The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Thursday, November 19, 2009

श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषत्

 

 

 

 

श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषत्

 

निरञ्जनो निराख्यातो निर्विकल्पो नमो नमः ।

पूर्णानन्दो हरिर्मायारहित पुरुषोत्तमः ॥

 

अष्टावष्टसहस्रे द्वे स्त्रियो जायन्ते पुरुषोत्तमात् । स्मृतिर्जायते

पुरुषोत्तमात् । षट्च्छास्त्राणि जायन्ते पुरुषोत्तमात् । छन्दो

जायते पुरुषोत्तमात् । निगमो जायते पुरुषोत्तमात् । प्रजापतिर्जायते

पुरुषोत्तमात् । शशिरवी जायेते पुरुषोत्तमात् । सकलतीर्थानि जायन्ते

पुरुषोत्तमात् । परशिवशक्तिर्जायते पुरुषोत्तमात् । ऋषयोऽनृषयो

जायन्ते पुरुषोत्तमात् । इन्द्रो जायते पुरुषोत्तमात् । द्वादशादित्या

रुद्राः सर्वा देवता ज्जयन्ते पुरुषोत्तमात् । देवा जायन्ते पुरुषोत्तमात् ।

सप्त सागरा जायन्ते पुरुषोत्तमात् । सर्व आत्मा जायते पुरुषोत्तमात् ।

मनःसर्वेन्द्रियाणि जायन्ते पुरुषोत्तमात् । अष्टादश ब्रह्माण्डानि जायन्ते

पुरुषोत्तमात् । अष्टसिद्धिनवनिधयो जायन्ते पुरुषोत्तमात् । वनभारा

अष्टादश जायन्ते पुरुषोत्तमात् । अमृतो जायते पुरुषोत्तमात् । अम्भो

जायते पुरुषोत्तमात् ॥

 

   Vraja Loka Astro Spiritual Center  निगमं शङ्करोऽब्रवीत् । गौः । ग्मा । ज्मा । क्ष्मा । क्षा । क्षमा ।

क्षोणिः । क्षितिः । अवनिः । उर्वी । पृथ्वी । मही । रिपः । अदितिः ।

इला । जीवामकालाशूता (९) ``जीवामकालाशूता जीवः'' इत्यारभ्य

``पुष्प एवेदं सर्वम्'' इत्येतत्पर्यन्तं अतीव विकला मातृकेति

सानुतापं यथास्थितं दीयते ऽ

जीवः जीवा अस्ताजीव्यामं सर्वमायुजीव्याप्तं (?)

लोदङ्कञ्चनङ्कांञ्चानु अमृतं न भवति (?) पारमधाराणि

(परमधर्माणि) जातवेदाः प्रोवाचैवेदं सर्वम् । शिवशक्तिपशुजीवो

ब्रह्मा भक्तः पशुवत् (?) । यन्नत्यादेव परं श्रत्को परशिवः अन्या

अवतारातेहि व्यासवल्लश्रविठलेहरयस्तथा (?) । ललाटे ऊर्ध्वपुण्ड्रं

मध्यच्छिद्रं चन्दनतिलकं शुभं हरिमन्दिरं मध्यपद्मं

कण्ठेतुलसी शङ्खचक्रं गदा बाहुगोपीचन्दनचर्चनं परं

गतिः जीवोत्तमस्य । ब्रह्मा शक्तिर्महादेवो जन्यते पुरुषोत्तमात् ।

   Vraja Loka Astro Spiritual Center  आपोऽमृतमर्त्यस्य मर्त्योऽपश्यत् यस्तु जन्यते पुरुषोत्तमात् ।

अमृतात् प्राणाश्चाहो मम जायन्ते पुरुषोत्तमात् । मनसि निषण्णः श्रीप्राणाय

प्रज्ञानाय स्वराट् पुरुषोत्तमः । श्रीकृष्णभगवान् नारायणः परमात्मा

पुरुषोत्तमः त्रिगुणरहितः स्वयम् । कथम्? पुरुष एवेदं सर्वम् ॥

 

(वैष्णव-उपनिषदः)

 

इति श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषत् समाप्ता ।

 

 

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.