Saturday, May 10, 2025

नारसिंह स्तुति: - Naarasimha Stuti

 

 

 

नारसिंह स्तुति: 

धर्मोद्धारक हे स्वामी भक्तानुग्रह तत्पर

नृसिंहस्वरूपकृष्ण भक्तां मां त्वं समुद्धर । 1 1

तपसा दानवेशस्य ब्रह्मा प्राप्तो प्रसन्नताम्

वरं वृणीश्व इत्याह असुरं तं प्रजापतिम् । 2

भयङ्करं वरं पृश्टो दैत्यराजो रिपुर्हरि:

तथैव भवत्वित्याह विरिंच: : चतुर्मुख: 3

भयभीतस्तदा देवा पपृच्छुस्तं चतुर्मुखं

दैत्यराजस्त्विदानी तु बभूव शक्तिमत्तम: 4


त्रिलोकेऽद्यतनं तु स: दुष्टाचारं करोति हि

कदा वध्यॊ भवेद्दैत्यो एतत्त्वं कथयस्व न: 5

हिंसतीति ऋशीन् भक्तान् निराहारान् तपस्विन:

वृधान्बालान्यॊशितान्श्च अकरुणस्स दुरासद: 6

प्रजानां वित्तमाहत्य स्वस्य भॊगं प्रवर्धति

तोयमन्नजलं हृत्वा पञ्चत्वं प्रेषयिष्यति । 7

वैद्योपचारं न ददाति अस्मै

सुश्रूशकर्मं बहुदूरयातम् 8 । 

Tuesday, May 6, 2025

विद्यासागर माधव तीर्थ स्तुतिः - Sri Sri 108 Vidya Sagara Madhava teertha Smaranam


 

विद्यासागरमाधवाख्यसुयतिं सन्मार्गसन्दर्षिनम्

भक्त्या माधवसुप्रसन्नगुरुणा सन्यासप्राप्तं गुरुम्

द्यानासक्तरमापतिप्रियतमे सर्वस्वसंस्थापितम्

वन्देमाधवतीर्थसागरगुरुं विद्याधिपाख्यायिनम् 1

 

राघवेन्द्रनामावलिः - 108 names of Sri Guru Raghavendra

 

हे कृष्ण पापसंहर्त: पापक्षयकरॊत्त्विति ।

क्षमस्व परमात्मेति प्रार्थयामि सदाहृदि ॥


यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव च ।

धर्मश्च ऋषयस्तत्र मोक्षस्तत्र न संशय:  

 

श्री गुरवे नम: परमगुरवे नम: श्री राघवेन्द्राय नम: श्री गुरुसार्वभौमाय नम:

श्री यतिसार्वभौमाय नम: योगाधिपाय नम: योगीन्द्राय नम: योगेन्द्राय नम:

योगेश्वराय नम: भक्ताय नम: भक्तशिरोमणिने नम: भक्तवत्सलाय नम:

यतिब्रह्मणे नम: निगर्विणे नम: मातृवात्सल्याय नम: पितृवात्सल्याय नम:

गुरुभक्ताय नम: परमहरिभक्ताय नम: तुङ्गासूनवे नम: तुङ्गोद्धारकाय नम:

मञ्चालसूनवे नम: मञ्चालपुरवासिने नम: परमदयालवे नम: कृपासागराय नम:

कृपासिन्धवे नम: करुणाभरणाय नम: म्लेच्चोद्धाराय नम: सर्वभूतदयालवॆ नम:

परमदयसिन्धवे नम: त्रिकालज्ञानिने नम: त्रिलोकाग्रभक्ताय नम: नृसिंहप्रियाय नम: 

मुख्याप्राण स्तुतिः - Mukhyaprana Stuti - Pranayama secrets


 

श्री भारतीरमणाय नम:

मम प्राणो कुत्रास्तीति चिञ्तितं मयि यत्तदा

तव प्राण: कथं भवेदित्युक्त्वा हसितं त्वया


तवैव दत्तं वरमात्रमेतत्

दतापहारं किमत: किमर्थम्

स्वीकर्तुमिच्छा मम दॆह मूर्तिना

तवागतं चेत् किं वा करॊमि


ग्रहान्तर्गतश्रीकृष्णस्तुति - Nava Graha Shanti Mantras

 


 

श्री भारतीरमणमुख्यप्राणान्तर्गत श्री कृष्णो विजयते

श्रीव्रजलोक:

यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव  

धर्मश्च ऋषयस्तत्र मोक्षस्तत्र संशय: 1 ||

ग्रहान्तर्गतश्रीकृष्णस्तुति

रविशान्तिमन्त्रम्

दूरादेव हि सर्वदोषदहनं हङ्कार पार्श्वं गतम्

जीवाज्जीवितसारसंग्रहकरं पर्जन्यवत् विसृजन्

कर्मण्येव हि मोक्षसाधनमतं कर्माद्धि बोधे रतम्

आदित्यं भज ब्रह्मण: प्रियवरं ब्रह्मांडद्यौमंडले 2 ||

चन्द्रशान्तिमन्त्रम्

धूमावर्त्मनि साधके रिपु भवन् राजॊगुणाकर्षणम्

देवानामपि जीवतोयवितरन् आदित्यभावं चरन्

भूमिभ्रामनिमित्तमात्र करणे सत्त्वोपदेशात्मकम्

वंदॆ सुंदरसोम शान्तवदनं पितृदैवतोपासितम् 3 ||

दुर्गा स्तुतिः - ! माता दुर्गापरमेश्र्वरीसन्निधि: !

 

! भारतीरमणमुख्यप्राणान्तर्गत श्री कृष्णॊ विजयते !


! माता दुर्गापरमेश्र्वरीसन्निधि: !

दुर्गा स्तुतिः

हे दुर्गे दुष्टसंहारे सौभाग्यम् कुरु सर्वदा

कृष्णाग्रजे महामाये मम शत्रु क्षयं कुरु 1



शतसहस्रस्वर्णाश्वरत्नांकितरथस्थिते

कृष्णाग्रजे महादुर्गे सौभाग्यम् कुरु सर्वदा 2


तव कारणेन - श्री कृष्णस्तुति:

 

श्री कृष्णस्तुति:



श्वासस्तु लब्धं तव कारणेन

त्वमेव मनोजिह्वधीनाम् प्रदाता।

कायस्तु सृष्टं तव स्मारणार्थं

ममेति नास्त्येव कदापि किञ्चित् ॥ 1

आविर्बभूव सा देवी

 


आविर्बभूव सा देवी अद्य मायाख्यभाषस्वरा

भेदयित्वा तद्देहं मर्दयत्तस्य स्वामिनम् ।

पादस्पर्शनकामास्ते पैशाचनखहस्तका:

प्रसार्यबाहून् चिरात्स्थिता: तत्स्पर्शनभाग्यक्षुधातुरा:

परं न मिलित्ं तत्पादयुगलम् । 

अहमासम् तत्र भीतोत्सुका ।

यदि कर्षन्ति तत्पादयुगलम् । 

खलास्ते स्वभावाजन्मनिजन्मनि ॥



 


मध्ये स्वरवर्णमन्त्रतन्त्रलोपदोष प्रायश्चितार्थम्  नाम त्रय जपमहं करिष्ये

श्री अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः

कृष्णाग्रपूजा - Lord Krishna The Supreme


 

कृष्णाग्रपूजा


Why is Krishna always to be worshiped as the Supreme ?



नक्रोम्यहमद्य तवाग्रपूजाम्

कर्तुं न पारयामीति लेशेण बहुला ॥

तवैव अवतारपुरुषोऽयमिति मत्वा

स्तानान्तरं मूर्ते: करणीयमभवत् ॥



दु:खातिरेकेण बहुभारहृदयात्

पूजा कृताद्य मयान्यमनसा ।

परन्तु कृष्णोऽस्ति निजभक्तवत्सल:

पूजाविधिमार्गान्तरमदर्शयामास ॥