Brihat Parashara Hora Shastram
बृहत्पाराशरहोराशास्त्रम् ११-२०
अथ भावविवेकाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ११॥
अरिष्टं तत्प्रभङ्गं च श्रुतं त्वत्तो मया मुने ।
कस्माद् भावात् फलं किं किं विचार्यमिति मे वद ॥ १॥
देहं रूपं च ज्ञानं च वर्णं चैव बलाबलम् ।
सुखं दुःखं स्वभावञ्च लग्नभावान्निरीक्षयेत् ॥ २॥
धनधान्यं कुटुम्बांश्च मृत्युजालममित्रकम् ।
धातुरत्नादिकं सर्वं धनस्थानान्निरीक्षयेत् ॥ ३॥
विक्रमं भृत्यभ्रात्रादि चोपदेशप्रयाणकम् ।
पित्रोर्वै मरणं विज्ञो दुश्चिक्याच्च निरीक्षयेत् ॥ ४॥
वाहनान्यथ बन्धूंश्च मातृसौख्यादिकान्यपि ।
निधि क्षेत्रं गृहं चापि चतुर्थात् परिचिन्तयेत् ॥ ५॥
यन्त्रमन्त्रौ तथा विद्यां बुद्धेश्चैव प्रबन्धकम् ।
पुत्रराज्यापभ्रांशादीन् पश्येत् पुत्रालयाद् बुधः ॥ ६॥
मातुलान्तकशङ्कानां शत्रूंश्चैव व्रणादिकान् ।
सपत्नीमातरं चापि षष्ठभावान्निरीक्षयेत् ॥ ७॥
जायामध्वप्रयाणं च वाणिज्यं नष्टवीक्षणम् ।
मरणं च स्वदेहस्य जायाभावान्निरीक्षयेत् ॥ ८॥
आयु रणं रिपुं चापि दुर्गं मृतधनं तथा ।
गत्यनुकादिकं सर्वं पश्येद्रन्ध्राद्विचक्षणः ॥ ९॥
भाग्यं श्यालं च धर्मं च भ्रातृपत्न्यादिकांस्तथा ।
तीर्थयात्रादिकं सर्वं धर्मस्थानान्निरीक्षयेत् ॥ १०॥
राज्यं चाकाशंवृत्तिं च मानं चैव पितुस्तथा ।
प्रवासस्य ऋणस्यापि व्योमस्थानान्निरीक्षणम् ॥ ११॥
नानावस्तुभवस्यापि पुत्रजायादिकस्य च ।
आयं वृद्धिं पशूनां च भवस्थानान्निरीक्षणम् ॥ १२॥
व्ययं च वैरिवृत्तान्तरिःफमन्त्यादिकं तथा ।
व्ययाच्चैष हि ज्ञातव्यमिनि सर्वत्र धीमता ॥ १३॥
यो यो शुभैर्युतो दृष्टो भावो वा पतिदृष्टयुक् ।
युवा प्रवृद्धो राज्यस्थः कुमारो वाऽपि यत्पतिः ॥ १४॥
तदीक्षणवशात् तत्तद्भावसौख्यं वदेद् बुधः ।
यद्यद् भावपतिर्नष्टस्त्रिकेशाद्यैश्च संयुतः ॥ १५॥
भावं न वीक्षते सम्यक् सुप्तो वृद्धोमृतोऽथवा ।
पीडितो वाऽस्य भावस्य फलं नष्टं वदेद् ध्रुवम् ॥ १६॥
अथ तनुभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ १२॥
सपापो देहपोऽष्टारिव्ययगो देहसौख्यहृत् ।
केन्द्रे कोणे स्थितोऽङ्गेशः सदा देहसुखं दिशेत् ॥ १॥
लग्नपोऽस्तङ्गतो नीचे शत्रुभे रोगकृद् भवेत् ।
शुभः केन्द्रत्रिकोणस्था सर्वरोगहराः स्मृताः ॥ २॥
लग्ने चन्द्रेऽथव क्रूरग्रहैर्दृष्टेऽथवा युते ।
शुभदृष्टिविहीने च जन्तोर्देहसुखं न हि ॥ ३॥
लग्ने सौम्ये सुरूपः स्यात् क्रूरेरूपविवर्जितः ।
सौम्यखेटैर्युते दृष्टे लग्ने देहसुखान्वितः ॥ ४॥
लग्नेशो ज्ञा गुरुर्वाऽपि शुक्रो वा केन्द्रकोणगः ।
दीर्घायुर्धनवान् जातो बुद्धिमान् राजवल्लभः ॥ ५॥
लग्नेशे चरराशिस्थे शुभग्रहनिरीक्षिते ।
कीर्तिश्रीमान् महाभोगी देहसौख्यसमन्वितः ॥ ६॥
बुधो जीवोऽथवा शुक्रो लग्ने चन्द्रसमन्वितः ।
लग्नात् केन्द्रगतो वाऽपि राजलक्षणसंयुतः ॥ ७॥
ससौरे सकुजे वापि लग्ने मेषे वृषे हरौ ।
राश्यंशसदृशौ गात्रे स जातो नालविष्टितः ॥ ८॥
चतुष्पदगतो भानुः परे वीर्यसमन्विताः ।
द्विस्वभावगता जातौ यमलाविति निर्दिशेत् ॥ ९॥
रवौन्दू एकभावस्थावेकंशकसमन्वितौ ।
त्रिमात्रा च त्रिभिर्मासैः पित्रा भ्रात्रा च पोषितः ॥ १०॥
