Monday, June 9, 2025

Weekly horoscopes - June 8th




Weekly horoscopes Week of June 8th 

This week Budha asta ends in Mithuna on June 8th
This brings advantage in communication to 
Vrushabha, Simha, Vrishchika, Makara and Meena. 
 

ब्रह्मकृत सावित्री गुण वर्णनम् - सावित्री कृता यम स्तुति:

 

 

ब्रह्मकृत सावित्री गुण वर्णनम् 

Brahma Kruta Savitri Guna Varnanam.  

ब्रह्मोवाच ।।
नारायणस्वरूपे च नारायणि सनातनि ।।

नारायणात्समुद्भूते प्रसन्ना भव सुन्दरि ।। ७९ ।।।।
तेजस्स्वरूपे परमे परमानन्दरूपिणि ।।
द्विजातीनां जातिरूपे प्रसन्ना भव सुन्दरि।।2.23.८०।।
नित्ये नित्यप्रिये देवि नित्यानन्दस्वरूपिणि।।
सर्वमंगलरूपेण प्रसन्ना भव सुन्दरि ।।८१।।
सर्वस्वरूपे विप्राणां मन्त्रसारे परात्परे ।।
सुखदे मोक्षदे देवि प्रसन्ना भव सुन्दरि।।८२।। 

 This is a verse describing how Lord Brahma praises Lordess Savitri when he was ordered by the Supreme Lord Krishna to marry her, as soon as she was created. 

Lord Brahma first praises her first, wins her heart and then takes her to Brahma Loka. 

 This is one of the thousands of instances where Lord have praised and even worshiped Goddesses. This blog takes a special interest to spread that message to its visitors. 

Women must be respected and worshiped for  the good qualities and sacrifices they make. That is the only way a society can flourish. That is the only way human civilization can prevent destruction of itself. This is the most important understanding that a society needs to have, in order to prevent juvenile anti social behavior and criminal mindset. 

 

Saturday, May 10, 2025

नारसिंह स्तुति: - Naarasimha Stuti

 

 

 

नारसिंह स्तुति: 

धर्मोद्धारक हे स्वामी भक्तानुग्रह तत्पर

नृसिंहस्वरूपकृष्ण भक्तां मां त्वं समुद्धर । 1 1

तपसा दानवेशस्य ब्रह्मा प्राप्तो प्रसन्नताम्

वरं वृणीश्व इत्याह असुरं तं प्रजापतिम् । 2

भयङ्करं वरं पृश्टो दैत्यराजो रिपुर्हरि:

तथैव भवत्वित्याह विरिंच: : चतुर्मुख: 3

भयभीतस्तदा देवा पपृच्छुस्तं चतुर्मुखं

दैत्यराजस्त्विदानी तु बभूव शक्तिमत्तम: 4


त्रिलोकेऽद्यतनं तु स: दुष्टाचारं करोति हि

कदा वध्यॊ भवेद्दैत्यो एतत्त्वं कथयस्व न: 5

हिंसतीति ऋशीन् भक्तान् निराहारान् तपस्विन:

वृधान्बालान्यॊशितान्श्च अकरुणस्स दुरासद: 6

प्रजानां वित्तमाहत्य स्वस्य भॊगं प्रवर्धति

तोयमन्नजलं हृत्वा पञ्चत्वं प्रेषयिष्यति । 7

वैद्योपचारं न ददाति अस्मै

सुश्रूशकर्मं बहुदूरयातम् 8 । 

Tuesday, May 6, 2025

विद्यासागर माधव तीर्थ स्तुतिः - Sri Sri 108 Vidya Sagara Madhava teertha Smaranam


 

विद्यासागरमाधवाख्यसुयतिं सन्मार्गसन्दर्षिनम्

भक्त्या माधवसुप्रसन्नगुरुणा सन्यासप्राप्तं गुरुम्

द्यानासक्तरमापतिप्रियतमे सर्वस्वसंस्थापितम्

वन्देमाधवतीर्थसागरगुरुं विद्याधिपाख्यायिनम् 1

 

राघवेन्द्रनामावलिः - 108 names of Sri Guru Raghavendra

 

हे कृष्ण पापसंहर्त: पापक्षयकरॊत्त्विति ।

क्षमस्व परमात्मेति प्रार्थयामि सदाहृदि ॥


यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव च ।

धर्मश्च ऋषयस्तत्र मोक्षस्तत्र न संशय:  

 

श्री गुरवे नम: परमगुरवे नम: श्री राघवेन्द्राय नम: श्री गुरुसार्वभौमाय नम:

श्री यतिसार्वभौमाय नम: योगाधिपाय नम: योगीन्द्राय नम: योगेन्द्राय नम:

योगेश्वराय नम: भक्ताय नम: भक्तशिरोमणिने नम: भक्तवत्सलाय नम:

यतिब्रह्मणे नम: निगर्विणे नम: मातृवात्सल्याय नम: पितृवात्सल्याय नम:

गुरुभक्ताय नम: परमहरिभक्ताय नम: तुङ्गासूनवे नम: तुङ्गोद्धारकाय नम:

मञ्चालसूनवे नम: मञ्चालपुरवासिने नम: परमदयालवे नम: कृपासागराय नम:

कृपासिन्धवे नम: करुणाभरणाय नम: म्लेच्चोद्धाराय नम: सर्वभूतदयालवॆ नम:

परमदयसिन्धवे नम: त्रिकालज्ञानिने नम: त्रिलोकाग्रभक्ताय नम: नृसिंहप्रियाय नम: 

मुख्याप्राण स्तुतिः - Mukhyaprana Stuti - Pranayama secrets


 

श्री भारतीरमणाय नम:

मम प्राणो कुत्रास्तीति चिञ्तितं मयि यत्तदा

तव प्राण: कथं भवेदित्युक्त्वा हसितं त्वया


तवैव दत्तं वरमात्रमेतत्

दतापहारं किमत: किमर्थम्

स्वीकर्तुमिच्छा मम दॆह मूर्तिना

तवागतं चेत् किं वा करॊमि


ग्रहान्तर्गतश्रीकृष्णस्तुति - Nava Graha Shanti Mantras

 


 

श्री भारतीरमणमुख्यप्राणान्तर्गत श्री कृष्णो विजयते

श्रीव्रजलोक:

यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव  

धर्मश्च ऋषयस्तत्र मोक्षस्तत्र संशय: 1 ||

ग्रहान्तर्गतश्रीकृष्णस्तुति

रविशान्तिमन्त्रम्

दूरादेव हि सर्वदोषदहनं हङ्कार पार्श्वं गतम्

जीवाज्जीवितसारसंग्रहकरं पर्जन्यवत् विसृजन्

कर्मण्येव हि मोक्षसाधनमतं कर्माद्धि बोधे रतम्

आदित्यं भज ब्रह्मण: प्रियवरं ब्रह्मांडद्यौमंडले 2 ||

चन्द्रशान्तिमन्त्रम्

धूमावर्त्मनि साधके रिपु भवन् राजॊगुणाकर्षणम्

देवानामपि जीवतोयवितरन् आदित्यभावं चरन्

भूमिभ्रामनिमित्तमात्र करणे सत्त्वोपदेशात्मकम्

वंदॆ सुंदरसोम शान्तवदनं पितृदैवतोपासितम् 3 ||

दुर्गा स्तुतिः - ! माता दुर्गापरमेश्र्वरीसन्निधि: !

 

! भारतीरमणमुख्यप्राणान्तर्गत श्री कृष्णॊ विजयते !


! माता दुर्गापरमेश्र्वरीसन्निधि: !

दुर्गा स्तुतिः

हे दुर्गे दुष्टसंहारे सौभाग्यम् कुरु सर्वदा

कृष्णाग्रजे महामाये मम शत्रु क्षयं कुरु 1



शतसहस्रस्वर्णाश्वरत्नांकितरथस्थिते

कृष्णाग्रजे महादुर्गे सौभाग्यम् कुरु सर्वदा 2


तव कारणेन - श्री कृष्णस्तुति:

 

श्री कृष्णस्तुति:



श्वासस्तु लब्धं तव कारणेन

त्वमेव मनोजिह्वधीनाम् प्रदाता।

कायस्तु सृष्टं तव स्मारणार्थं

ममेति नास्त्येव कदापि किञ्चित् ॥ 1

आविर्बभूव सा देवी

 


आविर्बभूव सा देवी अद्य मायाख्यभाषस्वरा

भेदयित्वा तद्देहं मर्दयत्तस्य स्वामिनम् ।

पादस्पर्शनकामास्ते पैशाचनखहस्तका:

प्रसार्यबाहून् चिरात्स्थिता: तत्स्पर्शनभाग्यक्षुधातुरा:

परं न मिलित्ं तत्पादयुगलम् । 

अहमासम् तत्र भीतोत्सुका ।

यदि कर्षन्ति तत्पादयुगलम् । 

खलास्ते स्वभावाजन्मनिजन्मनि ॥



 


मध्ये स्वरवर्णमन्त्रतन्त्रलोपदोष प्रायश्चितार्थम्  नाम त्रय जपमहं करिष्ये

श्री अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः