बृहत्पाराशरहोराशास्त्रम् ४६-५०
Brihat Parashara Hora Shastram
अथ दशाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ४६॥
सर्वज्ञोऽसि महर्षे त्वं कृपया दीनवत्सल ।
दशाः कतिविधाः सन्ति तन्मे कथय तत्त्वतः ॥ १॥
साधु पृष्टं स्वया विप्र लोकानुग्रहकारिणा ।
कथयामि तवाग्रेऽहं दशभेदाननेकशः ॥ २॥
दशाबहुविधास्तासु मुख्या विंशोत्तरी मता ।
कैश्चिदष्टोत्तरी कैश्चित् कथिता षोडशोत्तरी ॥ ३॥
द्वादशाब्दोत्तरी विप्र दशा पञ्चोत्तरी तथा ।
दशा शतसमा तद्वत् चतुराशीतिवत्सरा ॥ ४॥
द्विसप्ततिसमा षष्टिसमा षड्त्रिंशवत्सरा ।
नक्षत्राधारिकाश्चेताः कथिताः पूर्वसूरिभिः ॥ ५॥
अथा कालदशा चक्रदशा प्रोक्ता मुनीश्वरैः ।
कालचक्रदशा चाऽया मान्यासर्वदशासु या ॥ ६॥
दशाऽथ चरपर्याया स्थिराख्या च दशा द्विज ।
केन्द्राद्य च दशा ज्ञेया कारकादिग्रहोद्भवा ॥ ७॥
ब्रह्मग्रहाश्रितर्क्षाद्या दशा प्रोक्ता तु केनचित् ।
माण्डूकी च दशा नाम तथा स्थूलदशा स्मृता ॥ ८॥
योगार्धजदशा विप्र दृग्दशा च ततः परम् ।
त्रिकोणाख्या दशा नाम तथा राशिदशा स्मृता ॥ ९॥
पञ्चस्वरदशा विप्र विज्ञेया योगिनीदशा ।
दशा पैण्डी तथांशी च नैसर्गिकदशा तथा ॥ १०॥
अष्टवर्गदश सन्ध्यादसा पाचकसंज्ञिका ।
अन्यास्तारादशाद्याश्च न स्वर्गाः सर्वसम्मताः ॥ ११॥
कृत्तिकातः समारभ्य त्रिरावृत्य दशाधिपाः ।
आचंकुरागुशबुकेशुपूर्वा विहगाः क्रमात् ॥ १२॥
वह्निभाज्जन्मभं यावद् या संख्या नवतष्टिता ।
शेषाद्दशाधिपो ज्ञेयस्तमारभ्य दशां नयेत् ॥ १३॥
विंशोत्तरशतं पूर्णमायुः पूर्वमुदाहृतम् ।
कलै विंशोत्तरी तस्माद् दशा मुख्या द्विजोत्तम ॥ १४॥
दशासमाः क्रमादेषां षड् दशाऽश्वा गजेन्दवः ।
नृपाला नवचन्द्राश्च नवचन्द्रा नगा नखाः ॥ १५॥
दशामनां भयातघ्नं भभोगेन हृतं फलम् ।
दशाया भुक्तवर्षाद्य भोग्यं मानाद् विशोधितम् ॥ १६॥
लग्नेशात् केन्द्रकोणस्थे राहौ लग्नं विना स्थिते ।
अष्टोत्तरी दशा विप्र विज्ञेया रौद्रभादितः ॥ १७॥
चतुष्कं त्रितयं तस्मात् चतुष्कं त्रितयं पुनः ।
एवं स्वजन्मभं यावद् विगणय्य यथाक्रमम् ॥ १८॥
सूर्यश्चन्द्रः कुजः सौम्यः शनिर्जीवस्तमो भृगुः ।
एते दशाधिपा विप्र ज्ञेयाः केतुं विना ग्रहाः ॥ १९॥
रसाः पञ्चेन्दवो नागाः सप्तचन्द्राश्च खेन्दवः ।
गोऽब्जाः सूर्याः कुनेत्राश्च रव्यादीनां दशासमाः ॥ २०॥
