The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Friday, November 19, 2010

shrImadbhAgavataM - dvAdashaskandhaH श्रीमद्भागवतं - द्वादशस्कन्धः - Twelth Conto

 

 

 

shrImadbhAgavataM - dvAdashaskandhaH

 श्रीमद्भागवतं - द्वादशस्कन्धः

 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वादशस्कन्धः ॥

 

॥ प्रथमोऽध्यायः - १ ॥

 

राजोवाच

स्वधामानुगते कृष्णे यदुवंशविभूषणे ।

कस्य वंशोऽभवत्पृथ्व्यामेतदाचक्ष्व मे मुने ॥ १॥

 

श्रीशुक उवाच

योऽन्त्यः पुरञ्जयो नाम भाव्यो बार्हद्रथो नृप ।

तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम् ॥ २॥

 

प्रद्योतसंज्ञं राजानं कर्ता यत्पालकः सुतः ।

विशाखयूपस्तत्पुत्रो भविता राजकस्ततः ॥ ३॥

 

नन्दिवर्धनस्तत्पुत्रः पञ्च प्रद्योतना इमे ।

अष्टात्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीं नृपाः ॥ ४॥

 

शिशुनागस्ततो भाव्यः काकवर्णस्तु तत्सुतः ।

क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्मजः ॥ ५॥

 

विधिसारः सुतस्तस्याजातशत्रुर्भविष्यति ।

दर्भकस्तत्सुतो भावी दर्भकस्याजयः स्मृतः ॥ ६॥

 

नन्दिवर्धन आजेयो महानन्दिः सुतस्ततः ।

शिशुनागा दशैवैते षष्ट्युत्तरशतत्रयम् ॥ ७॥

 

समा भोक्ष्यन्ति पृथिवीं कुरुश्रेष्ठ कलौ नृपाः ।

महानन्दिसुतो राजन् शूद्रीगर्भोद्भवो बली ॥ ८॥

 

महापद्मपतिः कश्चिन्नन्दः क्षत्रविनाशकृत् ।

ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्मिकाः ॥ ९॥

 

स एकच्छत्रां पृथिवीमनुल्लङ्घितशासनः ।

शासिष्यति महापद्मो द्वितीय इव भार्गवः ॥ १०॥

 

तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः सुताः ।

य इमां भोक्ष्यन्ति महीं राजानः स्म शतं समाः ॥ ११॥

 

नवनन्दान् द्विजः कश्चित्प्रपन्नानुद्धरिष्यति ।

तेषामभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ ॥ १२॥

 

स एव चन्द्रगुप्तं वै द्विजो राज्येऽभिषेक्ष्यति ।

तत्सुतो वारिसारस्तु ततश्चाशोकवर्धनः ॥ १३॥

 

सुयशा भविता तस्य सङ्गतः सुयशः सुतः ।

शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति ॥ १४॥

 

शतधन्वा ततस्तस्य भविता तद्बृहद्रथः ।

मौर्या ह्येते दश नृपाः सप्तत्रिंशच्छतोत्तरम् ।

समा भोक्ष्यन्ति पृथिवीं कलौ कुरुकुलोद्वह ॥ १५॥

 

हत्वा बृहद्रथं मौर्यं तस्य सेनापतिः कलौ ।

पुष्यमित्रस्तु शुङ्गाह्वः स्वयं राज्यं करिष्यति

अग्निमित्रस्ततस्तस्मात्सुज्येष्ठोऽथ भविष्यति ॥ १६॥

 

वसुमित्रो भद्रकश्च पुलिन्दो भविता ततः ।

ततो घोषः सुतस्तस्माद्वज्रमित्रो भविष्यति ॥ १७॥

 

ततो भागवतस्तस्माद्देवभूतिरिति श्रुतः ।

शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्षशताधिकम् ॥ १८॥

 

ततः कण्वानियं भूमिर्यास्यत्यल्पगुणान् नृप ।

शुङ्गं हत्वा देवभूतिं कण्वोऽमात्यस्तु कामिनम् ॥ १९॥

 

स्वयं करिष्यते राज्यं वसुदेवो महामतिः ।

तस्य पुत्रस्तु भूमित्रस्तस्य नारायणः सुतः ।

नारायणस्य भविता सुशर्मा नाम विश्रुतः ॥ २०॥

 

काण्वायना इमे भूमिं चत्वारिंशच्च पञ्च च ।

शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे ॥ २१॥

 

हत्वा काण्वं सुशर्माणं तद्भृत्यो वृषलो बली ।

गां भोक्ष्यत्यन्ध्रजातीयः कञ्चित्कालमसत्तमः ॥ २२॥

 

कृष्णनामाथ तद्भ्राता भविता पृथिवीपतिः ।

श्रीशान्तकर्णस्तत्पुत्रः पौर्णमासस्तु तत्सुतः ॥ २३॥

 

लम्बोदरस्तु तत्पुत्रस्तस्माच्चिबिलको नृपः ।

मेघस्वातिश्चिबिलकादटमानस्तु तस्य च ॥ २४॥

 

अनिष्टकर्मा हालेयस्तलकस्तस्य चात्मजः ।

पुरीषभीरुस्तत्पुत्रस्ततो राजा सुनन्दनः ॥ २५॥

 

चकोरो बहवो यत्र शिवस्वातिररिन्दमः ।

तस्यापि गोमतीपुत्रः पुरीमान् भविता ततः ॥ २६॥

 

मेदशिराः शिवस्कन्दो यज्ञश्रीस्तत्सुतस्ततः ।

विजयस्तत्सुतो भाव्यश्चन्द्रविज्ञः स लोमधिः ॥ २७॥

 

एते त्रिंशन्नृपतयश्चत्वार्यब्दशतानि च ।

षट्पञ्चाशच्च पृथिवीं भोक्ष्यन्ति कुरुनन्दन ॥ २८॥

 

सप्ताभीरा आवभृत्या दशगर्दभिनो नृपाः ।

कङ्काः षोडश भूपाला भविष्यन्त्यतिलोलुपाः ॥ २९॥

 

ततोऽष्टौ यवना भाव्याश्चतुर्दश तुरुष्ककाः ।

भूयो दश गुरुण्डाश्च मौला एकादशैव तु ॥ ३०॥

 

एते भोक्ष्यन्ति पृथिवीं दशवर्षशतानि च ।

नवाधिकां च नवतिं मौला एकादश क्षितिम् ॥ ३१॥

 

भोक्ष्यन्त्यब्दशतान्यङ्ग त्रीणि तैः संस्थिते ततः ।

किलकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरिः ॥ ३२॥

 

शिशुनन्दिश्च तद्भ्राता यशोनन्दिः प्रवीरकः ।

इत्येते वै वर्षशतं भविष्यन्त्यधिकानि षट् ॥ ३३॥

 

तेषां त्रयोदश सुता भवितारश्च बाह्लिकाः ।

पुष्पमित्रोऽथ राजन्यो दुर्मित्रोऽस्य तथैव च ॥ ३४॥

 

एककाला इमे भूपाः सप्तान्ध्राः सप्त कोसलाः ।

विदूरपतयो भाव्या निषधास्तत एव हि ॥ ३५॥

 

मागधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः ।

करिष्यत्यपरो वर्णान् पुलिन्दयदुमद्रकान् ॥ ३६॥

 

प्रजाश्चाब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः ।

वीर्यवान् क्षत्रमुत्साद्य पद्मवत्यां स वै पुरि ।

अनुगङ्गमाप्रयागं गुप्तां भोक्ष्यति मेदिनीम् ॥ ३७॥

 

सौराष्ट्रावन्त्याभीराश्च शूरा अर्बुदमालवाः ।

व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनाधिपाः ॥ ३८॥

 

सिन्धोस्तटं चन्द्रभागां कौन्तीं काश्मीरमण्डलम् ।

भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश्चाब्रह्मवर्चसः ॥ ३९॥

 

तुल्यकाला इमे राजन् म्लेच्छप्रायाश्च भूभृतः ।

एतेऽधर्मानृतपराः फल्गुदास्तीव्रमन्यवः ॥ ४०॥

 

स्त्रीबालगोद्विजघ्नाश्च परदारधनादृताः ।

उदितास्तमितप्राया अल्पसत्त्वाल्पकायुषः ॥ ४१॥

 

असंस्कृताः क्रियाहीना रजसा तमसाऽऽवृताः ।

प्रजास्ते भक्षयिष्यन्ति म्लेच्छा राजन्यरूपिणः ॥ ४२॥

 

तन्नाथास्ते जनपदास्तच्छीलाचारवादिनः ।

अन्योन्यतो राजभिश्च क्षयं यास्यन्ति पीडिताः ॥ ४३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे प्रथमोऽध्यायः ॥ १॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वितीयोऽध्यायः - २ ॥

 

श्रीशुक उवाच

ततश्चानुदिनं धर्मः सत्यं शौचं क्षमा दया ।

कालेन बलिना राजन्नङ्क्ष्यत्यायुर्बलं स्मृतिः ॥ १॥

 

वित्तमेव कलौ नॄणां जन्माचारगुणोदयः ।

धर्मन्यायव्यवस्थायां कारणं बलमेव हि ॥ २॥

 

दाम्पत्येऽभिरुचिर्हेतुर्मायैव व्यावहारिके ।

स्त्रीत्वे पुंस्त्वे च हि रतिर्विप्रत्वे सूत्रमेव हि ॥ ३॥

 

लिङ्गमेवाश्रमख्यातावन्योन्यापत्तिकारणम् ।

अवृत्त्या न्यायदौर्बल्यं पाण्डित्ये चापलं वचः ॥ ४॥

 

अनाढ्यतैवासाधुत्वे साधुत्वे दम्भ एव तु ।

स्वीकार एव चोद्वाहे स्नानमेव प्रसाधनम् ॥ ५॥

 

दूरे वार्ययनं तीर्थं लावण्यं केशधारणम् ।

उदरम्भरता स्वार्थः सत्यत्वे धार्ष्ट्यमेव हि ॥ ६॥

 

दाक्ष्यं कुटुम्बभरणं यशोऽर्थे धर्मसेवनम् ।

एवं प्रजाभिर्दुष्टाभिराकीर्णे क्षितिमण्डले ॥ ७॥

 

ब्रह्मविट्क्षत्रशूद्राणां यो बली भविता नृपः ।

प्रजा हि लुब्धै राजन्यैर्निर्घृणैर्दस्युधर्मभिः ॥ ८॥

 

आच्छिन्नदारद्रविणा यास्यन्ति गिरिकाननम् ।

शाकमूलामिषक्षौद्रफलपुष्पाष्टिभोजनाः ॥ ९॥

 

अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्षकरपीडिताः ।

शीतवातातपप्रावृड् हिमैरन्योन्यतः प्रजाः ॥ १०॥

 

क्षुत्तृड्भ्यां व्याधिभिश्चैव सन्तप्स्यन्ते च चिन्तया ।

त्रिंशद्विंशति वर्षाणि परमायुः कलौ नृणाम् ॥ ११॥

 

क्षीयमाणेषु देहेषु देहिनां कलिदोषतः ।

वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणाम् ॥ १२॥

 

पाखण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु ।

चौर्यानृतवृथाहिंसा नानावृत्तिषु वै नृषु ॥ १३॥

 

शूद्रप्रायेषु वर्णेषु च्छागप्रायासु धेनुषु ।

गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु ॥ १४॥

 

अणुप्रायास्वोषधीषु शमीप्रायेषु स्थास्नुषु ।

विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु ॥ १५॥

 

इत्थं कलौ गतप्राये जनेषु खरधर्मिषु ।

धर्मत्राणाय सत्त्वेन भगवानवतरिष्यति ॥ १६॥

 

चराचरगुरोर्विष्णोरीश्वरस्याखिलात्मनः ।

धर्मत्राणाय साधूनां जन्मकर्मापनुत्तये ॥ १७॥

 

शम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मनः ।

भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति ॥ १८॥

 

अश्वमाशुगमारुह्य देवदत्तं जगत्पतिः ।

असिनासाधुदमनमष्टैश्वर्यगुणान्वितः ॥ १९॥

 

विचरन्नाशुना क्षोण्यां हयेनाप्रतिमद्युतिः ।

नृपलिङ्गच्छदो दस्यून् कोटिशो निहनिष्यति ॥ २०॥

 

अथ तेषां भविष्यन्ति मनांसि विशदानि वै ।

वासुदेवाङ्गरागाति पुण्यगन्धानिलस्पृशाम् ।

पौरजानपदानां वै हतेष्वखिलदस्युषु ॥ २१॥

 

तेषां प्रजाविसर्गश्च स्थविष्ठः सम्भविष्यति ।

वासुदेवे भगवति सत्त्वमूर्तौ हृदि स्थिते ॥ २२॥

 

यदावतीर्णो भगवान् कल्किर्धर्मपतिर्हरिः ।

कृतं भविष्यति तदा प्रजा सूतिश्च सात्त्विकी ॥ २३॥

 

यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती ।

एकराशौ समेष्यन्ति भविष्यति तदा कृतम् ॥ २४॥

 

येऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः ।

ते त उद्देशतः प्रोक्ता वंशीयाः सोमसूर्ययोः ॥ २५॥

 

आरभ्य भवतो जन्म यावन्नन्दाभिषेचनम् ।

एतद्वर्षसहस्रं तु शतं पञ्चदशोत्तरम् ॥ २६॥

 

सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि ।

तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि ॥ २७॥

 

तेनैत ऋषयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् ।

ते त्वदीये द्विजाः काले अधुना चाश्रिता मघाः ॥ २८॥

 

विष्णोर्भगवतो भानुः कृष्णाख्योऽसौ दिवं गतः ।

तदाविशत्कलिर्लोकं पापे यद्रमते जनः ॥ २९॥

 

यावत्स पादपद्माभ्यां स्पृशन्नास्ते रमापतिः ।

तावत्कलिर्वै पृथिवीं पराक्रान्तुं न चाशकत् ॥ ३०॥

 

यदा देवर्षयः सप्त मघासु विचरन्ति हि ।

तदा प्रवृत्तस्तु कलिर्द्वादशाब्दशतात्मकः ॥ ३१॥

 

यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षयः ।

तदा नन्दात्प्रभृत्येष कलिर्वृद्धिं गमिष्यति ॥ ३२॥

 

यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदाहनि ।

प्रतिपन्नं कलियुगमिति प्राहुः पुराविदः ॥ ३३॥

 

दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतम् ।

भविष्यति यदा नॄणां मन आत्मप्रकाशकम् ॥ ३४॥

 

इत्येष मानवो वंशो यथा सङ्ख्यायते भुवि ।

तथा विट्शूद्रविप्राणां तास्ता ज्ञेया युगे युगे ॥ ३५॥

 

एतेषां नामलिङ्गानां पुरुषाणां महात्मनाम् ।

कथामात्रावशिष्टानां कीर्तिरेव स्थिता भुवि ॥ ३६॥

 

देवापिः शन्तनोर्भ्राता मरुश्चेक्ष्वाकुवंशजः ।

कलापग्राम आसाते महायोगबलान्वितौ ॥ ३७॥

 

ताविहैत्य कलेरन्ते वासुदेवानुशिक्षितौ ।

वर्णाश्रमयुतं धर्मं पूर्ववत्प्रथयिष्यतः ॥ ३८॥

 

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।

अनेन क्रमयोगेन भुवि प्राणिषु वर्तते ॥ ३९॥

 

राजन्नेते मया प्रोक्ता नरदेवास्तथापरे ।

भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गताः ॥ ४०॥

 

कृमिविड्भस्मसंज्ञान्ते राजनाम्नोऽपि यस्य च ।

भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ ४१॥

 

कथं सेयमखण्डा भूः पूर्वैर्मे पुरुषैर्धृता ।

मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य वा ॥ ४२॥

 

तेजोबन्नमयं कायं गृहीत्वाऽऽत्मतयाबुधाः ।

महीं ममतया चोभौ हित्वान्तेऽदर्शनं गताः ॥ ४३॥

 

ये ये भूपतयो राजन् भुञ्जन्ति भुवमोजसा ।

कालेन ते कृताः सर्वे कथामात्राः कथासु च ॥ ४४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे द्वितीयोऽध्यायः ॥ २॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ तृतीयोऽध्यायः - ३ ॥

 

श्रीशुक उवाच

दृष्ट्वाऽऽत्मनि जये व्यग्रान् नृपान् हसति भूरियम् ।

अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः ॥ १॥

 

काम एष नरेन्द्राणां मोघः स्याद्विदुषामपि ।

येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपाः ॥ २॥

 

पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिणः ।

ततः सचिवपौराप्तकरीन्द्रानस्य कण्टकान् ॥ ३॥

 

एवं क्रमेण जेष्यामः पृथ्वीं सागरमेखलाम् ।

इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ॥ ४॥

 

समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा ।

कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥ ५॥

 

यां विसृज्यैव मनवस्तत्सुताश्च कुरूद्वह ।

गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धयः ॥ ६॥

 

मत्कृते पितृपुत्राणां भ्रातॄणां चापि विग्रहः ।

जायते ह्यसतां राज्ये ममताबद्धचेतसाम् ॥ ७॥

 

ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः ।

स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपाः ॥ ८॥

 

पृथुः पुरूरवा गाधिर्नहुषो भरतोऽर्जुनः ।

मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः ॥ ९॥

 

तृणबिन्दुर्ययातिश्च शर्यातिः शन्तनुर्गयः ।

भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः ॥ १०॥

 

हिरण्यकशिपुर्वृत्रो रावणो लोकरावणः ।

नमुचिः शम्बरो भौमो हिरण्याक्षोऽथ तारकः ॥ ११॥

 

अन्ये च बहवो दैत्या राजानो ये महेश्वराः ।

सर्वे सर्वविदः शूराः सर्वे सर्वजितोऽजिताः ॥ १२॥

 

ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिणः ।

कथावशेषाः कालेन ह्यकृतार्थाः कृता विभो ॥ १३॥

 

कथा इमास्ते कथिता महीयसां

विताय लोकेषु यशः परेयुषाम् ।

विज्ञानवैराग्यविवक्षया विभो

वचो विभूतीर्न तु पारमार्थ्यम् ॥ १४॥

 

यस्तूत्तमश्लोकगुणानुवादः

सङ्गीयतेऽभीक्ष्णममङ्गलघ्नः ।

तमेव नित्यं श‍ृणुयादभीक्ष्णं

कृष्णेऽमलां भक्तिमभीप्समानः ॥ १५॥

 

राजोवाच

केनोपायेन भगवन् कलेर्दोषान् कलौ जनाः ।

विधमिष्यन्त्युपचितांस्तन्मे ब्रूहि यथा मुने ॥ १६॥

 

युगानि युगधर्मांश्च मानं प्रलयकल्पयोः ।

कालस्येश्वररूपस्य गतिं विष्णोर्महात्मनः ॥ १७॥

 

श्रीशुक उवाच

कृते प्रवर्तते धर्मश्चतुष्पात्तज्जनैर्धृतः ।

सत्यं दया तपो दानमिति पादा विभोर्नृप ॥ १८॥

 

सन्तुष्टाः करुणा मैत्राः शान्ता दान्तास्तितिक्षवः ।

आत्मारामाः समदृशः प्रायशः श्रमणा जनाः ॥ १९॥

 

त्रेतायां धर्मपादानां तुर्यांशो हीयते शनैः ।

अधर्मपादैरनृतहिंसासन्तोषविग्रहैः ॥ २०॥

 

तदा क्रिया तपो निष्ठा नातिहिंस्रा न लम्पटाः ।

त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप ॥ २१॥

 

तपःसत्यदयादानेष्वर्धं ह्रसति द्वापरे ।

हिंसातुष्ट्यनृतद्वेषैर्धर्मस्याधर्मलक्षणैः ॥ २२॥

 

यशस्विनो महाशालाः स्वाध्यायाध्ययने रताः ।

आढ्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्रद्विजोत्तराः ॥ २३॥

 

कलौ तु धर्महेतुनां तुर्यांशोऽधर्महेतुभिः ।

एधमानैः क्षीयमाणो ह्यन्ते सोऽपि विनङ्क्ष्यति ॥ २४॥

 

तस्मिन् लुब्धा दुराचारा निर्दयाः शुष्कवैरिणः ।

दुर्भगा भूरितर्षाश्च शूद्रदाशोत्तराः प्रजाः ॥ २५॥

 

सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः ।

कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि ॥ २६॥

 

प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च ।

तदा कृतयुगं विद्याज्ज्ञाने तपसि यद्रुचिः ॥ २७॥

 

यदा धर्मार्थकामेषु भक्तिर्भवति देहिनाम् ।

तदा त्रेता रजो वृत्तिरिति जानीहि बुद्धिमन् ॥ २८॥

 

यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सरः ।

कर्मणां चापि काम्यानां द्वापरं तद्रजस्तमः ॥ २९॥

 

यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् ।

शोको मोहो भयं दैन्यं स कलिस्तामसः स्मृतः ॥ ३०॥

 

यस्मात्क्षुद्रदृशो मर्त्याः क्षुद्रभाग्या महाशनाः ।

कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसतीः ॥ ३१॥

 

दस्यूत्कृष्टा जनपदा वेदाः पाखण्डदूषिताः ।

राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः ॥ ३२॥

 

अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः ।

तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपाः ॥ ३३॥

 

ह्रस्वकाया महाहारा भूर्यपत्या गतह्रियः ।

शश्वत्कटुकभाषिण्यश्चौर्यमायोरुसाहसाः ॥ ३४॥

 

पणयिष्यन्ति वै क्षुद्राः किराटाः कूटकारिणः ।

अनापद्यपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ॥ ३५॥

 

पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्यखिलोत्तमम् ।

भृत्यं विपन्नं पतयः कौलं गाश्चापयस्विनीः ॥ ३६॥

 

पितृभ्रातृसुहृज्ज्ञातीन् हित्वा सौरतसौहृदाः ।

ननान्दृश्यालसंवादा दीनाः स्त्रैणाः कलौ नराः ॥ ३७॥

 

शूद्राः प्रतिग्रहीष्यन्ति तपोवेषोपजीविनः ।

धर्मं वक्ष्यन्त्यधर्मज्ञा अधिरुह्योत्तमासनम् ॥ ३८॥

 

नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्शिताः ।

निरन्ने भूतले राजन्ननावृष्टिभयातुराः ॥ ३९॥

 

वासोऽन्नपानशयनव्यवायस्नानभूषणैः ।

हीनाः पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजाः ॥ ४०॥

 

कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः ।

त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकानपि ॥ ४१॥

 

न रक्षिष्यन्ति मनुजाः स्थविरौ पितरावपि ।

पुत्रान् सर्वार्थकुशलान् क्षुद्राः शिश्नोदरम्भराः ॥ ४२॥

 

कलौ न राजन् जगतां परं गुरुं

त्रिलोकनाथानतपादपङ्कजम् ।

प्रायेण मर्त्या भगवन्तमच्युतं

यक्ष्यन्ति पाखण्डविभिन्नचेतसः ॥ ४३॥

 

यन्नामधेयं म्रियमाण आतुरः

पतन् स्खलन् वा विवशो गृणन् पुमान् ।

विमुक्तकर्मार्गल उत्तमां गतिं

प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ ४४॥

 

पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसम्भवान् ।

सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तमः ॥ ४५॥

 

श्रुतः सङ्कीर्तितो ध्यातः पूजितश्चादृतोऽपि वा ।

नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम् ॥ ४६॥

 

यथा हेम्नि स्थितो वह्निर्दुर्वर्णं हन्ति धातुजम् ।

एवमात्मगतो विष्णुर्योगिनामशुभाशयम् ॥ ४७॥

 

विद्यातपःप्राणनिरोधमैत्री

तीर्थाभिषेकव्रतदानजप्यैः ।

नात्यन्तशुद्धिं लभतेऽन्तरात्मा

यथा हृदिस्थे भगवत्यनन्ते ॥ ४८॥

 

तस्मात्सर्वात्मना राजन् हृदिस्थं कुरु केशवम् ।

म्रियमाणो ह्यवहितस्ततो यासि परां गतिम् ॥ ४९॥

 

म्रियमाणैरभिध्येयो भगवान् परमेश्वरः ।

आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसंश्रयः ॥ ५०॥

 

कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः ।

कीर्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत् ॥ ५१॥

 

कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।

द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥ ५२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे तृतीयोऽध्यायः ॥ ३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्थोऽध्यायः - ४ ॥

 

श्रीशुक उवाच

कालस्ते परमाण्वादिर्द्विपरार्धावधिर्नृप ।

कथितो युगमानं च श‍ृणु कल्पलयावपि ॥ १॥

 

चतुर्युगसहस्रं च ब्रह्मणो दिनमुच्यते ।

स कल्पो यत्र मनवश्चतुर्दश विशाम्पते ॥ २॥

 

तदन्ते प्रलयस्तावान् ब्राह्मी रात्रिरुदाहृता ।

त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि ॥ ३॥

 

एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् ।

शेतेऽनन्तासनो विश्वमात्मसात्कृत्य चात्मभूः ॥ ४॥

 

द्विपरार्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः ।

तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै ॥ ५॥

 

एष प्राकृतिको राजन् प्रलयो यत्र लीयते ।

आण्डकोशस्तु सङ्घातो विघात उपसादिते ॥ ६॥

 

पर्जन्यः शतवर्षाणि भूमौ राजन् न वर्षति ।

तदा निरन्ने ह्यन्योन्यं भक्षमाणाः क्षुधार्दिताः ॥ ७॥

 

क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः ।

सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः ॥ ८॥

 

रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति ।

ततः सांवर्तको वह्निः सङ्कर्षणमुखोत्थितः ॥ ९॥

 

दहत्यनिलवेगोत्थः शून्यान् भूविवरानथ ।

उपर्यधः समन्ताच्च शिखाभिर्वह्निसूर्ययोः ॥ १०॥

 

दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत् ।

ततः प्रचण्डपवनो वर्षाणामधिकं शतम् ॥ ११॥

 

