The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Thursday, November 19, 2009

Brihat Parashara Hora Shastram बृहत्पाराशरहोराशास्त्रम् ११-२०

 

 

Brihat Parashara Hora Shastram

बृहत्पाराशरहोराशास्त्रम् ११-२०

 

 

अथ भावविवेकाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ११॥

 

 

अरिष्टं तत्प्रभङ्गं च श्रुतं त्वत्तो मया मुने ।

कस्माद् भावात् फलं किं किं विचार्यमिति मे वद ॥ १॥

 

देहं रूपं च ज्ञानं च वर्णं चैव बलाबलम् ।

सुखं दुःखं स्वभावञ्च लग्नभावान्निरीक्षयेत् ॥ २॥

 

धनधान्यं कुटुम्बांश्च मृत्युजालममित्रकम् ।

धातुरत्नादिकं सर्वं धनस्थानान्निरीक्षयेत् ॥ ३॥

 

विक्रमं भृत्यभ्रात्रादि चोपदेशप्रयाणकम् ।

पित्रोर्वै मरणं विज्ञो दुश्चिक्याच्च निरीक्षयेत् ॥ ४॥

 

वाहनान्यथ बन्धूंश्च मातृसौख्यादिकान्यपि ।

निधि क्षेत्रं गृहं चापि चतुर्थात् परिचिन्तयेत् ॥ ५॥

 

यन्त्रमन्त्रौ तथा विद्यां बुद्धेश्चैव प्रबन्धकम् ।

पुत्रराज्यापभ्रांशादीन् पश्येत् पुत्रालयाद् बुधः ॥ ६॥

 

मातुलान्तकशङ्कानां शत्रूंश्चैव व्रणादिकान् ।

सपत्नीमातरं चापि षष्ठभावान्निरीक्षयेत् ॥ ७॥

 

जायामध्वप्रयाणं च वाणिज्यं नष्टवीक्षणम् ।

मरणं च स्वदेहस्य जायाभावान्निरीक्षयेत् ॥ ८॥

 

आयु रणं रिपुं चापि दुर्गं मृतधनं तथा ।

गत्यनुकादिकं सर्वं पश्येद्रन्ध्राद्विचक्षणः ॥ ९॥

 

भाग्यं श्यालं च धर्मं च भ्रातृपत्न्यादिकांस्तथा ।

तीर्थयात्रादिकं सर्वं धर्मस्थानान्निरीक्षयेत् ॥ १०॥

 

राज्यं चाकाशंवृत्तिं च मानं चैव पितुस्तथा ।

प्रवासस्य ऋणस्यापि व्योमस्थानान्निरीक्षणम् ॥ ११॥

 

नानावस्तुभवस्यापि पुत्रजायादिकस्य च ।

आयं वृद्धिं पशूनां च भवस्थानान्निरीक्षणम् ॥ १२॥

 

व्ययं च वैरिवृत्तान्तरिःफमन्त्यादिकं तथा ।

व्ययाच्चैष हि ज्ञातव्यमिनि सर्वत्र धीमता ॥ १३॥

 

यो यो शुभैर्युतो दृष्टो भावो वा पतिदृष्टयुक् ।

युवा प्रवृद्धो राज्यस्थः कुमारो वाऽपि यत्पतिः ॥ १४॥

 

तदीक्षणवशात् तत्तद्भावसौख्यं वदेद् बुधः ।

यद्यद् भावपतिर्नष्टस्त्रिकेशाद्यैश्च संयुतः ॥ १५॥

 

भावं न वीक्षते सम्यक् सुप्तो वृद्धोमृतोऽथवा ।

पीडितो वाऽस्य  भावस्य फलं नष्टं वदेद् ध्रुवम् ॥ १६॥

 

अथ तनुभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ १२॥

 

 

सपापो देहपोऽष्टारिव्ययगो देहसौख्यहृत् ।

केन्द्रे कोणे स्थितोऽङ्गेशः सदा देहसुखं दिशेत् ॥ १॥

 

लग्नपोऽस्तङ्गतो नीचे शत्रुभे रोगकृद् भवेत् ।

शुभः केन्द्रत्रिकोणस्था सर्वरोगहराः स्मृताः ॥ २॥

 

लग्ने चन्द्रेऽथव क्रूरग्रहैर्दृष्टेऽथवा युते ।

शुभदृष्टिविहीने च जन्तोर्देहसुखं न हि ॥ ३॥

 

लग्ने सौम्ये सुरूपः स्यात् क्रूरेरूपविवर्जितः ।

सौम्यखेटैर्युते दृष्टे लग्ने देहसुखान्वितः ॥ ४॥

 

लग्नेशो ज्ञा गुरुर्वाऽपि शुक्रो वा केन्द्रकोणगः ।

दीर्घायुर्धनवान् जातो बुद्धिमान् राजवल्लभः ॥ ५॥

 

लग्नेशे चरराशिस्थे शुभग्रहनिरीक्षिते ।

कीर्तिश्रीमान् महाभोगी देहसौख्यसमन्वितः ॥ ६॥

 

बुधो जीवोऽथवा शुक्रो लग्ने चन्द्रसमन्वितः ।

लग्नात् केन्द्रगतो वाऽपि राजलक्षणसंयुतः ॥ ७॥

 

ससौरे सकुजे वापि लग्ने मेषे वृषे हरौ ।

राश्यंशसदृशौ गात्रे स जातो नालविष्टितः ॥ ८॥

 

चतुष्पदगतो भानुः परे वीर्यसमन्विताः ।

द्विस्वभावगता जातौ यमलाविति निर्दिशेत् ॥ ९॥

 

रवौन्दू एकभावस्थावेकंशकसमन्वितौ ।

त्रिमात्रा च त्रिभिर्मासैः पित्रा भ्रात्रा च पोषितः ॥ १०॥

 

एवमेव फलं वाच्यं चन्द्रादपि सदा बुधैः ।

अथ जातनरस्याङ्गे व्रणचिह्नादिकं ब्रुवे ॥ ११॥

 

शिरो नेत्रे तथा कर्णौ नासिके च कपोलकौ ।

हनूर्मुखं च लग्नाद्या तनावाद्यदृकाणके ॥ १२॥

 

मध्यद्रेष्काणगे लग्ने कण्ठोंऽसौ च भुजौ तथा ।

पार्श्वे च हृदये क्रोडे नाभिश्चेति यथाक्रमम् ॥ १३॥

 

वस्तिर्लिङ्गगुदे मुष्कावूरू जानू च जङ्घके ।

पादश्चेत्युदितैर्वाममङ्गं ज्ञेयं तृतीयके ॥ १४॥

 

यस्मिन्नङ्गे स्थितः पापो व्रणं तत्र समादिशेत् ।

नियतं सबुधैः क्रूरैः सौम्यैर्लक्ष्म वदेद् बुधः ॥ १५॥

 

अथ धनभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ १३॥

 

 

धनभावफलं वच्मि श‍ृणु त्वं द्विजसत्तम ।

धनेशो धनभावस्थः केन्द्रकोणगतोऽपि वा ॥ १॥

 

धनवृद्धिकरो ज्ञेयस्त्रिकस्थो धनहानिकृत् ।

धनदश्च धने सौम्यः पापो धनविनाशकृत् ॥ २॥

 

धनाधिपो गुरुर्यस्य धनभावगतो भवेत् ।

भौमेन सहितो वाऽपि धनवान् स नरो भवेत् ॥ ३॥

 

धनेशे लाभभावस्थे लाभेशे वा धनं गते ।

तावुभौ केन्द्रकोणस्थौ धनवान् स नरो भवेत् ॥ ४॥

 

धनेशे केन्द्रराशिस्थे लाभेशे तत्त्रिकोणगे ।

गुरुशुक्रयुते दृष्टे धनलाभमुदीरयेत् ॥ ५॥

 

धनेशो रिपुभावस्थो लाभेशस्तद्गतो यदि ।

धनायौ पापयुक्तौ वा दृष्टौ निर्धन एव सः ॥ ६॥

 

धनलाभाधिपावस्तौ पापग्रहसमन्वितौ ।

जन्मप्रभृतिदारिद्रं भिक्षान्नं लभते नरः ॥ ७॥

 

षष्ठेऽष्टमे व्यये वाऽपि धनलाभाधिपौ यदि ।

लाभे कुजोधने राहू राजदण्डाद् धनक्षयः ॥ ८॥

 

लाभे जीवे धने शुक्रे धनेशे शुभसंयुते ।

व्यये च शुभसंयुक्ते धर्मकार्ये धनव्ययः ॥ ९॥

 

स्वभोच्चस्थे धनाधीशे जातको जनपोषकः ।

परोपकारी ख्यातश्च विज्ञेयो द्विजसत्तम ॥ १०॥

 

स्थिते पारावतांशादौ धनेशे शुभसंयुते ।

तद्गृहे सर्वसम्पत्तिर्विनाऽयासेन जायते ॥ ११॥

 

नेत्रेशे बलसंयुक्ते शोभनाक्षो भवेन्नरः ।

षष्ठाष्टमव्ययस्थे च नेत्रवैकल्यवान् भवेत् ॥ १२॥

 

धनेशे पापसंयुक्ते धने पापसमन्विते ।

पिशुनोऽसत्यवादी च वातव्याधिसमन्वितः ॥ १३॥

 

अथ सहजभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ १४॥

 

 

अथ विक्रमभावस्य फलं वक्ष्यामि भो द्विज ।

सहजे सौम्ययुग्दृष्टे भ्रातृमान् विक्रमी नरः ॥ १॥

 

सभौमो भ्रातृभावेशो भ्रातृभावं प्रपश्यति ।

भ्रातृक्षेत्रगतो वाऽपि भ्रातृभावं विनिर्दिशेत् ॥ २॥

 

पापयोगेन तौ पापक्षेत्रयोगेन वा पुनः ।

उत्पाट्य सहजान् सद्यो निहन्तरौ न संशयः ॥ ३॥

 

स्त्रीग्रहो भ्रातृभावेशः स्त्रीग्रहो भ्रातृभावगः ।

भगिनी स्यात् तथा भ्राता पुङ्गृहे पुङ्ग्रहो यदि ॥ ४॥

 

मिश्रे मिश्रफलं वाच्यं बलाबलविनिर्णयात् ।

मृतौ कुजतृतीयेशौ सहोदरविनाशकौ ॥ ५॥

 

केन्द्रत्रिकोणगे वाऽपि स्वोच्चमित्रस्ववर्गगे ।

कारके सहजेशे या भ्रातृसौख्यं विनिर्दिशेत् ॥ ६॥

 

भ्रातृभे बुधसंयुक्ते तदीशे चन्द्रसंयुते ।

कारके मन्दसंयुक्ते भगिन्येकाग्रतो भवेत् ॥ ७॥

 

पश्चात् सहोदरोऽप्येकस्तृतीयस्तु मृतो भवेत् ।

कारके राहुसंयुक्ते सहजेशे तु नीचगे ॥ ८॥

 

पश्चात् सहोदराभावं पूर्वं तु तत्त्रयं वदेत् ।

भ्रातृस्थानाधिपे केन्द्रे कारके तत्त्रिकोणगे ॥ ९॥

 

जीवेन सहिते चोच्चे ज्ञेया द्वादश सोदराः ।

तत्र ज्येष्ठद्वियं तद्वज्जातकाच्च तृतीयकम् ॥ १०॥

 

सप्तमं नवमं चैव द्वादशं च मृतं वदेत् ।

शेषाः सहोदराः षड् वै भवेयुर्दीर्घजीवनाः ॥ ११॥

 

व्ययेशेन युतो भौमो गुरुणा सहितोऽपि वा ।

भ्रातृभावे स्थिते चन्द्रे सप्तसङ्ख्यास्तु सोदराः ॥ १२॥

 

भ्रातृस्थाने शशियुते केवलं पुङ्ग्रहेक्षिते ।

सहजा भ्रातरो ज्ञेयाः शुक्रयुक्तेक्षितेऽन्यथा ॥ १३॥

 

अग्रे जातं रविर्हन्ति पृष्ठे जातं शनैश्चरः ।

अग्रजं पृष्ठजं हन्ति सहजस्थो धरासुतः ॥ १४॥

 

एतेषां विप्र योगानां बलाबलविनिर्णयात् ।

भ्रातृणां भगिनीनां वा जातकस्य फलं वदेत् ॥ १५॥

 

अथ सुखभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ १५॥

 

 

उक्तं तृतीयभावस्य फलं सङ्क्षेपतो मया ।

सुखभावफलं चाऽथ कथयामि द्विजोत्तम ॥ १॥

 

सुखेशे सुखभावस्थे लग्नेशे तद्गतेऽपि वा ।

शुभदृष्टे च जातस्य पूर्णं गृहसुखं वदेत् ॥ २॥

 

स्वगेहे स्वांशके स्वोच्चे सुखस्थानाधिपो यदि ।

भूमियानगृहादीनां सुखं वाद्यभवं तथा ॥ ३॥

 

कर्माधिपेन संयुक्ते केन्द्रे कोणे गृहाधिपे ।

विचित्रसौधप्राकारैर्मण्डितं तद्गृहं वदेत् ॥ ४॥

 

बन्धुस्थानेश्वरे सौम्ये शुभग्रहयुतेक्षिते ।

शशिजे लग्नसंयुक्ते बन्धुपूज्यो भवेन्नरः ॥ ५॥

 

मातुःस्थाने शुभयुते तदीशे स्वोच्चराशिगे ।

कारके बलसंयुक्ते मातुर्दीर्घायुरादिशेत् ॥ ६॥

 

सुखेशे केन्द्रभावस्थे तथा केन्द्रस्थितो भृगुः ।

शशिजे स्वोच्चराशिस्थे मातुः पूर्णं सुखं वदेत् ॥ ७॥

 

सुखे रवियुते मन्दे चन्द्रे भाग्यगते सति ।

लाभस्थानगतो भौमो गोमहिष्यादिलाभकृत् ॥ ८॥

 

चरगेहसमायुक्तो सुखे तद्राशिनायके ।

षष्ठे व्यये स्थिते भौमे नरः प्राप्नोति मूकताम् ॥ ९॥

 

लग्नस्थानाधिपे सौम्ये सुखेशे नीचराशिगे ।

कारके व्ययभावस्थे सुखेशे लाभसङ्गते ॥ १०॥

 

द्वदशे वत्सरे प्राप्ते वाहनस्य सुखं वदेत् ।

वाहने सूर्यसंयुक्ते स्वोच्चे तद्भावनायके ॥ ११॥

 

शुक्रेण संयुते वर्षे द्वात्रिंशे वाहनं भवेत् ।

कर्मेशेन युते बन्धुनाथे तुङ्गांशसंयुते ॥ १२॥

 

द्विचत्वारिंशके वर्षे नरो वाहनभाग् भवेत् ।

लाभेशे सुखराशिस्थे सुखेशे लाभसंयुते ॥ १३॥

 

द्वादशे वस्तरे प्राप्ते जातो वाहनभाग् भवेत् ।

शुभं शुभत्वे भावस्य पापत्वे फलमन्यथा ॥ १४॥

 

अथ पञ्चमभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ १६॥

 

 

अथ पञ्चमभावस्य कथयामि फलं द्विज ।

लग्नपे सुतभावस्थे सुतपे च सुते स्थिते ॥ १॥

 

केन्द्रत्रिकोणसंस्थे वा पूर्णं पुत्रसुखं वदेत् ।

षष्ठाष्टमव्ययस्थे तु सुताधीशे त्वपुत्रता ॥ २॥

 

सुतेशेस्तङ्गते वाऽपि पापाक्रान्ते च निर्बले ।

तदा न जायते पुत्रो जातो वा म्रियते ध्रुवम् ॥ ३॥

 

षष्ठस्थाने सुताधीशे लग्नेशे कुजसंयुते ।

म्रियते प्रथमापत्यं काकबन्ध्या च गेहिनी ॥ ४॥

 

सुताधीशो हि नीचस्थो व्ययषष्ठाष्टमस्थितः ।

काकबन्ध्या भवेन्नारी सुते केतुबुधौ यदि ॥ ५॥

 

सुतेशो नीचगो यत्र सुतस्थानं न पश्यति ।

तत्र सौरिबुधौ स्यातां काकबन्ध्यात्वमाप्नुयात् ॥ ६॥

 

भाग्येशो मूर्तिवर्ती चेत् सुतेशो नीचगो यदि ।

सुते केतुबुधौ स्यातां सुतं कष्टाद् विनिर्दिशेत् ॥ ७॥

 

षष्ठाष्टमव्ययस्थो वा नीचो वा शत्रुराशिगः ।

सुतेशश्च सुते तस्य कष्टाद् पुत्रं विनिर्दिशेत् ॥ ८॥

 

पुत्रभावे बुधक्षेत्रे मन्दक्षेत्रेऽथवा पुनः ।

मन्दे मान्दियुतौ दृष्टे तदा दत्तादयः सुताः ॥ ९॥

 

रविचन्द्रौ यदैकस्थावेकांशकसमन्वितौ ।

त्रिमातृभिरसौ याद्वा द्विपित्राऽपि च पोषितः ॥ १०॥

 

पञ्चमे षड्ग्रहैर्युक्ते तदीशे व्ययराशिगे ।

लग्नेशेन्दू बलाढयौ चेत् तदा दत्तसुतोद्भवः ॥ ११॥

 

सुते ज्ञजीवशुक्रैश्च सबलैरवलोकिते ।

भवन्ति बहवः पुत्राः सुतेशे हि बलान्विते ॥ १२॥

 

सुतेशे चन्द्रसंयुक्ते तद्द्रेष्काणगतेऽपि वा ।

तदा हि कन्यकोत्पत्तिः प्रवदेद् दैवचिन्तकः ॥ १३॥

 

सुतेशे चरराशिस्थे राहुणा सहिते विधौ ।

पुत्रस्थानः गते मन्दे परजातं वदेच्छिशुम् ॥ १४॥

 

लग्नादष्टमगे चन्द्रे चन्द्रादष्टमगे गुरौ ।

पापग्रहैर्युते दृष्टे परजातो न संशयः ॥ १५॥

 

पुत्रस्थानाधिपे स्वोच्चे लग्नाद्वा द्वित्रिकोणगे ।

गुरुणा संयुते दृष्टे पुत्रभाग्यमुपैति सः ॥ १६॥

 

त्रिचतुःपापसंयुक्ते सुते सौम्यविवर्जिते ।

सुतेशे नीचराशिस्थे नीचसंस्थौ भवेच्छिशुः ॥ १७॥

 

पुत्रस्थानं गते जीवे तदीशे भृगुसंयुते ।

द्वात्रिंशे च त्रयस्त्रिंशे वत्सरे पुत्रसम्भवः ॥ १८॥

 

सुतेशे केन्द्रभावस्थे कारकेण समन्विते ।

षड्त्रिंशे त्रिंशदब्दे च पुत्रोत्पत्तिं विनिर्दिशेत् ॥ १९॥

 

लग्नाद् भाग्यगते जीवे जीवाद् भाग्यगते भृगौ ।

लग्नेशे भृगुयुक्ते वा चत्वारिंशे सुतं वदेत् ॥ २०॥

 

पुत्रस्थानं गते राहौ तदीशे पापसंयुते ।

नीचराशिगतो जीवो द्वात्रिंशे पुत्रमृत्युदः ॥ २१॥

 

जीवात् पञ्चमगे पापे लग्नात् पञ्चमगेऽपि च ।

षड्त्रिंशे च त्रयस्त्रिंशे चत्वारिंशे सुतक्षयः ॥ २२॥

 

लग्ने मान्दितमायुक्ते लग्नेशे नीचराशिगे ।

षड्पञ्चाशत्तमेऽब्दे च पुत्रशोकसमाकुलः ॥ २३॥

 

चतुर्थे पापसंयुक्ते षष्ठभावे तथैव हि ।

सुतेशे परमोच्चस्थे लग्नेशेन समन्विते ॥ २४॥

 

कारके शुभसंयुक्ते दशसङ्ख्यास्तु सूनवः ।

परमोच्चगते जीवे धनेशे राहुसंयुते ॥ २५॥

 

भाग्येशे भाग्यसंयुक्ते सङ्ख्याता नव सूनवः ।

पुत्रभाग्यगते जीवे सुतेशे बलसंयुते ॥ २६॥

 

धनेशे कर्मभावस्थे वसुसङ्ख्यास्तु सूनवः ।

पञ्चमात् पञ्चमे मन्दे सुतस्थे च तदीश्वरे ॥ २७॥

 

सूनवः सप्तसङ्ख्यश्च द्विगर्भे यमलौ वदेत् ।

वित्तेशे पञ्चमस्थाने सुतस्थे च सुताधिपे ॥ २८॥

 

जायन्ते षट् सुतास्तस्य  तेषां च त्रिप्रजामृतिः ।

मन्दात् पञ्चमगे जीवे जीवात् पञ्चमगे शनौ ॥ २९॥

 

सुतभे पापसंयुक्ते पुत्रमेकं विनिर्दिशेत् ।

पञ्चमे पापयुक्ते वा जीवात् पञ्चमगे शनौ ॥ ३०॥

 

पत्न्यन्तरे पुत्रलाभं कलत्रत्रयभाग् भवेत् ।

पञ्चमे पापसंयुक्ते जीवात् पञ्चमगे शनौ ॥ ३१॥

 

लग्नेशे धनभावस्थे सुतेशो भौमसंयुतः ।

जातं जातं शिशुंहन्ति दीर्घायुश्च स्वयं भवेत् ॥ ३२॥

 

अथ षष्ठभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ १७॥

 

 

अथ विप्र फलं वक्ष्ये षष्ठभावसमुद्भवम् ।

देहे रोगव्रणाद्यं तत् श्रूयतामेकचेतसा ॥ १॥

 

षष्ठाधिपः स्वगेहे वा देहे वाऽप्यष्टमे स्थितः ।

तदा व्रणा भवेद्देहे षष्ठराशिसमाश्रिते ॥ २॥

 

एवं पित्रादिभावेशास्तत्तत्कारकसंयुताः ।

व्रणाधिपयुताश्चापि षष्ठाष्टमयुता यदि ॥ ३॥

 

तेषामपि व्रणं वाच्यमादित्येन शिरोव्रणम् ।

इन्दुना च मुखे कण्ठे भौमेन ज्ञेन नाभिषु ॥ ४॥

 

गुरुणा नासिकायां च भृगुणा नयने पदे ।

शनिना राहुणा कुक्षौ केतुना च तथा भवेत् ॥ ५॥

 

लग्नाधिपः कुजक्षेत्रे बुधभे यदि संस्थितः ।

यत्र कुत्र स्थितो ज्ञेन वीक्षितो मुखरुक्प्रदः ॥ ६॥

 

लग्नाधिपौ कुजबुधौ चन्द्रेण यदि संयुतौ ।

राहुणा शनिना सार्द्धं कुष्ठं तत्र विनिर्दिशेत् ॥ ७॥

 

लग्नाधिपं विना लग्ने स्थितश्चेत्तमसा शशी ।

स्वेतकुष्ठं तदा कृष्णकुष्ठं च शनिना सह ॥ ८॥

 

कुजेन रक्तकुष्ठं स्यात्तत्तदेवं विचारयेत् ।

लग्ने षष्ठाष्टमाधीशौ रविणा यदि संयुतौ ॥ ९॥

 

ज्वरगण्डः कुजे ग्रन्थिः शस्त्रव्रणमथापि वा ।

बुधेन पित्तं गुरुणा रोगाभावं विनिर्दिशेत् ॥ १०॥

 

स्त्रीभिः शुक्रेण शशिना वायुना संयुतो यदि ।

गण्डश्चाण्डालतो नाभौ तमःकेतुयुते भयम् ॥ ११॥

 

चन्द्रेण गण्डः सलिलैः कफश्लेष्मादिना भवेत् ।

एवं पित्रादिभावानां तत्तत्कारकयोगतः ॥ १२॥

 

गण्डं तेषां वदेदेवमूह्यमत्र मनीषिभिः ।

रोगस्थानगते पापे तदीशे पापसंयुते ॥ १३॥

 

राहुणा संयुते मन्दे सर्वदा रोगसंयुतः ।

रोगस्थानगते भौमे तदीशे रंध्रसंयुते ॥ १४॥

 

षड्वर्षे द्वादशे वर्षे ज्वररोगी भवेन्नरः ।

षष्ठस्थानगते जीवे तद्गृहे चन्द्रसंयुते ॥ १५॥

 

द्वाविंशौकोनविंशेऽब्दे कुष्ठरोगं विनिर्दिशेत् ।

रोगस्थानं गतो राहुः केन्द्रे मान्दिसमन्विते ॥ १६॥

 

लग्नेशे नाशराशिस्थे षड्विंशे क्षयरोगता ।

व्ययेशे रोगराशिस्थे तदीशे व्ययराशिगे ॥ १७॥

 

त्रिंशद्वर्षैकोनवर्षे गुल्मरोगं विनिर्दिशेत् ।

रिपुस्थानगते चन्द्रे शशिना संयुते सति ॥ १८॥

 

पञ्चपञ्चाशदब्देषु रक्तकुष्ठं विनिर्दिशेत् ।

लग्नेशे लग्नराशिस्थे मन्दे शत्रुसमन्विते ॥ १९॥

 

एकोनषष्टिवर्षे तु वातरोगार्दितो भवेत् ।

रंध्रेशे रिपुराशिस्थे व्ययेशे लग्नसंस्थिते ॥ २०॥

 

चन्द्रे षष्ठेश्संयुक्ते वसुवर्षे मृगाद्भयम् ।

षष्ठाष्टमगतो रहुस्तस्मादष्टगते शनौ ॥ २१॥

 

जातस्य जन्मतो विप्र प्रथमे च द्वितीयके ।

वत्सरेऽग्निभयं तस्य त्रिवर्षे पक्षिदोषभाक् ॥ २२॥

 

षष्ठाष्टमगते सूर्ये तद्व्यये चन्द्रसंयुतः ।

पञ्चमे नवमेऽब्दे तु जलभीतिं विनिर्दिशेत् ॥ २३॥

 

अष्टमे मन्दसंयुक्ते तस्माद्वा द्वादशे कुजः ।

त्रिंशाब्दे दशमेऽब्दे तु स्फोटकादि विनिर्दिशेत् ॥ २४॥

 

रंध्रेशे राहुसंयुक्ते तदंशे रंध्रकोणगे ।

द्वाविंशेऽष्टादशे वर्षे ग्रन्थिमेहादिपीडनम् ॥ २५॥

 

लाभेशे रिपुभावस्थे रोगेशे लाभराशिगे ।

एकत्रिंशत्समे वर्षे शत्रुमूलाद्धनव्ययः ॥ २६॥

 

सुतेशे रिपुभावस्थे षष्ठेशे गुरुसंयुते ।

व्ययेशे लग्नभावस्थे तस्य पुत्रो रिपुर्भवेत् ॥ २७॥

 

लग्नेशे षष्ठराशिस्थे तदीशे षष्ठराशिगे ।

दशमैकोनविंशेऽब्दे शुनकाद्भीतिरुच्यते ॥ २८॥

 

अथ जायाभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ १८॥

 

 

जायाभावफलं वक्ष्ये श‍ृणु त्वं द्विजसत्तम ।

जायाधिपे स्वभे स्वोच्चे स्त्रीसुखं पूर्णमादिशेत् ॥ १॥

 

कलत्रपो विना स्वर्क्षं व्ययषष्ठाष्टमस्थितः ।

रोगिणीं कुरुते नारीं तथा तुङ्गादिकं विना ॥ २॥

 

सप्तमे तु स्थिते शुक्रेऽतीवकामी भवेन्नरः ।

यत्रकुत्रस्थिते पापयुते स्त्रीमरणं भवेत् ॥ ३॥

 

जायाधीशः शुभैर्युक्तो दृष्टो वा बलसंयुतः ।

तदा जातो धनी मानी सुखसौभाग्यसंयुतः ॥ ४॥

 

नीचे शत्रुगृहेऽस्ते वा निर्बले च कलत्रपे ।

तस्यापि रोगिणी भार्या बहुभार्यो नरो भवेत् ॥ ५॥

 

मन्दभे शुक्रगेहे वा जायाधीशे शुभेक्षिते ।

स्वोच्चगे तु विशेषेण बहुभार्यो नरो भवेत् ॥ ६॥

 

वन्ध्यासङ्गो मदे भानौ चन्द्रे राशिसमस्त्रियः ।

कुजे रजस्वलासङ्गो वन्ध्यासङ्गश्च कीर्तितः ॥ ७॥

 

बुधे वेश्या च हीना च वणिक् स्त्री वा प्रकीर्तिता ।

गुरौ ब्राह्मणभार्या स्याद्गर्भिणीसङ्ग एव च ॥ ८॥

 

हीना च पुष्पिणी वाच्या मन्दराहुफणीश्वरैः ।

कुजेऽथ सुस्तनी मन्दे व्याधिदौर्बल्यसंयुता ॥ ९॥

 

कठिनोर्ध्वकुचार्ये च शुक्रे स्थूलोत्तमस्तनी ।

पापे द्वादशकामस्थे क्षीणचन्द्रस्तु पञ्चमे ॥ १०॥

 

जातश्च भार्यावश्यः स्यादिति जातिविरोधकृत् ।

जामित्रे मन्दभौमे च तदीशे मन्दभूमिजे ॥ ११॥

 

वेश्या वा जारिणी वाऽपि तस्य भार्या न संशयः ।

भौमांशकगते शुक्रे भौमक्षेत्रगतेऽथवा ॥ १२॥

 

भौमयुक्ते च दृष्टे वा भगचुम्बनभाग् भवेत् ।

मन्दांशकगते शुक्रे मन्दक्षेत्रगतेऽपि च ॥ १३॥

 

मन्दयुक्ते च दृष्टे च शिश्नचुम्बनतत्परः ।

दारेशे स्वोच्चराशिस्थे मदे शुभसमन्विते ॥ १४॥

 

लग्नेशो बलसंयुक्तः कलत्रस्थानसंयुतः ।

तद्भार्या सद्गुणोपेता पुत्रपौत्रप्रवर्धिनी ॥ १५॥

 

कलत्रे तत्पतौ वापि पापग्रहसमन्विते ।

भार्याहानिं वदेत् तस्य निर्बले च विशेषतः ॥ १६॥

 

षष्ठाष्टमव्ययस्थाने मदेशो दुर्बलो यदि ।

नीचराशिगतो वापि दारनाशं विनिर्दिशेत् ॥ १७॥

 

कलत्रस्थानगे चन्द्रे तदीशे व्ययराशिगे ।

कारको बलहीनश्च दारसौख्यं न विद्यते ॥ १८॥

 

सप्तमेशे स्वनीचस्थे पापर्क्षे पापसंयुते ।

सप्तमे क्लीवराश्यंशे द्विभार्यो जातको भवेत् ॥ १९॥

 

कलत्र्स्थानगे भौमे शुक्रे जामित्रगे शनौ ।

लग्नेशे रन्ध्रराशिस्थे कलत्रत्रयवान् भवेत् ॥ २०॥

 

द्विस्वभावगते शुक्रे स्वोच्चे तद्राशिनायके ।

दारेशे बलसंयुक्ते बहुदारसमन्वितः ॥ २१॥

 

दारेशे शुभराशिस्थे स्वोच्चस्वर्क्षगतो भृगुः ।

पञ्चमे नवमेऽब्दे तु विवाहः प्रायशो भवेत् ॥ २२॥

 

दारस्तानं गते सूर्ये तदीशे भृगुसंयुते ।

सप्तमैकादशे वर्षे विवाहः प्रायशो भवेत् ॥ २३॥

 

कुटुम्बस्थानगे शुक्रे दारेशे लाभराशिगे ।

दशमे षोडशाऽब्दे च विवाहः प्रायशो भवेत् ॥ २४॥

 

लग्नकेन्द्रगते शुक्रे लग्नेशे मन्दराशिगे ।

वत्सरैकादशे प्राप्ते विवाहं लभते नरः ॥ २५॥

 

लग्नात् केन्द्रगते शुक्रे तस्मात् कामगते शनौ ।

द्वादशैकोनविंशे च विवाहः प्रायशो भवेत् ॥ २६॥

 

चन्द्राज्जामित्रगे शुक्रे शुक्राज्जामित्रगे शनौ ।

वत्सरेऽष्टादशे प्राप्ते विवाहं लभते नरः ॥ २७॥

 

धनेशे लाभराशिस्थे लग्नेशे कर्मराशिगे ।

अब्दे पञ्चदशे प्राप्ते विवाहं लभते नरः ॥ २८॥

 

धनेशे लाभराशिस्ते लाभेशे धनराशिगे ।

अब्दे त्रयोदशे प्राप्ते विवाहं लभते नरः ॥ २९॥

 

रन्ध्राज्जामित्रगे शुक्रे तदीशे भौमसंयुते ।

द्वाविंशे सप्तविंशेऽब्दे विवाहं लभते नरः ॥ ३०॥

 

दारांशकगते लग्ननाथे दारेश्वरे व्यये ।

त्रयोविंशे च षड्विंशे विवाहं लभते नरः ॥ ३१॥

 

रन्ध्रेशे दारराशिस्थे लग्नांशे भृगुसंयुते ।

पञ्चविंशे त्रयस्त्रिंशे विवाहं लभते नरः ॥ ३२॥

 

भाग्याद्भाग्यगते शुक्रे तद्द्वये राहुसंयुते ।

एकत्रिंशास्त्रयस्त्रिंशे दारलाभं विनिर्दिशेत् ॥ ३३॥

 

भाग्याज्जामित्रगे शुक्रे तद्द्यूने दारनायके ।

त्रिंशे वा सप्तविंशाब्दे विवाहं लभते नरः ॥ ३४॥

 