दशाब्दांघ्रिश्च पापानां शुभानां त्र्यंश एव हि ।
एकैकभे दशामानं विज्ञेयं द्विजसत्तम ॥ २१॥
ततस्तद्यातभोगाध्यां भुक्तं भोग्यं च साधयेत् ।
विंशोत्तरीवदेवात्र ततस्तत्फलमादिशेत् ॥ २२॥
कृष्णपक्षे दिवा जन्म शुक्लपक्षे तथा निशि ।
तदा ह्यष्टोत्तरी चिन्त्या फलार्थञ्च विशेषतः ॥ २३॥
चन्द्रहोरागते कृष्णे सूर्यहोरागते सिती ।
लग्ने नृणां फलज्ञप्त्यै विचिन्त्या षोडशोत्तरी ॥ २४॥
पुष्यभाज्जन्मभं यावद् या संख्या गजतष्टिता ।
रविर्भौमो गुरुर्मन्दः केतुश्चन्द्रो बुधो भृगुः ॥ २५॥
इति क्रमाद् दशाधीशाः ज्ञेया राहुं विना ग्रहाः ।
रुद्राद्येकोत्तराः संख्या धृत्यन्तं वत्सराः क्रमात् ॥ २६॥
शुक्रांशके प्रजातस्य विचिन्त्या द्वादशोत्तरी ।
जन्मभात् पौष्णभं यावत् संख्या हि वसुतष्टिता ॥ २७॥
सूर्यो गुरुः शिखी ज्ञोऽगुः कुजो मन्दो निशाकरः ।
विना शुक्रं दशाधीशा द्विचयात् सप्ततः समाः ॥ २८॥
अर्कांश कर्कलग्ने पञ्चोत्तरी मता ।
मित्रर्क्षाज्जन्मभं यावत् संख्या सप्तविभाजिता ॥ २९॥
एकादिशेषे विज्ञ्याः क्रमात्सप्तदशाधिपाः ।
रविर्ज्ञोऽर्कसुतो भौमः शुक्रश्चन्द्रो बृहस्पतिः ॥ ३०॥
एकोत्तराच्च विज्ञेया द्वादशाद्याः क्रमात्समाः ।
धृत्यन्ताः सप्तखेटानां राहुकेतू विना द्विज ॥ ३१॥
वर्गोत्तमगते लग्ने दशा चिन्त्या शताब्दिका ।
पौष्ण्भाज्जन्मपर्यन्तं गणयेत् सप्तभिर्भजेत् ॥ ३२॥
शेषाङ्के रवितो ज्ञेया दशा शतसमाह्वया ।
रविश्चन्द्रो भृगुर्ज्ञश्च जीवो भौमः शनिस्तथा ॥ ३३॥
क्रमदेते दशाधीशा बाणा बाणा दिशो दश ।
नखा नखाः खरामाश्च समाज्ञेया द्विजोत्तम ॥ ३४॥
कर्मेशे कर्मगे ज्ञेया चतुराशीतिका दशा ।
पवनाज्जन्मभं यावद् या सङ्ख्या सप्तभाजिता ॥ ३५॥
शेषे रवीन्दुभौमज्ञा गुरुशुक्रशनैश्चराः ।
दशाधीशाः क्रमादेषां ज्ञेया द्वादशवत्सराः ॥ ३६॥
मूलाज्जन्मर्क्षपर्यन्तं गणयेदष्टभिर्भजेत् ।
शेषाद्दशाधीपा ज्न्`एया अष्टौ रव्यादयः क्रमात् ॥ ३७॥
नव वर्षाणि सर्वेषां विकेतूनां नभःसदाम् ।
लग्नेशे सप्तमे यस्य लग्ने वा सप्तमाधिपे ॥ ३८॥
चिन्तनीया दशा तस्य द्विसप्ततिसमाह्वया ।
विंशोत्तरीवदत्राऽपि भुक्तं भोग्यं च साधयेत् ॥ ३९॥
यदार्को लग्नराशिस्थश्चिन्त्या षष्टिसमा तदा ।
दास्रात् त्रयं चतुष्कं च त्रयं चेति पुनः पुनः ॥ ४०॥
गुर्वर्कभूसुतानां च दशा दश दशाब्दकाः ।