परः सांवर्तको वाति धूम्रं खं रजसाऽऽवृतम् ।

ततो मेघकुलान्यङ्ग चित्रवर्णान्यनेकशः ॥ १२॥

 

शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनैः ।

तत एकोदकं विश्वं ब्रह्माण्डविवरान्तरम् ॥ १३॥

 

तदा भूमेर्गन्धगुणं ग्रसन्त्याप उदप्लवे ।

ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय कल्पते ॥ १४॥

 

अपां रसमथो तेजस्ता लीयन्तेऽथ नीरसाः ।

ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा ॥ १५॥

 

लीयते चानिले तेजो वायोः खं ग्रसते गुणम् ।

स वै विशति खं राजंस्ततश्च नभसो गुणम् ॥ १६॥

 

शब्दं ग्रसति भूतादिर्नभस्तमनुलीयते ।

तैजसश्चेन्द्रियाण्यङ्ग देवान् वैकारिको गुणैः ॥ १७॥

 

महान् ग्रसत्यहङ्कारं गुणाः सत्त्वादयश्च तम् ।

ग्रसतेऽव्याकृतं राजन् गुणान् कालेन चोदितम् ॥ १८॥

 

न तस्य कालावयवैः परिणामादयो गुणाः ।

अनाद्यनन्तमव्यक्तं नित्यं कारणमव्ययम् ॥ १९॥

 

न यत्र वाचो न मनो न सत्त्वं

तमो रजो वा महदादयोऽमी ।

न प्राणबुद्धीन्द्रियदेवता वा

न सन्निवेशः खलु लोककल्पः ॥ २०॥

 

न स्वप्नजाग्रन्न च तत्सुषुप्तं

न खं जलं भूरनिलोऽग्निरर्कः ।

संसुप्तवच्छून्यवदप्रतर्क्यं

तन्मूलभूतं पदमामनन्ति ॥ २१॥

 

लयः प्राकृतिको ह्येष पुरुषाव्यक्तयोर्यदा ।

शक्तयः सम्प्रलीयन्ते विवशाः कालविद्रुताः ॥ २२॥

 

बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तदाश्रयम् ।

दृश्यत्वाव्यतिरेकाभ्यामाद्यन्तवदवस्तु यत् ॥ २३॥

 

दीपश्चक्षुश्च रूपं च ज्योतिषो न पृथग्भवेत् ।

एवं धीः खानि मात्राश्च न स्युरन्यतमादृतात् ॥ २४॥

 

बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति चोच्यते ।

मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥ २५॥

 

यथा जलधरा व्योम्नि भवन्ति न भवन्ति च ।

ब्रह्मणीदं तथा विश्वमवयव्युदयाप्ययात् ॥ २६॥

 

सत्यं ह्यवयवः प्रोक्तः सर्वावयविनामिह ।

विनार्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥ २७॥

 

यत्सामान्यविशेषाभ्यामुपलभ्येत सभ्रमः ।

अन्योन्यापाश्रयात्सर्वमाद्यन्तवदवस्तु यत् ॥ २८॥

 

विकारः ख्यायमानोऽपि प्रत्यगात्मानमन्तरा ।

न निरूप्योऽस्त्यणुरपि स्याच्चेच्चित्सम आत्मवत् ॥ २९॥

 

न हि सत्यस्य नानात्वमविद्वान् यदि मन्यते ।

नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वातयोरिव ॥ ३०॥

 

यथा हिरण्यं बहुधा समीयते

नृभिः क्रियाभिर्व्यवहारवर्त्मसु ।

एवं वचोभिर्भगवानधोक्षजो

व्याख्यायते लौकिकवैदिकैर्जनैः ॥ ३१॥

 

यथा घनोऽर्कप्रभवोऽर्कदर्शितो

ह्यर्कांशभूतस्य च चक्षुषस्तमः ।

एवं त्वहं ब्रह्म गुणस्तदीक्षितो

ब्रह्मांशकस्यात्मन आत्मबन्धनः ॥ ३२॥

 

घनो यदार्कप्रभवो विदीर्यते

चक्षुः स्वरूपं रविमीक्षते तदा ।

यदा ह्यहङ्कार उपाधिरात्मनो

जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥ ३३॥

 

यदैवमेतेन विवेकहेतिना

मायामयाहङ्करणात्मबन्धनम् ।

छित्त्वाच्युतात्मानुभवोऽवतिष्ठते

तमाहुरात्यन्तिकमङ्ग सम्प्लवम् ॥ ३४॥

 

नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप ।

उत्पत्तिप्रलयावेके सूक्ष्मज्ञाः सम्प्रचक्षते ॥ ३५॥

 

कालस्रोतो जवेनाशु ह्रियमाणस्य नित्यदा ।

परिणामिनामवस्थास्ता जन्मप्रलयहेतवः ॥ ३६॥

 

अनाद्यन्तवतानेन कालेनेश्वरमूर्तिना ।

अवस्था नैव दृश्यन्ते वियति ज्योतिषामिव ॥ ३७॥

 

नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लयः ।

आत्यन्तिकश्च कथितः कालस्य गतिरीदृशी ॥ ३८॥

 

एताः कुरुश्रेष्ठ जगद्विधातुः

नारायणस्याखिलसत्त्वधाम्नः ।

लीलाकथास्ते कथिताः समासतः

कार्त्स्न्येन नाजोऽप्यभिधातुमीशः ॥ ३९॥

 

संसारसिन्धुमतिदुस्तरमुत्तितीर्षो-

र्नान्यः प्लवो भगवतः पुरुषोत्तमस्य ।

लीलाकथारसनिषेवणमन्तरेण

पुंसो भवेद्विविधदुःखदवार्दितस्य ॥ ४०॥

 

पुराणसंहितामेतामृषिर्नारायणोऽव्ययः ।

नारदाय पुरा प्राह कृष्णद्वैपायनाय सः ॥ ४१॥

 

स वै मह्यं महाराज भगवान् बादरायणः ।

इमां भागवतीं प्रीतः संहितां वेदसम्मिताम् ॥ ४२॥

 

एतां वक्ष्यत्यसौ सूतः ऋषिभ्यो नैमिषालये ।

दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्टः शौनकादिभिः ॥ ४३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे चतुर्थोऽध्यायः ॥ ४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चमोऽध्यायः - ५ ॥

 

श्रीशुक उवाच

अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरिः ।

यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्भवः ॥ १॥

 

त्वं तु राजन् मरिष्येति पशुबुद्धिमिमां जहि ।

न जातः प्रागभूतोऽद्य देहवत्त्वं न नङ्क्ष्यसि ॥ २॥

 

न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान् ।

बीजाङ्कुरवद्देहादेर्व्यतिरिक्तो यथानलः ॥ ३॥

 

स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मनः स्वयम् ।

यस्मात्पश्यति देहस्य तत आत्मा ह्यजोऽमरः ॥ ४॥

 

घटे भिन्ने यथाऽऽकाश आकाशः स्याद्यथा पुरा ।

एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ ५॥

 

मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः ।

तन्मनः सृजते माया ततो जीवस्य संसृतिः ॥ ६॥

 

स्नेहाधिष्ठानवर्त्यग्निसंयोगो यावदीयते ।

ततो दीपस्य दीपत्वमेवं देहकृतो भवः ।

रजःसत्त्वतमोवृत्त्या जायतेऽथ विनश्यति ॥ ७॥

 

न तत्रात्मा स्वयञ्ज्योतिर्यो व्यक्ताव्यक्तयोः परः ।

आकाश इव चाधारो ध्रुवोऽनन्तोपमस्ततः ॥ ८॥

 

एवमात्मानमात्मस्थमात्मनैवामृश प्रभो ।

बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया ॥ ९॥

 

चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षकः ।

मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युमीश्वरम् ॥ १०॥

 

अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् ।

एवं समीक्षन्नात्मानमात्मन्याधाय निष्कले ॥ ११॥

 

दशन्तं तक्षकं पादे लेलिहानं विषाननैः ।

न द्रक्ष्यसि शरीरं च विश्वं च पृथगात्मनः ॥ १२॥

 

एतत्ते कथितं तात यदात्मा पृष्टवान् नृप ।

हरेर्विश्वात्मनश्चेष्टां किं भूयः श्रोतुमिच्छसि ॥ १३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

द्वादशस्कन्धे ब्रह्मोपदेशो नाम पञ्चमोऽध्यायः ॥ ५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षष्ठोऽध्यायः- ६ ॥

 

सूत उवाच

एतन्निशम्य मुनिनाभिहितं परीक्षिद्-

व्यासात्मजेन निखिलात्मदृशा समेन ।

तत्पादमूलमुपसृत्य नतेन मूर्ध्ना

बद्धाञ्जलिस्तमिदमाह स विष्णुरातः ॥ १॥

 

राजोवाच

सिद्धोऽस्म्यनुगृहीतोऽस्मि भवता करुणात्मना ।

श्रावितो यच्च मे साक्षादनादिनिधनो हरिः ॥ २॥

 

नात्यद्भुतमहं मन्ये महतामच्युतात्मनाम् ।

अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रहः ॥ ३॥

 

पुराणसंहितामेतामश्रौष्म भवतो वयम् ।

यस्यां खलूत्तमश्लोको भगवाननुवर्ण्यते ॥ ४॥

 

भगवंस्तक्षकादिभ्यो मृत्युभ्यो न बिभेम्यहम् ।

प्रविष्टो ब्रह्मनिर्वाणमभयं दर्शितं त्वया ॥ ५॥

 

अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्यधोक्षजे ।

मुक्तकामाशयं चेतः प्रवेश्य विसृजाम्यसून् ॥ ६॥

 

अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया ।

भवता दर्शितं क्षेमं परं भगवतः पदम् ॥ ७॥

 

सूत उवाच

इत्युक्तस्तमनुज्ञाप्य भगवान् बादरायणिः ।

जगाम भिक्षुभिः साकं नरदेवेन पूजितः ॥ ८॥

 

परीक्षिदपि राजर्षिरात्मन्यात्मानमात्मना ।

समाधाय परं दध्यावस्पन्दासुर्यथा तरुः ॥ ९॥

 

प्राक्कूले बर्हिष्यासीनो गङ्गाकूल उदङ्मुखः ।

ब्रह्मभूतो महायोगी निःसङ्गश्छिन्नसंशयः ॥ १०॥

 

तक्षकः प्रहितो विप्राः क्रुद्धेन द्विजसूनुना ।

हन्तुकामो नृपं गच्छन् ददर्श पथि कश्यपम् ॥ ११॥

 

तं तर्पयित्वा द्रविणैर्निवर्त्य विषहारिणम् ।

द्विजरूपप्रतिच्छन्नः कामरूपोऽदशन्नृपम् ॥ १२॥

 

ब्रह्मभूतस्य राजर्षेर्देहोऽहिगरलाग्निना ।

बभूव भस्मसात्सद्यः पश्यतां सर्वदेहिनाम् ॥ १३॥

 

हाहाकारो महानासीद्भुवि खे दिक्षु सर्वतः ।

विस्मिता ह्यभवन् सर्वे देवासुरनरादयः ॥ १४॥

 

देवदुन्दुभयो नेदुर्गन्धर्वाप्सरसो जगुः ।

ववृषुः पुष्पवर्षाणि विबुधाः साधुवादिनः ॥ १५॥

 

जनमेजयः स्वपितरं श्रुत्वा तक्षकभक्षितम् ।

यथा जुहाव सङ्क्रुद्धो नागान् सत्रे सह द्विजैः ॥ १६॥

 

सर्पसत्रे समिद्धाग्नौ दह्यमानान् महोरगान् ।

दृष्ट्वेन्द्रं भयसंविग्नस्तक्षकः शरणं ययौ ॥ १७॥

 

अपश्यंस्तक्षकं तत्र राजा पारीक्षितो द्विजान् ।

उवाच तक्षकः कस्मान्न दह्येतोरगाधमः ॥ १८॥

 

तं गोपायति राजेन्द्र शक्रः शरणमागतम् ।

तेन संस्तम्भितः सर्पस्तस्मान्नाग्नौ पतत्यसौ ॥ १९॥

 

पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधीः ।

सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते ॥ २०॥

 

तच्छ्रुत्वाऽऽजुहुवुर्विप्राः सहेन्द्रं तक्षकं मखे ।

तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता ॥ २१॥

 

इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः ।

बभूव सम्भ्रान्तमतिः सविमानः सतक्षकः ॥ २२॥

 

तं पतन्तं विमानेन सह तक्षकमम्बरात् ।

विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः ॥ २३॥

 

नैष त्वया मनुष्येन्द्र वधमर्हति सर्पराट् ।

अनेन पीतममृतमथ वा अजरामरः ॥ २४॥

 

जीवितं मरणं जन्तोर्गतिः स्वेनैव कर्मणा ।

राजंस्ततोऽन्यो नास्त्यस्य प्रदाता सुखदुःखयोः ॥ २५॥

 

सर्पचौराग्निविद्युद्भ्यः क्षुत्तृट्व्याध्यादिभिर्नृप ।

पञ्चत्वमृच्छते जन्तुर्भुङ्क्त आरब्धकर्म तत् ॥ २६॥

 

