं

मह्यं न न स्यात्फलमञ्जसा दृशः ॥ १०॥

 

य ईक्षिताहंरहितोऽप्यसत्सतोः

स्वतेजसापास्ततमोभिदाभ्रमः ।

स्वमाययाऽऽत्मन् रचितैस्तदीक्षया

प्राणाक्षधीभिः सदनेष्वभीयते ॥ ११॥

 

यस्याखिलामीवहभिः सुमङ्गलै-

र्वाचो विमिश्रा गुणकर्मजन्मभिः ।

प्राणन्ति शुम्भन्ति पुनन्ति वै जग-

द्यास्तद्विरक्ताः शवशोभना मताः ॥ १२॥

 

स चावतीर्णः किल सात्वतान्वये

स्वसेतुपालामरवर्यशर्मकृत् ।

यशो वितन्वन् व्रज आस्त ईश्वरो

गायन्ति देवा यदशेषमङ्गलम् ॥ १३॥

 

तं त्वद्य नूनं महतां गतिं गुरुं

त्रैलोक्यकान्तं दृशिमन्महोत्सवम् ।

रूपं दधानं श्रिय ईप्सितास्पदं

द्रक्ष्ये ममासन्नुषसः सुदर्शनाः ॥ १४॥

 

अथावरूढः सपदीशयो रथात्

प्रधानपुंसोश्चरणं स्वलब्धये ।

धिया धृतं योगिभिरप्यहं ध्रुवं

नमस्य आभ्यां च सखीन् वनौकसः ॥ १५॥

 

अप्यङ्घ्रिमूले पतितस्य मे विभुः

शिरस्यधास्यन्निजहस्तपङ्कजम् ।

दत्ताभयं कालभुजङ्गरंहसा

प्रोद्वेजितानां शरणैषिणां नृणाम् ॥ १६॥

 

समर्हणं यत्र निधाय कौशिक-

स्तथा बलिश्चाप जगत्त्रयेन्द्रताम् ।

यद्वा विहारे व्रजयोषितां श्रमं

स्पर्शेन सौगन्धिकगन्ध्यपानुदत् ॥ १७॥

 

न मय्युपैष्यत्यरिबुद्धिमच्युतः

कंसस्य दूतः प्रहितोऽपि विश्वदृक् ।

योऽन्तर्बहिश्चेतस एतदीहितं

क्षेत्रज्ञ ईक्षत्यमलेन चक्षुषा ॥ १८॥

 

अप्यङ्घ्रिमूलेऽवहितं कृताञ्जलिं

मामीक्षिता सस्मितमार्द्रया दृशा ।

सपद्यपध्वस्तसमस्तकिल्बिषो

वोढा मुदं वीतविशङ्क ऊर्जिताम् ॥ १९॥

 

सुहृत्तमं ज्ञातिमनन्यदैवतं

दोर्भ्यां बृहद्भ्यां परिरप्स्यतेऽथ माम् ।

आत्मा हि तीर्थीक्रियते तदैव मे

बन्धश्च कर्मात्मक उच्छ्वसित्यतः ॥ २०॥

 

लब्ध्वाङ्गसङ्गं प्रणतं कृताञ्जलिं

मां वक्ष्यतेऽक्रूर ततेत्युरुश्रवाः ।

तदा वयं जन्मभृतो महीयसा

नैवादृतो यो धिगमुष्य जन्म तत् ॥ २१॥

 

न तस्य कश्चिद्दयितः सुहृत्तमो

न चाप्रियो द्वेष्य उपेक्ष्य एव वा ।

तथापि भक्तान् भजते यथा तथा

सुरद्रुमो यद्वदुपाश्रितोऽर्थदः ॥ २२॥

 

किं चाग्रजो मावनतं यदूत्तमः

स्मयन् परिष्वज्य गृहीतमञ्जलौ ।

गृहं प्रवेश्याप्तसमस्तसत्कृतं

सम्प्रक्ष्यते कंसकृतं स्वबन्धुषु ॥ २३॥

 

श्रीशुक उवाच

इति सञ्चिन्तयन् कृष्णं श्वफल्कतनयोऽध्वनि ।

रथेन गोकुलं प्राप्तः सूर्यश्चास्तगिरिं नृप ॥ २४॥

 

पदानि तस्याखिललोकपाल-

किरीटजुष्टामलपादरेणोः ।

ददर्श गोष्ठे क्षितिकौतुकानि

विलक्षितान्यब्जयवाङ्कुशाद्यैः ॥ २५॥

 

तद्दर्शनाह्लादविवृद्धसम्भ्रमः

प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षणः ।

रथादवस्कन्द्य स तेष्वचेष्टत

प्रभोरमून्यङ्घ्रिरजांस्यहो इति ॥ २६॥

 

देहम्भृतामियानर्थो हित्वा दम्भं भियं शुचम् ।

सन्देशाद्यो हरेर्लिङ्गदर्शनश्रवणादिभिः ॥ २७॥

 

ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ ।

पीतनीलाम्बरधरौ शरदम्बुरुहेक्षणौ ॥ २८॥

 

किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भुजौ ।

सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ ॥ २९॥

 

ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्घ्रिभिर्व्रजम् ।

शोभयन्तौ महात्मानावनुक्रोशस्मितेक्षणौ ॥ ३०॥

 

उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ ।

पुण्यगन्धानुलिप्ताङ्गौ स्नातौ विरजवाससौ ॥ ३१॥

 

प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती ।

अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥ ३२॥

 

दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया ।

यथा मारकतः शैलो रौप्यश्च कनकाचितौ ॥ ३३॥

 

रथात्तूर्णमवप्लुत्य सोऽक्रूरः स्नेहविह्वलः ।

पपात चरणोपान्ते दण्डवद्रामकृष्णयोः ॥ ३४॥

 

भगवद्दर्शनाह्लादबाष्पपर्याकुलेक्षणः ।

पुलकाचिताङ्ग औत्कण्ठ्यात्स्वाख्याने नाशकन्नृप ॥ ३५॥

 

भगवांस्तमभिप्रेत्य रथाङ्गाङ्कितपाणिना ।

परिरेभेऽभ्युपाकृष्य प्रीतः प्रणतवत्सलः ॥ ३६॥

 

सङ्कर्षणश्च प्रणतमुपगुह्य महामनाः ।

गृहीत्वा पाणिना पाणी अनयत्सानुजो गृहम् ॥ ३७॥

 

पृष्ट्वाथ स्वागतं तस्मै निवेद्य च वरासनम् ।

प्रक्षाल्य विधिवत्पादौ मधुपर्कार्हणमाहरत् ॥ ३८॥

 

निवेद्य गां चातिथये संवाह्य श्रान्तमादृतः ।

अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद्विभुः ॥ ३९॥

 

तस्मै भुक्तवते प्रीत्या रामः परमधर्मवित् ।

मुखवासैर्गन्धमाल्यैः परां प्रीतिं व्यधात्पुनः ॥ ४०॥

 

पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे ।

कंसे जीवति दाशार्ह सौनपाला इवावयः ॥ ४१॥

 

योऽवधीत्स्वस्वसुस्तोकान् क्रोशन्त्या असुतृप् खलः ।

किं नु स्वित्तत्प्रजानां वः कुशलं विमृशामहे ॥ ४२॥

 

इत्थं सूनृतया वाचा नन्देन सुसभाजितः ।

अक्रूरः परिपृष्टेन जहावध्वपरिश्रमम् ॥ ४३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे अक्रूरागमनं नामाष्टात्रिंशोऽध्यायः ॥ ३८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकोनचत्वारिंशोऽध्यायः - ३९ ॥

 

श्रीशुक उवाच

सुखोपविष्टः पर्यङ्के रामकृष्णोरुमानितः ।

लेभे मनोरथान् सर्वान् पथि यान् स चकार ह ॥ १॥

 

किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने ।

तथापि तत्परा राजन्न हि वाञ्छन्ति किञ्चन ॥ २॥

 

सायन्तनाशनं कृत्वा भगवान् देवकीसुतः ।

सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच्चिकीर्षितम् ॥ ३॥

 

श्रीभगवानुवाच

तात सौम्यागतः कच्चित्स्वागतं भद्रमस्तु वः ।

अपि स्वज्ञातिबन्धूनामनमीवमनामयम् ॥ ४॥

 

किं नु नः कुशलं पृच्छे एधमाने कुलामये ।

कंसे मातुलनाम्न्यङ्ग स्वानां नस्तत्प्रजासु च ॥ ५॥

 

अहो अस्मदभूद्भूरि पित्रोर्वृजिनमार्ययोः ।

यद्धेतोः पुत्रमरणं यद्धेतोर्बन्धनं तयोः ॥ ६॥

 

दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम् ।

सञ्जातं वर्ण्यतां तात तवागमनकारणम् ॥ ७॥

 

श्रीशुक उवाच

पृष्टो भगवता सर्वं वर्णयामास माधवः ।

वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ॥ ८॥

 

यत्सन्देशो यदर्थं वा दूतः सम्प्रेषितः स्वयम् ।

यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभेः ॥ ९॥

 

श्रुत्वाक्रूरवचः कृष्णो बलश्च परवीरहा ।

प्रहस्य नन्दं पितरं राज्ञाऽऽदिष्टं विजज्ञतुः ॥ १०॥

 

गोपान् समादिशत्सोऽपि गृह्यतां सर्वगोरसः ।

उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च ॥ ११॥

 

यास्यामः श्वो मधुपुरीं दास्यामो नृपते रसान् ।

द्रक्ष्यामः सुमहत्पर्व यान्ति जानपदाः किल ।

एवमाघोषयत्क्षत्रा नन्दगोपः स्वगोकुले ॥ १२॥

 

गोप्यस्तास्तदुपश्रुत्य बभूवुर्व्यथिता भृशम् ।

रामकृष्णौ पुरीं नेतुमक्रूरं व्रजमागतम् ॥ १३॥

 

काश्चित्तत्कृतहृत्तापश्वासम्लानमुखश्रियः ।

स्रंसद्दुकूलवलयकेशग्रन्थ्यश्च काश्चन ॥ १४॥

 

अन्याश्च तदनुध्याननिवृत्ताशेषवृत्तयः ।

नाभ्यजानन्निमं लोकमात्मलोकं गता इव ॥ १५॥

 

स्मरन्त्यश्चापराः शौरेरनुरागस्मितेरिताः ।

हृदिस्पृशश्चित्रपदा गिरः सम्मुमुहुः स्त्रियः ॥ १६॥

 

गतिं सुललितां चेष्टां स्निग्धहासावलोकनम् ।

शोकापहानि नर्माणि प्रोद्दामचरितानि च ॥ १७॥

 

चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातराः ।

समेताः सङ्घशः प्रोचुरश्रुमुख्योऽच्युताशयाः ॥ १८॥

 

गोप्य ऊचुः

अहो विधातस्तव न क्वचिद्दया

संयोज्य मैत्र्या प्रणयेन देहिनः ।

तांश्चाकृतार्थान् वियुनङ्क्ष्यपार्थकं

विक्रीडितं तेऽर्भकचेष्टितं यथा ॥ १९॥

 

यस्त्वं प्रदर्श्यासितकुन्तलावृतं

मुकुन्दवक्त्रं सुकपोलमुन्नसम् ।

शोकापनोदस्मितलेशसुन्दरं

करोषि पारोक्ष्यमसाधु ते कृतम् ॥ २०॥

 

क्रूरस्त्वमक्रूर समाख्यया स्म न-

श्चक्षुर्हि दत्तं हरसे बताज्ञवत् ।

येनैकदेशेऽखिलसर्गसौष्ठवं

त्वदीयमद्राक्ष्म वयं मधुद्विषः ॥ २१॥

 

न नन्दसूनुः क्षणभङ्गसौहृदः

समीक्षते नः स्वकृतातुरा बत ।

विहाय गेहान् स्वजनान् सुतान् पतीं-

स्तद्दास्यमद्धोपगता नवप्रियः ॥ २२॥

 

सुखं प्रभाता रजनीयमाशिषः

सत्या बभूवुः पुरयोषितां ध्रुवम् ।

याः सम्प्रविष्टस्य मुखं व्रजस्पतेः

पास्यन्त्यपाङ्गोत्कलितस्मितासवम् ॥ २३॥

 

तासां मुकुन्दो मधुमञ्जुभाषितै-

र्गृहीतचित्तः परवान् मनस्व्यपि ।

कथं पुनर्नः प्रतियास्यतेऽबला

ग्राम्याः सलज्जस्मितविभ्रमैर्भ्रमन् ॥ २४॥

 

अद्य ध्रुवं तत्र दृशो भविष्यते

दाशार्हभोजान्धकवृष्णिसात्वताम् ।

महोत्सवः श्रीरमणं गुणास्पदं

द्रक्ष्यन्ति ये चाध्वनि देवकीसुतम् ॥ २५॥

 

मैतद्विधस्याकरुणस्य नाम भू-

दक्रूरैत्येतदतीव दारुणः ।

योऽसावनाश्वास्य सुदुःखितं जनं

प्रियात्प्रियं नेष्यति पारमध्वनः ॥ २६॥

 