ततः शशिज्ञशुक्रार्कपुत्रागूनां रसाब्दकाः ॥ ४१॥
श्रवणाज्जन्मभं यावत् संख्या वसुविभाजिता ।
शेषे चन्द्ररवीज्यारबुधार्किभृगुराहवः ॥ ४२॥
क्रमाद्दशाधिपास्तेषामेकाद्येकोत्तराः समा ।
लग्ने दिनेऽर्कहोरायां चन्द्रहोरागते निशि ॥ ४३॥
सूर्यस्याऽर्धास्तयः पूर्वं परस्तादूदयादपि ।
पञ्च पञ्च घटी सन्ध्या दशनाडी प्रकीर्तिता ॥ ४४॥
सन्ध्याद्वयञ्च विंशत्या नाडिकाभिः प्रकीर्तितम् ।
दिनस्य विंशतिर्घट्यः पूर्णसंज्ञा उदाहृताः ॥ ४५॥
निशायाः मुग्धसंज्ञाश्च घटिका विंशतिश्च याः ।
सूर्योदये च या सन्ध्या खण्डाख्या द/सनाडिका ॥ ४६॥
अस्तकाले च या सन्ध्या सुधाख्या दशनाडिका ।
पूर्णमुग्धघटीमाने द्विगुणे तिथिभिर्भजेत् ॥ ४७॥
तथा खण्डसुधाघट्यौ चतुर्घ्ने तिथिभिर्भजेत् ।
लब्धं वर्षादिकं मानं सूर्यादीनां खचारिणाम् ॥ ४८॥
एकादिसंख्यया निघ्नं दशामानं पृथक् क्रमात् ।
राहुकेतुयुतानां च नवानां कालसंज्ञकम् ॥ ४९॥
रात्रौ लग्नाश्रिताद्राशेर्दिने लग्नेश्वराश्रिताम् ।
सन्ध्यायां वित्तभावस्थान्नेया चक्रदशा बुधैः ॥ ५०॥
दशा वर्षाणि राशीनामेकैकस्य दशामितिः ।
क्रमाच्चक्रस्थितानाञ्च विज्ञातव्या द्विजोत्तम ॥ ५१॥
अथाऽहं शङ्करं नत्वा कालचक्रदशां ब्रुवे ।
पार्वत्यै कथिता पूर्वं सादरं या पिनाकिना ॥ ५२॥
तस्याः सारं समुद्धृत्य तवाग्रे द्विजमन्दन ।
शुभाऽशुभं मनुष्याणां यथा जानन्ति पण्डिताः ॥ ५३॥
द्वादशारं लिखेच्चक्रं तिर्यगूर्घ्वसमानकम् ।
गृहा द्वादश जायन्ते सव्येऽसव्ये द्विधा द्विज ॥ ५४॥
द्वितीयादिषु कोष्ठेषु राशीन् मेषादिकान् लिखेत् ।
एवं द्वादशराश्याख्यं कालचक्रमुदीरितम् ॥ ५५॥
अश्विन्यादित्रयं सव्यमार्गे चक्रे व्यवस्थितम् ।
रोहिण्यादित्रयं चैवमपसव्ये व्यविस्थितम् ॥ ५६॥
एवमृक्षविभागं हि कृत्वा चक्रं समुद्धरेत् ।
अश्विन्यदितिहस्तक्षेमूलप्रोष्ठपदाभिधाः ॥ ५७॥
वह्निवातादिविश्वर्क्षरेवत्यः सव्यतारकाः ।
एतद्दशोषुपादानामश्विन्यादौ च वीक्षयेत् ॥ ५८॥
देहजीवौ कथं वीक्ष्यौ नक्षत्राणां पदेषु च ।
विशदं तत्प्रकारं च मैत्रेय कथयामयहम् ॥ ५९॥
देहजीवौ मेषचापौ दास्राद्यचरणस्य च ।
मेषाद्याश्चापपर्यन्तं राशिपाश्च दशाधिपाः ॥ ६०॥
मृगयुग्मे देहजीवौ द्वितीयचरणे स्मृतौ ।
क्रमात् मिथुनपर्यन्तं राशिपाश्च दशाधिपाः ॥ ६१॥
दास्रादिदशताराणां तृतीयचरणे द्विज ।