एवमेव फलं वाच्यं चन्द्रादपि सदा बुधैः ।
अथ जातनरस्याङ्गे व्रणचिह्नादिकं ब्रुवे ॥ ११॥
शिरो नेत्रे तथा कर्णौ नासिके च कपोलकौ ।
हनूर्मुखं च लग्नाद्या तनावाद्यदृकाणके ॥ १२॥
मध्यद्रेष्काणगे लग्ने कण्ठोंऽसौ च भुजौ तथा ।
पार्श्वे च हृदये क्रोडे नाभिश्चेति यथाक्रमम् ॥ १३॥
वस्तिर्लिङ्गगुदे मुष्कावूरू जानू च जङ्घके ।
पादश्चेत्युदितैर्वाममङ्गं ज्ञेयं तृतीयके ॥ १४॥
यस्मिन्नङ्गे स्थितः पापो व्रणं तत्र समादिशेत् ।
नियतं सबुधैः क्रूरैः सौम्यैर्लक्ष्म वदेद् बुधः ॥ १५॥
अथ धनभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ १३॥
धनभावफलं वच्मि शृणु त्वं द्विजसत्तम ।
धनेशो धनभावस्थः केन्द्रकोणगतोऽपि वा ॥ १॥
धनवृद्धिकरो ज्ञेयस्त्रिकस्थो धनहानिकृत् ।
धनदश्च धने सौम्यः पापो धनविनाशकृत् ॥ २॥
धनाधिपो गुरुर्यस्य धनभावगतो भवेत् ।
भौमेन सहितो वाऽपि धनवान् स नरो भवेत् ॥ ३॥
धनेशे लाभभावस्थे लाभेशे वा धनं गते ।
तावुभौ केन्द्रकोणस्थौ धनवान् स नरो भवेत् ॥ ४॥
धनेशे केन्द्रराशिस्थे लाभेशे तत्त्रिकोणगे ।
गुरुशुक्रयुते दृष्टे धनलाभमुदीरयेत् ॥ ५॥
धनेशो रिपुभावस्थो लाभेशस्तद्गतो यदि ।
धनायौ पापयुक्तौ वा दृष्टौ निर्धन एव सः ॥ ६॥
धनलाभाधिपावस्तौ पापग्रहसमन्वितौ ।
जन्मप्रभृतिदारिद्रं भिक्षान्नं लभते नरः ॥ ७॥
षष्ठेऽष्टमे व्यये वाऽपि धनलाभाधिपौ यदि ।
लाभे कुजोधने राहू राजदण्डाद् धनक्षयः ॥ ८॥
लाभे जीवे धने शुक्रे धनेशे शुभसंयुते ।
व्यये च शुभसंयुक्ते धर्मकार्ये धनव्ययः ॥ ९॥
स्वभोच्चस्थे धनाधीशे जातको जनपोषकः ।
परोपकारी ख्यातश्च विज्ञेयो द्विजसत्तम ॥ १०॥
स्थिते पारावतांशादौ धनेशे शुभसंयुते ।
तद्गृहे सर्वसम्पत्तिर्विनाऽयासेन जायते ॥ ११॥
नेत्रेशे बलसंयुक्ते शोभनाक्षो भवेन्नरः ।
षष्ठाष्टमव्ययस्थे च नेत्रवैकल्यवान् भवेत् ॥ १२॥
धनेशे पापसंयुक्ते धने पापसमन्विते ।
पिशुनोऽसत्यवादी च वातव्याधिसमन्वितः ॥ १३॥
अथ सहजभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ १४॥
अथ विक्रमभावस्य फलं वक्ष्यामि भो द्विज ।
सहजे सौम्ययुग्दृष्टे भ्रातृमान् विक्रमी नरः ॥ १॥
सभौमो भ्रातृभावेशो भ्रातृभावं प्रपश्यति ।
भ्रातृक्षेत्रगतो वाऽपि भ्रातृभावं विनिर्दिशेत् ॥ २॥
पापयोगेन तौ पापक्षेत्रयोगेन वा पुनः ।
उत्पाट्य सहजान् सद्यो निहन्तरौ न संशयः ॥ ३॥
स्त्रीग्रहो भ्रातृभावेशः स्त्रीग्रहो भ्रातृभावगः ।
भगिनी स्यात् तथा भ्राता पुङ्गृहे पुङ्ग्रहो यदि ॥ ४॥
मिश्रे मिश्रफलं वाच्यं बलाबलविनिर्णयात् ।
मृतौ कुजतृतीयेशौ सहोदरविनाशकौ ॥ ५॥
केन्द्रत्रिकोणगे वाऽपि स्वोच्चमित्रस्ववर्गगे ।
कारके सहजेशे या भ्रातृसौख्यं विनिर्दिशेत् ॥ ६॥
भ्रातृभे बुधसंयुक्ते तदीशे चन्द्रसंयुते ।
कारके मन्दसंयुक्ते भगिन्येकाग्रतो भवेत् ॥ ७॥
पश्चात् सहोदरोऽप्येकस्तृतीयस्तु मृतो भवेत् ।
कारके राहुसंयुक्ते सहजेशे तु नीचगे ॥ ८॥
पश्चात् सहोदराभावं पूर्वं तु तत्त्रयं वदेत् ।
भ्रातृस्थानाधिपे केन्द्रे कारके तत्त्रिकोणगे ॥ ९॥
जीवेन सहिते चोच्चे ज्ञेया द्वादश सोदराः ।
तत्र ज्येष्ठद्वियं तद्वज्जातकाच्च तृतीयकम् ॥ १०॥
