श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषत्
निरञ्जनो निराख्यातो निर्विकल्पो नमो नमः ।
पूर्णानन्दो हरिर्मायारहित पुरुषोत्तमः ॥
अष्टावष्टसहस्रे द्वे स्त्रियो जायन्ते पुरुषोत्तमात् । स्मृतिर्जायते
पुरुषोत्तमात् । षट्च्छास्त्राणि जायन्ते पुरुषोत्तमात् । छन्दो
जायते पुरुषोत्तमात् । निगमो जायते पुरुषोत्तमात् । प्रजापतिर्जायते
पुरुषोत्तमात् । शशिरवी जायेते पुरुषोत्तमात् । सकलतीर्थानि जायन्ते
पुरुषोत्तमात् । परशिवशक्तिर्जायते पुरुषोत्तमात् । ऋषयोऽनृषयो
जायन्ते पुरुषोत्तमात् । इन्द्रो जायते पुरुषोत्तमात् । द्वादशादित्या
रुद्राः सर्वा देवता ज्जयन्ते पुरुषोत्तमात् । देवा जायन्ते पुरुषोत्तमात् ।
सप्त सागरा जायन्ते पुरुषोत्तमात् । सर्व आत्मा जायते पुरुषोत्तमात् ।
मनःसर्वेन्द्रियाणि जायन्ते पुरुषोत्तमात् । अष्टादश ब्रह्माण्डानि जायन्ते
पुरुषोत्तमात् । अष्टसिद्धिनवनिधयो जायन्ते पुरुषोत्तमात् । वनभारा
अष्टादश जायन्ते पुरुषोत्तमात् । अमृतो जायते पुरुषोत्तमात् । अम्भो
जायते पुरुषोत्तमात् ॥
ॐ Vraja Loka Astro Spiritual Center निगमं शङ्करोऽब्रवीत् । गौः । ग्मा । ज्मा । क्ष्मा । क्षा । क्षमा ।
क्षोणिः । क्षितिः । अवनिः । उर्वी । पृथ्वी । मही । रिपः । अदितिः ।
इला । जीवामकालाशूता (९) ``जीवामकालाशूता जीवः'' इत्यारभ्य
``पुष्प एवेदं सर्वम्'' इत्येतत्पर्यन्तं अतीव विकला मातृकेति
सानुतापं यथास्थितं दीयते ऽ
जीवः जीवा अस्ताजीव्यामं सर्वमायुजीव्याप्तं (?) ।
लोदङ्कञ्चनङ्कांञ्चानु अमृतं न भवति (?) पारमधाराणि
(परमधर्माणि) जातवेदाः प्रोवाचैवेदं सर्वम् । शिवशक्तिपशुजीवो
ब्रह्मा भक्तः पशुवत् (?) । यन्नत्यादेव परं श्रत्को परशिवः अन्या
अवतारातेहि व्यासवल्लश्रविठलेहरयस्तथा (?) । ललाटे ऊर्ध्वपुण्ड्रं
मध्यच्छिद्रं चन्दनतिलकं शुभं हरिमन्दिरं मध्यपद्मं
कण्ठेतुलसी शङ्खचक्रं गदा बाहुगोपीचन्दनचर्चनं परं
गतिः जीवोत्तमस्य । ब्रह्मा शक्तिर्महादेवो जन्यते पुरुषोत्तमात् ।
ॐ Vraja Loka Astro Spiritual Center आपोऽमृतमर्त्यस्य मर्त्योऽपश्यत् यस्तु जन्यते पुरुषोत्तमात् ।
अमृतात् प्राणाश्चाहो मम जायन्ते पुरुषोत्तमात् । मनसि निषण्णः श्रीप्राणाय
प्रज्ञानाय स्वराट् पुरुषोत्तमः । श्रीकृष्णभगवान् नारायणः परमात्मा
पुरुषोत्तमः त्रिगुणरहितः स्वयम् । कथम्? पुरुष एवेदं सर्वम् ॥
(वैष्णव-उपनिषदः)
इति श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषत् समाप्ता ।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.