गौर्देहो मिथुनं जीवो द्व्येकार्केशदशाङ्कपाः ॥ ६२॥
क्वक्षिरामर्क्षनाथाश्च दशाधिपतयः क्रमात् ।
अश्विन्यादिदशौडूनां चतुर्थचरणे तथा ॥ ६३॥
कर्कमीनौ देहजीवौ कर्कादिनवराशिपाः ।
दशाधीशाश्च विज्ञेया नवैते द्विजसत्तम ॥ ६४॥
यमेज्यचित्रातोयर्क्षाऽहीर्बुध्न्याः सव्यतारकाः ।
एतत्पञ्चोडुपादानां भरण्यादौ विचिन्तयेत् ॥ ६५॥
याम्यप्रथमपादस्य देहजीवावलिर्झषः ।
नागागर्तुपयोधीषुरामाक्षीन्द्वर्कभेश्वराः ॥ ६६॥
याम्यद्वितीयपादस्य देहजीवौ घटाङ्गने ।
रुद्रदिङ्नन्दचन्द्राक्षिरामाब्धीष्वङ्गभेश्वराः ॥ ६७॥
याम्यतृतीयपादस्य देहजीवौ तुलाङ्गने ।
सप्ताष्टाङ्कदिगीशार्कगजाद्रिरमभेश्वराः ॥ ६८॥
कर्को देहो धनुर्जीवो याम्यतुर्यपदे द्विज ।
वेदबाणाग्निनेत्रेन्दुसूर्येशाशाङ्कभेश्वराः ॥ ६९॥
सप्तमेवं विजानीयादसव्यं कथयाम्यहम् ।
द्वादशारां लिखेच्चकं पूर्ववद् द्विजसत्तम ॥ ७०॥
द्वितीयादिषु कोष्ठेषु वृश्चिकाद् व्यस्तमालिखीत् ।
रोहिणी च मघा द्वीशः कर्णश्चेति चतुष्टयम् ॥ ७१॥
उक्तं चाऽसव्यनाक्षत्रं पूर्वाचार्यैर्द्विजोत्तम ।
एतद्वेदोडुपादानां रोहिनीवन्निरीक्षयेत् ॥ ७२॥
रोहिण्यादिपदे देहजीवौ कर्किधनुर्धरौ ।
नवदिग्रुद्रसूर्येन्दुनेत्राग्नोष्वब्धिभेश्वराः ॥ ७३॥
धातृद्वितीचरणे देहजीवौ तुलस्त्रियौ ।
अङ्कागवसुसूर्येशदिगङ्कवसुजूकपाः ॥ ७४॥
तृतीयचरणे ब्राह्म दीहजीवौ घटाङ्गने ।
षड्बाणब्धिगुणक्षीन्दुनन्ददिग्रुद्रभेश्वराः ॥ ७५॥
रोहिण्यन्तपदे देहजीवावलिजषौ स्मृतौ ।
सूर्येन्दुद्विगुणेष्वब्धितर्कशैलाष्टभेश्वराः ॥ ७६॥
चान्द्ररौद्रभगार्यम्णमित्रेन्दुवसुवारुणम् ।
एतत्ताराष्टकं विज्ञैर्विज्ञेयं चान्द्रवत् क्रमात् ॥ ७७॥
कर्को देहो झषो जीवो मृगाद्यचरणे द्विज ।
व्यस्तान्मीनादिकर्कान्तराशिपाश्च दशाधिपाः ॥ ७८॥
गौर्देहो मिथुनं जीवो द्वितीयचरणे मृगे ।
त्रिद्व्येकाङ्कदिशीशार्कचन्द्राक्षिभवनाधिपाः ॥ ७९॥
देहजीवौ नक्रयुग्मे तृतीयचरणे मृगे ।
त्रिबाणाब्धिरसागाष्टसूर्येशदशभेश्वराः ॥ ८०॥
मेषो देहो धनुर्जीवो चतुर्थचरणे मृगे ।
व्यस्ताच्चापादिमेषान्तराशिपाश्च दशाधिपाः ॥ ८१॥
अपसव्यगणे त्वेवं देहजीवदशादिकम् ।
पार्वत्यै शम्भुना प्रोक्तमिदावींकथितं मया ॥ ८२॥
केषां च कति वर्षाणि दशेशानां महामुने ।
दशाया भुक्तभोग्याद्यं तदारम्भ प्रचक्ष्व मे ॥ ८३॥