सप्तमं नवमं चैव द्वादशं च मृतं वदेत् ।
शेषाः सहोदराः षड् वै भवेयुर्दीर्घजीवनाः ॥ ११॥
व्ययेशेन युतो भौमो गुरुणा सहितोऽपि वा ।
भ्रातृभावे स्थिते चन्द्रे सप्तसङ्ख्यास्तु सोदराः ॥ १२॥
भ्रातृस्थाने शशियुते केवलं पुङ्ग्रहेक्षिते ।
सहजा भ्रातरो ज्ञेयाः शुक्रयुक्तेक्षितेऽन्यथा ॥ १३॥
अग्रे जातं रविर्हन्ति पृष्ठे जातं शनैश्चरः ।
अग्रजं पृष्ठजं हन्ति सहजस्थो धरासुतः ॥ १४॥
एतेषां विप्र योगानां बलाबलविनिर्णयात् ।
भ्रातृणां भगिनीनां वा जातकस्य फलं वदेत् ॥ १५॥
अथ सुखभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ १५॥
उक्तं तृतीयभावस्य फलं सङ्क्षेपतो मया ।
सुखभावफलं चाऽथ कथयामि द्विजोत्तम ॥ १॥
सुखेशे सुखभावस्थे लग्नेशे तद्गतेऽपि वा ।
शुभदृष्टे च जातस्य पूर्णं गृहसुखं वदेत् ॥ २॥
स्वगेहे स्वांशके स्वोच्चे सुखस्थानाधिपो यदि ।
भूमियानगृहादीनां सुखं वाद्यभवं तथा ॥ ३॥
कर्माधिपेन संयुक्ते केन्द्रे कोणे गृहाधिपे ।
विचित्रसौधप्राकारैर्मण्डितं तद्गृहं वदेत् ॥ ४॥
बन्धुस्थानेश्वरे सौम्ये शुभग्रहयुतेक्षिते ।
शशिजे लग्नसंयुक्ते बन्धुपूज्यो भवेन्नरः ॥ ५॥
मातुःस्थाने शुभयुते तदीशे स्वोच्चराशिगे ।
कारके बलसंयुक्ते मातुर्दीर्घायुरादिशेत् ॥ ६॥
सुखेशे केन्द्रभावस्थे तथा केन्द्रस्थितो भृगुः ।
शशिजे स्वोच्चराशिस्थे मातुः पूर्णं सुखं वदेत् ॥ ७॥
सुखे रवियुते मन्दे चन्द्रे भाग्यगते सति ।
लाभस्थानगतो भौमो गोमहिष्यादिलाभकृत् ॥ ८॥
चरगेहसमायुक्तो सुखे तद्राशिनायके ।
षष्ठे व्यये स्थिते भौमे नरः प्राप्नोति मूकताम् ॥ ९॥
लग्नस्थानाधिपे सौम्ये सुखेशे नीचराशिगे ।
कारके व्ययभावस्थे सुखेशे लाभसङ्गते ॥ १०॥
द्वदशे वत्सरे प्राप्ते वाहनस्य सुखं वदेत् ।
वाहने सूर्यसंयुक्ते स्वोच्चे तद्भावनायके ॥ ११॥
शुक्रेण संयुते वर्षे द्वात्रिंशे वाहनं भवेत् ।
कर्मेशेन युते बन्धुनाथे तुङ्गांशसंयुते ॥ १२॥
द्विचत्वारिंशके वर्षे नरो वाहनभाग् भवेत् ।
लाभेशे सुखराशिस्थे सुखेशे लाभसंयुते ॥ १३॥
द्वादशे वस्तरे प्राप्ते जातो वाहनभाग् भवेत् ।
शुभं शुभत्वे भावस्य पापत्वे फलमन्यथा ॥ १४॥
अथ पञ्चमभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ १६॥
अथ पञ्चमभावस्य कथयामि फलं द्विज ।
लग्नपे सुतभावस्थे सुतपे च सुते स्थिते ॥ १॥
केन्द्रत्रिकोणसंस्थे वा पूर्णं पुत्रसुखं वदेत् ।
षष्ठाष्टमव्ययस्थे तु सुताधीशे त्वपुत्रता ॥ २॥
सुतेशेस्तङ्गते वाऽपि पापाक्रान्ते च निर्बले ।
तदा न जायते पुत्रो जातो वा म्रियते ध्रुवम् ॥ ३॥
षष्ठस्थाने सुताधीशे लग्नेशे कुजसंयुते ।
म्रियते प्रथमापत्यं काकबन्ध्या च गेहिनी ॥ ४॥
सुताधीशो हि नीचस्थो व्ययषष्ठाष्टमस्थितः ।
काकबन्ध्या भवेन्नारी सुते केतुबुधौ यदि ॥ ५॥
सुतेशो नीचगो यत्र सुतस्थानं न पश्यति ।
तत्र सौरिबुधौ स्यातां काकबन्ध्यात्वमाप्नुयात् ॥ ६॥
भाग्येशो मूर्तिवर्ती चेत् सुतेशो नीचगो यदि ।
सुते केतुबुधौ स्यातां सुतं कष्टाद् विनिर्दिशेत् ॥ ७॥
षष्ठाष्टमव्ययस्थो वा नीचो वा शत्रुराशिगः ।
सुतेशश्च सुते तस्य कष्टाद् पुत्रं विनिर्दिशेत् ॥ ८॥
पुत्रभावे बुधक्षेत्रे मन्दक्षेत्रेऽथवा पुनः ।