दारेशे नीचराशिस्थे शुक्रे रन्ध्रारिसंयुते ।

अष्टादशे त्रयस्त्रिंशे वत्सरे दारनाशनम् ॥ ३५॥

 

मदेशे नाशराशिस्थे व्ययेशे मदराशिगे ।

तस्य चैकोनविंशाब्दे दारनाशं विनिर्दिशेत् ॥ ३६॥

 

कुटुम्बस्थानगो राहुः कलत्रे भौमसंयुते ।

पाणिग्रहे च त्रिदिने सर्पदष्टे वधूमृतिः ॥ ३७॥

 

रन्ध्रस्थानगते शुक्रे तदीशे सौरिराशिगे ।

द्वादशैकोनविंशाब्दे दारनाशं विनिर्दिशेत् ॥ ३८॥

 

लग्नेशे नीचराशिस्थे धनेशे निधनं गते ।

त्रयोदशे तु सम्प्राप्ते कलत्रस्य मृतिर्भवेत् ॥ ३९॥

 

शुक्राज्जामित्रगे चन्द्रे चन्द्राज्जामित्रगे बुधे ।

रन्ध्रेशे सुतभावस्थे प्रथमं दशमाब्दिकम् ॥ ४०॥

 

द्वाविंशे च द्वितीयं च त्रयस्त्रिंशे तृतीयकम् ।

विवाहं लभते मर्त्यो नाऽत्र कार्या विचारणा ॥ ४१॥

 

षष्ठे च भवने भौमः सप्तमे राहुसंस्थितिः ।

अष्टमे च यदा सौरिस्तस्य भार्या न जीवति ॥ ४२॥

 

अथ आयुर्भावफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ १९॥

 

 

आयुर्भावफलं चाऽथ कथयामि द्विजोत्तम ।

आयुःस्थानाधिपः केन्द्रे दीर्घमायुः प्रयच्छति ॥ १॥

 

आयुस्थानाधिपः पापैः सह तत्रैव संस्थितः ।

करोत्यल्पायुषं जातं लग्नेशोऽप्यत्र संस्थितः ॥ २॥

 

एवं हि शनिना चिन्ता कार्या तर्कैर्विचक्षणैः ।

कर्माधिपेन च तथा चिन्तनं कार्यमायुषः ॥ ३॥

 

षष्ठे व्ययेऽपि षष्ठेशो व्ययाधीशो रिपौ व्यये ।

लग्नेऽष्टमे स्थितो वाऽपि दीर्घमायुः प्रयच्छति ॥ ४॥

 

स्वस्थाने स्वांशके वाऽपि मित्रेशे मित्रमन्दिरे ।

दीर्घायुषं करोत्येव लग्नेशोऽष्टमपः पुनः ॥ ५॥

 

लग्नाष्टमपकर्मेशमन्दाः केन्द्रत्रिकोणयोः ।

लाभे वा संस्थितास्तद्वद् दिशेयुर्दीर्घमायुषम् ॥ ६॥

 

एवं बहुविधा विद्वन्नायुर्योगाः प्रकीर्तिताः ।

एषु यो बलवांस्तस्याऽनुसारादायुरादिशेत् ॥ ७॥

 

अष्टमाधिपतौ केन्द्रे लग्नेशे बलवर्जते ।

विंशद्वर्षाण्यसौ जीवेद् द्वात्रिंशत्परमायुषम् ॥ ८॥

 

रन्ध्रेशे नीचराशिस्थे रन्ध्रे पापग्रहैर्युते ।

लग्नेशे दुर्बले जन्तुरल्पायुर्भवति ध्रुवम् ॥ ९॥

 

रन्ध्रेशे पापसंयुक्ते रन्ध्रे पापग्रहैर्युते ।

व्यये क्रूरग्रहाक्रान्ते जातमात्रं मृतिर्भवेत् ॥ १०॥

 

केन्द्रत्रिकोणगाः पापाः शुभाः षष्ठाष्टगा यदि ।

लग्ने नीचस्थरन्ध्रेशो जातः सद्यो मृतो भवेत् ॥ ११॥

 

पञ्चमे पापसंयुक्ते रन्ध्रेशे पापसंयुते ।

रन्ध्रे पापग्रहैर्युक्ते स्वल्पमायुः प्रजायते ॥ १२॥

 

रन्ध्रेशे रन्ध्रराशिस्थे चन्द्रे पापसमन्विते ।

शुभदृष्टिविहीने च मासान्ते च मृतिर्भवेत् ॥ १३॥

 

लग्नेशे स्वोच्चराशिस्थे चन्द्रे लाभसमन्विते ।

रन्ध्रस्थानगते जीवे दीर्घमायुर्न संशयः ॥ १४॥

 

लग्नेशोऽतिबली दृष्टः केन्द्रसंस्थैः शुभग्रहैः ।

धनैः सर्वगुणैः सार्धं दीर्घमायुः प्रयच्छति ॥ १५॥

 

अथ भाग्यभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ २०॥

 

 

अथ भाग्यभावं विप्र फलं वक्ष्ये तवाऽग्रतः ।

सबलो भाग्यपे भाग्ये जातो भाग्ययुतो भवेत् ॥ १॥

 

भाग्यस्थानगते जीवे यदीशे केन्द्रसंस्थिते ।

लग्नेशे बलसंयुक्ते बहुभाग्ययुतो भवेत् ॥ २॥

 

भाग्येशे बलसंयुक्ते भाग्ये भृगुसमन्विते ।

लग्नात् केन्द्रगते जीवे पिता भाग्यसमन्वितः ॥ ३॥

 

भाग्यस्थानाद् द्वितीये वा सुखे भौमसमन्विते ।

भाग्येशे नीचराशिस्थे पिता निर्धन एव हि ॥ ४॥

 