भूतैकविंशगिरयो नवदिक्षोडशाब्धयः ।
सूर्यादीनां दशाब्धाः स्यू राशीनां स्वामिनो वशात् ॥ ८४॥
नरस्य जन्मकाले वा प्रश्नकाले यदंशकः ।
तदादिनवराशिनामब्दास्तस्यायुरुच्यते ॥ ८५॥
सम्पूर्णायुर्भवेदादावर्धमंशस्य मध्यके ।
अंशान्ते परमं कष्टमित्याहुरपरे बुधाः ॥ ८६॥
ज्ञात्वैवं स्फुटसिद्धान्तं राश्यंशं गणयेद् बुधः ।
अनुपातेन वक्ष्यामि तदुपायमतः परम् ॥ ८७॥
गततारास्त्रिभिर्भक्ताः शेषं चैव चतुर्गुणम् ।
वर्तमानपदेनाढ्यं राशीनामंशको भवेत् ॥ ८८॥
मेषे शतं वृषेऽक्षाष्टौ मिथुने त्रिगजाः समाः ।
कर्कटेऽङ्गगजाः प्रोक्तास्तावन्तस्तत्त्रिकोणयोः ॥ ८९॥
जनो यत्रांशके जातो गतनाडीपलादिभिः ।
तदांशस्य हताः स्वाब्दाः पञ्चभूमिविभाजिताः ॥ ९०॥
एवं महादशारम्भो भवेदंशाद्यथा क्रमात् ।
गणयेन्नवपर्यन्तं तत्तदायुः प्रकीर्तितम् ॥ ९१॥
पदस्य भुक्तघट्याद्यैः स्वाब्दमानं हतं ततः ।
भभोगांघ्रिहृतं भुक्तं भोग्यं मानाद् विशोधितम् ॥ ९२॥
चन्द्राङ्कांशकला भुक्ताः स्वाब्दमानहता हृताः ।
द्विशत्या भुक्तवर्षाद्यं ज्ञेयं भोग्यं ततो बुधैः ॥ ९३॥
सव्याख्ये प्रथमांशो यः स देह इति कथ्यते ।
अन्त्यांशो जीवसंज्ञः स्याद् विलोममपसव्यके ॥ ९४॥
देहादिं गणयेत् सव्ये जीवादिमपसव्यके ।
एवं विज्ञाय दैवज्ञस्ततस्तत्फलमादिशेत् ॥ ९५॥
कालचक्रगतिः प्रोक्ता त्रिधा पूर्वमहर्षिभिः ।
मण्डूकाख्या गतिश्चैका मर्कटीसंज्ञकाऽपरा ॥ ९६॥
सिंहावलोकनाख्या च तृतीया परिकीर्तिता ।
उत्प्लुत्य गमनं विज्ञा मण्डूकाख्यं प्रचक्षते ॥ ९७॥
पृष्ठतो गमनं नाम मर्कटीसंज्ञकं तथा ।
वाणाच्च नवपर्यन्तं गतिः सिंहावलोकनम् ॥ ९८॥
कन्याकर्कटयोः सिंहयुग्मयोर्मण्डूय्की गतिः ।
कर्ककेसरिणोरेवं कथ्यते मर्कटीं गतिः ॥ ९९॥
मीनवृश्चिकयोश्चापमेषयोः सैंहिकी गतिः ।
इति सञ्चिन्त्य विज्ञेयं कालचक्रदशाफलम् ॥ १००॥
मण्डूकगतिकाले हि सव्ये बन्धुजने भयम् ।
पित्रोर्वा विषशस्त्राग्निज्वरचोरादिजं भयम् ॥ १०१॥
केसरीयुग्ममण्डूके मातुर्मरण्मादिशेत् ।
स्वमृतिं राजभितिं वा सन्निपातभयं भवेत् ॥ १०२॥
मर्कटीगमने सव्ये धनधान्यपशुक्षयः ।
पितुर्मरणमालस्यं तत्समानां च व मृतिः ॥ १०३॥
सव्ये सिंहावलोके तु पशुभीतिर्भवेन्नृणाम् ।
सुहृत्स्नेहादिनाशश्च समानजनपीडनम् ॥ १०४॥
पतनं वापि कूपादौ विषशस्र्ताग्निजं भयम् ।