मन्दे मान्दियुतौ दृष्टे तदा दत्तादयः सुताः ॥ ९॥
रविचन्द्रौ यदैकस्थावेकांशकसमन्वितौ ।
त्रिमातृभिरसौ याद्वा द्विपित्राऽपि च पोषितः ॥ १०॥
पञ्चमे षड्ग्रहैर्युक्ते तदीशे व्ययराशिगे ।
लग्नेशेन्दू बलाढयौ चेत् तदा दत्तसुतोद्भवः ॥ ११॥
सुते ज्ञजीवशुक्रैश्च सबलैरवलोकिते ।
भवन्ति बहवः पुत्राः सुतेशे हि बलान्विते ॥ १२॥
सुतेशे चन्द्रसंयुक्ते तद्द्रेष्काणगतेऽपि वा ।
तदा हि कन्यकोत्पत्तिः प्रवदेद् दैवचिन्तकः ॥ १३॥
सुतेशे चरराशिस्थे राहुणा सहिते विधौ ।
पुत्रस्थानः गते मन्दे परजातं वदेच्छिशुम् ॥ १४॥
लग्नादष्टमगे चन्द्रे चन्द्रादष्टमगे गुरौ ।
पापग्रहैर्युते दृष्टे परजातो न संशयः ॥ १५॥
पुत्रस्थानाधिपे स्वोच्चे लग्नाद्वा द्वित्रिकोणगे ।
गुरुणा संयुते दृष्टे पुत्रभाग्यमुपैति सः ॥ १६॥
त्रिचतुःपापसंयुक्ते सुते सौम्यविवर्जिते ।
सुतेशे नीचराशिस्थे नीचसंस्थौ भवेच्छिशुः ॥ १७॥
पुत्रस्थानं गते जीवे तदीशे भृगुसंयुते ।
द्वात्रिंशे च त्रयस्त्रिंशे वत्सरे पुत्रसम्भवः ॥ १८॥
सुतेशे केन्द्रभावस्थे कारकेण समन्विते ।
षड्त्रिंशे त्रिंशदब्दे च पुत्रोत्पत्तिं विनिर्दिशेत् ॥ १९॥
लग्नाद् भाग्यगते जीवे जीवाद् भाग्यगते भृगौ ।
लग्नेशे भृगुयुक्ते वा चत्वारिंशे सुतं वदेत् ॥ २०॥
पुत्रस्थानं गते राहौ तदीशे पापसंयुते ।
नीचराशिगतो जीवो द्वात्रिंशे पुत्रमृत्युदः ॥ २१॥
जीवात् पञ्चमगे पापे लग्नात् पञ्चमगेऽपि च ।
षड्त्रिंशे च त्रयस्त्रिंशे चत्वारिंशे सुतक्षयः ॥ २२॥
लग्ने मान्दितमायुक्ते लग्नेशे नीचराशिगे ।
षड्पञ्चाशत्तमेऽब्दे च पुत्रशोकसमाकुलः ॥ २३॥
चतुर्थे पापसंयुक्ते षष्ठभावे तथैव हि ।
सुतेशे परमोच्चस्थे लग्नेशेन समन्विते ॥ २४॥
कारके शुभसंयुक्ते दशसङ्ख्यास्तु सूनवः ।
परमोच्चगते जीवे धनेशे राहुसंयुते ॥ २५॥
भाग्येशे भाग्यसंयुक्ते सङ्ख्याता नव सूनवः ।
पुत्रभाग्यगते जीवे सुतेशे बलसंयुते ॥ २६॥
धनेशे कर्मभावस्थे वसुसङ्ख्यास्तु सूनवः ।
पञ्चमात् पञ्चमे मन्दे सुतस्थे च तदीश्वरे ॥ २७॥
सूनवः सप्तसङ्ख्यश्च द्विगर्भे यमलौ वदेत् ।
वित्तेशे पञ्चमस्थाने सुतस्थे च सुताधिपे ॥ २८॥
जायन्ते षट् सुतास्तस्य तेषां च त्रिप्रजामृतिः ।
मन्दात् पञ्चमगे जीवे जीवात् पञ्चमगे शनौ ॥ २९॥
सुतभे पापसंयुक्ते पुत्रमेकं विनिर्दिशेत् ।
पञ्चमे पापयुक्ते वा जीवात् पञ्चमगे शनौ ॥ ३०॥
पत्न्यन्तरे पुत्रलाभं कलत्रत्रयभाग् भवेत् ।
पञ्चमे पापसंयुक्ते जीवात् पञ्चमगे शनौ ॥ ३१॥
लग्नेशे धनभावस्थे सुतेशो भौमसंयुतः ।
जातं जातं शिशुंहन्ति दीर्घायुश्च स्वयं भवेत् ॥ ३२॥
अथ षष्ठभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ १७॥
अथ विप्र फलं वक्ष्ये षष्ठभावसमुद्भवम् ।
देहे रोगव्रणाद्यं तत् श्रूयतामेकचेतसा ॥ १॥
षष्ठाधिपः स्वगेहे वा देहे वाऽप्यष्टमे स्थितः ।
तदा व्रणा भवेद्देहे षष्ठराशिसमाश्रिते ॥ २॥
एवं पित्रादिभावेशास्तत्तत्कारकसंयुताः ।
व्रणाधिपयुताश्चापि षष्ठाष्टमयुता यदि ॥ ३॥
तेषामपि व्रणं वाच्यमादित्येन शिरोव्रणम् ।
इन्दुना च मुखे कण्ठे भौमेन ज्ञेन नाभिषु ॥ ४॥
गुरुणा नासिकायां च भृगुणा नयने पदे ।
शनिना राहुणा कुक्षौ केतुना च तथा भवेत् ॥ ५॥