तस्मात्सत्रमिदं राजन् संस्थीयेताभिचारिकम् ।

सर्पा अनागसो दग्धा जनैर्दिष्टं हि भुज्यते ॥ २७॥

 

सूत उवाच

इत्युक्तः स तथेत्याह महर्षेर्मानयन् वचः ।

सर्पसत्रादुपरतः पूजयामास वाक्पतिम् ॥ २८॥

 

सैषा विष्णोर्महामायाबाध्ययालक्षणा यया ।

मुह्यन्त्यस्यैवात्मभूता भूतेषु गुणवृत्तिभिः ॥ २९॥

 

न यत्र दम्भीत्यभया विराजिता

मायाऽऽत्मवादेऽसकृदात्मवादिभिः ।

न यद्विवादो विविधस्तदाश्रयो

मनश्च सङ्कल्पविकल्पवृत्ति यत् ॥ ३०॥

 

न यत्र सृज्यं सृजतोभयोः परं

श्रेयश्च जीवस्त्रिभिरन्वितस्त्वहम् ।

तदेतदुत्सादितबाध्यबाधकं

निषिध्य चोर्मीन्विरमेत्स्वयं मुनिः ॥ ३१॥

 

परं पदं वैष्णवमामनन्ति तद्-

यन्नेति नेतीत्यतदुत्सिसृक्षवः ।

विसृज्य दौरात्म्यमनन्यसौहृदा

हृदोपगुह्यावसितं समाहितैः ॥ ३२॥

 

त एतदधिगच्छन्ति विष्णोर्यत्परमं पदम् ।

अहं ममेति दौर्जन्यं न येषां देहगेहजम् ॥ ३३॥

 

अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ।

न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥ ३४॥

 

नमो भगवते तस्मै कृष्णायाकुण्ठमेधसे ।

यत्पादाम्बुरुहध्यानात्संहितामध्यगामिमाम् ॥ ३५॥

 

शौनक उवाच

पैलादिभिर्व्यासशिष्यैर्वेदाचार्यैर्महात्मभिः ।

वेदाश्च कथिता व्यस्ता एतत्सौम्याभिधेहि नः ॥ ३६॥

 

सूत उवाच

समाहितात्मनो ब्रह्मन् ब्रह्मणः परमेष्ठिनः ।

हृद्याकाशादभून्नादो वृत्तिरोधाद्विभाव्यते ॥ ३७॥

 

यदुपासनया ब्रह्मन् योगिनो मलमात्मनः ।

द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् ॥ ३८॥

 

ततोऽभूत्त्रिवृदोङ्कारो योऽव्यक्तप्रभवः स्वराट् ।

यत्तल्लिङ्गं भगवतो ब्रह्मणः परमात्मनः ॥ ३९॥

 

श‍ृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यदृक् ।

येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मनः ॥ ४०॥

 

स्वधाम्नो ब्राह्मणः साक्षाद्वाचकः परमात्मनः ।

स सर्वमन्त्रोपनिषद्वेदबीजं सनातनम् ॥ ४१॥

 

तस्य ह्यासंस्त्रयो वर्णा अकाराद्या भृगूद्वह ।

धार्यन्ते यैस्त्रयो भावा गुणनामार्थवृत्तयः ॥ ४२॥

 

ततोऽक्षरसमाम्नायमसृजद्भगवानजः ।

अन्तस्थोष्मस्वरस्पर्शह्रस्वदीर्घादिलक्षणम् ॥ ४३॥

 

तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः ।

सव्याहृतिकान् सोङ्कारांश्चातुर्होत्रविवक्षया ॥ ४४॥

 

पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन् ब्रह्मकोविदान् ।

ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन् ॥ ४५॥

 

ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः ।

चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ॥ ४६॥

 

क्षीणायुषः क्षीणसत्त्वान् दुर्मेधान् वीक्ष्य कालतः ।

वेदान् ब्रह्मर्षयो व्यस्यन् हृदिस्थाच्युतचोदिताः ॥ ४७॥

 

अस्मिन्नप्यन्तरे ब्रह्मन् भगवान् लोकभावनः ।

ब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये ॥ ४८॥

 

पराशरात्सत्यवत्यामंशांशकलया विभुः ।

अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् ॥ ४९॥

 

ऋगथर्वयजुःसाम्नां राशीरुद्धृत्य वर्गशः ।

चतस्रः संहिताश्चक्रे मन्त्रैर्मणिगणा इव ॥ ५०॥

 

तासां स चतुरः शिष्यानुपाहूय महामतिः ।

एकैकां संहितां ब्रह्मन्नेकैकस्मै ददौ विभुः ॥ ५१॥

 

पैलाय संहितामाद्यां बह्वृचाख्यामुवाच ह ।

वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् ॥ ५२॥

 

साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् ।

अथर्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे ॥ ५३॥

 

पैलः स्वसंहितामूचे इन्द्रप्रमितये मुनिः ।

बाष्कलाय च सोऽप्याह शिष्येभ्यः संहितां स्वकाम् ॥ ५४॥

 

चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव ।

पराशरायाग्निमित्र इन्द्रप्रमितिरात्मवान् ॥ ५५॥

 

अध्यापयत्संहितां स्वां माण्डूकेयमृषिं कविम् ।

तस्य शिष्यो देवमित्रः सौभर्यादिभ्य ऊचिवान् ॥ ५६॥

 

शाकल्यस्तत्सुतः स्वां तु पञ्चधा व्यस्य संहिताम् ।

वात्स्यमुद्गलशालीयगोखल्यशिशिरेष्वधात् ॥ ५७॥

 

जातूकर्ण्यश्च तच्छिष्यः सनिरुक्तां स्वसंहिताम् ।

बलाकपैलवैतालविरजेभ्यो ददौ मुनिः ॥ ५८॥

 

बाष्कलिः प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम् ।

चक्रे वालायनिर्भज्यः कासारश्चैव तां दधुः ॥ ५९॥

 

बह्वृचाः संहिता ह्येता एभिर्ब्रह्मर्षिभिर्धृताः ।

श्रुत्वैतच्छन्दसां व्यासं सर्वपापैः प्रमुच्यते ॥ ६०॥

 

वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन् ।

यच्चेरुर्ब्रह्महत्यांहः क्षपणं स्वगुरोर्व्रतम् ॥ ६१॥

 

याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन् कियत् ।

चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ॥ ६२॥

 

इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया ।

विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ॥ ६३॥

 

देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम् ।

ततो गतोऽथ मुनयो ददृशुस्तान् यजुर्गणान् ॥ ६४॥

 

यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाऽऽददुः ।

तैत्तिरीया इति यजुःशाखा आसन् सुपेशलाः ॥ ६५॥

 

याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दांस्यधिगवेषयन् ।

गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥ ६६॥

 

याज्ञवल्क्य उवाच

ओं नमो भगवते आदित्यायाखिलजगता-

मात्मस्वरूपेण कालस्वरूपेण चतुर्विध-

भूतनिकायानां ब्रह्मादिस्तम्बपर्यन्ताना-

मन्तर्हृदयेषु बहिरपि चाकाश इवोपाधिना-

व्यवधीयमानो भवानेक एव क्षणलव-

निमेषावयवोपचितसंवत्सरगणेनापामादान-

विसर्गाभ्यामिमां लोकयात्रामनुवहति ॥ ६७॥

 

यदु ह वाव विबुधर्षभ सवितरदस्तप-

त्यनुसवनमहरहराम्नायविधिनोप-

तिष्ठमानानामखिलदुरितवृजिन-

बीजावभर्जन भगवतः समभिधीमहि

तपनमण्डलम् ॥ ६८॥

 

य इह वाव स्थिरचरनिकराणां

निजनिकेतनानां मन इन्द्रियासु-

गणाननात्मनः स्वयमात्मान्तर्यामी

प्रचोदयति ॥ ६९॥

 

य एवेमं लोकमतिकरालवदना-

न्धकारसंज्ञाजगरग्रहगिलितं

मृतकमिव विचेतनमवलोक्या-

नुकम्पया परमकारुणिक

ईक्षयैवोत्थाप्याहरहरनुसवनं

श्रेयसि स्वधर्माख्यात्मावस्थाने

प्रवर्तयति ॥ ७०॥

 

अवनिपतिरिवासाधूनां भय-

मुदीरयन्नटति परित आशा-

पालैस्तत्र तत्र कमलकोशा-

ञ्जलिभिरुपहृतार्हणः ॥ ७१॥

 

अथ ह भगवंस्तव चरणनलिनयुगलं

त्रिभुवनगुरुभिरभिवन्दितमहमयात-

यामयजुष्काम उपसरामीति ॥ ७२॥

 

सूत उवाच

एवं स्तुतः स भगवान् वाजिरूपधरो हरिः ।

यजूंष्ययातयामानि मुनयेऽदात्प्रसादितः ॥ ७३॥

 

यजुर्भिरकरोच्छाखा दशपञ्च शतैर्विभुः ।

जगृहुर्वाजसन्यस्ताः काण्वमाध्यन्दिनादयः ॥ ७४॥

 

जैमिनेः सामगस्यासीत्सुमन्तुस्तनयो मुनिः ।

सुन्वांस्तु तत्सुतस्ताभ्यामेकैकां प्राह संहिताम् ॥ ७५॥

 

सुकर्मा चापि तच्छिष्यः सामवेदतरोर्महान् ।

सहस्रसंहिताभेदं चक्रे साम्नां ततो द्विज ॥ ७६॥

 

हिरण्यनाभः कौसल्यः पौष्यञ्जिश्च सुकर्मणः ।

शिष्यौ जगृहतुश्चान्य आवन्त्यो ब्रह्मवित्तमः ॥ ७७॥

 

उदीच्याः सामगाः शिष्या आसन् पञ्चशतानि वै ।

पौष्यञ्ज्यावन्त्ययोश्चापि तांश्च प्राच्यान् प्रचक्षते ॥ ७८॥

 

लौगाक्षिर्माङ्गलिः कुल्यः कुशीदः कुक्षिरेव च ।

पौष्यञ्जिशिष्या जगृहुः संहितास्ते शतं शतम् ॥ ७९॥

 

कृतो हिरण्यनाभस्य चतुर्विंशति संहिताः ।

शिष्य ऊचे स्वशिष्येभ्यः शेषा आवन्त्य आत्मवान् ॥ ८०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

द्वादशस्कन्धे वेदशाखाप्रणयनं नाम षष्ठोऽध्यायः ॥ ६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तमोऽध्यायः - ७ ॥

 

सूत उवाच

अथर्ववित्सुमन्तुश्च शिष्यमध्यापयत्स्वकाम् ।

संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ॥ १॥

 

शौक्लायनिर्ब्रह्मबलिर्मोदोषः पिप्पलायनिः ।

वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो श‍ृणु ।

कुमुदः शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित् ॥ २॥

 

बभ्रुः शिष्योऽथाङ्गिरसः सैन्धवायन एव च ।

अधीयेतां संहिते द्वे सावर्णाद्यास्तथापरे ॥ ३॥

 

नक्षत्रकल्पः शान्तिश्च कश्यपाङ्गिरसादयः ।

एते आथर्वणाचार्याः श‍ृणु पौराणिकान् मुने ॥ ४॥

 

त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः ।

वैशम्पायनहारीतौ षड् वै पौराणिका इमे ॥ ५॥

 

अधीयन्त व्यासशिष्यात्संहितां मत्पितुर्मुखात् ।

एकैकामहमेतेषां शिष्यः सर्वाः समध्यगाम् ॥ ६॥

 

कश्यपोऽहं च सावर्णी रामशिष्योऽकृतव्रणः ।

अधीमहि व्यासशिष्याच्चत्वारो मूलसंहिताः ॥ ७॥

 

पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिर्निरूपितम् ।

श‍ृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः ॥ ८॥

 

सर्गोऽस्याथ विसर्गश्च वृत्तिरक्षान्तराणि च ।

वंशो वंशानुचरितं संस्था हेतुरपाश्रयः ॥ ९॥

 

दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः ।

केचित्पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ॥ १०॥

 

अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः ।

भूतमात्रेन्द्रियार्थानां सम्भवः सर्ग उच्यते ॥ ११॥

 

पुरुषानुगृहीतानामेतेषां वासनामयः ।

विसर्गोऽयं समाहारो बीजाद्बीजं चराचरम् ॥ १२॥

 

वृत्तिर्भूतानि भूतानां चराणामचराणि च ।

कृता स्वेन नृणां तत्र कामाच्चोदनयापि वा ॥ १३॥

 

रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे ।

तिर्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः ॥ १४॥

 

मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वराः ।

ऋषयोंऽशावताराश्च हरेः षड्विधमुच्यते ॥ १५॥

 

राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः ।

वंशानुचरितं तेषां वृत्तं वंशधराश्च ये ॥ १६॥

 

नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः ।

संस्थेति कविभिः प्रोक्तश्चतुर्धास्य स्वभावतः ॥ १७॥

 

हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारकः ।

यं चानुशयिनं प्राहुरव्याकृतमुतापरे ॥ १८॥

 