अनार्द्रधीरेष समास्थितो रथं

तमन्वमी च त्वरयन्ति दुर्मदाः ।

गोपा अनोभिः स्थविरैरुपेक्षितं

दैवं च नोऽद्य प्रतिकूलमीहते ॥ २७॥

 

निवारयामः समुपेत्य माधवं

किं नोऽकरिष्यन् कुलवृद्धबान्धवाः ।

मुकुन्दसङ्गान्निमिषार्धदुस्त्यजा-

द्दैवेन विध्वंसितदीनचेतसाम् ॥ २८॥

 

यस्यानुरागललितस्मितवल्गुमन्त्र-

लीलावलोकपरिरम्भणरासगोष्ठ्याम् ।

नीताः स्म नः क्षणमिव क्षणदा विना तं

गोप्यः कथं न्वतितरेम तमो दुरन्तम् ॥ २९॥

 

योऽह्नःक्षये व्रजमनन्तसखः परीतो

गोपैर्विशन्खुररजश्छुरितालकस्रक् ।

वेणुं क्वणन् स्मितकटाक्षनिरीक्षणेन

चित्तं क्षिणोत्यमुमृते नु कथं भवेम ॥ ३०॥

 

श्रीशुक उवाच

एवं ब्रुवाणा विरहातुरा भृशं

व्रजस्त्रियः कृष्णविषक्तमानसाः ।

विसृज्य लज्जां रुरुदुः स्म सुस्वरं

गोविन्द दामोदर माधवेति ॥ ३१॥

 

स्त्रीणामेवं रुदन्तीनामुदिते सवितर्यथ ।

अक्रूरश्चोदयामास कृतमैत्रादिको रथम् ॥ ३२॥

 

गोपास्तमन्वसज्जन्त नन्दाद्याः शकटैस्ततः ।

आदायोपायनं भूरि कुम्भान् गोरससम्भृतान् ॥ ३३॥

 

गोप्यश्च दयितं कृष्णमनुव्रज्यानुरञ्जिताः ।

प्रत्यादेशं भगवतः काङ्क्षन्त्यश्चावतस्थिरे ॥ ३४॥

 

तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाने यदूत्तमः ।

सान्त्वयामस सप्रेमैरायास्य इति दौत्यकैः ॥ ३५॥

 

यावदालक्ष्यते केतुर्यावद्रेणू रथस्य च ।

अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ॥ ३६॥

 

ता निराशा निववृतुर्गोविन्दविनिवर्तने ।

विशोका अहनी निन्युर्गायन्त्यः प्रियचेष्टितम् ॥ ३७॥

 

भगवानपि सम्प्राप्तो रामाक्रूरयुतो नृप ।

रथेन वायुवेगेन कालिन्दीमघनाशिनीम् ॥ ३८॥

 

तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभम् ।

वृक्षषण्डमुपव्रज्य सरामो रथमाविशत् ॥ ३९॥

 

अक्रूरस्तावुपामन्त्र्य निवेश्य च रथोपरि ।

कालिन्द्या ह्रदमागत्य स्नानं विधिवदाचरत् ॥ ४०॥

 

निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् ।

तावेव ददृशेऽक्रूरो रामकृष्णौ समन्वितौ ॥ ४१॥

 

तौ रथस्थौ कथमिह सुतावानकदुन्दुभेः ।

तर्हि स्वित्स्यन्दने न स्त इत्युन्मज्ज्य व्यचष्ट सः ॥ ४२॥

 

तत्रापि च यथा पूर्वमासीनौ पुनरेव सः ।

न्यमज्जद्दर्शनं यन्मे मृषा किं सलिले तयोः ॥ ४३॥

 

भूयस्तत्रापि सोऽद्राक्षीत्स्तूयमानमहीश्वरम् ।

सिद्धचारणगन्धर्वैरसुरैर्नतकन्धरैः ॥ ४४॥

 

सहस्रशिरसं देवं सहस्रफणमौलिनम् ।

नीलाम्बरं बिसश्वेतं श‍ृङ्गैः श्वेतमिव स्थितम् ॥ ४५॥

 

तस्योत्सङ्गे घनश्यामं पीतकौशेयवाससम् ।

पुरुषं चतुर्भुजं शान्तं पद्मपत्रारुणेक्षणम् ॥ ४६॥

 

चारुप्रसन्नवदनं चारुहासनिरीक्षणम् ।

सुभ्रून्नसं चारुकर्णं सुकपोलारुणाधरम् ॥ ४७॥

 

प्रलम्बपीवरभुजं तुङ्गांसोरःस्थलश्रियम् ।

कम्बुकण्ठं निम्ननाभिं वलिमत्पल्लवोदरम् ॥ ४८॥

 

बृहत्कटितटश्रोणिकरभोरुद्वयान्वितम् ।

चारुजानुयुगं चारुजङ्घायुगलसंयुतम् ॥ ४९॥

 

तुङ्गगुल्फारुणनखव्रातदीधितिभिर्वृतम् ।

नवाङ्गुल्यङ्गुष्ठदलैर्विलसत्पादपङ्कजम् ॥ ५०॥

 

सुमहार्हमणिव्रातकिरीटकटकाङ्गदैः ।

कटिसूत्रब्रह्मसूत्रहारनूपुरकुण्डलैः ॥ ५१॥

 

भ्राजमानं पद्मकरं शङ्खचक्रगदाधरम् ।

श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ॥ ५२॥

 

सुनन्दनन्दप्रमुखैः पार्षदैः सनकादिभिः ।

सुरेशैर्ब्रह्मरुद्राद्यैर्नवभिश्च द्विजोत्तमैः ॥ ५३॥

 

प्रह्लादनारदवसुप्रमुखैर्भागवतोत्तमैः ।

स्तूयमानं पृथग्भावैर्वचोभिरमलात्मभिः ॥ ५४॥

 

श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया ।

विद्ययाविद्यया शक्त्या मायया च निषेवितम् ॥ ५५॥

 

विलोक्य सुभृशं प्रीतो भक्त्या परमया युतः ।

हृष्यत्तनूरुहो भावपरिक्लिन्नात्मलोचनः ॥ ५६॥

 

गिरा गद्गदयास्तौषीत्सत्त्वमालम्ब्य सात्वतः ।

प्रणम्य मूर्ध्नावहितः कृताञ्जलिपुटः शनैः ॥ ५७॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्क्न्धे पूर्वार्धे अक्रूरप्रतियाने एकोनचत्वारिंशोऽध्यायः ॥ ३९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चत्वारिंशोऽध्यायः ४० ॥

 

अक्रूर उवाच

नतोऽस्म्यहं त्वाखिलहेतुहेतुं

नारायणं पूरुषमाद्यमव्ययम् ।

यन्नाभिजातादरविन्दकोशा-

द्ब्रह्माऽऽविरासीद्यत एष लोकः ॥ १॥

 

भूस्तोयमग्निः पवनः खमादि-

र्महानजादिर्मन इन्द्रियाणि ।

सर्वेन्द्रियार्था विबुधाश्च सर्वे

ये हेतवस्ते जगतोऽङ्ग भूताः ॥ २॥

 

नैते स्वरूपं विदुरात्मनस्ते

ह्यजादयोऽनात्मतया गृहीताः ।

अजोऽनुबद्धः स गुणैरजाया

गुणात्परं वेद न ते स्वरूपम् ॥ ३॥

 

त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् ।

साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ ४॥

 

त्रय्या च विद्यया केचित्त्वां वै वैतानिका द्विजाः ।

यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥ ५॥

 

एके त्वाखिलकर्माणि सन्न्यस्योपशमं गताः ।

ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् ॥ ६॥

 

अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते ।

यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्येकमूर्तिकम् ॥ ७॥

 

त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् ।

बह्वाचार्यविभेदेन भगवन् समुपासते ॥ ८॥

 

सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् ।

येऽप्यन्यदेवताभक्ता यद्यप्यन्यधियः प्रभो ॥ ९॥

 

यथाद्रिप्रभवा नद्यः पर्जन्यापूरिताः प्रभो ।

विशन्ति सर्वतः सिन्धुं तद्वत्त्वां गतयोऽन्ततः ॥ १०॥

 

सत्त्वं रजस्तम इति भवतः प्रकृतेर्गुणाः ।

तेषु हि प्राकृताः प्रोता आब्रह्मस्थावरादयः ॥ ११॥

 

तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये

सर्वात्मने सर्वधियां च साक्षिणे ।

गुणप्रवाहोऽयमविद्यया कृतः

प्रवर्तते देवनृतिर्यगात्मसु ॥ १२॥

 

अग्निर्मुखं तेऽवनिरङ्घ्रिरीक्षणं

सूर्यो नभो नाभिरथो दिशः श्रुतिः ।

द्यौः कं सुरेन्द्रास्तव बाहवोऽर्णवाः

कुक्षिर्मरुत्प्राणबलं प्रकल्पितम् ॥ १३॥

 

रोमाणि वृक्षौषधयः शिरोरुहा

मेघाः परस्यास्थि नखानि तेऽद्रयः ।

निमेषणं रात्र्यहनी प्रजापति-

र्मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते ॥ १४॥

 

त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता

लोकाः सपाला बहुजीवसङ्कुलाः ।

यथा जले सञ्जिहते जलौकसो-

ऽप्युदुम्बरे वा मशका मनोमये ॥ १५॥

 

यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि ।

तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ॥ १६॥

 

नमः कारणमत्स्याय प्रलयाब्धिचराय च ।

हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥ १७॥

 

अकूपाराय बृहते नमो मन्दरधारिणे ।

क्षित्युद्धारविहाराय नमः सूकरमूर्तये ॥ १८॥

 

नमस्तेऽद्भुतसिंहाय साधुलोकभयापह ।

वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ १९॥

 

नमो भृगुणां पतये दृप्तक्षत्रवनच्छिदे ।

नमस्ते रघुवर्याय रावणान्तकराय च ॥ २०॥

 

नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।

प्रद्युम्नायानिरुद्धाय सात्त्वतां पतये नमः ॥ २१॥

 

नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने ।

म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥ २२॥

 

भगवन् जीवलोकोऽयं मोहितस्तव मायया ।

अहम्ममेत्यसद्ग्राहो भ्राम्यते कर्मवर्त्मसु ॥ २३॥

 

अहं चात्माऽऽत्मजागारदारार्थस्वजनादिषु ।

भ्रमामि स्वप्नकल्पेषु मूढः सत्यधिया विभो ॥ २४॥

 

अनित्यानात्मदुःखेषु विपर्ययमतिर्ह्यहम् ।

द्वन्द्वारामस्तमोविष्टो न जाने त्वात्मनः प्रियम् ॥ २५॥

 

यथाबुधो जलं हित्वा प्रतिच्छन्नं तदुद्भवैः ।

अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्मुखः ॥ २६॥

 

नोत्सहेऽहं कृपणधीः कामकर्महतं मनः ।

रोद्धुं प्रमाथिभिश्चाक्षैर्ह्रियमाणमितस्ततः ॥ २७॥

 

सोऽहं तवाङ्घ्र्युपगतोऽस्म्यसतां दुरापं

तच्चाप्यहं भवदनुग्रह ईश मन्ये ।

पुंसो भवेद्यर्हि संसरणापवर्ग-

स्त्वय्यब्जनाभ सदुपासनया मतिः स्यात् ॥ २८॥

 

नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे ।

पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये ॥ २९॥

 

नमस्ते वासुदेवाय सर्वभूतक्षयाय च ।

हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो ॥ ३०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे अक्रूरस्तुतिर्नाम चत्वारिंशोऽध्यायः ॥ ४०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकचत्वारिंशोऽध्यायः - ४१ ॥

 

श्रीशुक उवाच

स्तुवतस्तस्य भगवान् दर्शयित्वा जले वपुः ।

भूयः समाहरत्कृष्णो नटो नाट्यमिवात्मनः ॥ १॥

 

सोऽपि चान्तर्हितं वीक्ष्य जलादुन्मज्य सत्वरः ।

कृत्वा चावश्यकं सर्वं विस्मितो रथमागमत् ॥ २॥

 

तमपृच्छद्धृषीकेशः किं ते दृष्टमिवाद्भुतम् ।

भूमौ वियति तोये वा तथा त्वां लक्षयामहे ॥ ३॥

 

अक्रूर उवाच

अद्भुतानीह यावन्ति भूमौ वियति वा जले ।

त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यतः ॥ ४॥

 

यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले ।

तं त्वानुपश्यतो ब्रह्मन् किं मे दृष्टमिहाद्भुतम् ॥ ५॥

 

इत्युक्त्वा चोदयामास स्यन्दनं गान्दिनीसुतः ।

मथुरामनयद्रामं कृष्णं चैव दिनात्यये ॥ ६॥

 

मार्गे ग्रामजना राजंस्तत्र तत्रोपसङ्गताः ।

वसुदेवसुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः ॥ ७॥

 

