Saturday, July 12, 2025

Saturn retrograde 2025

 

Saturn retrograde 

July 13 to November 28 

On the 13th of July, Saturn goes retrograde for 5 months.

He stays retrograde in Meena till November 28th .

These 5 months bring incidents and people from the past to our lives for a reconsideration.

Staying in Meena, Saturn seems to cast Drishti on Kumbha. Hence, the transit effects of Saturn being in Kumbha will begin to remanifest for all rasis. There are no exceptions.

Saturn retrogression is positive for Mesha, Vrushabha, Kanya and Dhanu.

For all other Rasis, the results are mixed.

The situations or people who return can be from before march 2025 or sometimes as far back as 2024 or 2023. For some people, it could be situations or people from as far back as 25 years or more. Let us now take a look at each Rasi.

Mesha – Saturn retro Saturn is in your house of endings, expenses and spiritual progress. From March 2025, these very areas had begun to take priority. But now, you get a break from the negatives. There will be people, situations from the past for a reconsideration. There can be some gain of money as well. But, we all need to remember why did we move away from those people or situations in the first place. 

Monday, June 9, 2025

Weekly horoscopes - June 8th




Weekly horoscopes Week of June 8th 

This week Budha asta ends in Mithuna on June 8th
This brings advantage in communication to 
Vrushabha, Simha, Vrishchika, Makara and Meena. 
 

ब्रह्मकृत सावित्री गुण वर्णनम् - सावित्री कृता यम स्तुति:

 

 

ब्रह्मकृत सावित्री गुण वर्णनम् 

Brahma Kruta Savitri Guna Varnanam.  

ब्रह्मोवाच ।।
नारायणस्वरूपे च नारायणि सनातनि ।।

नारायणात्समुद्भूते प्रसन्ना भव सुन्दरि ।। ७९ ।।।।
तेजस्स्वरूपे परमे परमानन्दरूपिणि ।।
द्विजातीनां जातिरूपे प्रसन्ना भव सुन्दरि।।2.23.८०।।
नित्ये नित्यप्रिये देवि नित्यानन्दस्वरूपिणि।।
सर्वमंगलरूपेण प्रसन्ना भव सुन्दरि ।।८१।।
सर्वस्वरूपे विप्राणां मन्त्रसारे परात्परे ।।
सुखदे मोक्षदे देवि प्रसन्ना भव सुन्दरि।।८२।। 

 This is a verse describing how Lord Brahma praises Lordess Savitri when he was ordered by the Supreme Lord Krishna to marry her, as soon as she was created. 

Lord Brahma first praises her first, wins her heart and then takes her to Brahma Loka. 

 This is one of the thousands of instances where Lord have praised and even worshiped Goddesses. This blog takes a special interest to spread that message to its visitors. 

Women must be respected and worshiped for  the good qualities and sacrifices they make. That is the only way a society can flourish. That is the only way human civilization can prevent destruction of itself. This is the most important understanding that a society needs to have, in order to prevent juvenile anti social behavior and criminal mindset. 

 

Saturday, May 10, 2025

नारसिंह स्तुति: - Naarasimha Stuti

 

 

 

नारसिंह स्तुति: 

धर्मोद्धारक हे स्वामी भक्तानुग्रह तत्पर

नृसिंहस्वरूपकृष्ण भक्तां मां त्वं समुद्धर । 1 1

तपसा दानवेशस्य ब्रह्मा प्राप्तो प्रसन्नताम्

वरं वृणीश्व इत्याह असुरं तं प्रजापतिम् । 2

भयङ्करं वरं पृश्टो दैत्यराजो रिपुर्हरि:

तथैव भवत्वित्याह विरिंच: : चतुर्मुख: 3

भयभीतस्तदा देवा पपृच्छुस्तं चतुर्मुखं

दैत्यराजस्त्विदानी तु बभूव शक्तिमत्तम: 4


त्रिलोकेऽद्यतनं तु स: दुष्टाचारं करोति हि

कदा वध्यॊ भवेद्दैत्यो एतत्त्वं कथयस्व न: 5

हिंसतीति ऋशीन् भक्तान् निराहारान् तपस्विन:

वृधान्बालान्यॊशितान्श्च अकरुणस्स दुरासद: 6

प्रजानां वित्तमाहत्य स्वस्य भॊगं प्रवर्धति

तोयमन्नजलं हृत्वा पञ्चत्वं प्रेषयिष्यति । 7

वैद्योपचारं न ददाति अस्मै

सुश्रूशकर्मं बहुदूरयातम् 8 । 

Tuesday, May 6, 2025

विद्यासागर माधव तीर्थ स्तुतिः - Sri Sri 108 Vidya Sagara Madhava teertha Smaranam


 

विद्यासागरमाधवाख्यसुयतिं सन्मार्गसन्दर्षिनम्

भक्त्या माधवसुप्रसन्नगुरुणा सन्यासप्राप्तं गुरुम्

द्यानासक्तरमापतिप्रियतमे सर्वस्वसंस्थापितम्

वन्देमाधवतीर्थसागरगुरुं विद्याधिपाख्यायिनम् 1

 

राघवेन्द्रनामावलिः - 108 names of Sri Guru Raghavendra

 

हे कृष्ण पापसंहर्त: पापक्षयकरॊत्त्विति ।

क्षमस्व परमात्मेति प्रार्थयामि सदाहृदि ॥


यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव च ।

धर्मश्च ऋषयस्तत्र मोक्षस्तत्र न संशय:  

 

श्री गुरवे नम: परमगुरवे नम: श्री राघवेन्द्राय नम: श्री गुरुसार्वभौमाय नम:

श्री यतिसार्वभौमाय नम: योगाधिपाय नम: योगीन्द्राय नम: योगेन्द्राय नम:

योगेश्वराय नम: भक्ताय नम: भक्तशिरोमणिने नम: भक्तवत्सलाय नम:

यतिब्रह्मणे नम: निगर्विणे नम: मातृवात्सल्याय नम: पितृवात्सल्याय नम:

गुरुभक्ताय नम: परमहरिभक्ताय नम: तुङ्गासूनवे नम: तुङ्गोद्धारकाय नम:

मञ्चालसूनवे नम: मञ्चालपुरवासिने नम: परमदयालवे नम: कृपासागराय नम:

कृपासिन्धवे नम: करुणाभरणाय नम: म्लेच्चोद्धाराय नम: सर्वभूतदयालवॆ नम:

परमदयसिन्धवे नम: त्रिकालज्ञानिने नम: त्रिलोकाग्रभक्ताय नम: नृसिंहप्रियाय नम: 

मुख्याप्राण स्तुतिः - Mukhyaprana Stuti - Pranayama secrets


 

श्री भारतीरमणाय नम:

मम प्राणो कुत्रास्तीति चिञ्तितं मयि यत्तदा

तव प्राण: कथं भवेदित्युक्त्वा हसितं त्वया


तवैव दत्तं वरमात्रमेतत्

दतापहारं किमत: किमर्थम्

स्वीकर्तुमिच्छा मम दॆह मूर्तिना

तवागतं चेत् किं वा करॊमि


ग्रहान्तर्गतश्रीकृष्णस्तुति - Nava Graha Shanti Mantras

 


 

श्री भारतीरमणमुख्यप्राणान्तर्गत श्री कृष्णो विजयते

श्रीव्रजलोक:

यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव  

धर्मश्च ऋषयस्तत्र मोक्षस्तत्र संशय: 1 ||

ग्रहान्तर्गतश्रीकृष्णस्तुति

रविशान्तिमन्त्रम्

दूरादेव हि सर्वदोषदहनं हङ्कार पार्श्वं गतम्

जीवाज्जीवितसारसंग्रहकरं पर्जन्यवत् विसृजन्

कर्मण्येव हि मोक्षसाधनमतं कर्माद्धि बोधे रतम्

आदित्यं भज ब्रह्मण: प्रियवरं ब्रह्मांडद्यौमंडले 2 ||

चन्द्रशान्तिमन्त्रम्

धूमावर्त्मनि साधके रिपु भवन् राजॊगुणाकर्षणम्

देवानामपि जीवतोयवितरन् आदित्यभावं चरन्

भूमिभ्रामनिमित्तमात्र करणे सत्त्वोपदेशात्मकम्

वंदॆ सुंदरसोम शान्तवदनं पितृदैवतोपासितम् 3 ||

दुर्गा स्तुतिः - ! माता दुर्गापरमेश्र्वरीसन्निधि: !

 

! भारतीरमणमुख्यप्राणान्तर्गत श्री कृष्णॊ विजयते !


! माता दुर्गापरमेश्र्वरीसन्निधि: !

दुर्गा स्तुतिः

हे दुर्गे दुष्टसंहारे सौभाग्यम् कुरु सर्वदा

कृष्णाग्रजे महामाये मम शत्रु क्षयं कुरु 1



शतसहस्रस्वर्णाश्वरत्नांकितरथस्थिते

कृष्णाग्रजे महादुर्गे सौभाग्यम् कुरु सर्वदा 2


तव कारणेन - श्री कृष्णस्तुति:

 

श्री कृष्णस्तुति:



श्वासस्तु लब्धं तव कारणेन

त्वमेव मनोजिह्वधीनाम् प्रदाता।

कायस्तु सृष्टं तव स्मारणार्थं

ममेति नास्त्येव कदापि किञ्चित् ॥ 1

आविर्बभूव सा देवी

 


आविर्बभूव सा देवी अद्य मायाख्यभाषस्वरा

भेदयित्वा तद्देहं मर्दयत्तस्य स्वामिनम् ।

पादस्पर्शनकामास्ते पैशाचनखहस्तका:

प्रसार्यबाहून् चिरात्स्थिता: तत्स्पर्शनभाग्यक्षुधातुरा:

परं न मिलित्ं तत्पादयुगलम् । 

अहमासम् तत्र भीतोत्सुका ।

यदि कर्षन्ति तत्पादयुगलम् । 

खलास्ते स्वभावाजन्मनिजन्मनि ॥



 


मध्ये स्वरवर्णमन्त्रतन्त्रलोपदोष प्रायश्चितार्थम्  नाम त्रय जपमहं करिष्ये

श्री अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः

कृष्णाग्रपूजा - Lord Krishna The Supreme


 

कृष्णाग्रपूजा


Why is Krishna always to be worshiped as the Supreme ?



नक्रोम्यहमद्य तवाग्रपूजाम्

कर्तुं न पारयामीति लेशेण बहुला ॥

तवैव अवतारपुरुषोऽयमिति मत्वा

स्तानान्तरं मूर्ते: करणीयमभवत् ॥



दु:खातिरेकेण बहुभारहृदयात्

पूजा कृताद्य मयान्यमनसा ।

परन्तु कृष्णोऽस्ति निजभक्तवत्सल:

पूजाविधिमार्गान्तरमदर्शयामास ॥



Monday, April 7, 2025

Curing muscle problems from Pranayam

 

Curing muscle problems from Pranayam

प्राणायामेन दुस्साध्यम् नास्ति किञ्चिद्भवार्णवे ।

देहालस्यश्रमाद्स्नायुव्याधिवाताद्विमोचनम् ॥

पञ्चानि तस्य अङ्गानि भक्तिर्ब्रह्मचर्यस्तथा ।

क्षमातृप्तिस्स्वजीविते दया सर्वभूतेषु च ॥


Jyotishmatee Yoga Sutra  - #40

Meaning - There is nothing one cannot achieve with Pranayam in this world. Laziness, tiredness, muscle sprain, muscle diseases and even diseases of Vata imbalance can be certainly cured from Pranayam. 