भाग्येशे परमोच्चस्थे भाग्यांशे जीवसंयुते ।

लग्नाच्चतुष्टये शुक्रे तत्पिता दीर्घजीवनः ॥ ५॥

 

भाग्येशे केन्द्रभावस्थे गुरुणा च निरीक्षिते ।

तत्पिता वाहनैर्युक्तो राजा वा तत्समो भवेत् ॥ ६॥

 

भाग्येशे कर्मभावस्थे कर्मेशे भाग्यराशिगे ।

शुभदृष्टे धनाढ्यश्च कीर्तिमांस्तत्पिता भवेत् ॥ ७॥

 

परमोच्चांशगे सूर्ये भाग्येशे लाभसंस्थिते ।

धर्मिष्ठो नृपवात्सल्यः पितृभक्तो भवेन्नरः ॥ ८॥

 

लग्नात्त्रिकोणगे सूर्ये भाग्येशे सप्तमस्थिते ।

गुरुणा सहिते दृष्टे पितृभक्तिसमन्वितः ॥ ९॥

 

भाग्येशे धनभावस्थे धनेशे भाग्यराशिगे ।

द्वात्रिंशात्परतो भाग्यं वाहनं कीर्तिसम्भवः ॥ १०॥

 

लग्नेशे भाग्यराशिस्थे षष्ठेशेन समन्विते ।

अन्योन्यवैरं ब्रुवते जनकः कुत्सितो भवेत् ॥ ११॥

 

कर्माधिपेन सहितो विक्रमेशोऽपि निर्बलः ।

भाग्यपो नीचमूढस्थो योगो भिक्षाशनप्रदः ॥ १२॥

 

षष्ठाष्टमव्यये भानू रन्ध्रेशे भाग्यसंयुते ।

व्ययेशे लग्नराशिस्थे षष्ठेशे पञ्चमे स्थिते ॥ १३॥

 

जातस्य जननात्पूर्वं जनकस्य मृतिर्भवेत् ।

रन्ध्रस्थानगते सूर्ये रन्ध्रेशे भाग्यभावगे ॥ १४॥

 

जातस्य प्रथमाब्दे तु पितुर्मरणमादिशेत् ।

व्ययेशे भाग्यराशिस्थे नीचांशे भाग्यनायके ॥ १५॥

 

तृतीये षोडशे वर्षे जनकस्य मृतिर्भवेत् ।

लग्नेशे नाशराशिस्थे रन्ध्रेशे भानुसंयुते ॥ १६॥

 

द्वितीये द्वादशे वर्षे पितुर्मरणमादिशेत् ।

भाग्याद्रन्ध्रगते राहौ भाग्याद्भाग्यगते रवौ ॥ १७॥

 

षोडशेऽष्टादशे वर्षे जनकस्य मृतिर्भवेत् ।

राहुणा सहिते सूर्ये चन्द्राद्भाग्यगते शनौ ॥ १८॥

 

सप्तमैकोनविंशाब्दे तातस्य मरणं ध्रुवम् ।

भाग्येशे व्ययराशिस्थे व्ययेशे भाग्यराशिगे ॥ १९॥

 

वदाब्धिमितवर्षाच्च पितुर्मरणमादिशेत् ।

रव्यंशे च स्थिते चन्द्रे लग्नेशे रन्ध्रसंयुते ॥ २०॥

 

पञ्चत्रिंशैकचत्वारिंशद्वर्षे मरणं पितुः ।

पितृस्थानाधिपे सूर्ये मन्दभौमसमन्विते ॥ २१॥

 

पञ्चाशद्वत्सरे प्राप्ते जनकस्य मृतिर्भवेत् ।

भाग्यात् सप्तमगे सूर्ये भ्रातृसप्तमगस्तमः ॥ २२॥

 

षष्ठेऽब्दे पञ्चविंशाब्दे पितुर्मरणमादिशेत् ।

रन्ध्रजामित्रगे मन्दे मन्दाज्जामित्रगे रवौ ॥ २३॥

 

त्रिंशैकविंशे षड्विंशे जनकस्य मृतिर्भवेत् ।

भाग्येशे नीचराशिस्थे तदीशे भाग्यराशिगे ॥ २४॥

 

षड्विंशेऽब्दे त्रयस्त्रिंशे पितुर्मरणमादिशेत् ।

एवं जातस्य दैवज्ञो फलं ज्ञात्वा विनिर्दिशेत् ॥ २५॥

 

परमोच्चांशगे शुक्रे भाग्येशेन समन्विते ।

भ्रातृस्थाने शनियुते बहुभाग्याधिपो भवेत् ॥ २६॥

 

गुरुणा संयुते भाग्ये तदीशे केन्द्रराशिगे ।

विंशद्वर्षात् परं चैव बहुभाग्यं विनिर्दिशेत् ॥ २७॥

 

परमोच्चांशगे सौम्ये भाग्येशे भाग्यराशिगे ।

षट्त्रिंशाच्च परं चैव बहुभाग्यं विनिर्दिशेत् ॥ २८॥

 

लग्नेशे भाग्यराशिस्थे भाग्येशे लग्नसंयुते ।

गुरुणा संयुते द्यूने धनवाहनलाभकृत् ॥ २९॥

 

भाग्याद्भाग्यवतो राहुस्तदीशे निधनं गते ।

भाग्येशे नीचराशिस्थे भाग्यहीनो भवेन्नरः ॥ ३०॥

 

भाग्यस्थानगते मन्दे शशिना च समन्विते ।

लग्नेशे नीचराशिस्थे भिक्षाशी च नरो भवेत् ॥ ३१॥

 

एवं भाग्यफलं विप्र सङ्क्षेपात् कथितं मया ।

लग्नेशभाग्यभावेशस्थित्याऽन्यदपि निर्दिशेत् ॥ ३२॥

 

 

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.