तावद्व्रजौकसस्तत्र नन्दगोपादयोऽग्रतः ।

पुरोपवनमासाद्य प्रतीक्षन्तोऽवतस्थिरे ॥ ८॥

 

तान् समेत्याह भगवानक्रूरं जगदीश्वरः ।

गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्निव ॥ ९॥

 

भवान् प्रविशतामग्रे सह यानः पुरीं गृहम् ।

वयं त्विहावमुच्याथ ततो द्रक्ष्यामहे पुरीम् ॥ १०॥

 

अक्रूर उवाच

नाहं भवद्भ्यां रहितः प्रवेक्ष्ये मथुरां प्रभो ।

त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्तवत्सल ॥ ११॥

 

आगच्छ याम गेहान्नः सनाथान् कुर्वधोक्षज ।

सहाग्रजः सगोपालैः सुहृद्भिश्च सुहृत्तम ॥ १२॥

 

पुनीहि पादरजसा गृहान्नो गृहमेधिनाम् ।

यच्छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः ॥ १३॥

 

अवनिज्याङ्घ्रियुगलमासीच्छ्लोक्यो बलिर्महान् ।

ऐश्वर्यमतुलं लेभे गतिं चैकान्तिनां तु या ॥ १४॥

 

आपस्तेऽङ्घ्र्यवनेजन्यस्त्रींल्लोकान् शुचयोऽपुनन् ।

शिरसाधत्त याः शर्वः स्वर्याताः सगरात्मजाः ॥ १५॥

 

देव देव जगन्नाथ पुण्यश्रवणकीर्तन ।

यदूत्तमोत्तमश्लोक नारायण नमोऽस्तु ते ॥ १६॥

 

श्रीभगवनुवाच

आयास्ये भवतो गेहमहमार्यसमन्वितः ।

यदुचक्रद्रुहं हत्वा वितरिष्ये सुहृत्प्रियम् ॥ १७॥

 

श्रीशुक उवाच

एवमुक्तो भगवता सोऽक्रूरो विमना इव ।

पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ ॥ १८॥

 

अथापराह्ने भगवान् कृष्णः सङ्कर्षणान्वितः ।

मथुरां प्राविशद्गोपैर्दिदृक्षुः परिवारितः ॥ १९॥

 

ददर्श तां स्फाटिकतुङ्गगोपुर-

द्वारां बृहद्धेमकपाटतोरणाम् ।

ताम्रारकोष्ठां परिखादुरासदा-

मुद्यानरम्योपवनोपशोभिताम् ॥ २०॥

 

सौवर्णश‍ृङ्गाटकहर्म्यनिष्कुटैः

श्रेणीसभाभिर्भवनैरुपस्कृताम् ।

वैदूर्यवज्रामलनीलविद्रुमै-

र्मुक्ताहरिद्भिर्वलभीषु वेदिषु ॥ २१॥

 

जुष्टेषु जालामुखरन्ध्रकुट्टिमे-

ष्वाविष्टपारावतबर्हिनादिताम् ।

संसिक्तरथ्याऽऽपणमार्गचत्वरां

प्रकीर्णमाल्याङ्कुरलाजतण्डुलाम् ॥ २२॥

 

आपूर्णकुम्भैर्दधिचन्दनोक्षितैः

प्रसूनदीपावलिभिः सपल्लवैः ।

सवृन्दरम्भाक्रमुकैः सकेतुभिः

स्वलङ्कृतद्वारगृहां सपट्टिकैः ॥ २३॥

 

तां सम्प्रविष्टौ वसुदेवनन्दनौ

वृतौ वयस्यैर्नरदेववर्त्मना ।

द्रष्टुं समीयुस्त्वरिताः पुरस्त्रियो

हर्म्याणि चैवारुरुहुर्नृपोत्सुकाः ॥ २४॥

 

काश्चिद्विपर्यग्धृतवस्त्रभूषणा

विस्मृत्य चैकं युगलेष्वथापराः ।

कृतैकपत्रश्रवणैकनूपुरा

नाङ्क्त्वा द्वितीयं त्वपराश्च लोचनम् ॥ २५॥

 

अश्नन्त्य एकास्तदपास्य सोत्सवा

अभ्यज्यमाना अकृतोपमज्जनाः ।

स्वपन्त्य उत्थाय निशम्य निःस्वनं

प्रपाययन्त्योऽर्भमपोह्य मातरः ॥ २६॥

 

मनांसि तासामरविन्दलोचनः

प्रगल्भलीलाहसितावलोकैः ।

जहार मत्तद्विरदेन्द्रविक्रमो

दृशां ददच्छ्रीरमणात्मनोत्सवम् ॥ २७॥

 

दृष्ट्वा मुहुः श्रुतमनुद्रुतचेतसस्तं

तत्प्रेक्षणोत्स्मितसुधोक्षणलब्धमानाः ।

आनन्दमूर्तिमुपगुह्य दृशाऽऽत्मलब्धं

हृष्यत्त्वचो जहुरनन्तमरिन्दमाधिम् ॥ २८॥

 

प्रासादशिखरारूढाः प्रीत्युत्फुल्लमुखाम्बुजाः ।

अभ्यवर्षन् सौमनस्यैः प्रमदा बलकेशवौ ॥ २९॥

 

दध्यक्षतैः सोदपात्रैः स्रग्गन्धैरभ्युपायनैः ।

तावानर्चुः प्रमुदितास्तत्र तत्र द्विजातयः ॥ ३०॥

 

ऊचुः पौरा अहो गोप्यस्तपः किमचरन् महत् ।

या ह्येतावनुपश्यन्ति नरलोकमहोत्सवौ ॥ ३१॥

 

रजकं कञ्चिदायान्तं रङ्गकारं गदाग्रजः ।

दृष्ट्वायाचत वासांसि धौतान्यत्युत्तमानि च ॥ ३२॥

 

देह्यावयोः समुचितान्यङ्ग वासांसि चार्हतोः ।

भविष्यति परं श्रेयो दातुस्ते नात्र संशयः ॥ ३३॥

 

स याचितो भगवता परिपूर्णेन सर्वतः ।

साक्षेपं रुषितः प्राह भृत्यो राज्ञः सुदुर्मदः ॥ ३४॥

 

ईदृशान्येव वासांसी नित्यं गिरिवनेचराः ।

परिधत्त किमुद्वृत्ता राजद्रव्याण्यभीप्सथ ॥ ३५॥

 

याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीविषा ।

बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राजकुलानि वै ॥ ३६॥

 

एवं विकत्थमानस्य कुपितो देवकीसुतः ।

रजकस्य कराग्रेण शिरः कायादपातयत् ॥ ३७॥

 

तस्यानुजीविनः सर्वे वासः कोशान् विसृज्य वै ।

दुद्रुवुः सर्वतो मार्गं वासांसि जगृहेऽच्युतः ॥ ३८॥

 

वसित्वाऽऽत्मप्रिये वस्त्रे कृष्णः सङ्कर्षणस्तथा ।

शेषाण्यादत्त गोपेभ्यो विसृज्य भुवि कानिचित् ॥ ३९॥

 

ततस्तु वायकः प्रीतस्तयोर्वेषमकल्पयत् ।

विचित्रवर्णैश्चैलेयैराकल्पैरनुरूपतः ॥ ४०॥

 

नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतुः ।

स्वलङ्कृतौ बालगजौ पर्वणीव सितेतरौ ॥ ४१॥

 

तस्य प्रसन्नो भगवान् प्रादात्सारूप्यमात्मनः ।

श्रियं च परमां लोके बलैश्वर्यस्मृतीन्द्रियम् ॥ ४२॥

 

ततः सुदाम्नो भवनं मालाकारस्य जग्मतुः ।

तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ ४३॥

 

तयोरासनमानीय पाद्यं चार्घ्यार्हणादिभिः ।

पूजां सानुगयोश्चक्रे स्रक्ताम्बूलानुलेपनैः ॥ ४४॥

 

प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो ।

पितृदेवर्षयो मह्यं तुष्टा ह्यागमनेन वाम् ॥ ४५॥

 

भवन्तौ किल विश्वस्य जगतः कारणं परम् ।

अवतीर्णाविहांशेन क्षेमाय च भवाय च ॥ ४६॥

 

न हि वां विषमा दृष्टिः सुहृदोर्जगदात्मनोः ।

समयोः सर्वभूतेषु भजन्तं भजतोरपि ॥ ४७॥

 

तावाज्ञापयतं भृत्यं किमहं करवाणि वाम् ।

पुंसोऽत्यनुग्रहो ह्येष भवद्भिर्यन्नियुज्यते ॥ ४८॥

 

इत्यभिप्रेत्य राजेन्द्र सुदामा प्रीतमानसः ।

शस्तैः सुगन्धैः कुसुमैर्माला विरचिता ददौ ॥ ४९॥

 

ताभिः स्वलङ्कृतौ प्रीतौ कृष्णरामौ सहानुगौ ।

प्रणताय प्रपन्नाय ददतुर्वरदौ वरान् ॥ ५०॥

 

सोऽपि वव्रेऽचलां भक्तिं तस्मिन्नेवाखिलात्मनि ।

तद्भक्तेषु च सौहार्दं भूतेषु च दयां पराम् ॥ ५१॥

 

इति तस्मै वरं दत्त्वा श्रियं चान्वयवर्धिनीम् ।

बलमायुर्यशःकान्तिं निर्जगाम सहाग्रजः ॥ ५२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे पुरप्रवेशो नमैकचत्वारिंशोऽध्यायः ॥ ४१॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्विचत्वारिंशोऽध्यायः - ४२ ॥

 

श्रीशुक उवाच

अथ व्रजन् राजपथेन माधवः

स्त्रियं गृहीताङ्गविलेपभाजनाम् ।

विलोक्य कुब्जां युवतीं वराननां

पप्रच्छ यान्तीं प्रहसन् रसप्रदः ॥ १॥

 

का त्वं वरोर्वेतदु हानुलेपनं

कस्याङ्गने वा कथयस्व साधु नः ।

देह्यावयोरङ्गविलेपमुत्तमं

श्रेयस्ततस्ते न चिराद्भविष्यति ॥ २॥

 

सैरन्ध्र्युवाच

दास्यस्म्यहं सुन्दर कंससम्मता

त्रिवक्रनामा ह्यनुलेपकर्मणि ।

मद्भावितं भोजपतेरतिप्रियं

विना युवां कोऽन्यतमस्तदर्हति ॥ ३॥

 

रूपपेशलमाधुर्यहसितालापवीक्षितैः ।

धर्षितात्मा ददौ सान्द्रमुभयोरनुलेपनम् ॥ ४॥

 

ततस्तावङ्गरागेण स्ववर्णेतरशोभिना ।

सम्प्राप्तपरभागेन शुशुभातेऽनुरञ्जितौ ॥ ५॥

 

प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् ।

ऋज्वीं कर्तुं मनश्चक्रे दर्शयन् दर्शने फलम् ॥ ६॥

 

पद्भ्यामाक्रम्य प्रपदे द्व्यङ्गुल्युत्तानपाणिना ।

प्रगृह्य चिबुकेऽध्यात्ममुदनीनमदच्युतः ॥ ७॥

 

सा तदर्जुसमानाङ्गी बृहच्छ्रोणिपयोधरा ।

मुकुन्दस्पर्शनात्सद्यो बभूव प्रमदोत्तमा ॥ ८॥

 

ततो रूपगुणौदार्यसम्पन्ना प्राह केशवम् ।

उत्तरीयान्तमाकृष्य स्मयन्ती जातहृच्छया ॥ ९॥

 

एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे ।

त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ ॥ १०॥

 

एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः ।

मुखं वीक्ष्यानुगानां च प्रहसंस्तामुवाच ह ॥ ११॥

 

एष्यामि ते गृहं सुभ्रूः पुंसामाधिविकर्शनम् ।

साधितार्थोऽगृहाणां नः पान्थानां त्वं परायणम् ॥ १२॥

 

विसृज्य माध्व्या वाण्या तां व्रजन् मार्गे वणिक्पथैः ।

नानोपायनताम्बूलस्रग्गन्धैः साग्रजोऽर्चितः ॥ १३॥

 

तद्दर्शनस्मरक्षोभादात्मानं नाविदन् स्त्रियः ।

विस्रस्तवासःकबरवलयालेख्यमूर्तयः ॥ १४॥

 

ततः पौरान् पृच्छमानो धनुषः स्थानमच्युतः ।

तस्मिन् प्रविष्टो ददृशे धनुरैन्द्रमिवाद्भुतम् ॥ १५॥

 

पुरुषैर्बहुभिर्गुप्तमर्चितं परमर्द्धिमत् ।

वार्यमाणो नृभिः कृष्णः प्रसह्य धनुराददे ॥ १६॥

 

करेण वामेन सलीलमुद्धृतं

सज्यं च कृत्वा निमिषेण पश्यताम् ।

नृणां विकृष्य प्रबभञ्ज मध्यतो

यथेक्षुदण्डं मदकर्युरुक्रमः ॥ १७॥

 

धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः ।

पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् ॥ १८॥

 

तद्रक्षिणः सानुचराः कुपिता आततायिनः ।

ग्रहीतुकामा आवव्रुर्गृह्यतां वध्यतामिति ॥ १९॥

 

अथ तान् दुरभिप्रायान् विलोक्य बलकेशवौ ।

क्रुद्धौ धन्वन आदाय शकले तांश्च जघ्नतुः ॥ २०॥

 

बलं च कंसप्रहितं हत्वा शालामुखात्ततः ।

निष्क्रम्य चेरतुर्हृष्टौ निरीक्ष्य पुरसम्पदः ॥ २१॥

 

तयोस्तदद्भुतं वीर्यं निशाम्य पुरवासिनः ।

तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ ॥ २२॥

 

तयोर्विचरतोः स्वैरमादित्योऽस्तमुपेयिवान् ।

कृष्णरामौ वृतौ गोपैः पुराच्छकटमीयतुः ॥ २३॥

 

गोप्यो मुकुन्दविगमे विरहातुरा याः

आशासताशिष ऋता मधुपुर्यभूवन् ।

सम्पश्यतां पुरुषभूषणगात्रलक्ष्मीं

हित्वेतरान् नु भजतश्चकमेऽयनं श्रीः ॥ २४॥

 

अवनिक्ताङ्घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् ।

ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् ॥ २५॥

 

कंसस्तु धनुषो भङ्गं रक्षिणां स्वबलस्य च ।

वधं निशम्य गोविन्दरामविक्रीडितं परम् ॥ २६॥

 

दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः ।

बहून्यचष्टोभयथा मृत्योर्दौत्यकराणि च ॥ २७॥

 

अदर्शनं स्वशिरसः प्रतिरूपे च सत्यपि ।

असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ॥ २८॥

 

छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः ।

स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् ॥ २९॥

 

स्वप्ने प्रेतपरिष्वङ्गः खरयानं विषादनम् ।

यायान्नलदमाल्येकस्तैलाभ्यक्तो दिगम्बरः ॥ ३०॥

 

अन्यानि चेत्थं भूतानि स्वप्नजागरितानि च ।

पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया ॥ ३१॥

 

व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते ।

कारयामास वै कंसो मल्लक्रीडामहोत्सवम् ॥ ३२॥

 

आनर्चुः पुरुषा रङ्गं तूर्यभेर्यश्च जघ्निरे ।

मञ्चाश्चालङ्कृताः स्रग्भिः पताकाचैलतोरणैः ॥ ३३॥

 

तेषु पौरा जानपदा ब्रह्मक्षत्रपुरोगमाः ।

यथोपजोषं विविशू राजानश्च कृतासनाः ॥ ३४॥

 

कंसः परिवृतोऽमात्यै राजमञ्च उपाविशत् ।

मण्डलेश्वरमध्यस्थो हृदयेन विदूयता ॥ ३५॥

 

वाद्यमानेषु तूर्येषु मल्लतालोत्तरेषु च ।

मल्लाः स्वलङ्कृता दृप्ताः सोपाध्यायाः समाविशन् ॥ ३६॥

 

चाणूरो मुष्टिकः कूटः शलस्तोशल एव च ।

त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिताः ॥ ३७॥

 

नन्दगोपादयो गोपा भोजराजसमाहुताः ।

निवेदितोपायनास्त एकस्मिन् मञ्च आविशन् ॥ ३८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे मल्लरङ्गोपवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रिचत्वारिंशोऽध्यायः - ४३ ॥

 

श्रीशुक उवाच

अथ कृष्णश्च रामश्च कृतशौचौ परन्तप ।

मल्लदुन्दुभिनिर्घोषं श्रुत्वा द्रष्टुमुपेयतुः ॥ १॥

 

रङ्गद्वारं समासाद्य तस्मिन् नागमवस्थितम् ।

अपश्यत्कुवलयापीडं कृष्णोऽम्बष्ठप्रचोदितम् ॥ २॥

 

बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् ।

उवाच हस्तिपं वाचा मेघनादगभीरया ॥ ३॥

 

अम्बष्ठाम्बष्ठ मार्गं नौ देह्यपक्रम मा चिरम् ।

नो चेत्सकुञ्जरं त्वाद्य नयामि यमसादनम् ॥ ४॥

 

एवं निर्भर्त्सितोऽम्बष्ठः कुपितः कोपितं गजम् ।

चोदयामास कृष्णाय कालान्तकयमोपमम् ॥ ५॥

 

करीन्द्रस्तमभिद्रुत्य करेण तरसाग्रहीत् ।

कराद्विगलितः सोऽमुं निहत्याङ्घ्रिष्वलीयत ॥ ६॥

 

सङ्क्रुद्धस्तमचक्षाणो घ्राणदृष्टिः स केशवम् ।

परामृशत्पुष्करेण स प्रसह्य विनिर्गतः ॥ ७॥

 

पुच्छे प्रगृह्यातिबलं धनुषः पञ्चविंशतिम् ।

विचकर्ष यथा नागं सुपर्ण इव लीलया ॥ ८॥

 

स पर्यावर्तमानेन सव्यदक्षिणतोऽच्युतः ।

बभ्राम भ्राम्यमाणेन गोवत्सेनेव बालकः ॥ ९॥

 

ततोऽभिमुखमभ्येत्य पाणिनाऽऽहत्य वारणम् ।

प्राद्रवन् पातयामास स्पृश्यमानः पदे पदे ॥ १०॥

 

स धावन् क्रीडया भूमौ पतित्वा सहसोत्थितः ।

तं मत्वा पतितं क्रुद्धो दन्ताभ्यां सोऽहनत्क्षितिम् ॥ ११॥

 

स्वविक्रमे प्रतिहते कुञ्जरेन्द्रोऽत्यमर्षितः ।

चोद्यमानो महामात्रैः कृष्णमभ्यद्रवद्रुषा ॥ १२॥

 

तमापतन्तमासाद्य भगवान्मधुसूदनः ।

निगृह्य पाणिना हस्तं पातयामास भूतले ॥ १३॥

 

पतितस्य पदाऽऽक्रम्य मृगेन्द्र इव लीलया ।

दन्तमुत्पाट्य तेनेभं हस्तिपांश्चाहनद्धरिः ॥ १४॥

 

मृतकं द्विपमुत्सृज्य दन्तपाणिः समाविशत् ।

अंसन्यस्तविषाणोऽसृङ्मदबिन्दुभिरङ्कितः ।

विरूढस्वेदकणिकावदनाम्बुरुहो बभौ ॥ १५॥

 

वृतौ गोपैः कतिपयैर्बलदेवजनार्दनौ ।

रङ्गं विविशतू राजन् गजदन्तवरायुधौ ॥ १६॥

 

मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान्

गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः ।

मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां

वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः ॥ १७॥

 

हतं कुवलयापीडं दृष्ट्वा तावपि दुर्जयौ ।

कंसो मनस्व्यपि तदा भृशमुद्विविजे नृप ॥ १८॥

 

तौ रेजतू रङ्गगतौ महाभुजौ

विचित्रवेषाभरणस्रगम्बरौ ।

यथा नटावुत्तमवेषधारिणौ

मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥ १९॥

 

निरीक्ष्य तावुत्तमपूरुषौ जना

मञ्चस्थिता नागरराष्ट्रका नृप ।

प्रहर्षवेगोत्कलितेक्षणाननाः

पपुर्न तृप्ता नयनैस्तदाननम् ॥ २०॥

 

पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ।

जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः ॥ २१॥

 

ऊचुः परस्परं ते वै यथादृष्टं यथाश्रुतम् ।

तद्रूपगुणमाधुर्यप्रागल्भ्यस्मारिता इव ॥ २२॥

 

एतौ भगवतः साक्षाद्धरेर्नारायणस्य हि ।

अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि ॥ २३॥

 

एष वै किल देवक्यां जातो नीतश्च गोकुलम् ।

कालमेतं वसन् गूढो ववृधे नन्दवेश्मनि ॥ २४॥

 

पूतनानेन नीतान्तं चक्रवातश्च दानवः ।

अर्जुनौ गुह्यकः केशी धेनुकोऽन्ये च तद्विधाः ॥ २५॥

 

गावः सपाला एतेन दावाग्नेः परिमोचिताः ।

कालियो दमितः सर्प इन्द्रश्च विमदः कृतः ॥ २६॥

 

सप्ताहमेकहस्तेन धृतोऽद्रिप्रवरोऽमुना ।

वर्षवाताशनिभ्यश्च परित्रातं च गोकुलम् ॥ २७॥

 

गोप्योऽस्य नित्यमुदितहसितप्रेक्षणं मुखम् ।

पश्यन्त्यो विविधांस्तापांस्तरन्ति स्माश्रमं मुदा ॥ २८॥

 

वदन्त्यनेन वंशोऽयं यदोः सुबहुविश्रुतः ।

श्रियं यशो महत्वं च लप्स्यते परिरक्षितः ॥ २९॥

 

अयं चास्याग्रजः श्रीमान् रामः कमललोचनः ।

प्रलम्बो निहतो येन वत्सको ये बकादयः ॥ ३०॥

 

जनेष्वेवं ब्रुवाणेषु तूर्येषु निनदत्सु च ।

कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत् ॥ ३१॥

 

हे नन्दसूनो हे राम भवन्तौ वीरसम्मतौ ।

नियुद्धकुशलौ श्रुत्वा राज्ञाऽऽहूतौ दिदृक्षुणा ॥ ३२॥

 

प्रियं राज्ञः प्रकुर्वन्त्यः श्रेयो विन्दन्ति वै प्रजाः ।

मनसा कर्मणा वाचा विपरीतमतोऽन्यथा ॥ ३३॥

 

नित्यं प्रमुदिता गोपा वत्सपाला यथा स्फुटम् ।

वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गाः ॥ ३४॥

 

तस्माद्राज्ञः प्रियं यूयं वयं च करवाम हे ।

भूतानि नः प्रसीदन्ति सर्वभूतमयो नृपः ॥ ३५॥

 

तन्निशम्याब्रवीत्कृष्णो देशकालोचितं वचः ।

नियुद्धमात्मनोऽभीष्टं मन्यमानोऽभिनन्द्य च ॥ ३६॥

 

प्रजा भोजपतेरस्य वयं चापि वनेचराः ।

करवाम प्रियं नित्यं तन्नः परमनुग्रहः ॥ ३७॥

 

बाला वयं तुल्यबलैः क्रीडिष्यामो यथोचितम् ।

भवेन्नियुद्धं माधर्मः स्पृशेन्मल्लसभासदः ॥ ३८॥

 

चाणूर उवाच

न बालो न किशोरस्त्वं बलश्च बलिनां वरः ।

लीलयेभो हतो येन सहस्रद्विपसत्त्वभृत् ॥ ३९॥

 

तस्माद्भवद्भ्यां बलिभिर्योद्धव्यं नानयोऽत्र वै ।

मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ ४०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे कुवलयापीडवधो नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुश्चत्वारिंशोऽध्यायः - ४४ ॥

 

श्रीशुक उवाच

एवं चर्चितसङ्कल्पो भगवान्मधुसूदनः ।

आससादाथ चाणूरं मुष्टिकं रोहिणीसुतः ॥ १॥

 

हस्ताभ्यां हस्तयोर्बद्ध्वा पद्भ्यामेव च पादयोः ।

विचकर्षतुरन्योन्यं प्रसह्य विजिगीषया ॥ २॥

 

अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी ।

शिरः शीर्ष्णोरसोरस्तावन्योन्यमभिजघ्नतुः ॥ ३॥

 

परिभ्रामणविक्षेपपरिरम्भावपातनैः ।

उत्सर्पणापसर्पणैश्चान्योन्यं प्रत्यरुन्धताम् ॥ ४॥

 

उत्थापनैरुन्नयनैश्चालनैः स्थापनैरपि ।

परस्परं जिगीषन्तावपचक्रतुरात्मनः ॥ ५॥

 

तद्बलाबलवद्युद्धं समेताः सर्वयोषितः ।

ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥ ६॥

 

महानयं बताधर्म एषां राजसभासदाम् ।

ये बलाबलवद्युद्धं राज्ञोऽन्विच्छन्ति पश्यतः ॥ ७॥

 

क्व वज्रसारसर्वाङ्गौ मल्लौ शैलेन्द्रसन्निभौ ।

क्व चातिसुकुमाराङ्गौ किशोरौ नाप्तयौवनौ ॥ ८॥

 

धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत् ।

यत्राधर्मः समुत्तिष्ठेन्न स्थेयं तत्र कर्हिचित् ॥ ९॥

 

न सभां प्रविशेत्प्राज्ञः सभ्यदोषाननुस्मरन् ।

अब्रुवन् विब्रुवन्नज्ञो नरः किल्बिषमश्नुते ॥ १०॥

 

वल्गतः शत्रुमभितः कृष्णस्य वदनाम्बुजम् ।

वीक्ष्यतां श्रमवार्युप्तं पद्मकोशमिवाम्बुभिः ॥ ११॥

 