 Practicing Pranayam for years can create miracles. A simple Bhastrika or Bhramari can bring amazing health improvements. It can cure chronic diseases too. Then why is it that they don’t work on everyone or in every case ?

Healing is a very spiritual concept. A person can be healed by his or her own energy. Energy can be certainly borrowed from others like in Rekhi. But eventually the concept is that, one needs to have this reserve of spiritual energy.

This energy is obtained through Pranayam.

We are talking of spiritual energy, not physical power exerted during pranayam. This spiritual energy comes from various virtuous practices and purity of thoughts.

For these Ahimsa, peace with one’s own circumstances and compassion not envy towards all is absolutely necessary.

Along with this, brahmacharya in thoughts, words, action and imagination is necessary. 

Thursday, March 6, 2025

March 2025 Special Transits

5 Planets and one eclipse in Pisces 

March 2025 Special Transits 

Vraja Loka Astro Spiritual Counseling Center 

Overview of planetary transits in March

Important changes that will occur 

from March to September.


From March 14th to April 14, 4 planets will be in conjunct in Pisces. From March 29 – April 14, there will be 5 planet conjunction in Pisces. Mercury, Venus, Saturn, Sun, Rahu. Sometimes the Moon will be in conjunction, making it 6 planets.

Monday, January 27, 2025

When and how do our prayers get answered ?

India 40's Print SHIVA & VISHNU GARUDA 10in x 14in (10805) | eBay

 

When and how do our prayers get answered ?

An interesting conversation between 

Lord Krishna ( Vishnu ) and Lord Mahadeva

 

सुखासने सुखासीनं विश्रान्तं चन्द्रशेखरम् ।।
श्वेतचामरवातेन सेवितं विष्णुपार्षदैः ।। ३९ ।।
अक्रोधं सत्त्वसंसर्गात्प्रसन्नं सस्मितं मुदा ।।
स्तूयमानं पञ्चवक्त्रैः परं नारायणं विभुम् ।। 2.13.४० ।।
तमुवाच प्रसन्नात्मा प्रसन्नं सुरसंसदि ।।
पीयूषतुल्यं मधुरं वचनं सुमनोहरम् ।। ४१ ।।


श्रीभगवानुवाच ।।
अत्यन्तमुपहास्यं च शिवप्रश्नं शिवे शिवम् ।।
लौकिकं वैदिकं चैव त्वां पृच्छामि तथा ऽपि शम्।।४२।।
तपसां फलदातारं दातारं सर्वसम्पदाम्।।
सम्पत्प्रश्नं तपःप्रश्नमयोग्यं त्वां च साम्प्रतम्।।४३।।
ज्ञानाधिदेवे सर्वज्ञे ज्ञानं पृच्छामि किं वृथा ।।
निरापदि विपत्प्रश्नमलं मृत्युञ्जये हरे ।।४४।।
त्वामेव वाग्धनं प्रश्नमलं स्वाश्रयमागमे ।।
आगतोऽसि कथं वेगादित्युवाच रमापतिः ।। ४५ ।।


श्रीमहादेव उवाच ।।
वृषध्वजं च मद्भक्तं मम प्राणाधिकप्रियम् ।।
सूर्य्यः शशाप इति मे हेतुरागमकोपयोः ।। ४६ ।।
पुत्रवात्सल्यशोकेन सूर्य्यं हन्तुं समुद्यतः ।।
स ब्रह्माणं प्रपन्नश्च स सूर्य्यश्च विधिस्त्वयि ।।४७।।
त्वां ये शरणमापन्ना ध्यानेन वचसाऽपि वा ।।
निरापदस्ते निश्शङ्का जरा मृत्युश्च तैर्जितः ।। ४८ ।।
साक्षाद्ये शरणापन्नास्तत्फलं किं वदामि भोः ।।
हरिस्मृतिश्चाभयदा सर्वमङ्गलदा सदा ।। ४९ ।।
किं मे भक्तस्य भविता तन्मे ब्रूहि जगत्प्रभो ।।
श्रीहतस्यास्य मूढस्य सूर्य्यशापेन हेतुना ।। 2.13.५० ।।