व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु ।

मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः ॥ १९॥

 

पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामसु ।

बीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम् ॥ २०॥

 

विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम् ।

योगेन वा तदाऽऽत्मानं वेदेहाया निवर्तते ॥ २१॥

 

एवं लक्षणलक्ष्याणि पुराणानि पुराविदः ।

मुनयोऽष्टादश प्राहुः क्षुल्लकानि महान्ति च ॥ २२॥

 

ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडम् ।

नारदीयं भागवतमाग्नेयं स्कान्दसंज्ञितम् ॥ २३॥

 

भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् ।

वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट् ॥ २४॥

 

ब्रह्मन्निदं समाख्यातं शाखाप्रणयनं मुनेः ।

शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम् ॥ २५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे सप्तमोऽध्यायः ॥ ७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टमोऽध्यायः - ८ ॥

 

शौनक उवाच

सूत जीव चिरं साधो वद नो वदतां वर ।

तमस्यपारे भ्रमतां नॄणां त्वं पारदर्शनः ॥ १॥

 

आहुश्चिरायुषमृषिं मृकण्डतनयं जनाः ।

यः कल्पान्ते उर्वरितो येन ग्रस्तमिदं जगत् ॥ २॥

 

स वा अस्मत्कुलोत्पन्नः कल्पेऽस्मिन् भार्गवर्षभः ।

नैवाधुनापि भूतानां सम्प्लवः कोऽपि जायते ॥ ३॥

 

एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल ।

वटपत्रपुटे तोकं शयानं त्वेकमद्भुतम् ॥ ४॥

 

एष नः संशयो भूयान् सूत कौतूहलं यतः ।

तं नश्छिन्धि महायोगिन् पुराणेष्वपि सम्मतः ॥ ५॥

 

सूत उवाच

प्रश्नस्त्वया महर्षेऽयं कृतो लोकभ्रमापहः ।

नारायणकथा यत्र गीता कलिमलापहा ॥ ६॥

 

प्राप्तद्विजातिसंस्कारो मार्कण्डेयः पितुः क्रमात् ।

छन्दांस्यधीत्य धर्मेण तपःस्वाध्यायसंयुतः ॥ ७॥

 

बृहद्व्रतधरः शान्तो जटिलो वल्कलाम्बरः ।

बिभ्रत्कमण्डलुं दण्डमुपवीतं समेखलम् ॥ ८॥

 

कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमर्द्धये ।

अग्न्यर्कगुरुविप्रात्मस्वर्चयन् सन्ध्ययोर्हरिम् ॥ ९॥

 

सायं प्रातः स गुरवे भैक्ष्यमाहृत्य वाग्यतः ।

बुभुजे गुर्वनुज्ञातः सकृन्नो चेदुपोषितः ॥ १०॥

 

एवं तपःस्वाध्यायपरो वर्षाणामयुतायुतम् ।

आराधयन् हृषीकेशं जिग्ये मृत्युं सुदुर्जयम् ॥ ११॥

 

ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च येऽपरे ।

नृदेवपितृभूतानि तेनासन्नतिविस्मिताः ॥ १२॥

 

इत्थं बृहद्व्रतधरस्तपःस्वाध्यायसंयमैः ।

दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना ॥ १३॥

 

तस्यैवं युञ्जतश्चित्तं महायोगेन योगिनः ।

व्यतीयाय महान् कालो मन्वन्तरषडात्मकः ॥ १४॥

 

एतत्पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे ।

तपोविशङ्कितो ब्रह्मन्नारेभे तद्विघातनम् ॥ १५॥

 

गन्धर्वाप्सरसः कामं वसन्तमलयानिलौ ।

मुनये प्रेषयामास रजस्तोकमदौ तथा ॥ १६॥

 

ते वै तदाश्रमं जग्मुर्हिमाद्रेः पार्श्व उत्तरे ।

पुष्पभद्रानदी यत्र चित्राख्या च शिला विभो ॥ १७॥

 

तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम् ।

पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयम् ॥ १८॥

 

मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितम् ।

मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम् ॥ १९॥

 

वायुः प्रविष्टादाय हिमनिर्झरशीकरान् ।

सुमनोभिः परिष्वक्तो ववावुत्तम्भयन् स्मरम् ॥ २०॥

 

उद्यच्चन्द्रनिशावक्त्रः प्रवालस्तबकालिभिः ।

गोपद्रुमलताजालैस्तत्रासीत्कुसुमाकरः ॥ २१॥

 

अन्वीयमानो गन्धर्वैर्गीतवादित्रयूथकैः ।

अदृश्यतात्तचापेषुः स्वःस्त्रीयूथपतिः स्मरः ॥ २२॥

 

हुत्वाग्निं समुपासीनं ददृशुः शक्रकिङ्कराः ।

मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम् ॥ २३॥

 

ननृतुस्तस्य पुरतः स्त्रियोऽथो गायका जगुः ।

मृदङ्गवीणापणवैर्वाद्यं चक्रुर्मनोरमम् ॥ २४॥

 

सन्दधेऽस्त्रं स्वधनुषि कामः पञ्चमुखं तदा ।

मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ॥ २५॥

 

क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तनगौरवात् ।

भृशमुद्विग्नमध्यायाः केशविस्रंसितस्रजः ॥ २६॥

 

इतस्ततो भ्रमद्दृष्टेश्चलन्त्या अनुकन्दुकम् ।

वायुर्जहार तद्वासः सूक्ष्मं त्रुटितमेखलम् ॥ २७॥

 

विससर्ज तदा बाणं मत्वा तं स्वजितं स्मरः ।

सर्वं तत्राभवन्मोघमनीशस्य यथोद्यमः ॥ २८॥

 

त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने ।

दह्यमाना निववृतुः प्रबोध्याहिमिवार्भकाः ॥ २९॥

 

इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनिः ।

यन्नागादहमो भावं न तच्चित्रं महत्सु हि ॥ ३०॥

 

दृष्ट्वा निस्तेजसं कामं सगणं भगवान् स्वराट् ।

श्रुत्वानुभावं ब्रह्मर्षेर्विस्मयं समगात्परम् ॥ ३१॥

 

तस्यैवं युञ्जतश्चित्तं तपःस्वाध्यायसंयमैः ।

अनुग्रहायाविरासीन्नरनारायणो हरिः ॥ ३२॥

 

तौ शुक्लकृष्णौ नवकञ्जलोचनौ

चतुर्भुजौ रौरववल्कलाम्बरौ ।

पवित्रपाणी उपवीतकं त्रिवृत्

कमण्डलुं दण्डमृजुं च वैणवम् ॥ ३३॥

 

पद्माक्षमालामुत जन्तुमार्जनं

वेदं च साक्षात्तप एव रूपिणौ ।

तपत्तडिद्वर्णपिशङ्गरोचिषा

प्रांशू दधानौ विबुधर्षभार्चितौ ॥ ३४॥

 

ते वै भगवतो रूपे नरनारायणावृषी ।

दृष्ट्वोत्थायादरेणोच्चैर्ननामाङ्गेन दण्डवत् ॥ ३५॥

 

स तत्सन्दर्शनानन्दनिर्वृतात्मेन्द्रियाशयः ।

हृष्टरोमाश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम् ॥ ३६॥

 

उत्थाय प्राञ्जलिः प्रह्व औत्सुक्यादाश्लिषन्निव ।

नमो नम इतीशानौ बभाषे गद्गदाक्षरः ॥ ३७॥

 

तयोरासनमादाय पादयोरवनिज्य च ।

अर्हणेनानुलेपेन धूपमाल्यैरपूजयत् ॥ ३८॥

 

सुखमासनमासीनौ प्रसादाभिमुखौ मुनी ।

पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत् ॥ ३९॥

 

मार्कण्डेय उवाच

किं वर्णये तव विभो यदुदीरितोऽसुः

संस्पन्दते तमनु वाङ्मन इन्द्रियाणि ।

स्पन्दन्ति वै तनुभृतामजशर्वयोश्च

स्वस्याप्यथापि भजतामसि भावबन्धुः ॥ ४०॥

 

मूर्ती इमे भगवतो भगवंस्त्रिलोक्याः

क्षेमाय तापविरमाय च मृत्युजित्यै ।

नानाबिभर्ष्यवितुमन्यतनूर्यथेदं

सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः ॥ ४१॥

 

तस्यावितुः स्थिरचरेशितुरङ्घ्रिमूलं

यत्स्थं न कर्मगुणकालरजः स्पृशन्ति ।

यद्वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं

ध्यायन्ति वेदहृदया मुनयस्तदाप्त्यै ॥ ४२॥

 

नान्यं तवाङ्घ्र्युपनयादपवर्गमूर्तेः

क्षेमं जनस्य परितो भिय ईश विद्मः ।

ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्यः

कालस्य ते किमुत तत्कृतभौतिकानाम् ॥ ४३॥

 

तद्वै भजाम्यृतधियस्तव पादमूलं

हित्वेदमात्मच्छदि चात्मगुरोः परस्य ।

देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं

विन्देत ते तर्हि सर्वमनीषितार्थम् ॥ ४४॥

 

सत्त्वं रजस्तम इतीश तवात्मबन्धो

मायामयाः स्थितिलयोदयहेतवोऽस्य ।

लीलाधृता यदपि सत्त्वमयी प्रशान्त्यै

नान्ये नृणां व्यसनमोहभियश्च याभ्याम् ॥ ४५॥

 

तस्मात्तवेह भगवन्नथ तावकानां

शुक्लां तनुं स्वदयितां कुशला भजन्ति ।

यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं

लोको यतोभयमुतात्मसुखं न चान्यत् ॥ ४६॥

 

तस्मै नमो भगवते पुरुषाय भूम्ने

विश्वाय विश्वगुरवे परदैवतायै ।

नारायणाय ऋषये च नरोत्तमाय

हंसाय संयतगिरे निगमेश्वराय ॥ ४७॥

 

यं वै न वेद वितथाक्षपथैर्भ्रमद्धीः

सन्तं स्वकेष्वसुषु हृद्यपि दृक्पथेषु ।

तन्माययाऽऽवृतमतिः स उ एव साक्षा-

दाद्यस्तवाखिलगुरोरुपसाद्य वेदम् ॥ ४८॥

 

यद्दर्शनं निगम आत्मरहःप्रकाशं

मुह्यन्ति यत्र कवयोऽजपरा यतन्तः ।

तं सर्ववादविषयप्रतिरूपशीलं

वन्दे महापुरुषमात्मनिगूढबोधम् ॥ ४९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे अष्टमोऽध्यायः ॥ ८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ नवमोऽध्यायः - ९ ॥

 

सूत उवाच

संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता ।

नारायणो नरसखः प्रीत आह भृगूद्वहम् ॥ १॥

 

श्रीभगवानुवाच

भो भो ब्रह्मर्षिवर्योऽसि सिद्ध आत्मसमाधिना ।

मयि भक्त्यानपायिन्या तपःस्वाध्यायसंयमैः ॥ २॥

 

वयं ते परितुष्टाः स्म त्वद्बृहद्व्रतचर्यया ।

वरं प्रतीच्छ भद्रं ते वरदेशादभीप्सितम् ॥ ३॥

 

ऋषिरुवाच

जितं ते देव देवेश प्रपन्नार्तिहराच्युत ।

वरेणैतावतालं नो यद्भवान् समदृश्यत ॥ ४॥

 

गृहीत्वाजादयो यस्य श्रीमत्पादाब्जदर्शनम् ।

मनसा योगपक्वेन स भवान् मेऽक्षिगोचरः ॥ ५॥

 

अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे ।

द्रक्ष्ये मायां यया लोकः सपालो वेद सद्भिदाम् ॥ ६॥

 

सूत उवाच

इतीडितोऽर्चितः काममृषिणा भगवान् मुने ।

तथेति स स्मयन् प्रागाद्बदर्याश्रममीश्वरः ॥ ७॥

 

तमेव चिन्तयन्नर्थमृषिः स्वाश्रम एव सः ।

वसन्नग्न्यर्कसोमाम्बुभूवायुवियदात्मसु ॥ ८॥

 

ध्यायन् सर्वत्र च हरिं भावद्रव्यैरपूजयत् ।

क्वचित्पूजां विसस्मार प्रेमप्रसरसम्प्लुतः ॥ ९॥

 

तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुनेः ।

उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभून्महान् ॥ १०॥

 

तं चण्डशब्दं समुदीरयन्तं

बलाहका अन्वभवन् करालाः ।

अक्षस्थविष्ठा मुमुचुस्तडिद्भिः

स्वनन्त उच्चैरभिवर्षधाराः ॥ ११॥

 

ततो व्यदृश्यन्त चतुःसमुद्राः

समन्ततः क्ष्मातलमाग्रसन्तः ।

समीरवेगोर्मिभिरुग्रनक्र-

महाभयावर्तगभीरघोषाः ॥ १२॥

 

अन्तर्बहिश्चाद्भिरतिद्युभिः खरैः

शतह्रदाभीरुपतापितं जगत् ।

चतुर्विधं वीक्ष्य सहात्मना मुनि-

र्जलाप्लुतां क्ष्मां विमनाः समत्रसत् ॥ १३॥

 