किं न पश्यत रामस्य मुखमाताम्रलोचनम् ।

मुष्टिकं प्रति सामर्षं हाससंरम्भशोभितम् ॥ १२॥

 

पुण्या बत व्रजभुवो यदयं नृलिङ्ग-

गूढःपुराणपुरुषो वनचित्रमाल्यः ।

गाः पालयन् सहबलः क्वणयंश्च वेणुं

विक्रीडयाञ्चति गिरित्ररमार्चिताङ्घ्रिः ॥ १३॥

 

गोप्यस्तपः किमचरन् यदमुष्य रूपं

लावण्यसारमसमोर्ध्वमनन्यसिद्धम् ।

दृग्भिः पिबन्त्यनुसवाभिनवं दुराप-

मेकान्तधाम यशसः श्रीय ऐश्वरस्य ॥ १४॥

 

या दोहनेऽवहनने मथनोपलेप-

प्रेङ्खेङ्खनार्भरुदितोक्षणमार्जनादौ ।

गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठ्यो

धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः ॥ १५॥

 

प्रातर्व्रजाद्व्रजत आविशतश्च सायं

गोभिः समं क्वणयतोऽस्य निशम्य वेणुम् ।

निर्गम्य तूर्णमबलाः पथि भूरिपुण्याः

पश्यन्ति सस्मितमुखं सदयावलोकम् ॥ १६॥

 

एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः ।

शत्रुं हन्तुं मनश्चक्रे भगवान् भरतर्षभ ॥ १७॥

 

सभयाः स्त्रीगिरः श्रुत्वा पुत्रस्नेहशुचाऽऽतुरौ ।

पितरावन्वतप्येतां पुत्रयोरबुधौ बलम् ॥ १८॥

 

तैस्तैर्नियुद्धविधिभिर्विविधैरच्युतेतरौ ।

युयुधाते यथान्योन्यं तथैव बलमुष्टिकौ ॥ १९॥

 

भगवद्गात्रनिष्पातैर्वज्रनिष्पेषनिष्ठुरैः ।

चाणूरो भज्यमानाङ्गो मुहुर्ग्लानिमवाप ह ॥ २०॥

 

स श्येनवेग उत्पत्य मुष्टीकृत्य करावुभौ ।

भगवन्तं वासुदेवं क्रुद्धो वक्षस्यबाधत ॥ २१॥

 

नाचलत्तत्प्रहारेण मालाहत इव द्विपः ।

बाह्वोर्निगृह्य चाणूरं बहुशो भ्रामयन् हरिः ॥ २२॥

 

भूपृष्ठे पोथयामास तरसा क्षीणजीवितम् ।

विस्रस्ताकल्पकेशस्रगिन्द्रध्वज इवापतत् ॥ २३॥

 

तथैव मुष्टिकः पूर्वं स्वमुष्ट्याभिहतेन वै ।

बलभद्रेण बलिना तलेनाभिहतो भृशम् ॥ २४॥

 

प्रवेपितः स रुधिरमुद्वमन् मुखतोऽर्दितः ।

व्यसुः पपातोर्व्युपस्थे वाताहत इवाङ्घ्रिपः ॥ २५॥

 

ततः कूटमनुप्राप्तं रामः प्रहरतां वरः ।

अवधील्लीलया राजन् सावज्ञं वाममुष्टिना ॥ २६॥

 

तर्ह्येव हि शलः कृष्णपदापहतशीर्षकः ।

द्विधा विशीर्णस्तोशलक उभावपि निपेततुः ॥ २७॥

 

चाणूरे मुष्टिके कूटे शले तोशलके हते ।

शेषाः प्रदुद्रुवुर्मल्लाः सर्वे प्राणपरीप्सवः ॥ २८॥

 

गोपान् वयस्यानाकृष्य तैः संसृज्य विजह्रतुः ।

वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ ॥ २९॥

 

जनाः प्रजहृषुः सर्वे कर्मणा रामकृष्णयोः ।

ऋते कंसं विप्रमुख्याः साधवः साधु साध्विति ॥ ३०॥

 

हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट् ।

न्यवारयत्स्वतूर्याणि वाक्यं चेदमुवाच ह ॥ ३१॥

 

निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् ।

धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् ॥ ३२॥

 

वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तमः ।

उग्रसेनः पिता चापि सानुगः परपक्षगः ॥ ३३॥

 

एवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः ।

लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्गमारुहत् ॥ ३४॥

 

तमाविशन्तमालोक्य मृत्युमात्मन आसनात् ।

मनस्वी सहसोत्थाय जगृहे सोऽसिचर्मणी ॥ ३५॥

 

तं खड्गपाणिं विचरन्तमाशु

श्येनं यथा दक्षिणसव्यमम्बरे ।

समग्रहीद्दुर्विषहोग्रतेजा

यथोरगं तार्क्ष्यसुतः प्रसह्य ॥ ३६॥

 

प्रगृह्य केशेषु चलत्किरीटं

निपात्य रङ्गोपरि तुङ्गमञ्चात् ।

तस्योपरिष्टात्स्वयमब्जनाभः

पपात विश्वाश्रय आत्मतन्त्रः ॥ ३७॥

 

तं सम्परेतं विचकर्ष भूमौ

हरिर्यथेभं जगतो विपश्यतः ।

हा हेति शब्दः सुमहांस्तदाभू-

दुदीरितः सर्वजनैर्नरेन्द्र ॥ ३८॥

 

स नित्यदोद्विग्नधिया तमीश्वरं

पिबन् वदन् वा विचरन् स्वपन् श्वसन् ।

ददर्श चक्रायुधमग्रतो यत-

स्तदेव रूपं दुरवापमाप ॥ ३९॥

 

तस्यानुजा भ्रातरोऽष्टौ कङ्कन्यग्रोधकादयः ।

अभ्यधावन्नतिक्रुद्धा भ्रातुर्निर्वेशकारिणः ॥ ४०॥

 

तथातिरभसांस्तांस्तु संयत्तान् रोहिणीसुतः ।

अहन् परिघमुद्यम्य पशूनिव मृगाधिपः ॥ ४१॥

 

नेदुर्दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः ।

पुष्पैः किरन्तस्तं प्रीताः शशंसुर्ननृतुः स्त्रियः ॥ ४२॥

 

तेषां स्त्रियो महाराज सुहृन्मरणदुःखिताः ।

तत्राभीयुर्विनिघ्नन्त्यः शीर्षाण्यश्रुविलोचनाः ॥ ४३॥

 

शयानान् वीरशय्यायां पतीनालिङ्ग्य शोचतीः ।

विलेपुः सुस्वरं नार्यो विसृजन्त्यो मुहुः शुचः ॥ ४४॥

 

हा नाथ प्रिय धर्मज्ञ करुणानाथवत्सल ।

त्वया हतेन निहता वयं ते सगृहप्रजाः ॥ ४५॥

 

त्वया विरहिता पत्या पुरीयं पुरुषर्षभ ।

न शोभते वयमिव निवृत्तोत्सवमङ्गला ॥ ४६॥

 

अनागसां त्वं भूतानां कृतवान् द्रोहमुल्बणम् ।

तेनेमां भो दशां नीतो भूतध्रुक् को लभेत शम् ॥ ४७॥

 

सर्वेषामिह भूतानामेष हि प्रभवाप्ययः ।

गोप्ता च तदवध्यायी न क्वचित्सुखमेधते ॥ ४८॥

 

श्रीशुक उवाच

राजयोषित आश्वास्य भगवांल्लोकभावनः ।

यामाहुर्लौकिकीं संस्थां हतानां समकारयत् ॥ ४९॥

 

मातरं पितरं चैव मोचयित्वाथ बन्धनात् ।

कृष्णरामौ ववन्दाते शिरसाऽऽस्पृश्य पादयोः ॥ ५०॥

 

देवकी वसुदेवश्च विज्ञाय जगदीश्वरौ ।

कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ ५१॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे कंसवधो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चचत्वारिंशोऽध्यायः - ४५ ॥

 

श्रीशुक उवाच

पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः ।

मा भूदिति निजां मायां ततान जनमोहिनीम् ॥ १॥

 

उवाच पितरावेत्य साग्रजः सात्वतर्षभः ।

प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् ॥ २॥

 

नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि ।

बाल्यपौगण्डकैशोराः पुत्राभ्यामभवन् क्वचित् ॥ ३॥

 

न लब्धो दैवहतयोर्वासो नौ भवदन्तिके ।

यां बालाः पितृगेहस्था विन्दन्ते लालिता मुदम् ॥ ४॥

 

सर्वार्थसम्भवो देहो जनितः पोषितो यतः ।

न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा ॥ ५॥

 

यस्तयोरात्मजः कल्प आत्मना च धनेन च ।

वृत्तिं न दद्यात्तं प्रेत्य स्वमांसं खादयन्ति हि ॥ ६॥

 

मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम् ।

गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन् मृतः ॥ ७॥

 

तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः ।

मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः ॥ ८॥

 

तत्क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः ।

अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदा भृशम् ॥ ९॥

 

श्रीशुक उवाच

इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा ।

मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम् ॥ १०॥

 

सिञ्चन्तावश्रुधाराभिः स्नेहपाशेन चावृतौ ।

न किञ्चिदूचतू राजन् बाष्पकण्ठौ विमोहितौ ॥ ११॥

 

एवमाश्वास्य पितरौ भगवान् देवकीसुतः ।

मातामहं तूग्रसेनं यदूनामकरोन्नृपम् ॥ १२॥

 

आह चास्मान् महाराज प्रजाश्चाज्ञप्तुमर्हसि ।

ययातिशापाद्यदुभिर्नासितव्यं नृपासने ॥ १३॥

 

मयि भृत्य उपासीने भवतो विबुधादयः ।

बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः ॥ १४॥

 

सर्वान् स्वान् ज्ञातिसम्बन्धान् दिग्भ्यः कंसभयाकुलान् ।

यदुवृष्ण्यन्धकमधुदाशार्हकुकुरादिकान् ॥ १५॥

 

सभाजितान् समाश्वास्य विदेशावासकर्शितान् ।

न्यवासयत्स्वगेहेषु वित्तैः सन्तर्प्य विश्वकृत् ॥ १६॥

 

कृष्णसङ्कर्षणभुजैर्गुप्ता लब्धमनोरथाः ।

गृहेषु रेमिरे सिद्धाः कृष्णरामगतज्वराः ॥ १७॥

 

वीक्षन्तोऽहरहः प्रीता मुकुन्दवदनाम्बुजम् ।

नित्यं प्रमुदितं श्रीमत्सदयस्मितवीक्षणम् ॥ १८॥

 

तत्र प्रवयसोऽप्यासन् युवानोऽतिबलौजसः ।

पिबन्तोऽक्षैर्मुकुन्दस्य मुखाम्बुजसुधां मुहुः ॥ १९॥

 

अथ नन्दं समासाद्य भगवान् देवकीसुतः ।

सङ्कर्षणश्च राजेन्द्र परिष्वज्येदमूचतुः ॥ २०॥

 

पितर्युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम् ।

पित्रोरभ्यधिका प्रीतिरात्मजेष्वात्मनोऽपि हि ॥ २१॥

 

स पिता सा च जननी यौ पुष्णीतां स्वपुत्रवत् ।

शिशून् बन्धुभिरुत्सृष्टानकल्पैः पोषरक्षणे ॥ २२॥

 

यात यूयं व्रजं तात वयं च स्नेहदुःखितान् ।

ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् ॥ २३॥

 

एवं सान्त्वय्य भगवान् नन्दं सव्रजमच्युतः ।

वासोऽलङ्कारकुप्याद्यैरर्हयामास सादरम् ॥ २४॥

 

इत्युक्तस्तौ परिष्वज्य नन्दः प्रणयविह्वलः ।

पूरयन्नश्रुभिर्नेत्रे सह गोपैर्व्रजं ययौ ॥ २५॥

 

अथ शूरसुतो राजन् पुत्रयोः समकारयत् ।

पुरोधसा ब्राह्मणैश्च यथावद्द्विजसंस्कृतिम् ॥ २६॥

 

तेभ्योऽदाद्दक्षिणा गावो रुक्ममालाः स्वलङ्कृताः ।

स्वलङ्कृतेभ्यः सम्पूज्य सवत्साः क्षौममालिनीः ॥ २७॥

 

याः कृष्णरामजन्मर्क्षे मनोदत्ता महामतिः ।

ताश्चाददादनुस्मृत्य कंसेनाधर्मतो हृताः ॥ २८॥

 

ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ ।

गर्गाद्यदुकुलाचार्याद्गायत्रं व्रतमास्थितौ ॥ २९॥

 

प्रभवौ सर्वविद्यानां सर्वज्ञौ जगदीश्वरौ ।

नान्यसिद्धामलज्ञानं गूहमानौ नरेहितैः ॥ ३०॥

 