श्रीभगवानुवाच ।।
कालोऽतियातो दैवेन युगानामेकविंशतिः ।।
वैकुण्ठे घटिकार्द्धेन शीघ्रं याहि नृपालयम्।। ।।५१।।
वृषध्वजो मृतः कालाद्दुर्निवार्य्यात्सुदारुणात् ।।
हंसध्वजश्च तत्पुत्रो मृतः सोऽपि श्रिया हतः ।।५२।।
तत्पुत्रौ च महाभागौ धर्मध्वजकुशध्वजौ ।।
हतश्रियौ सूर्य्यशापात्तौ वै परमवैष्णवौ ।। ५३ ।।
राज्यभ्रष्टौ श्रिया भ्रष्टौ कमलातापसावुभौ ।।
तयोश्च भार्य्ययोर्लक्ष्मीः कलया च जनिष्यति ।।५४।।
सम्पद्युक्तौ तदा तौ च नृपश्रेष्ठौ भविष्यतः ।।
मृतस्ते सेवकः शम्भो गच्छ यूयं च गच्छत।।५५।।
इत्युक्त्वा च सलक्ष्मीकः सभातोऽभ्यन्तरं गतः ।।
देवा जग्मुश्च संहृष्टाः स्वाश्रमं परमं मुदा।।५६।।
शिवश्च तपसे शीघ्रं परिपूर्णतमो ययौ।।५७।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलस्युपाख्याने त्रयोदशोऽध्यायः।।१३।।


Lord Mahadeva says to Lord Vishnu - 

Demi God Sun has cursed my dearest devotee. When I wanted to curse Sun, he took the refuge of Brahma. Now both the Sun and Brahma have taken your refuge. The ones who praise you and call on to you in adversity also can win over death. These two have taken your refuge directly. Oh Supreme Lord Krishna, tell me what becomes of my devotee now ? 

Lord Vishnu says - Oh Mahadeva, by the time you all have spent half a second in Vaikuntha with me, 21 yugas have passed on the earth. Your devotee is already dead and his 2 sons also have dead. Your devotees grandsons are now praying to Supreme Goddess Lakshmi for wealth as they lost all the wealth due to the curse of demigod Sun. Goddess Lakshmi will be born with her one speck of splendor as one of their daughters. They will attain wealth and prosperity then.


Sunday, January 26, 2025

Lord Shiva proclaims he is the greatest devotee of Lord Krishna

 India 40's Print SHIVA & VISHNU GARUDA 10in x 14in (10805) | eBay

 

Lord Shiva proclaims he is the greatest devotee of Lord Krishna. 

Vraja Loka Astro Spiritual Center.