तस्यैवमुद्वीक्षत ऊर्मिभीषणः

प्रभञ्जनाघूर्णितवार्महार्णवः ।

आपूर्यमाणो वरषद्भिरम्बुदैः

क्ष्मामप्यधाद्द्वीपवर्षाद्रिभिः समम् ॥ १४॥

 

सक्ष्मान्तरिक्षं सदिवं सभागणं

त्रैलोक्यमासीत्सह दिग्भिराप्लुतम् ।

स एक एवोर्वरितो महामुनि-

र्बभ्राम विक्षिप्य जटा जडान्धवत् ॥ १५॥

 

क्षुत्तृट्परीतो मकरैस्तिमिङ्गिलै-

रुपद्रुतो वीचिनभस्वता हतः ।

तमस्यपारे पतितो भ्रमन् दिशो

न वेद खं गां च परिश्रमेषितः ॥ १६॥

 

क्वचिद्गतो महावर्ते तरलैस्ताडितः क्वचित् ।

यादोभिर्भक्ष्यते क्वापि स्वयमन्योन्यघातिभिः ॥ १७॥

 

क्वचिच्छोकं क्वचिन्मोहं क्वचिद्दुःखं सुखं भयम् ।

क्वचिन्मृत्युमवाप्नोति व्याध्यादिभिरुतार्दितः ॥ १८॥

 

अयुतायुतवर्षाणां सहस्राणि शतानि च ।

व्यतीयुर्भ्रमतस्तस्मिन् विष्णुमायावृतात्मनः ॥ १९॥

 

स कदाचिद्भ्रमंस्तस्मिन् पृथिव्याः ककुदि द्विजः ।

न्यग्रोधपोतं ददृशे फलपल्लवशोभितम् ॥ २०॥

 

प्रागुत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् ।

शयानं पर्णपुटके ग्रसन्तं प्रभया तमः ॥ २१॥

 

महामरकतश्यामं श्रीमद्वदनपङ्कजम् ।

कम्बुग्रीवं महोरस्कं सुनासं सुन्दरभ्रुवम् ॥ २२॥

 

श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम् ।

विद्रुमाधरभासेषच्छोणायितसुधास्मितम् ॥ २३॥

 

पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनम् ।

श्वासैजद्वलिसंविग्ननिम्ननाभिदलोदरम् ॥ २४॥

 

चार्वङ्गुलिभ्यां पाणिभ्यामुन्नीय चरणाम्बुजम् ।

मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः ॥ २५॥

 

तद्दर्शनाद्वीतपरिश्रमो मुदा

प्रोत्फुल्लहृत्पद्मविलोचनाम्बुजः ।

प्रहृष्टरोमाद्भुतभावशङ्कितः

प्रष्टुं पुरस्तं प्रससार बालकम् ॥ २६॥

 

तावच्छिशोर्वै श्वसितेन भार्गवः

सोऽन्तःशरीरं मशको यथाऽऽविशत् ।

तत्राप्यदो न्यस्तमचष्ट कृत्स्नशो

यथा पुरामुह्यदतीव विस्मितः ॥ २७॥

 

खं रोदसी भगणानद्रिसागरान्

द्वीपान् सवर्षान् ककुभः सुरासुरान् ।

वनानि देशान् सरितः पुराकरान्

खेटान् व्रजानाश्रमवर्णवृत्तयः ॥ २८॥

 

महान्ति भूतान्यथ भौतिकान्यसौ

कालं च नानायुगकल्पकल्पनम् ।

यत्किञ्चिदन्यद्व्यवहारकारणं

ददर्श विश्वं सदिवावभासितम् ॥ २९॥

 

हिमालयं पुष्पवहां च तां नदीं

निजाश्रमं यत्र ऋषीनपश्यत् ।

विश्वं विपश्यञ्छ्वसिताच्छिशोर्वै

बहिर्निरस्तो न्यपतल्लयाब्धौ ॥ ३०॥

 

तस्मिन् पृथिव्याः ककुदि प्ररूढं

वटं च तत्पर्णपुटे शयानम् ।

तोकं च तत्प्रेमसुधास्मितेन

निरीक्षितोऽपाङ्गनिरीक्षणेन ॥ ३१॥

 

अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि ।

अभ्ययादतिसङ्क्लिष्टः परिष्वक्तुमधोक्षजम् ॥ ३२॥

 

तावत्स भगवान् साक्षाद्योगाधीशो गुहाशयः ।

अन्तर्दधे ऋषेः सद्यो यथेहानीशनिर्मिता ॥ ३३॥

 

तमन्वथ वटो ब्रह्मन् सलिलं लोकसम्प्लवः ।

तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववत्स्थितः ॥ ३४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

द्वादशस्कन्धे मायादर्शनं नाम नवमोऽध्यायः ॥ ९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ दशमोऽध्यायः - १० ॥

 

सूत उवाच

स एवमनुभूयेदं नारायणविनिर्मितम् ।

वैभवं योगमायायास्तमेव शरणं ययौ ॥ १॥

 

मार्कण्डेय उवाच

प्रपन्नोऽस्म्यङ्घ्रिमूलं ते प्रपन्नाभयदं हरे ।

यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया ॥ २॥

 

सूत उवाच

तमेवं निभृतात्मानं वृषेण दिवि पर्यटन् ।

रुद्राण्या भगवान् रुद्रो ददर्श स्वगणैर्वृतः ॥ ३॥

 

अथोमा तमृषिं वीक्ष्य गिरिशं समभाषत ।

पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् ॥ ४॥

 

निभृतोदझषव्रातं वातापाये यथार्णवम् ।

कुर्वस्य तपसः साक्षात्संसिद्धिं सिद्धिदो भवान् ॥ ५॥

 

श्रीभगवानुवाच

नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत ।

भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ ६॥

 

अथापि संवदिष्यामो भवान्येतेन साधुना ।

अयं हि परमो लाभो नृणां साधुसमागमः ॥ ७॥

 

सूत उवाच

इत्युक्त्वा तमुपेयाय भगवान् स सतां गतिः ।

ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनाम् ॥ ८॥

 

तयोरागमनं साक्षादीशयोर्जगदात्मनोः ।

न वेद रुद्धधीवृत्तिरात्मानं विश्वमेव च ॥ ९॥

 

भगवांस्तदभिज्ञाय गिरीशो योगमायया ।

आविशत्तद्गुहाकाशं वायुश्छिद्रमिवेश्वरः ॥ १०॥

 

आत्मन्यपि शिवं प्राप्तं तडित्पिङ्गजटाधरम् ।

त्र्यक्षं दशभुजं प्रांशुमुद्यन्तमिव भास्करम् ॥ ११॥

 

व्याघ्रचर्माम्बरधरं शूलखट्वाङ्गचर्मभिः ।

अक्षमालाडमरुककपालासिधनुः सह ॥ १२॥

 

बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः ।

किमिदं कुत एवेति समाधेर्विरतो मुनिः ॥ १३॥

 

नेत्रे उन्मील्य ददृशे सगणं सोमयाऽऽगतम् ।

रुद्रं त्रिलोकैकगुरुं ननाम शिरसा मुनिः ॥ १४॥

 

तस्मै सपर्यां व्यदधात्सगणाय सहोमया ।

स्वागतासनपाद्यार्घ्यगन्धस्रग्धूपदीपकैः ॥ १५॥

 

आह चात्मानुभावेन पूर्णकामस्य ते विभो ।

करवाम किमीशान येनेदं निर्वृतं जगत् ॥ १६॥

 

नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च ।

रजोजुषेऽप्यघोराय नमस्तुभ्यं तमोजुषे ॥ १७॥

 

सूत उवाच

एवं स्तुतः स भगवानादिदेवः सतां गतिः ।

परितुष्टः प्रसन्नात्मा प्रहसंस्तमभाषत ॥ १८॥

 

श्रीभगवानुवाच

वरं वृणीष्व नः कामं वरदेशा वयं त्रयः ।

अमोघं दर्शनं येषां मर्त्यो यद्विन्दतेऽमृतम् ॥ १९॥

 

ब्राह्मणाः साधवः शान्ता निःसङ्गा भूतवत्सलाः ।

एकान्तभक्ता अस्मासु निर्वैराः समदर्शिनः ॥ २०॥

 

सलोका लोकपालास्तान् वन्दन्त्यर्चन्त्युपासते ।

अहं च भगवान् ब्रह्मा स्वयं च हरिरीश्वरः ॥ २१॥

 

न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते ।

नात्मनश्च जनस्यापि तद्युष्मान् वयमीमहि ॥ २२॥

 

न ह्यम्मयानि तीर्थानि न देवाश्चेतनोज्झिताः ।

ते पुनन्त्युरुकालेन यूयं दर्शनमात्रतः ॥ २३॥

 

ब्राह्मणेभ्यो नमस्यामो येऽस्मद्रूपं त्रयीमयम् ।

बिभ्रत्यात्मसमाधानतपःस्वाध्यायसंयमैः ॥ २४॥

 

श्रवणाद्दर्शनाद्वापि महापातकिनोऽपि वः ।

शुध्येरन्नन्त्यजाश्चापि किमु सम्भाषणादिभिः ॥ २५॥

 

सूत उवाच

इति चन्द्रललामस्य धर्मगुह्योपबृंहितम् ।

वचोऽमृतायनमृषिर्नातृप्यत्कर्णयोः पिबन् ॥ २६॥

 

स चिरं मायया विष्णोर्भ्रामितः कर्शितो भृशम् ।

शिववागमृतध्वस्तक्लेशपुञ्जस्तमब्रवीत् ॥ २७॥

 

ऋषिरुवाच

अहो ईश्वरलीलेयं दुर्विभाव्या शरीरिणाम् ।

यन्नमन्तीशितव्यानि स्तुवन्ति जगदीश्वराः ॥ २८॥

 

धर्मं ग्राहयितुं प्रायः प्रवक्तारश्च देहिनाम् ।

आचरन्त्यनुमोदन्ते क्रियमाणं स्तुवन्ति च ॥ २९॥

 

नैतावता भगवतः स्वमायामयवृत्तिभिः ।

न दुष्येतानुभावस्तैर्मायिनः कुहकं यथा ॥ ३०॥

 

सृष्ट्वेदं मनसा विश्वमात्मनानुप्रविश्य यः ।

गुणैः कुर्वद्भिराभाति कर्तेव स्वप्नदृग्यथा ॥ ३१॥

 

तस्मै नमो भगवते त्रिगुणाय गुणात्मने ।

केवलायाद्वितीयाय गुरवे ब्रह्ममूर्तये ॥ ३२॥

 

कं वृणे नु परं भूमन् वरं त्वद्वरदर्शनात् ।

यद्दर्शनात्पूर्णकामः सत्यकामः पुमान् भवेत् ॥ ३३॥

 

वरमेकं वृणेऽथापि पूर्णात्कामाभिवर्षणात् ।

भगवत्यच्युतां भक्तिं तत्परेषु तथा त्वयि ॥ ३४॥

 

सूत उवाच

इत्यर्चितोऽभिष्टुतश्च मुनिना सूक्तया गिरा ।

तमाह भगवाञ्छर्वः शर्वया चाभिनन्दितः ॥ ३५॥

 

कामो महर्षे सर्वोऽयं भक्तिमांस्त्वमधोक्षजे ।

आकल्पान्ताद्यशः पुण्यमजरामरता तथा ॥ ३६॥

 

ज्ञानं त्रैकालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् ।

ब्रह्मवर्चस्विनो भूयात्पुराणाचार्यतास्तु ते ॥ ३७॥

 

सूत उवाच

एवं वरान् स मुनये दत्त्वागात्त्र्यक्ष ईश्वरः ।

देव्यै तत्कर्म कथयन्ननुभूतं पुरामुना ॥ ३८॥

 

सोऽप्यवाप्तमहायोगमहिमा भार्गवोत्तमः ।

विचरत्यधुनाप्यद्धा हरावेकान्ततां गतः ॥ ३९॥

 

अनुवर्णितमेतत्ते मार्कण्डेयस्य धीमतः ।

अनुभूतं भगवतो मायावैभवमद्भुतम् ॥ ४०॥

 

एतत्केचिदविद्वांसो मायासंसृतिरात्मनः ।

अनाद्यावर्तितं नॄणां कादाचित्कं प्रचक्षते ॥ ४१॥

 

य एवमेतद्भृगुवर्यवर्णितं

रथाङ्गपाणेरनुभावभावितम् ।

संश्रावयेत्संश‍ृणुयादु तावुभौ

तयोर्न कर्माशयसंसृतिर्भवेत् ॥ ४२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे दशमोऽध्यायः ॥ १०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकादशोऽध्यायः - ११ ॥

 

शौनक उवाच

अथेममर्थं पृच्छामो भवन्तं बहुवित्तमम् ।

समस्ततन्त्रराद्धान्ते भवान् भागवततत्त्ववित् ॥ १॥

 

तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः ।

अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा च यैः ॥ २॥

 

तन्नो वर्णय भद्रं ते क्रियायोगं बुभुत्सताम् ।

येन क्रियानैपुणेन मर्त्यो यायादमर्त्यताम् ॥ ३॥

 