लग्नाधिपः कुजक्षेत्रे बुधभे यदि संस्थितः ।
यत्र कुत्र स्थितो ज्ञेन वीक्षितो मुखरुक्प्रदः ॥ ६॥
लग्नाधिपौ कुजबुधौ चन्द्रेण यदि संयुतौ ।
राहुणा शनिना सार्द्धं कुष्ठं तत्र विनिर्दिशेत् ॥ ७॥
लग्नाधिपं विना लग्ने स्थितश्चेत्तमसा शशी ।
स्वेतकुष्ठं तदा कृष्णकुष्ठं च शनिना सह ॥ ८॥
कुजेन रक्तकुष्ठं स्यात्तत्तदेवं विचारयेत् ।
लग्ने षष्ठाष्टमाधीशौ रविणा यदि संयुतौ ॥ ९॥
ज्वरगण्डः कुजे ग्रन्थिः शस्त्रव्रणमथापि वा ।
बुधेन पित्तं गुरुणा रोगाभावं विनिर्दिशेत् ॥ १०॥
स्त्रीभिः शुक्रेण शशिना वायुना संयुतो यदि ।
गण्डश्चाण्डालतो नाभौ तमःकेतुयुते भयम् ॥ ११॥
चन्द्रेण गण्डः सलिलैः कफश्लेष्मादिना भवेत् ।
एवं पित्रादिभावानां तत्तत्कारकयोगतः ॥ १२॥
गण्डं तेषां वदेदेवमूह्यमत्र मनीषिभिः ।
रोगस्थानगते पापे तदीशे पापसंयुते ॥ १३॥
राहुणा संयुते मन्दे सर्वदा रोगसंयुतः ।
रोगस्थानगते भौमे तदीशे रंध्रसंयुते ॥ १४॥
षड्वर्षे द्वादशे वर्षे ज्वररोगी भवेन्नरः ।
षष्ठस्थानगते जीवे तद्गृहे चन्द्रसंयुते ॥ १५॥
द्वाविंशौकोनविंशेऽब्दे कुष्ठरोगं विनिर्दिशेत् ।
रोगस्थानं गतो राहुः केन्द्रे मान्दिसमन्विते ॥ १६॥
लग्नेशे नाशराशिस्थे षड्विंशे क्षयरोगता ।
व्ययेशे रोगराशिस्थे तदीशे व्ययराशिगे ॥ १७॥
त्रिंशद्वर्षैकोनवर्षे गुल्मरोगं विनिर्दिशेत् ।
रिपुस्थानगते चन्द्रे शशिना संयुते सति ॥ १८॥
पञ्चपञ्चाशदब्देषु रक्तकुष्ठं विनिर्दिशेत् ।
लग्नेशे लग्नराशिस्थे मन्दे शत्रुसमन्विते ॥ १९॥
एकोनषष्टिवर्षे तु वातरोगार्दितो भवेत् ।
रंध्रेशे रिपुराशिस्थे व्ययेशे लग्नसंस्थिते ॥ २०॥
चन्द्रे षष्ठेश्संयुक्ते वसुवर्षे मृगाद्भयम् ।
षष्ठाष्टमगतो रहुस्तस्मादष्टगते शनौ ॥ २१॥
जातस्य जन्मतो विप्र प्रथमे च द्वितीयके ।
वत्सरेऽग्निभयं तस्य त्रिवर्षे पक्षिदोषभाक् ॥ २२॥
षष्ठाष्टमगते सूर्ये तद्व्यये चन्द्रसंयुतः ।
पञ्चमे नवमेऽब्दे तु जलभीतिं विनिर्दिशेत् ॥ २३॥
अष्टमे मन्दसंयुक्ते तस्माद्वा द्वादशे कुजः ।
त्रिंशाब्दे दशमेऽब्दे तु स्फोटकादि विनिर्दिशेत् ॥ २४॥
रंध्रेशे राहुसंयुक्ते तदंशे रंध्रकोणगे ।
द्वाविंशेऽष्टादशे वर्षे ग्रन्थिमेहादिपीडनम् ॥ २५॥
लाभेशे रिपुभावस्थे रोगेशे लाभराशिगे ।
एकत्रिंशत्समे वर्षे शत्रुमूलाद्धनव्ययः ॥ २६॥
सुतेशे रिपुभावस्थे षष्ठेशे गुरुसंयुते ।
व्ययेशे लग्नभावस्थे तस्य पुत्रो रिपुर्भवेत् ॥ २७॥
लग्नेशे षष्ठराशिस्थे तदीशे षष्ठराशिगे ।
दशमैकोनविंशेऽब्दे शुनकाद्भीतिरुच्यते ॥ २८॥
अथ जायाभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ १८॥
जायाभावफलं वक्ष्ये शृणु त्वं द्विजसत्तम ।
जायाधिपे स्वभे स्वोच्चे स्त्रीसुखं पूर्णमादिशेत् ॥ १॥
कलत्रपो विना स्वर्क्षं व्ययषष्ठाष्टमस्थितः ।
रोगिणीं कुरुते नारीं तथा तुङ्गादिकं विना ॥ २॥
सप्तमे तु स्थिते शुक्रेऽतीवकामी भवेन्नरः ।
यत्रकुत्रस्थिते पापयुते स्त्रीमरणं भवेत् ॥ ३॥
जायाधीशः शुभैर्युक्तो दृष्टो वा बलसंयुतः ।
तदा जातो धनी मानी सुखसौभाग्यसंयुतः ॥ ४॥
नीचे शत्रुगृहेऽस्ते वा निर्बले च कलत्रपे ।
तस्यापि रोगिणी भार्या बहुभार्यो नरो भवेत् ॥ ५॥
मन्दभे शुक्रगेहे वा जायाधीशे शुभेक्षिते ।