अथो गुरुकुले वासमिच्छन्तावुपजग्मतुः ।

काश्यं सान्दीपनिं नाम ह्यवन्तिपुरवासिनम् ॥ ३१॥

 

यथोपसाद्य तौ दान्तौ गुरौ वृत्तिमनिन्दिताम् ।

ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवादृतौ ॥ ३२॥

 

तयोर्द्विजवरस्तुष्टः शुद्धभावानुवृत्तिभिः ।

प्रोवाच वेदानखिलान् साङ्गोपनिषदो गुरुः ॥ ३३॥

 

सरहस्यं धनुर्वेदं धर्मान् न्यायपथांस्तथा ।

तथा चान्वीक्षिकीं विद्यां राजनीतिं च षड्विधाम् ॥ ३४॥

 

सर्वं नरवरश्रेष्ठौ सर्वविद्याप्रवर्तकौ ।

सकृन्निगदमात्रेण तौ सञ्जगृहतुर्नृप ॥ ३५॥

 

अहोरात्रैश्चतुःषष्ट्या संयत्तौ तावतीः कलाः ।

गुरुदक्षिणयाऽऽचार्यं छन्दयामासतुर्नृप ॥ ३६॥

 

द्विजस्तयोस्तं महिमानमद्भुतं

संलक्ष्य राजन्नतिमानुषीं मतिम् ।

सम्मन्त्र्य पत्न्या स महार्णवे मृतं

बालं प्रभासे वरयाम्बभूव ह ॥ ३७॥

 

तथेत्यथारुह्य महारथौ रथं

प्रभासमासाद्य दुरन्तविक्रमौ ।

वेलामुपव्रज्य निषीदतुः क्षणं

सिन्धुर्विदित्वार्हणमाहरत्तयोः ॥ ३८॥

 

तमाह भगवानाशु गुरुपुत्रः प्रदीयताम् ।

योऽसाविह त्वया ग्रस्तो बालको महतोर्मिणा ॥ ३९॥

 

समुद्र उवाच

नैवाहार्षमहं देव दैत्यः पञ्चजनो महान् ।

अन्तर्जलचरः कृष्ण शङ्खरूपधरोऽसुरः ॥ ४०॥

 

आस्ते तेनाहृतो नूनं तच्छ्रुत्वा सत्वरं प्रभुः ।

जलमाविश्य तं हत्वा नापश्यदुदरेऽर्भकम् ॥ ४१॥

 

तदङ्गप्रभवं शङ्खमादाय रथमागमत् ।

ततः संयमनीं नाम यमस्य दयितां पुरीम् ॥ ४२॥

 

गत्वा जनार्दनः शङ्खं प्रदध्मौ सहलायुधः ।

शङ्खनिर्ह्रादमाकर्ण्य प्रजासंयमनो यमः ॥ ४३॥

 

तयोः सपर्यां महतीं चक्रे भक्त्युपबृंहिताम् ।

उवाचावनतः कृष्णं सर्वभूताशयालयम् ।

लीलामनुष्य हे विष्णो युवयोः करवाम किम् ॥ ४४॥

 

श्रीभगवानुवाच

गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम् ।

आनयस्व महाराज मच्छासनपुरस्कृतः ॥ ४५॥

 

तथेति तेनोपानीतं गुरुपुत्रं यदूत्तमौ ।

दत्त्वा स्वगुरवे भूयो वृणीष्वेति तमूचतुः ॥ ४६॥

 

गुरुरुवाच

सम्यक्सम्पादितो वत्स भवद्भ्यां गुरुनिष्क्रयः ।

को नु युष्मद्विधगुरोः कामानामवशिष्यते ॥ ४७॥

 

गच्छतं स्वगृहं वीरौ कीर्तिर्वामस्तु पावनी ।

छन्दांस्ययातयामानि भवन्त्विह परत्र च ॥ ४८॥

 

गुरुणैवमनुज्ञातौ रथेनानिलरंहसा ।

आयातौ स्वपुरं तात पर्जन्यनिनदेन वै ॥ ४९॥

 

समनन्दन् प्रजाः सर्वा दृष्ट्वा रामजनार्दनौ ।

अपश्यन्त्यो बह्वहानि नष्टलब्धधना इव ॥ ५०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे गुरुपुत्रानयनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षट्चत्वारिंशोऽध्यायः - ४६ ॥

 

श्रीशुक उवाच

वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा ।

शिष्यो बृहस्पतेः साक्षादुद्धवो बुद्धिसत्तमः ॥ १॥

 

तमाह भगवान् प्रेष्ठं भक्तमेकान्तिनं क्वचित् ।

गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः ॥ २॥

 

गच्छोद्धव व्रजं सौम्य पित्रोर्नौ प्रीतिमावह ।

गोपीनां मद्वियोगाधिं मत्सन्देशैर्विमोचय ॥ ३॥

 

ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः ।

मामेव दयितं प्रेष्ठमात्मानं मनसा गताः ।

ये त्यक्तलोकधर्माश्च मदर्थे तान् बिभर्म्यहम् ॥ ४॥

 

मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः ।

स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः ॥ ५॥

 

धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन ।

प्रत्यागमनसन्देशैर्वल्लव्यो मे मदात्मिकाः ॥ ६॥

 

श्रीशुक उवाच

इत्युक्त उद्धवो राजन् सन्देशं भर्तुरादृतः ।

आदाय रथमारुह्य प्रययौ नन्दगोकुलम् ॥ ७॥

 

प्राप्तो नन्दव्रजं श्रीमान् निम्लोचति विभावसौ ।

छन्नयानः प्रविशतां पशूनां खुररेणुभिः ॥ ८॥

 

वासितार्थेऽभियुध्यद्भिर्नादितं शुष्मिभिर्वृषैः ।

धावन्तीभिश्च वास्राभिरूधोभारैः स्ववत्सकान् ॥ ९॥

 

इतस्ततो विलङ्घद्भिर्गोवत्सैर्मण्डितं सितैः ।

गोदोहशब्दाभिरवं वेणूनां निःस्वनेन च ॥ १०॥

 

गायन्तीभिश्च कर्माणि शुभानि बलकृष्णयोः ।

स्वलङ्कृताभिर्गोपीभिर्गोपैश्च सुविराजितम् ॥ ११॥

 

अग्न्यर्कातिथिगोविप्रपितृदेवार्चनान्वितैः ।

धूपदीपैश्च माल्यैश्च गोपावासैर्मनोरमम् ॥ १२॥

 

सर्वतः पुष्पितवनं द्विजालिकुलनादितम् ।

हंसकारण्डवाकीर्णैः पद्मषण्डैश्च मण्डितम् ॥ १३॥

 

तमागतं समागम्य कृष्णस्यानुचरं प्रियम् ।

नन्दः प्रीतः परिष्वज्य वासुदेवधियार्चयत् ॥ १४॥

 

भोजितं परमान्नेन संविष्टं कशिपौ सुखम् ।

गतश्रमं पर्यपृच्छत्पादसंवाहनादिभिः ॥ १५॥

 

कच्चिदङ्ग महाभाग सखा नः शूरनन्दनः ।

आस्ते कुशल्यपत्याद्यैर्युक्तो मुक्तः सुहृद्वृतः ॥ १६॥

 

दिष्ट्या कंसो हतः पापः सानुगः स्वेन पाप्मना ।

साधूनां धर्मशीलानां यदूनां द्वेष्टि यः सदा ॥ १७॥

 

अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन् ।

गोपान् व्रजं चात्मनाथं गावो वृन्दावनं गिरिम् ॥ १८॥

 

अप्यायास्यति गोविन्दः स्वजनान् सकृदीक्षितुम् ।

तर्हि द्रक्ष्याम तद्वक्त्रं सुनसं सुस्मितेक्षणम् ॥ १९॥

 

दावाग्नेर्वातवर्षाच्च वृषसर्पाच्च रक्षिताः ।

दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सुमहात्मना ॥ २०॥

 

स्मरतां कृष्णवीर्याणि लीलापाङ्गनिरीक्षितम् ।

हसितं भाषितं चाङ्ग सर्वा नः शिथिलाः क्रियाः ॥ २१॥

 

सरिच्छैलवनोद्देशान् मुकुन्दपदभूषितान् ।

आक्रीडानीक्षमाणानां मनो याति तदात्मताम् ॥ २२॥

 

मन्ये कृष्णं च रामं च प्राप्ताविह सुरोत्तमौ ।

सुराणां महदर्थाय गर्गस्य वचनं यथा ॥ २३॥

 

कंसं नागायुतप्राणं मल्लौ गजपतिं तथा ।

अवधिष्टां लीलयैव पशूनिव मृगाधिपः ॥ २४॥

 

तालत्रयं महासारं धनुर्यष्टिमिवेभराट् ।

बभञ्जैकेन हस्तेन सप्ताहमदधाद्गिरिम् ॥ २५॥

 

प्रलम्बो धेनुकोऽरिष्टस्तृणावर्तो बकादयः ।

दैत्याः सुरासुरजितो हता येनेह लीलया ॥ २६॥

 

श्रीशुक उवाच

इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्तधीः ।

अत्युत्कण्ठोऽभवत्तूष्णीं प्रेमप्रसरविह्वलः ॥ २७॥

 

यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च ।

श‍ृण्वन्त्यश्रूण्यवास्राक्षीत्स्नेहस्नुतपयोधरा ॥ २८॥

 

तयोरित्थं भगवति कृष्णे नन्दयशोदयोः ।

वीक्ष्यानुरागं परमं नन्दमाहोद्धवो मुदा ॥ २९॥

 

उद्धव उवाच

युवां श्लाघ्यतमौ नूनं देहिनामिह मानद ।

नारायणेऽखिलगुरौ यत्कृता मतिरीदृशी ॥ ३०॥

 

एतौ हि विश्वस्य च बीजयोनी

रामो मुकुन्दः पुरुषः प्रधानम् ।

अन्वीय भूतेषु विलक्षणस्य

ज्ञानस्य चेशात इमौ पुराणौ ॥ ३१॥

 

यस्मिन् जनः प्राणवियोगकाले

क्षणं समावेश्य मनोविशुद्धम् ।

निर्हृत्य कर्माशयमाशु याति

परां गतिं ब्रह्ममयोऽर्कवर्णः ॥ ३२॥

 

तस्मिन् भवन्तावखिलात्महेतौ

नारायणे कारणमर्त्यमूर्तौ ।

भावं विधत्तां नितरां महात्मन्

किं वावशिष्टं युवयोः सुकृत्यम् ॥ ३३॥

 

आगमिष्यत्यदीर्घेण कालेन व्रजमच्युतः ।

प्रियं विधास्यते पित्रोर्भगवान् सात्वतां पतिः ॥ ३४॥

 

हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम् ।

यदाह वः समागत्य कृष्णः सत्यं करोति तत् ॥ ३५॥

 

मा खिद्यतं महाभागौ द्रक्ष्यथः कृष्णमन्तिके ।

अन्तर्हृदि स भूतानामास्ते ज्योतिरिवैधसि ॥ ३६॥

 

न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियो वास्त्यमानिनः ।

नोत्तमो नाधमो नापि समानस्यासमोऽपि वा ॥ ३७॥

 

न माता न पिता तस्य न भार्या न सुतादयः ।

नात्मीयो न परश्चापि न देहो जन्म एव च ॥ ३८॥

 

न चास्य कर्म वा लोके सदसन्मिश्रयोनिषु ।

क्रीडार्थः सोऽपि साधूनां परित्राणाय कल्पते ॥ ३९॥

 

सत्त्वं रजस्तम इति भजते निर्गुणो गुणान् ।

क्रीडन्नतीतोऽत्र गुणैः सृजत्यवति हन्त्यजः ॥ ४०॥

 

यथा भ्रमरिका दृष्ट्या भ्राम्यतीव महीयते ।

चित्ते कर्तरि तत्रात्मा कर्तेवाहन्धिया स्मृतः ॥ ४१॥

 

युवयोरेव नैवायमात्मजो भगवान् हरिः ।

सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वरः ॥ ४२॥

 

दृष्टं श्रुतं भूतभवद्भविष्य-

त्स्थास्नुश्चरिष्णुर्महदल्पकं च ।

विनाच्युताद्वस्तु तरां न वाच्यं

स एव सर्वं परमात्मभूतः ॥ ४३॥

 

एवं निशा सा ब्रुवतोर्व्यतीता

नन्दस्य कृष्णानुचरस्य राजन् ।

गोप्यः समुत्थाय निरूप्य दीपा-

न्वास्तून्समभ्यर्च्य दधीन्यमन्थन् ॥ ४४॥

 

ता दीपदीप्तैर्मणिभिर्विरेजू

रज्जूर्विकर्षद्भुजकङ्कणस्रजः ।

चलन्नितम्बस्तनहारकुण्डल-

त्विषत्कपोलारुणकुङ्कुमाननाः ॥ ४५॥

 

उद्गायतीनामरविन्दलोचनं

व्रजाङ्गनानां दिवमस्पृशद्ध्वनिः ।

दध्नश्च निर्मन्थनशब्दमिश्रितो

निरस्यते येन दिशाममङ्गलम् ॥ ४६॥

 

भगवत्युदिते सूर्ये नन्दद्वारि व्रजौकसः ।

दृष्ट्वा रथं शातकौम्भं कस्यायमिति चाब्रुवन् ॥ ४७॥

 

अक्रूर आगतः किं वा यः कंसस्यार्थसाधकः ।

येन नीतो मधुपुरीं कृष्णः कमललोचनः ॥ ४८॥

 

किं साधयिष्यत्यस्माभिर्भर्तुः प्रेतस्य निष्कृतिम् ।

इति स्त्रीणां वदन्तीनामुद्धवोऽगात्कृताह्निकः ॥ ४९॥

 

इति श्रीमद्भागवाते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे नन्दशोकापनयनं

नाम षट्चत्वारिंशोऽध्यायः ॥ ४६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तचत्वारिंशोऽध्यायः - ४७ ॥

 

श्रीशुक उवाच

तं वीक्ष्य कृष्णानुचरं व्रजस्त्रियः

प्रलम्बबाहुं नवकञ्जलोचनम् ।

पीताम्बरं पुष्करमालिनं लसन्-

मुखारविन्दं परिमृष्टकुण्डलम् ॥ १॥

 

शुचिस्मिताः कोऽयमपीच्यदर्शनः

कुतश्च कस्याच्युतवेषभूषणः ।

इति स्म सर्वाः परिवव्रुरुत्सुका-

स्तमुत्तमश्लोकपदाम्बुजाश्रयम् ॥ २॥

 

तं प्रश्रयेणावनताः सुसत्कृतं

सव्रीडहासेक्षणसूनृतादिभिः ।

रहस्यपृच्छन्नुपविष्टमासने

विज्ञाय सन्देशहरं रमापतेः ॥ ३॥

 

जानीमस्त्वां यदुपतेः पार्षदं समुपागतम् ।

भर्त्रेह प्रेषितः पित्रोर्भवान् प्रियचिकीर्षया ॥ ४॥

 

अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे ।

स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः ॥ ५॥

 

अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम् ।

पुम्भिः स्त्रीषु कृता यद्वत्सुमनःस्विव षट्पदैः ॥ ६॥

 

निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः ।

अधीतविद्या आचार्यं ऋत्विजो दत्तदक्षिणम् ॥ ७॥

 

खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम् ।

दग्धं मृगास्तथारण्यं जारो भुक्त्वा रतां स्त्रियम् ॥ ८॥

 

इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः ।

कृष्णदूते व्रजं याते उद्धवे त्यक्तलौकिकाः ॥ ९॥

 

गायन्त्यः प्रियकर्माणि रुदत्यश्च गतह्रियः ।

तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः ॥ १०॥

 

काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम् ।

प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ॥ ११॥

 

गोप्युवाच

मधुप कितवबन्धो मा स्पृशाङ्घ्रिं सपत्न्याः

कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः ।

वहतु मधुपतिस्तन्मानिनीनां प्रसादं

यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् ॥ १२॥

 

सकृदधरसुधां स्वां मोहिनीं पाययित्वा

सुमनस इव सद्यस्तत्यजेऽस्मान् भवादृक् ।

परिचरति कथं तत्पादपद्मं तु पद्मा

ह्यपि बत हृतचेता ह्युत्तमश्लोकजल्पैः ॥ १३॥

 

किमिह बहु षडङ्घ्रे गायसि त्वं यदूना-

मधिपतिमगृहाणामग्रतो नः पुराणम् ।

विजयसखसखीनां गीयतां तत्प्रसङ्गः

क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः ॥ १४॥

 

दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः

कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः ।

चरणरज उपास्ते यस्य भूतिर्वयं काः

अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः ॥ १५॥

 

विसृज शिरसि पादं वेद्म्यहं चाटुकारै-

रनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् ।

स्वकृत इह विसृष्टापत्यपत्यन्यलोकाः

व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन् ॥ १६॥

 

मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा

स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम् ।

बलिमपि बलिमत्त्वावेष्टयद्ध्वाङ्क्षवद्यः

तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ॥ १७॥

 

यदनुचरितलीलाकर्णपीयूषविप्रुट्

सकृददनविधूतद्वन्द्वधर्मा विनष्टाः ।

सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना

बहव इह विहङ्गा भिक्षुचर्यां चरन्ति ॥ १८॥

 

वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः

कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः ।

ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र-

स्मररुज उपमन्त्रिन् भण्यतामन्यवार्ता ॥ १९॥

 

प्रियसख पुनरागाः प्रेयसा प्रेषितः किं

वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग ।

नयसि कथमिहास्मान् दुस्त्यजद्वन्द्वपार्श्वं

सततमुरसि सौम्य श्रीर्वधूः साकमास्ते ॥ २०॥

 

अपि बत मधुपुर्यामार्यपुत्रोऽधुनाऽऽस्ते

स्मरति स पितृगेहान् सौम्य बन्धूंश्च गोपान् ।

क्वचिदपि स कथा नः किङ्करीणां गृणीते

भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु ॥ २१॥

 

श्रीशुक उवाच

अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः ।

सान्त्वयन् प्रियसन्देशैर्गोपीरिदमभाषत ॥ २२॥

 

उद्धव उवाच

अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः ।

वासुदेवे भगवति यासामित्यर्पितं मनः ॥ २३॥

 

दानव्रततपोहोमजपस्वाध्यायसंयमैः ।

श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते ॥ २४॥

 

भगवत्युत्तमश्लोके भवतीभिरनुत्तमा ।

भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा ॥ २५॥

 

दिष्ट्या पुत्रान् पतीन् देहान् स्वजनान् भवनानि च ।

हित्वावृणीत यूयं यत्कृष्णाख्यं पुरुषं परम् ॥ २६॥

 

सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे ।

विरहेण महाभागा महान् मेऽनुग्रहः कृतः ॥ २७॥

 

श्रूयतां प्रियसन्देशो भवतीनां सुखावहः ।

यमादायागतो भद्रा अहं भर्तू रहस्करः ॥ २८॥

 

श्रीभगवानुवाच

भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् ।

यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही ।

तथाहं च मनः प्राणभूतेन्द्रियगुणाश्रयः ॥ २९॥

 

आत्मन्येवात्मनाऽऽत्मानं सृजे हन्म्यनुपालये ।

आत्ममायानुभावेन भूतेन्द्रियगुणात्मना ॥ ३०॥

 

आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तोऽगुणान्वयः ।

सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते ॥ ३१॥

 

येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवदुत्थितः ।

तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत ॥ ३२॥

 

एतदन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् ।

त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः ॥ ३३॥

 

यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् ।

मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया ॥ ३४॥

 

यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते ।

स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे ॥ ३५॥

 

मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत् ।

अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ॥ ३६॥

 

या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः ।

अलब्धरासाः कल्याण्यो माऽऽपुर्मद्वीर्यचिन्तया ॥ ३७॥

 

श्रीशुक उवाच

एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषितः ।

ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः ॥ ३८॥

 

गोप्य ऊचुः

दिष्ट्याहितो हतः कंसो यदूनां सानुगोऽघकृत् ।

दिष्ट्याऽऽप्तैर्लब्धसर्वार्थैः कुशल्यास्तेऽच्युतोऽधुना ॥ ३९॥

 

कच्चिद्गदाग्रजः सौम्य करोति पुरयोषिताम् ।

प्रीतिं नः स्निग्धसव्रीडहासोदारेक्षणार्चितः ॥ ४०॥

 

कथं रतिविशेषज्ञः प्रियश्च वरयोषिताम् ।

नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः ॥ ४१॥

 

अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् ।

गोष्ठीमध्ये पुरस्त्रीणां ग्राम्याः स्वैरकथान्तरे ॥ ४२॥

 

ताः किं निशाः स्मरति यासु तदा प्रियाभि-

र्वृन्दावने कुमुदकुन्दशशाङ्करम्ये ।

रेमे क्वणच्चरणनूपुररासगोष्ठ्या-

मस्माभिरीडितमनोज्ञकथः कदाचित् ॥ ४३॥

 

अप्येष्यतीह दाशार्हस्तप्ताः स्वकृतया शुचा ।

सञ्जीवयन् नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः ॥ ४४॥

 

कस्मात्कृष्ण इहायाति प्राप्तराज्यो हताहितः ।

नरेन्द्रकन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः ॥ ४५॥

 

किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः ।

श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः ॥ ४६॥

 

परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला ।

तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया ॥ ४७॥

 

क उत्सहेत सन्त्यक्तुमुत्तमश्लोकसंविदम् ।

अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्वचित् ॥ ४८॥

 

सरिच्छैलवनोद्देशा गावो वेणुरवा इमे ।

सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो ॥ ४९॥

 

पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत ।

श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुमः ॥ ५०॥

 

गत्या ललितयोदारहासलीलावलोकनैः ।

माध्व्या गिरा हृतधियः कथं तं विस्मरामहे ॥ ५१॥

 

हे नाथ हे रमानाथ व्रजनाथार्तिनाशन ।

मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥ ५२॥

 

श्रीशुक उवाच

ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः ।

उद्धवं पूजयाञ्चक्रुर्ज्ञात्वाऽऽत्मानमधोक्षजम् ॥ ५३॥

 

उवास कतिचिन्मासान् गोपीनां विनुदन् शुचः ।

कृष्णलीलाकथां गायन् रमयामास गोकुलम् ॥ ५४॥

 

यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत्स उद्धवः ।

व्रजौकसां क्षणप्रायाण्यासन् कृष्णस्य वार्तया ॥ ५५॥

 

सरिद्वनगिरिद्रोणीर्वीक्षन् कुसुमितान् द्रुमान् ।

कृष्णं संस्मारयन् रेमे हरिदासो व्रजौकसाम् ॥ ५६॥

 

दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम् ।

उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ ॥ ५७॥

 

एताः परं तनुभृतो भुवि गोपवध्वो

गोविन्द एव निखिलात्मनि रूढभावाः ।

वाञ्छन्ति यद्भवभियो मुनयो वयं च

किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥ ५८॥

 

क्वेमाः स्त्रियो वनचरीर्व्यभिचारदुष्टाः

कृष्णे क्व चैष परमात्मनि रूढभावः ।

नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षा-

च्छ्रेयस्तनोत्यगदराज इवोपयुक्तः ॥ ५९॥

 

नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः

स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः ।

रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ-

लब्धाशिषां य उदगाद्व्रजवल्लवीनाम् ॥ ६०॥

 

आसामहो चरणरेणुजुषामहं स्यां

वृन्दावने किमपि गुल्मलतौषधीनाम् ।

या दुस्त्यजं स्वजनमार्यपथं च हित्वा

भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥ ६१॥

 

या वै श्रियार्चितमजादिभिराप्तकामै-

र्योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम् ।

कृष्णस्य तद्भगवतश्चरणारविन्दं

न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ ६२॥

 

वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः ।

यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् ॥ ६३॥

 

श्रीशुक उवाच

अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च ।

गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम् ॥ ६४॥

 

तं निर्गतं समासाद्य नानोपायनपाणयः ।

नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः ॥ ६५॥

 

मनसो वृत्तयो नः स्युः कृष्णपादाम्बुजाश्रयाः ।

वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु ॥ ६६॥

 

कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया ।

मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे ॥ ६७॥

 

एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप ।

उद्धवः पुनरागच्छन्मथुरां कृष्णपालिताम् ॥ ६८॥

 

कृष्णाय प्रणिपत्याह भक्त्युद्रेकं व्रजौकसाम् ।

वसुदेवाय रामाय राज्ञे चोपायनान्यदात् ॥ ६९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे उद्धवप्रतियाने

सप्तचत्वारिंशोऽध्यायः ॥ ४७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टचत्वारिंशोऽध्यायः - ४८ ॥

 

श्रीशुक उवाच

अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः ।

सैरन्ध्र्याः कामतप्तायाः प्रियमिच्छन् गृहं ययौ ॥ १॥

 

महार्होपस्करैराढ्यं कामोपायोपबृंहितम् ।

मुक्तादामपताकाभिर्वितानशयनासनैः ।

धूपैः सुरभिभिर्दीपैः स्रग्गन्धैरपि मण्डितम् ॥ २॥

 

गृहं तमायान्तमवेक्ष्य साऽऽसनात्

सद्यःसमुत्थाय हि जातसम्भ्रमा ।

यथोपसङ्गम्य सखीभिरच्युतं

सभाजयामास सदासनादिभिः ॥ ३॥

 

तथोद्धवः साधुतयाभिपूजितो

न्यषीददुर्व्यामभिमृश्य चासनम् ।

कृष्णोऽपि तूर्णं शयनं महाधनं

विवेश लोकाचरितान्यनुव्रतः ॥ ४॥

 