सूत उवाच

नमस्कृत्य गुरून् वक्ष्ये विभूतीर्वैष्णवीरपि ।

याः प्रोक्ता वेदतन्त्राभ्यामाचार्यैः पद्मजादिभिः ॥ ४॥

 

मायाद्यैर्नवभिस्तत्त्वैः स विकारमयो विराट् ।

निर्मितो दृश्यते यत्र सचित्के भुवनत्रयम् ॥ ५॥

 

एतद्वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः ।

नाभिः सूर्योऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः ॥ ६॥

 

प्रजापतिः प्रजननमपानो मृत्युरीशितुः ।

तद्बाहवो लोकपाला मनश्चन्द्रो भ्रुवौ यमः ॥ ७॥

 

लज्जोत्तरोऽधरो लोभो दन्ता ज्योत्स्ना स्मयो भ्रमः ।

रोमाणि भूरुहा भूम्नो मेघाः पुरुषमूर्धजाः ॥ ८॥

 

यावानयं वै पुरुषो यावत्या संस्थया मितः ।

तावानसावपि महापुरुषो लोकसंस्थया ॥ ९॥

 

कौस्तुभव्यपदेशेन स्वात्मज्योतिर्बिभर्त्यजः ।

तत्प्रभा व्यापिनी साक्षाच्छ्रीवत्समुरसा विभुः ॥ १०॥

 

स्वमायां वनमालाख्यां नानागुणमयीं दधत् ।

वासश्छन्दोमयं पीतं ब्रह्मसूत्रं त्रिवृत्स्वरम् ॥ ११॥

 

बिभर्ति साङ्ख्यं योगं च देवो मकरकुण्डले ।

मौलिं पदं पारमेष्ठ्यं सर्वलोकाभयङ्करम् ॥ १२॥

 

अव्याकृतमनन्ताख्यमासनं यदधिष्ठितः ।

धर्मज्ञानादिभिर्युक्तं सत्त्वं पद्ममिहोच्यते ॥ १३॥

 

ओजःसहोबलयुतं मुख्यतत्त्वं गदां दधत् ।

अपां तत्त्वं दरवरं तेजस्तत्त्वं सुदर्शनम् ॥ १४॥

 

नभोनिभं नभस्तत्त्वमसिं चर्म तमोमयम् ।

कालरूपं धनुः शार्ङ्गं तथा कर्ममयेषुधिम् ॥ १५॥

 

इन्द्रियाणि शरानाहुराकूतीरस्य स्यन्दनम् ।

तन्मात्राण्यस्याभिव्यक्तिं मुद्रयार्थक्रियात्मताम् ॥ १६॥

 

मण्डलं देवयजनं दीक्षा संस्कार आत्मनः ।

परिचर्या भगवत आत्मनो दुरितक्षयः ॥ १७॥

 

भगवान् भगशब्दार्थं लीलाकमलमुद्वहन् ।

धर्मं यशश्च भगवांश्चामरव्यजनेऽभजत् ॥ १८॥

 

आतपत्रं तु वैकुण्ठं द्विजा धामाकुतोभयम् ।

त्रिवृद्वेदः सुपर्णाख्यो यज्ञं वहति पूरुषम् ॥ १९॥

 

अनपायिनी भगवती श्रीः साक्षादात्मनो हरेः ।

विष्वक्सेनस्तन्त्रमूर्तिर्विदितः पार्षदाधिपः ।

नन्दादयोऽष्टौ द्वाःस्थाश्च तेऽणिमाद्या हरेर्गुणाः ॥ २०॥

 

वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम् ।

अनिरुद्ध इति ब्रह्मन् मूर्तिव्यूहोऽभिधीयते ॥ २१॥

 

स विश्वस्तैजसः प्राज्ञस्तुरीय इति वृत्तिभिः ।

अर्थेन्द्रियाशयज्ञानैर्भगवान् परिभाव्यते ॥ २२॥

 

अङ्गोपाङ्गायुधाकल्पैर्भगवांस्तच्चतुष्टयम् ।

बिभर्ति स्म चतुर्मूर्तिर्भगवान् हरिरीश्वरः ॥ २३॥

 

द्विजऋषभ स एष ब्रह्मयोनिः स्वयन्दृक्

स्वमहिमपरिपूर्णो मायया च स्वयैतत् ।

सृजति हरति पातीत्याख्ययानावृताक्षो

विवृत इव निरुक्तस्तत्परैरात्मलभ्यः ॥ २४॥

 

श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्-

राजन्यवंशदहनानपवर्गवीर्य ।

गोविन्द गोपवनिताव्रजभृत्यगीत-

तीर्थश्रवः श्रवणमङ्गल पाहि भृत्यान् ॥ २५॥

 

य इदं कल्य उत्थाय महापुरुषलक्षणम् ।

तच्चित्तः प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम् ॥ २६॥

 

शौनक उवाच

शुको यदाह भगवान् विष्णुराताय श‍ृण्वते ।

सौरो गणो मासि मासि नाना वसति सप्तकः ॥ २७॥

 

तेषां नामानि कर्माणि नियुक्तानामधीश्वरैः ।

ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः ॥ २८॥

 

सूत उवाच

अनाद्यविद्यया विष्णोरात्मनः सर्वदेहिनाम् ।

निर्मितो लोकतन्त्रोऽयं लोकेषु परिवर्तते ॥ २९॥

 

एक एव हि लोकानां सूर्य आत्माऽऽदिकृद्धरिः ।

सर्ववेदक्रियामूलमृषिभिर्बहुधोदितः ॥ ३०॥

 

कालो देशः क्रिया कर्ता करणं कार्यमागमः ।

द्रव्यं फलमिति ब्रह्मन्नवधोक्तोऽजया हरिः ॥ ३१॥

 

मध्वादिषु द्वादशसु भगवान् कालरूपधृक् ।

लोकतन्त्राय चरति पृथग्द्वादशभिर्गणैः ॥ ३२॥

 

धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने ।

पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ॥ ३३॥

 

अर्यमा पुलहोऽथौजाः प्रहेतिः पुञ्जिकस्थली ।

नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् ॥ ३४॥

 

मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहाः ।

रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥ ३५॥

 

वसिष्ठो वरुणो रम्भा सहजन्यस्तथा हुहूः ।

शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ॥ ३६॥

 

इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाङ्गिराः ।

प्रम्लोचा राक्षसो वर्यो नभोमासं नयन्त्यमी ॥ ३७॥

 

विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः ।

अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्यमी ॥ ३८॥

 

पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा ।

घृताची गौतमश्चेति तपोमासं नयन्त्यमी ॥ ३९॥

 

क्रतुर्वर्चा भरद्वाजः पर्जन्यः सेनजित्तथा ।

विश्व ऐरावतश्चैव तपस्याख्यं नयन्त्यमी ॥ ४०॥

 

अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी ।

विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमी ॥ ४१॥

 

भगः स्फूर्जोऽरिष्टनेमिरूर्ण आयुश्च पञ्चमः ।

कर्कोटकः पूर्वचित्तिः पुष्यमासं नयन्त्यमी ॥ ४२॥

 

त्वष्टा ऋचीकतनयः कम्बलश्च तिलोत्तमा ।

ब्रह्मापेतोऽथ शतजिद्धृतराष्ट्र इषम्भराः ॥ ४३॥

 

विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् ।

विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ॥ ४४॥

 

एता भगवतो विष्णोरादित्यस्य विभूतयः ।

स्मरतां सन्ध्ययोर्नॄणां हरन्त्यंहो दिने दिने ॥ ४५॥

 

द्वादशस्वपि मासेषु देवोऽसौ षड्भिरस्य वै ।

चरन् समन्तात्तनुते परत्रेह च सन्मतिम् ॥ ४६॥

 

सामर्ग्यजुर्भिस्तल्लिङ्गैरृषयः संस्तुवन्त्यमुम् ।

गन्धर्वास्तं प्रगायन्ति नृत्यन्त्यप्सरसोऽग्रतः ॥ ४७॥

 

उन्नह्यन्ति रथं नागा ग्रामण्यो रथयोजकाः ।

चोदयन्ति रथं पृष्ठे नैरृता बलशालिनः ॥ ४८॥

 

वालखिल्याः सहस्राणि षष्टिर्ब्रह्मर्षयोऽमलाः ।

पुरतोऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर्विभुम् ॥ ४९॥

 

एवं ह्यनादिनिधनो भगवान् हरिरीश्वरः ।

कल्पे कल्पे स्वमात्मानं व्यूह्य लोकानवत्यजः ॥ ५०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

द्वादशस्कन्धे आदित्यव्यूहविवरणं नामैकादशोऽध्यायः ॥ ११॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वादशोऽध्यायः - १२ ॥

 

सूत उवाच

नमो धर्माय महते नमः कृष्णाय वेधसे ।

ब्राह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् ॥ १॥

 

एतद्वः कथितं विप्रा विष्णोश्चरितमद्भुतम् ।

भवद्भिर्यदहं पृष्टो नराणां पुरुषोचितम् ॥ २॥

 

अत्र सङ्कीर्तितः साक्षात्सर्वपापहरो हरिः ।

नारायणो हृषीकेशो भगवान् सात्वतां पतिः ॥ ३॥

 

अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् ।

ज्ञानं च तदुपाख्यानं प्रोक्तं विज्ञानसंयुतम् ॥ ४॥

 

भक्तियोगः समाख्यातो वैराग्यं च तदाश्रयम् ।

पारीक्षितमुपाख्यानं नारदाख्यानमेव च ॥ ५॥

 

प्रायोपवेशो राजर्षेर्विप्रशापात्परीक्षितः ।

शुकस्य ब्रह्मर्षभस्य संवादश्च परीक्षितः ॥ ६॥

 

योगधारणयोत्क्रान्तिः संवादो नारदाजयोः ।

अवतारानुगीतं च सर्गः प्राधानिकोऽग्रतः ॥ ७॥

 

विदुरोद्धवसंवादः क्षत्तृमैत्रेययोस्ततः ।

पुराणसंहिताप्रश्नो महापुरुषसंस्थितिः ॥ ८॥

 

ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश्च ये ।

ततो ब्रह्माण्डसम्भूतिर्वैराजः पुरुषो यतः ॥ ९॥

 

कालस्य स्थूलसूक्ष्मस्य गतिः पद्मसमुद्भवः ।

भुव उद्धरणेऽम्भोधेर्हिरण्याक्षवधो यथा ॥ १०॥

 

ऊर्ध्वतिर्यगवाक्सर्गो रुद्रसर्गस्तथैव च ।

अर्धनारीनरस्याथ यतः स्वायम्भुवो मनुः ॥ ११॥

 

शतरूपा च या स्त्रीणामाद्या प्रकृतिरुत्तमा ।

सन्तानो धर्मपत्नीनां कर्दमस्य प्रजापतेः ॥ १२॥

 

अवतारो भगवतः कपिलस्य महात्मनः ।

देवहूत्याश्च संवादः कपिलेन च धीमता ॥ १३॥

 

नवब्रह्मसमुत्पत्तिर्दक्षयज्ञविनाशनम् ।

ध्रुवस्य चरितं पश्चात्पृथोः प्राचीनबर्हिषः ॥ १४॥

 

नारदस्य च संवादस्ततः प्रैयव्रतं द्विजाः ।

नाभेस्ततोऽनुचरितं ऋषभस्य भरतस्य च ॥ १५॥

 

द्वीपवर्षसमुद्राणां गिरिनद्युपवर्णनम् ।

ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थितिः ॥ १६॥

 

दक्षजन्म प्रचेतोभ्यस्तत्पुत्रीणां च सन्ततिः ।

यतो देवासुरनरास्तिर्यङ्नगखगादयः ॥ १७॥

 

त्वाष्ट्रस्य जन्मनिधनं पुत्रयोश्च दितेर्द्विजाः ।

दैत्येश्वरस्य चरितं प्रह्लादस्य महात्मनः ॥ १८॥

 

मन्वन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् ।

मन्वन्तरावताराश्च विष्णोर्हयशिरादयः ॥ १९॥

 

कौर्मं धान्वन्तरं मात्स्यं वामनं च जगत्पतेः ।

क्षीरोदमथनं तद्वदमृतार्थे दिवौकसाम् ॥ २०॥

 

देवासुरमहायुद्धं राजवंशानुकीर्तनम् ।

इक्ष्वाकुजन्म तद्वंशः सुद्युम्नस्य महात्मनः ॥ २१॥

 

इलोपाख्यानमत्रोक्तं तारोपाख्यानमेव च ।

सूर्यवंशानुकथनं शशादाद्या नृगादयः ॥ २२॥

 

सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः ।

खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च ॥ २३॥

 

रामस्य कोसलेन्द्रस्य चरितं किल्बिषापहम् ।

निमेरङ्गपरित्यागो जनकानां च सम्भवः ॥ २४॥

 

रामस्य भार्गवेन्द्रस्य निःक्षत्रकरणं भुवः ।

ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च ॥ २५॥

 

दौष्यन्तेर्भरतस्यापि शन्तनोस्तत्सुतस्य च ।

ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तितः ॥ २६॥

 