स्वोच्चगे तु विशेषेण बहुभार्यो नरो भवेत् ॥ ६॥
वन्ध्यासङ्गो मदे भानौ चन्द्रे राशिसमस्त्रियः ।
कुजे रजस्वलासङ्गो वन्ध्यासङ्गश्च कीर्तितः ॥ ७॥
बुधे वेश्या च हीना च वणिक् स्त्री वा प्रकीर्तिता ।
गुरौ ब्राह्मणभार्या स्याद्गर्भिणीसङ्ग एव च ॥ ८॥
हीना च पुष्पिणी वाच्या मन्दराहुफणीश्वरैः ।
कुजेऽथ सुस्तनी मन्दे व्याधिदौर्बल्यसंयुता ॥ ९॥
कठिनोर्ध्वकुचार्ये च शुक्रे स्थूलोत्तमस्तनी ।
पापे द्वादशकामस्थे क्षीणचन्द्रस्तु पञ्चमे ॥ १०॥
जातश्च भार्यावश्यः स्यादिति जातिविरोधकृत् ।
जामित्रे मन्दभौमे च तदीशे मन्दभूमिजे ॥ ११॥
वेश्या वा जारिणी वाऽपि तस्य भार्या न संशयः ।
भौमांशकगते शुक्रे भौमक्षेत्रगतेऽथवा ॥ १२॥
भौमयुक्ते च दृष्टे वा भगचुम्बनभाग् भवेत् ।
मन्दांशकगते शुक्रे मन्दक्षेत्रगतेऽपि च ॥ १३॥
मन्दयुक्ते च दृष्टे च शिश्नचुम्बनतत्परः ।
दारेशे स्वोच्चराशिस्थे मदे शुभसमन्विते ॥ १४॥
लग्नेशो बलसंयुक्तः कलत्रस्थानसंयुतः ।
तद्भार्या सद्गुणोपेता पुत्रपौत्रप्रवर्धिनी ॥ १५॥
कलत्रे तत्पतौ वापि पापग्रहसमन्विते ।
भार्याहानिं वदेत् तस्य निर्बले च विशेषतः ॥ १६॥
षष्ठाष्टमव्ययस्थाने मदेशो दुर्बलो यदि ।
नीचराशिगतो वापि दारनाशं विनिर्दिशेत् ॥ १७॥
कलत्रस्थानगे चन्द्रे तदीशे व्ययराशिगे ।
कारको बलहीनश्च दारसौख्यं न विद्यते ॥ १८॥
सप्तमेशे स्वनीचस्थे पापर्क्षे पापसंयुते ।
सप्तमे क्लीवराश्यंशे द्विभार्यो जातको भवेत् ॥ १९॥
कलत्र्स्थानगे भौमे शुक्रे जामित्रगे शनौ ।
लग्नेशे रन्ध्रराशिस्थे कलत्रत्रयवान् भवेत् ॥ २०॥
द्विस्वभावगते शुक्रे स्वोच्चे तद्राशिनायके ।
दारेशे बलसंयुक्ते बहुदारसमन्वितः ॥ २१॥
दारेशे शुभराशिस्थे स्वोच्चस्वर्क्षगतो भृगुः ।
पञ्चमे नवमेऽब्दे तु विवाहः प्रायशो भवेत् ॥ २२॥
दारस्तानं गते सूर्ये तदीशे भृगुसंयुते ।
सप्तमैकादशे वर्षे विवाहः प्रायशो भवेत् ॥ २३॥
कुटुम्बस्थानगे शुक्रे दारेशे लाभराशिगे ।
दशमे षोडशाऽब्दे च विवाहः प्रायशो भवेत् ॥ २४॥
लग्नकेन्द्रगते शुक्रे लग्नेशे मन्दराशिगे ।
वत्सरैकादशे प्राप्ते विवाहं लभते नरः ॥ २५॥
लग्नात् केन्द्रगते शुक्रे तस्मात् कामगते शनौ ।
द्वादशैकोनविंशे च विवाहः प्रायशो भवेत् ॥ २६॥
चन्द्राज्जामित्रगे शुक्रे शुक्राज्जामित्रगे शनौ ।
वत्सरेऽष्टादशे प्राप्ते विवाहं लभते नरः ॥ २७॥
धनेशे लाभराशिस्थे लग्नेशे कर्मराशिगे ।
अब्दे पञ्चदशे प्राप्ते विवाहं लभते नरः ॥ २८॥
धनेशे लाभराशिस्ते लाभेशे धनराशिगे ।
अब्दे त्रयोदशे प्राप्ते विवाहं लभते नरः ॥ २९॥
रन्ध्राज्जामित्रगे शुक्रे तदीशे भौमसंयुते ।
द्वाविंशे सप्तविंशेऽब्दे विवाहं लभते नरः ॥ ३०॥
दारांशकगते लग्ननाथे दारेश्वरे व्यये ।
त्रयोविंशे च षड्विंशे विवाहं लभते नरः ॥ ३१॥
रन्ध्रेशे दारराशिस्थे लग्नांशे भृगुसंयुते ।
पञ्चविंशे त्रयस्त्रिंशे विवाहं लभते नरः ॥ ३२॥
भाग्याद्भाग्यगते शुक्रे तद्द्वये राहुसंयुते ।
एकत्रिंशास्त्रयस्त्रिंशे दारलाभं विनिर्दिशेत् ॥ ३३॥
भाग्याज्जामित्रगे शुक्रे तद्द्यूने दारनायके ।
त्रिंशे वा सप्तविंशाब्दे विवाहं लभते नरः ॥ ३४॥
दारेशे नीचराशिस्थे शुक्रे रन्ध्रारिसंयुते ।