सा मज्जनालेपदुकूलभूषण-

स्रग्गन्धताम्बूलसुधासवादिभिः ।

प्रसाधितात्मोपससार माधवं

सव्रीडलीलोत्स्मितविभ्रमेक्षितैः ॥ ५॥

 

आहूय कान्तां नवसङ्गमह्रिया

विशङ्कितां कङ्कणभूषिते करे ।

प्रगृह्य शय्यामधिवेश्य रामया

रेमेऽनुलेपार्पणपुण्यलेशया ॥ ६॥

 

सानङ्गतप्तकुचयोरुरसस्तथाक्ष्णो-

र्जिघ्रन्त्यनन्तचरणेन रुजो मृजन्ती ।

दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्त-

मानन्दमूर्तिमजहादतिदीर्घतापम् ॥ ७॥

 

सैवं कैवल्यनाथं तं प्राप्य दुष्प्रापमीश्वरम् ।

अङ्गरागार्पणेनाहो दुर्भगेदमयाचत ॥ ८॥

 

आहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया ।

रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण ॥ ९॥

 

तस्यै कामवरं दत्त्वा मानयित्वा च मानदः ।

सहोद्धवेन सर्वेशः स्वधामागमदर्चितम् ॥ १०॥

 

दुरारार्ध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् ।

यो वृणीते मनोग्राह्यमसत्त्वात्कुमनीष्यसौ ॥ ११॥

 

अक्रूरभवनं कृष्णः सहरामोद्धवः प्रभुः ।

किञ्चिच्चिकीर्षयन् प्रागादक्रूरप्रियकाम्यया ॥ १२॥

 

स तान् नरवरश्रेष्ठानाराद्वीक्ष्य स्वबान्धवान् ।

प्रत्युत्थाय प्रमुदितः परिष्वज्याभ्यनन्दत ॥ १३॥

 

ननाम कृष्णं रामं च स तैरप्यभिवादितः ।

पूजयामास विधिवत्कृतासनपरिग्रहान् ॥ १४॥

 

पादावनेजनीरापो धारयन् शिरसा नृप ।

अर्हणेनाम्बरैर्दिव्यैर्गन्धस्रग्भूषणोत्तमैः ॥ १५॥

 

अर्चित्वा शिरसाऽऽनम्य पादावङ्कगतौ मृजन् ।

प्रश्रयावनतोऽक्रूरः कृष्णरामावभाषत ॥ १६॥

 

दिष्ट्या पापो हतः कंसः सानुगो वामिदं कुलम् ।

भवद्भ्यामुद्धृतं कृच्छ्राद्दुरन्ताच्च समेधितम् ॥ १७॥

 

युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ ।

भवद्भ्यां न विना किञ्चित्परमस्ति न चापरम् ॥ १८॥

 

आत्मसृष्टमिदं विश्वमन्वाविश्य स्वशक्तिभिः ।

ईयते बहुधा ब्रह्मन् श्रुतप्रत्यक्षगोचरम् ॥ १९॥

 

यथा हि भूतेषु चराचरेषु

मह्यादयो योनिषु भान्ति नाना ।

एवं भवान् केवल आत्मयोनि-

ष्वात्माऽऽत्मतन्त्रो बहुधा विभाति ॥ २०॥

 

सृजस्यथो लुम्पसि पासि विश्वं

रजस्तमःसत्त्वगुणैः स्वशक्तिभिः ।

न बध्यसे तद्गुणकर्मभिर्वा

ज्ञानात्मनस्ते क्व च बन्धहेतुः ॥ २१॥

 

देहाद्युपाधेरनिरूपितत्वा-

द्भवो न साक्षान्न भिदाऽऽत्मनः स्यात् ।

अतो न बन्धस्तव नैव मोक्षः

स्यातां निकामस्त्वयि नोऽविवेकः ॥ २२॥

 

त्वयोदितोऽयं जगतो हिताय

यदा यदा वेदपथः पुराणः ।

बाध्येत पाखण्डपथैरसद्भि-

स्तदा भवान् सत्त्वगुणं बिभर्ति ॥ २३॥

 

स त्वं प्रभोऽद्य वसुदेवगृहेऽवतीर्णः

स्वांशेन भारमपनेतुमिहासि भूमेः ।

अक्षौहिणीशतवधेन सुरेतरांश-

राज्ञाममुष्य च कुलस्य यशो वितन्वन् ॥ २४॥

 

अद्येश नो वसतयः खलु भूरिभागा

यः सर्वदेवपितृभूतनृदेवमूर्तिः ।

यत्पादशौचसलिलं त्रिजगत्पुनाति

स त्वं जगद्गुरुरधोक्षज याः प्रविष्टः ॥ २५॥

 

कः पण्डितस्त्वदपरं शरणं समीयात्

भक्तप्रियादृतगिरः सुहृदः कृतज्ञात् ।

सर्वान् ददाति सुहृदो भजतोऽभिकामा-

नात्मानमप्युपचयापचयौ न यस्य ॥ २६॥

 

दिष्ट्या जनार्दन भवानिह नः प्रतीतो

योगेश्वरैरपि दुरापगतिः सुरेशैः ।

छिन्ध्याशु नः सुतकलत्रधनाप्तगेह-

देहादिमोहरशनां भवदीयमायाम् ॥ २७॥

 

श्रीशुक उवाच

इत्यर्चितः संस्तुतश्च भक्तेन भगवान् हरिः ।

अक्रूरं सस्मितं प्राह गीर्भिः सम्मोहयन्निव ॥ २८॥

 

श्रीभगवानुवाच

त्वं नो गुरुः पितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा ।

वयं तु रक्ष्याः पोष्याश्च अनुकम्प्याः प्रजा हि वः ॥ २९॥

 

भवद्विधा महाभागा निषेव्या अर्हसत्तमाः ।

श्रेयस्कामैर्नृभिर्नित्यं देवाः स्वार्था न साधवः ॥ ३०॥

 

न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।

ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ३१॥

 

स भवान् सुहृदां वै नः श्रेयान् श्रेयश्चिकीर्षया ।

जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम् ॥ ३२॥

 

पितर्युपरते बालाः सह मात्रा सुदुःखिताः ।

आनीताः स्वपुरं राज्ञा वसन्त इति शुश्रुम ॥ ३३॥

 

तेषु राजाम्बिकापुत्रो भ्रातृपुत्रेषु दीनधीः ।

समो न वर्तते नूनं दुष्पुत्रवशगोऽन्धदृक् ॥ ३४॥

 

गच्छ जानीहि तद्वृत्तमधुना साध्वसाधु वा ।

विज्ञाय तद्विधास्यामो यथा शं सुहृदां भवेत् ॥ ३५॥

 

इत्यक्रूरं समादिश्य भगवान् हरिरीश्वरः ।

सङ्कर्षणोद्धवाभ्यां वै ततः स्वभवनं ययौ ॥ ३६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे अष्टचत्वारिंशोऽध्यायः ॥ ४८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकोनपञ्चाशत्तमोऽध्यायः - ४९ ॥

 

श्रीशुक उवाच

स गत्वा हास्तिनपुरं पौरवेन्द्रयशोऽङ्कितम् ।

ददर्श तत्राम्बिकेयं सभीष्मं विदुरं पृथाम् ॥ १॥

 

सहपुत्रं च बाह्लीकं भारद्वाजं सगौतमम् ।

कर्णं सुयोधनं द्रौणिं पाण्डवान् सुहृदोऽपरान् ॥ २॥

 

यथावदुपसङ्गम्य बन्धुभिर्गान्दिनीसुतः ।

सम्पृष्टस्तैः सुहृद्वार्तां स्वयं चापृच्छदव्ययम् ॥ ३॥

 

उवास कतिचिन्मासान् राज्ञो वृत्तविवित्सया ।

दुष्प्रजस्याल्पसारस्य खलच्छन्दानुवर्तिनः ॥ ४॥

 

तेज ओजो बलं वीर्यं प्रश्रयादींश्च सद्गुणान् ।

प्रजानुरागं पार्थेषु न सहद्भिश्चिकीर्षितम् ॥ ५॥

 

कृतं च धार्तराष्ट्रैर्यद्गरदानाद्यपेशलम् ।

आचख्यौ सर्वमेवास्मै पृथा विदुर एव च ॥ ६॥

 

पृथा तु भ्रातरं प्राप्तमक्रूरमुपसृत्य तम् ।

उवाच जन्मनिलयं स्मरन्त्यश्रुकलेक्षणा ॥ ७॥

 

अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश्च मे ।

भगिन्यौ भ्रातृपुत्राश्च जामयः सख्य एव च ॥ ८॥

 

भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्तवत्सलः ।

पैतृष्वसेयान् स्मरति रामश्चाम्बुरुहेक्षणः ॥ ९॥

 

सापत्नमध्ये शोचन्तीं वृकानां हरिणीमिव ।

सान्त्वयिष्यति मां वाक्यैः पितृहीनांश्च बालकान् ॥ १०॥

 

कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन ।

प्रपन्नां पाहि गोविन्द शिशुभिश्चावसीदतीम् ॥ ११॥

 

नान्यत्तव पदाम्भोजात्पश्यामि शरणं नृणाम् ।

बिभ्यतां मृत्युसंसारादीश्वरस्यापवर्गिकात् ॥ १२॥

 

नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने ।

योगेश्वराय योगाय त्वामहं शरणं गता ॥ १३॥

 

श्रीशुक उवाच

इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरम् ।

प्रारुदद्दुःखिता राजन् भवतां प्रपितामही ॥ १४॥

 

समदुःखसुखोऽक्रूरो विदुरश्च महायशाः ।

सान्त्वयामासतुः कुन्तीं तत्पुत्रोत्पत्तिहेतुभिः ॥ १५॥

 

यास्यन् राजानमभ्येत्य विषमं पुत्रलालसम् ।

अवदत्सुहृदां मध्ये बन्धुभिः सौहृदोदितम् ॥ १६॥

 

अक्रूर उवाच

भो भो वैचित्रवीर्य त्वं कुरूणां कीर्तिवर्धन ।

भ्रातर्युपरते पाण्डावधुनाऽऽसनमास्थितः ॥ १७॥

 

धर्मेण पालयन्नुर्वीं प्रजाः शीलेन रञ्जयन् ।

वर्तमानः समः स्वेषु श्रेयः कीर्तिमवाप्स्यसि ॥ १८॥

 

अन्यथा त्वाचरंल्लोके गर्हितो यास्यसे तमः ।

तस्मात्समत्वे वर्तस्व पाण्डवेष्वात्मजेषु च ॥ १९॥

 

नेह चात्यन्तसंवासः कस्यचित्केनचित्सह ।

राजन् स्वेनापि देहेन किमु जायात्मजादिभिः ॥ २०॥

 

एकः प्रसूयते जन्तुरेक एव प्रलीयते ।

एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ २१॥

 

अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधसः ।

सम्भोजनीयापदेशैर्जलानीव जलौकसः ॥ २२॥

 

पुष्णाति यानधर्मेण स्वबुद्ध्या तमपण्डितम् ।

तेऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः ॥ २३॥

 

स्वयं किल्बिषमादाय तैस्त्यक्तो नार्थकोविदः ।

असिद्धार्थो विशत्यन्धं स्वधर्मविमुखस्तमः ॥ २४॥

 

तस्माल्लोकमिमं राजन् स्वप्नमायामनोरथम् ।

वीक्ष्यायम्यात्मनाऽऽत्मानं समः शान्तो भव प्रभो ॥ २५॥

 

धृतराष्ट्र उवाच

यथा वदति कल्याणीं वाचं दानपते भवान् ।

तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम् ॥ २६॥

 

तथापि सूनृता सौम्य हृदि न स्थीयते चले ।

पुत्रानुरागविषमे विद्युत्सौदामनी यथा ॥ २७॥

 

ईश्वरस्य विधिं को नु विधुनोत्यन्यथा पुमान् ।

भूमेर्भारावताराय योऽवतीर्णो यदोःकुले ॥ २८॥

 

यो दुर्विमर्शपथया निजमाययेदं

सृष्ट्वा गुणान् विभजते तदनुप्रविष्टः ।

तस्मै नमो दुरवबोधविहारतन्त्र-

संसारचक्रगतये परमेश्वराय ॥ २९॥

 

श्रीशुक उवाच

इत्यभिप्रेत्य नृपतेरभिप्रायं स यादवः ।

सुहृद्भिः समनुज्ञातः पुनर्यदुपुरीमगात् ॥ ३०॥

 

शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम् ।

पाण्डवान् प्रति कौरव्य यदर्थं प्रेषितः स्वयम् ॥ ३१॥

 

इति श्रीमद्भागवते महापुराणे वैयसक्यामष्टादश-

साहस्र्यां पारमहंस्यां संहितायां दशमस्कन्धे

पूर्वार्धे एकोनपञ्चाशत्तमोऽध्यायः ॥ ४९॥

 

॥ समाप्तमिदं दशमस्कन्धस्य पूर्वार्धम् ॥

 

॥ श्रीकृष्णार्पणमस्तु ॥

 

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.