श्रीमहादेव उवाच ।।
कृतार्थस्त्वं वरादेकादन्यच्चर्वितचर्वणम् ।।
गन्धर्वराज वृणुषे को वा तृप्तोऽतिमङ्गले ।। २१ ।।
यस्य भक्तिर्हरौ वत्स सुदृढा सर्वमङ्गला ।।
स समर्थः सर्वविश्वं पातुं कर्त्तुं च लीलया ।। २२ ।।
आत्मनः कुलकोटिं च शतं मातामहस्य च ।।
पुरुषाणां समुद्धृत्य गोलोकं याति निश्चितम् ।।२३।।
त्रिविधानि च पापानि कोटिजन्मार्जितानि च ।।
निहत्य पुण्यभोगं च हरिदास्यं लभेद् ध्रुवम्।।२४।।
तावत्पत्नी सुतस्तावत्तावदैश्वर्य्यमीप्सितम्।।
सुखं दुःखं नृणां तावद्यावत्कृष्णे न मानसम्।। २५ ।।
कृष्णे मनसि संजाते भक्तिखड्गो दुरत्ययः ।।
नराणां कर्मवृक्षाणां मूलच्छेदं करोत्यहो ।। २६ ।।
भवेद्येषां सुकृतिनां पुत्राः परमवैष्णवाः ।।
कुलकोटिं च तेषां ते उद्धरन्त्येव लीलया ।। २७ ।।
चरितार्थः पुमानेकाद्वरमिच्छुर्वरादहो।।
किं वरेण द्वितीयेन पुंसां तृप्तिर्न मङ्गले ।। २८ ।।
धनं संचितमस्माकं वैष्णवानां सुदुर्लभम् ।।
श्रीकृष्णे भक्तिदास्यं च न वयं दातुमुत्सुकाः ।।२९।।
वरयान्यं वरं वत्स यत्ते मनसि वांछितम्।।
इन्द्रत्वममरत्वं वा ब्रह्मत्वं लभ दुर्लभम्।।1.12.३०।।
सर्वसिद्धिं महायोगं ज्ञानं मृत्युजयादिकम् ।।
सुखेन सर्वं दास्यामि हरिदास्यं त्यज ध्रुवम् ।। ३१ ।। 

Mahadeva proclaims he is the devotee of Lord Krishna and that with years of penance he has obtained this boon of being the greatest devotee of Lord Krishna. As Lord Krishna is the greatest friend of His devotees, Lord Shiva has obtained the most difficult and the permanent place in the heart of Lord Krishna as proclaimed by Lord Mahadeva himself. 




 

Tuesday, January 21, 2025

ब्राह्मणप्रशंसा - Sudarshana Chakra and devotees

 110 Krishna images ideas | krishna images, krishna, lord krishna images


गुरुवक्त्राद्विष्णुमंत्रो यस्य कर्णे प्रविश्यति।।
तं वैष्णवं महापूतं जीवन्मुक्तं वदेद्विधिः।।४१।।
पुंसां मातामहादीनां शतैः सार्द्धं हरेः पदम्।।
प्रयाति वैष्णवः पुंसामात्मनः कुलकोटिभिः।।४२।।
ब्रह्मक्षत्त्रियविट्शूद्राश्चतस्रो जातयो यथा ।।
स्वतन्त्रा जातिरेका च विश्वस्मिन्वैष्णवाभिधा ।। ४३।।
ध्यायन्ति वैष्णवाः शश्वद्गोविन्दपदपङ्कजम्।।
ध्यायते तांश्च गोविन्दः शश्वत्तेषां च सन्निधौ।।४४।।
सुदर्शनं संनियोज्य भक्तानां रक्षणाय च।।
तथापि न हि निश्चिन्तोऽवतिष्ठेद्भक्तसन्निधौ।।४५।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे विष्णुवैष्णवब्राह्मणप्रशंसा नामैकादशोऽध्यायः।।११।।

How Sudharshana is designated to protect the devotees who observe Ekadashi fast and chant the holy names of Lord Krishna.

Why Sudarshana ? Lord Krishna is not happy leaving his devotees under Sudarshana Chakra alone, so He Himself is always with such devotees. 

 

ಸುದರ್ಶನ ಚಕ್ರವು ಶ್ರೀಕೃಷ್ಣನ ಭಕ್ತರನ್ನು ಅಥವಾ ವೈಷ್ಣವರನ್ನು ಯಾವಾಗಲೂ ನಿರಂತರವಾಗಿ ರಕ್ಷಿಸಲು ಗೊತ್ತುಪಡಿಸಲಾಗಿದೆ.