यत्रावतीर्णो भगवान् कृष्णाख्यो जगदीश्वरः ।

वसुदेवगृहे जन्म ततो वृद्धिश्च गोकुले ॥ २७॥

 

तस्य कर्माण्यपाराणि कीर्तितान्यसुरद्विषः ।

पूतनासुपयःपानं शकटोच्चाटनं शिशोः ॥ २८॥

 

तृणावर्तस्य निष्पेषस्तथैव बकवत्सयोः ।

(अघासुरवधो धात्रा वत्सपालावगूहनम् ।)

धेनुकस्य सह भ्रातुः प्रलम्बस्य च सङ्क्षयः ॥ २९॥

 

गोपानां च परित्राणं दावाग्नेः परिसर्पतः ॥ ३०॥

 

दमनं कालियस्याहेर्महाहेर्नन्दमोक्षणम् ।

व्रतचर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतैः ॥ ३१॥

 

प्रसादो यज्ञपत्नीभ्यो विप्राणां चानुतापनम् ।

गोवर्धनोद्धारणं च शक्रस्य सुरभेरथ ॥ ३२॥

 

यज्ञाभिषेकं कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु ।

शङ्खचूडस्य दुर्बुद्धेर्वधोऽरिष्टस्य केशिनः ॥ ३३॥

 

अक्रूरागमनं पश्चात्प्रस्थानं रामकृष्णयोः ।

व्रजस्त्रीणां विलापश्च मथुरालोकनं ततः ॥ ३४॥

 

गजमुष्टिकचाणूरकंसादीनां च यो वधः ।

मृतस्यानयनं सूनोः पुनः सान्दीपनेर्गुरोः ॥ ३५॥

 

मथुरायां निवसता यदुचक्रस्य यत्प्रियम् ।

कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजाः ॥ ३६॥

 

जरासन्धसमानीतसैन्यस्य बहुशो वधः ।

घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् ॥ ३७॥

 

आदानं पारिजातस्य सुधर्मायाः सुरालयात् ।

रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः ॥ ३८॥

 

हरस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम् ।

प्राग्ज्योतिषपतिं हत्वा कन्यानां हरणं च यत् ॥ ३९॥

 

चैद्यपौण्ड्रकशाल्वानां दन्तवक्त्रस्य दुर्मतेः ।

शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः ॥ ४०॥

 

माहात्म्यं च वधस्तेषां वाराणस्याश्च दाहनम् ।

भारावतरणं भूमेर्निमित्तीकृत्य पाण्डवान् ॥ ४१॥

 

विप्रशापापदेशेन संहारः स्वकुलस्य च ।

उद्धवस्य च संवादो वासुदेवस्य चाद्भुतः ॥ ४२॥

 

यत्रात्मविद्या ह्यखिला प्रोक्ता धर्मविनिर्णयः ।

ततो मर्त्यपरित्याग आत्मयोगानुभावतः ॥ ४३॥

 

युगलक्षणवृत्तिश्च कलौ नॄणामुपप्लवः ।

चतुर्विधश्च प्रलय उत्पत्तिस्त्रिविधा तथा ॥ ४४॥

 

देहत्यागश्च राजर्षेर्विष्णुरातस्य धीमतः ।

शाखाप्रणयनमृषेर्मार्कण्डेयस्य सत्कथा ।

महापुरुषविन्यासः सूर्यस्य जगदात्मनः ॥ ४५॥

 

इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहमिहास्मि वः ।

लीलावतारकर्माणि कीर्तितानीह सर्वशः ॥ ४६॥

 

पतितः स्खलितश्चार्तः क्षुत्त्वा वा विवशो ब्रुवन् ।

हरये नम इत्युच्चैर्मुच्यते सर्वपातकात् ॥ ४७॥

 

सङ्कीर्त्यमानो भगवाननन्तः

श्रुतानुभावो व्यसनं हि पुंसाम् ।

प्रविश्य चित्तं विधुनोत्यशेषं

यथा तमोऽर्कोऽभ्रमिवातिवातः ॥ ४८॥

 

मृषा गिरस्ता ह्यसतीरसत्कथा

न कथ्यते यद्भगवानधोक्षजः ।

तदेव सत्यं तदु हैव मङ्गलं

तदेव पुण्यं भगवद्गुणोदयम् ॥ ४९॥

 

तदेव रम्यं रुचिरं नवं नवं

तदेव शश्वन्मनसो महोत्सवम् ।

तदेव शोकार्णवशोषणं नृणां

यदुत्तमश्लोकयशोऽनुगीयते ॥ ५०॥

 

न तद्वचश्चित्रपदं हरेर्यशो

जगत्पवित्रं प्रगृणीत कर्हिचित् ।

तद्ध्वाङ्क्षतीर्थं न तु हंससेवितं

यत्राच्युतस्तत्र हि साधवोऽमलाः ॥ ५१॥

 

स वाग्विसर्गो जनताघसम्प्लवो

यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।

नामान्यनन्तस्य यशोऽङ्कितानि य-

च्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ५२॥

 

नैष्कर्म्यमप्यच्युतभाववर्जितं

न शोभते ज्ञानमलं निरञ्जनम् ।

कुतः पुनः शश्वदभद्रमीश्वरे

न ह्यर्पितं कर्म यदप्यनुत्तमम् ॥ ५३॥

 

यशः श्रियामेव परिश्रमः परो

वर्णाश्रमाचारतपःश्रुतादिषु ।

अविस्मृतिः श्रीधरपादपद्मयो-

र्गुणानुवादश्रवणादिभिर्हरेः ॥ ५४॥

 

अविस्मृतिः कृष्णपदारविन्दयोः

क्षिणोत्यभद्राणि शमं तनोति च ।

सत्त्वस्य शुद्धिं परमात्मभक्तिं

ज्ञानं च विज्ञानविरागयुक्तम् ॥ ५५॥

 

यूयं द्विजाग्र्या बत भूरिभागा

यच्छश्वदात्मन्यखिलात्मभूतम् ।

नारायणं देवमदेवमीश-

मजस्रभावा भजताऽऽविवेश्य ॥ ५६॥

 

अहं च संस्मारित आत्मतत्त्वं

श्रुतं पुरा मे परमर्षिवक्त्रात् ।

प्रायोपवेशे नृपतेः परीक्षितः

सदस्यृषीणां महतां च श‍ृण्वताम् ॥ ५७॥

 

एतद्वः कथितं विप्राः कथनीयोरुकर्मणः ।

माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम् ॥ ५८॥

 

य एवं श्रावयेन्नित्यं यामक्षणमनन्यधीः ।

(श्लोकमेकं तदर्धं वा पादं पादार्धमेव वा ।)

श्रद्धावान् योऽनुश‍ृणुयात्पुनात्यात्मानमेव सः ॥ ५९॥

 

द्वादश्यामेकादश्यां वा श‍ृण्वन्नायुष्यवान् भवेत् ।

पठत्यनश्नन् प्रयतः ततो भवत्यपातकी ॥ ६०॥

 

पुष्करे मथुरयां च द्वारवत्यां यतात्मवान् ।

उपोष्य संहितामेतां पठित्वा मुच्यते भयात् ॥ ६१॥

 

देवता मुनयः सिद्धाः पितरो मनवो नृपाः ।

यच्छन्ति कामान् गृणतः श‍ृण्वतो यस्य कीर्तनात् ॥ ६२॥

 

ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते ।

मधुकुल्या घृतकुल्याः पयःकुल्याश्च तत्फलम् ॥ ६३॥

 

पुराणसंहितामेतामधीत्य प्रयतो द्विजः ।

प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत् ॥ ६४॥

 

विप्रोऽधीत्याप्नुयात्प्रज्ञां राजन्योदधिमेखलाम् ।

वैश्यो निधिपतित्वं च शूद्रः शुध्येत पातकात् ॥ ६५॥

 

कलिमलसंहतिकालनोऽखिलेशो

हरिरितरत्र न गीयते ह्यभीक्ष्णम् ।

इह तु पुनर्भगवानशेषमूर्तिः

परिपठितोऽनुपदं कथाप्रसङ्गैः ॥ ६६॥

 

तमहमजमनन्तमात्मतत्त्वं

जगदुदयस्थितिसंयमात्मशक्तिम् ।

द्युपतिभिरजशक्रशङ्कराद्यैः

दुरवसितस्तवमच्युतं नतोऽस्मि ॥ ६७॥

 

उपचितनवशक्तिभिः स्व आत्मनि

उपरचितस्थिरजङ्गमालयाय ।

भगवत उपलब्धिमात्रधाम्ने

सुरऋषभाय नमः सनातनाय ॥ ६८॥

 

स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावो-

ऽप्यजितरुचिरलीलाकृष्टसारस्तदीयम् ।

व्यतनुत कृपया यस्तत्त्वदीपं पुराणं

तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि ॥ ६९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे द्वादशस्कन्धार्थनिरूपणं

नाम द्वादशोऽध्यायः ॥ १२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रयोदशोऽध्यायः - १३ ॥

 

सूत उवाच

यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः

वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो

यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ १॥

 

पृष्ठे भ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनात्

निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।

यत्संस्कारकलानुवर्तनवशाद्वेलानिभेनाम्भसां

यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति ॥ २॥

 

पुराणसङ्ख्यासम्भूतिमस्य वाच्यप्रयोजने ।

दानं दानस्य माहात्म्यं पाठादेश्च निबोधत ॥ ३॥

 

ब्राह्मं दशसहस्राणि पाद्मं पञ्चोनषष्टि च ।

श्रीवैष्णवं त्रयोविंशच्चतुर्विंशति शैवकम् ॥ ४॥

 

दशाष्टौ श्रीभागवतं नारदं पञ्चविंशतिः ।

मार्कण्डं नव वाह्नं च दशपञ्च चतुःशतम् ॥ ५॥

 

चतुर्दश भविष्यं स्यात्तथा पञ्चशतानि च ।

दशाष्टौ ब्रह्मवैवर्तं लैङ्गमेकादशैव तु ॥ ६॥

 

चतुर्विंशति वाराहमेकाशीतिसहस्रकम् ।

स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥ ७॥

 

कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश ।

एकोनविंशत्सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥ ८॥

 

एवं पुराणसन्दोहश्चतुर्लक्ष उदाहृतः ।

तत्राष्टादशसाहस्रं श्रीभागवतमिष्यते ॥ ९॥

 

इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे ।

स्थिताय भवभीताय कारुण्यात्सम्प्रकाशितम् ॥ १०॥

 

आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् ।

हरिलीलाकथाव्राता मृतानन्दितसत्सुरम् ॥ ११॥

 

सर्ववेदान्तसारं यद्ब्रह्मात्मैकत्वलक्षणम् ।

वस्त्वद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥ १२॥

 

प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ।

ददाति यो भागवतं स याति परमां गतिम् ॥ १३॥

 

राजन्ते तावदन्यानि पुराणानि सतां गणे ।

यावन्न दृश्यते साक्षात्श्रीमद्भागवतं परम् ॥ १४॥

 

(यावद्भागवतं नैव श्रूयतेऽमृतसागरं)

सर्ववेदान्तसारं हि श्रीभागवतमिष्यते ।

तद्रसामृततृप्तस्य नान्यत्र स्याद्रतिः क्वचित् ॥ १५॥

 

निम्नगानां यथा गङ्गा देवानामच्युतो यथा ।

वैष्णवानां यथा शम्भुः पुराणानामिदं तथा ॥ १६॥

 

क्षेत्राणां चैव सर्वेषां यथा काशी ह्यनुत्तमा ।

तथा पुराणव्रातानां श्रीमद्भागवतं द्विजाः ॥ १७॥

 

श्रीमद्भागवतं पुराणममलं यद्वैष्णवानां प्रियं

यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते ।

तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविस्कृतं

तच्छृण्वन्विपठन्विचारणपरो भक्त्या विमुच्येन्नरः ॥ १८॥

 

कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा

तद्रूपेण च नारदाय मुनये कृष्णाय तद्रूपिणा ।

योगीन्द्राय तदात्मनाथ भगवद्राताय कारुण्यतः

तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि ॥ १९॥

 

नमस्तस्मै भगवते वासुदेवाय साक्षिणे ।

य इदं कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥ २०॥

 

योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे ।

संसारसर्पदष्टं यो विष्णुरातममूमुचत् ॥ २१॥

 

भवे भवे यथा भक्तिः पादयोस्तव जायते ।

तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो ॥ २२॥

 

नामसङ्कीर्तनं यस्य सर्वपापप्रणाशनम् ।

प्रणामो दुःखशमनस्तं नमामि हरिं परम् ॥ २३॥

 

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां

पारमहंस्यां संहितायां द्वादशस्कन्धे त्रयोदशोऽध्यायः ॥ १३॥

 

॥ इति द्वादशस्कन्धः समाप्तः ॥

 

॥ सम्पूर्णोऽयं ग्रन्थः ॥

 

त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये ।

तेन त्वदङ्घ्रिकमले रतिं मे यच्छ शाश्वतीम् ॥

 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ ॐ तत्सत् ॥

 

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.