अष्टादशे त्रयस्त्रिंशे वत्सरे दारनाशनम् ॥ ३५॥
मदेशे नाशराशिस्थे व्ययेशे मदराशिगे ।
तस्य चैकोनविंशाब्दे दारनाशं विनिर्दिशेत् ॥ ३६॥
कुटुम्बस्थानगो राहुः कलत्रे भौमसंयुते ।
पाणिग्रहे च त्रिदिने सर्पदष्टे वधूमृतिः ॥ ३७॥
रन्ध्रस्थानगते शुक्रे तदीशे सौरिराशिगे ।
द्वादशैकोनविंशाब्दे दारनाशं विनिर्दिशेत् ॥ ३८॥
लग्नेशे नीचराशिस्थे धनेशे निधनं गते ।
त्रयोदशे तु सम्प्राप्ते कलत्रस्य मृतिर्भवेत् ॥ ३९॥
शुक्राज्जामित्रगे चन्द्रे चन्द्राज्जामित्रगे बुधे ।
रन्ध्रेशे सुतभावस्थे प्रथमं दशमाब्दिकम् ॥ ४०॥
द्वाविंशे च द्वितीयं च त्रयस्त्रिंशे तृतीयकम् ।
विवाहं लभते मर्त्यो नाऽत्र कार्या विचारणा ॥ ४१॥
षष्ठे च भवने भौमः सप्तमे राहुसंस्थितिः ।
अष्टमे च यदा सौरिस्तस्य भार्या न जीवति ॥ ४२॥
अथ आयुर्भावफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ १९॥
आयुर्भावफलं चाऽथ कथयामि द्विजोत्तम ।
आयुःस्थानाधिपः केन्द्रे दीर्घमायुः प्रयच्छति ॥ १॥
आयुस्थानाधिपः पापैः सह तत्रैव संस्थितः ।
करोत्यल्पायुषं जातं लग्नेशोऽप्यत्र संस्थितः ॥ २॥
एवं हि शनिना चिन्ता कार्या तर्कैर्विचक्षणैः ।
कर्माधिपेन च तथा चिन्तनं कार्यमायुषः ॥ ३॥
षष्ठे व्ययेऽपि षष्ठेशो व्ययाधीशो रिपौ व्यये ।
लग्नेऽष्टमे स्थितो वाऽपि दीर्घमायुः प्रयच्छति ॥ ४॥
स्वस्थाने स्वांशके वाऽपि मित्रेशे मित्रमन्दिरे ।
दीर्घायुषं करोत्येव लग्नेशोऽष्टमपः पुनः ॥ ५॥
लग्नाष्टमपकर्मेशमन्दाः केन्द्रत्रिकोणयोः ।
लाभे वा संस्थितास्तद्वद् दिशेयुर्दीर्घमायुषम् ॥ ६॥
एवं बहुविधा विद्वन्नायुर्योगाः प्रकीर्तिताः ।
एषु यो बलवांस्तस्याऽनुसारादायुरादिशेत् ॥ ७॥
अष्टमाधिपतौ केन्द्रे लग्नेशे बलवर्जते ।
विंशद्वर्षाण्यसौ जीवेद् द्वात्रिंशत्परमायुषम् ॥ ८॥
रन्ध्रेशे नीचराशिस्थे रन्ध्रे पापग्रहैर्युते ।
लग्नेशे दुर्बले जन्तुरल्पायुर्भवति ध्रुवम् ॥ ९॥
रन्ध्रेशे पापसंयुक्ते रन्ध्रे पापग्रहैर्युते ।
व्यये क्रूरग्रहाक्रान्ते जातमात्रं मृतिर्भवेत् ॥ १०॥
केन्द्रत्रिकोणगाः पापाः शुभाः षष्ठाष्टगा यदि ।
लग्ने नीचस्थरन्ध्रेशो जातः सद्यो मृतो भवेत् ॥ ११॥
पञ्चमे पापसंयुक्ते रन्ध्रेशे पापसंयुते ।
रन्ध्रे पापग्रहैर्युक्ते स्वल्पमायुः प्रजायते ॥ १२॥
रन्ध्रेशे रन्ध्रराशिस्थे चन्द्रे पापसमन्विते ।
शुभदृष्टिविहीने च मासान्ते च मृतिर्भवेत् ॥ १३॥
लग्नेशे स्वोच्चराशिस्थे चन्द्रे लाभसमन्विते ।
रन्ध्रस्थानगते जीवे दीर्घमायुर्न संशयः ॥ १४॥
लग्नेशोऽतिबली दृष्टः केन्द्रसंस्थैः शुभग्रहैः ।
धनैः सर्वगुणैः सार्धं दीर्घमायुः प्रयच्छति ॥ १५॥
अथ भाग्यभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ २०॥
अथ भाग्यभावं विप्र फलं वक्ष्ये तवाऽग्रतः ।
सबलो भाग्यपे भाग्ये जातो भाग्ययुतो भवेत् ॥ १॥
भाग्यस्थानगते जीवे यदीशे केन्द्रसंस्थिते ।
लग्नेशे बलसंयुक्ते बहुभाग्ययुतो भवेत् ॥ २॥
भाग्येशे बलसंयुक्ते भाग्ये भृगुसमन्विते ।
लग्नात् केन्द्रगते जीवे पिता भाग्यसमन्वितः ॥ ३॥
भाग्यस्थानाद् द्वितीये वा सुखे भौमसमन्विते ।
भाग्येशे नीचराशिस्थे पिता निर्धन एव हि ॥ ४॥