ಅಷ್ಟೇ ಏಕೆ? ಪರಮಾತ್ಮ ಕೃಷ್ಣನು ಇದರಿಂದ ಮಾತ್ರ ತೃಪ್ತನಾಗುವುದಿಲ್ಲ. ಭಕ್ತರು ಸುರಕ್ಷಿತವಾಗಿರುವುದನ್ನು ಮತ್ತು ಅವರ ಭಕ್ತಿ ಎಂದಿಗೂ ಅಲುಗಾಡದಂತೆ ನೋಡಿಕೊಳ್ಳಲು ಅವನು ಯಾವಾಗಲೂ ಅವರೊಂದಿಗಿರುತ್ತಾನೆ.



Greatness and holiness of the Brahmanas

37 Krishna images ideas | krishna images, lord krishna hd wallpaper, cute  krishna 

Brahmana Sampradaya 

 

 

 

Greatness and holiness of the Brahmanas


ब्राह्मणेभ्यो नम इति प्रातरुत्थाय यः पठेत्।।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः।।२५।।
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे ।।
सागरे यानि तीर्थानि विप्रपादेषु तानि च।।२६।।
विप्रपादोदकं पीत्वा यावत्तिष्ठति मेदिनी ।।
तावत्पुष्करपात्रेषु पिबंति पितरो जलम् ।।२७।।
विप्रपादोदकं पुण्यं भक्तियुक्तश्च यः पिबेत् ।।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः।।२८।।
महारोगी यदि पिबेद्विप्रपादोदकं द्विज।।
मुच्यते सर्वरोगाच्च मासमेकं तु भक्तितः।।२९।।
अविद्यो वा सविद्यो वा संध्यापूतो हि यो द्विजः।।
स एव विष्णुसदृशो न हरौ विमुखो यदि ।। 1.11.३०।।
घ्नन्तं विप्रं शपन्तं वा न हन्यान्न च तं शपेत्।
गोभ्यः शतगुणं पूज्यो हरिभक्तश्च स स्मृतः।।३१।।
पादोदकं च नैवेद्यं भुङ्क्ते विप्रस्य यो द्विज।।
नित्यं नैवेद्यभोजी यो राजसूयफलं लभेत्।।३२।।
एकादश्यां न भुङ्क्ते यो नित्यं कृष्णं समर्चयेत्।।
तस्य पादोदकं प्राप्य स्थलं तीर्थं भवेद् ध्रुवम्।। ३३।।
यो भुङ्क्ते भोजनोच्छिष्टं नित्यं नैवेद्यभोजनम्।।
कृष्णदेवस्य पूतोऽसौ जीवन्मुक्तो महीतले।।३४।।


kalyana mitra – kali bhaya nashaka





 Kalki Avatar slaying demons by FridolinFroehlich on DeviantArt

kalyana mitra – kali bhaya nashaka

शौनक उवाच।।
द्विजः स भार्य्यां संत्यज्य किञ्चकार विशेषतः।।
अश्विनोर्वा महाभाग किं नाम कस्य वंशजौ।।१।।
सोतिरुवाच।।
द्विजश्च सुतपा नाम भारद्वाजो महामुनिः।।
तपश्चकार कृष्णस्य लक्षवर्षं हिमालिये।।२।।

महातपस्वी तेजस्वी प्रज्वलन्ब्रह्मतेजसा।।
ज्योतिर्ददर्श कृष्णस्य गगने सहसा क्षणम्।।३।।
वरं स वव्रे निर्लिप्तमात्मानं प्रकृतेः परम्।।
न च मोक्षं ययाचे तं दास्यं भक्तिं च निश्चलाम् ।।४।।
बभूवाकाशवाणीति कुरु दारपरिग्रहम्।।
पश्चाद्दास्यं प्रदास्यामि भक्तिं भोगक्षये द्विज।।५।।
पितॄणां मानसीं कन्यां ददौ तस्मै विधिः स्वयम्।।
तस्यां कल्याणमित्रश्च बभूव मुनिपुङ्गव।।६।।
यस्य स्मरणमात्रेण न भवेत्कुलिशाद्भयम्।।
न द्रष्टव्यं बन्धुमात्रं नूनं तत्स्मरणाल्लभेत्।।७।।