भाग्येशे परमोच्चस्थे भाग्यांशे जीवसंयुते ।
लग्नाच्चतुष्टये शुक्रे तत्पिता दीर्घजीवनः ॥ ५॥
भाग्येशे केन्द्रभावस्थे गुरुणा च निरीक्षिते ।
तत्पिता वाहनैर्युक्तो राजा वा तत्समो भवेत् ॥ ६॥
भाग्येशे कर्मभावस्थे कर्मेशे भाग्यराशिगे ।
शुभदृष्टे धनाढ्यश्च कीर्तिमांस्तत्पिता भवेत् ॥ ७॥
परमोच्चांशगे सूर्ये भाग्येशे लाभसंस्थिते ।
धर्मिष्ठो नृपवात्सल्यः पितृभक्तो भवेन्नरः ॥ ८॥
लग्नात्त्रिकोणगे सूर्ये भाग्येशे सप्तमस्थिते ।
गुरुणा सहिते दृष्टे पितृभक्तिसमन्वितः ॥ ९॥
भाग्येशे धनभावस्थे धनेशे भाग्यराशिगे ।
द्वात्रिंशात्परतो भाग्यं वाहनं कीर्तिसम्भवः ॥ १०॥
लग्नेशे भाग्यराशिस्थे षष्ठेशेन समन्विते ।
अन्योन्यवैरं ब्रुवते जनकः कुत्सितो भवेत् ॥ ११॥
कर्माधिपेन सहितो विक्रमेशोऽपि निर्बलः ।
भाग्यपो नीचमूढस्थो योगो भिक्षाशनप्रदः ॥ १२॥
षष्ठाष्टमव्यये भानू रन्ध्रेशे भाग्यसंयुते ।
व्ययेशे लग्नराशिस्थे षष्ठेशे पञ्चमे स्थिते ॥ १३॥
जातस्य जननात्पूर्वं जनकस्य मृतिर्भवेत् ।
रन्ध्रस्थानगते सूर्ये रन्ध्रेशे भाग्यभावगे ॥ १४॥
जातस्य प्रथमाब्दे तु पितुर्मरणमादिशेत् ।
व्ययेशे भाग्यराशिस्थे नीचांशे भाग्यनायके ॥ १५॥
तृतीये षोडशे वर्षे जनकस्य मृतिर्भवेत् ।
लग्नेशे नाशराशिस्थे रन्ध्रेशे भानुसंयुते ॥ १६॥
द्वितीये द्वादशे वर्षे पितुर्मरणमादिशेत् ।
भाग्याद्रन्ध्रगते राहौ भाग्याद्भाग्यगते रवौ ॥ १७॥
षोडशेऽष्टादशे वर्षे जनकस्य मृतिर्भवेत् ।
राहुणा सहिते सूर्ये चन्द्राद्भाग्यगते शनौ ॥ १८॥
सप्तमैकोनविंशाब्दे तातस्य मरणं ध्रुवम् ।
भाग्येशे व्ययराशिस्थे व्ययेशे भाग्यराशिगे ॥ १९॥
वदाब्धिमितवर्षाच्च पितुर्मरणमादिशेत् ।
रव्यंशे च स्थिते चन्द्रे लग्नेशे रन्ध्रसंयुते ॥ २०॥
पञ्चत्रिंशैकचत्वारिंशद्वर्षे मरणं पितुः ।
पितृस्थानाधिपे सूर्ये मन्दभौमसमन्विते ॥ २१॥
पञ्चाशद्वत्सरे प्राप्ते जनकस्य मृतिर्भवेत् ।
भाग्यात् सप्तमगे सूर्ये भ्रातृसप्तमगस्तमः ॥ २२॥
षष्ठेऽब्दे पञ्चविंशाब्दे पितुर्मरणमादिशेत् ।
रन्ध्रजामित्रगे मन्दे मन्दाज्जामित्रगे रवौ ॥ २३॥
त्रिंशैकविंशे षड्विंशे जनकस्य मृतिर्भवेत् ।
भाग्येशे नीचराशिस्थे तदीशे भाग्यराशिगे ॥ २४॥
षड्विंशेऽब्दे त्रयस्त्रिंशे पितुर्मरणमादिशेत् ।
एवं जातस्य दैवज्ञो फलं ज्ञात्वा विनिर्दिशेत् ॥ २५॥
परमोच्चांशगे शुक्रे भाग्येशेन समन्विते ।
भ्रातृस्थाने शनियुते बहुभाग्याधिपो भवेत् ॥ २६॥
गुरुणा संयुते भाग्ये तदीशे केन्द्रराशिगे ।
विंशद्वर्षात् परं चैव बहुभाग्यं विनिर्दिशेत् ॥ २७॥
परमोच्चांशगे सौम्ये भाग्येशे भाग्यराशिगे ।
षट्त्रिंशाच्च परं चैव बहुभाग्यं विनिर्दिशेत् ॥ २८॥
लग्नेशे भाग्यराशिस्थे भाग्येशे लग्नसंयुते ।
गुरुणा संयुते द्यूने धनवाहनलाभकृत् ॥ २९॥
भाग्याद्भाग्यवतो राहुस्तदीशे निधनं गते ।
भाग्येशे नीचराशिस्थे भाग्यहीनो भवेन्नरः ॥ ३०॥
भाग्यस्थानगते मन्दे शशिना च समन्विते ।
लग्नेशे नीचराशिस्थे भिक्षाशी च नरो भवेत् ॥ ३१॥
एवं भाग्यफलं विप्र सङ्क्षेपात् कथितं मया ।
लग्नेशभाग्यभावेशस्थित्याऽन्यदपि निर्दिशेत् ॥ ३२॥
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.