वाहनात् पतनं वापि ज्वरार्तिः स्थाननाशनम् ॥ १०५॥
मण्डूकगमने वामे स्त्रीसुतादिप्रपीडनम् ।
ज्वरं च श्वापदाद् भीतिं वदेद् विज्ञः पदच्युतिम् ॥ १०६॥
मर्कटीगमने वाऽपि जलभीतिं पदच्युतिम् ।
पितुर्नाशं नृपक्रोधं दुर्गारण्याटनं वदेत् ॥ १०७॥
सिंहावलोकने वामे पदभ्रंशः पितुर्मृतिः ।
तत्समानमृतिर्वाऽपि फलमेवं विचिन्तयेत् ॥ १०८॥
मीनात् तु वृश्चिके याते ज्वरो भवति निश्चितः ।
कन्यातः कर्कटे याते भ्रातृबन्धुविनाशनम् ॥ १०९॥
सिंहात्तु मिथुने याते स्त्रिया व्याधिर्भवेद् ध्रुवम् ।
कर्कटाच्च हरौ याते वधो भवति देहिनाम् ॥ ११०॥
पितृबन्धुमृतिं विद्याच्चापान्मेषे गते पुनः ।
भयं पापखगैर्युक्ते शुभखेटयुते शुभम् ॥ १११॥
शुभं वाऽप्यशुभं वाऽपि कालचक्रदशाफलम् ।
राशिदिक्भागतो वापि पूर्वादिदिग्तभश्चरात् ॥ ११२॥
तद्दिगावभागे वक्तव्यं तद्दशासमये नृणाम् ।
यथोपदेशमार्गेण सर्वेषां द्विजसत्तम ॥ ११३॥
कन्यातः कर्कटे याते पूर्वभागे महत्फलम् ।
उत्तरं देशमाश्रित्य शुभा यात्रा भविष्यति ॥ ११४॥
सिंहात्तु मिथुने याते पूर्वभागं विवर्जयेत् ।
कार्यान्तेऽपि च नैरृत्यां सुखं यात्रा भविष्यति ॥ ११५॥
कर्कटात् सिंहभे याते कार्यहानिश्च दक्षिणे ।
दक्षिणां दिशमाश्रित्य प्रत्यगागमनं भवेत् ॥ ११६॥
मीनात्तु वृश्चिके याते उदग् गच्छति सङ्कटम् ।
चापाच्च मकरे याते सङ्कटं जायते ध्रुवम् ॥ ११७॥
चापान्मेषे तु यात्रायां व्याधिर्बन्धो मृतिर्भवेत् ।
वृश्चिके तु सुखं सम्पत् स्त्रीप्राप्तिश्च द्विजोत्तम ॥ ११८॥
सिंहाच्च कर्कटे याते पस्चिमां वर्जयेद्दिशम् ।
शुभयोगे शुभं ब्रूयादशुभे त्वशुभं फलम् ॥ ११९॥
शूरश्चौरश्च मेषांशे लक्ष्मीवांश्च वृषांशके ।
मिथुनांशे भवेज्ज्ञानी कर्कांशे नृपतिर्भवेत् ॥ १२०॥
सिंहांशे राजमान्यश्च कन्यांशे पण्डितो भवेत् ।
तुलांशे राजमन्त्री स्याद् वृश्चिकांशे च निर्धनः ॥ १२१॥
चापांशे ज्ञानसम्पन्नो मरकांशे च पापकृत् ।
कुम्भांशे च वणिक्कर्मा मीनांशे धनधान्यवान् ॥ १२२॥
देहो जीवोऽथवा युक्तो रविभौमार्किराहुभिः ।
एकैकयोगे मृत्युः स्याद् बहुयोगे तु का कथा ॥ १२३॥
क्रूरैर्युक्ते तनौ रोगं जीवे युक्ते महद् भयम् ।
आधी रोगो भवेद् द्वाभ्यांअपमृत्युस्र्तिभिर्भवेत् ॥ १२४॥
चतुर्भिर्मृतिमापन्नो देहे जीवेऽशुभैर्युते ।
युगपद्देहजीवौ च क्रूरग्रहयुतौ तदा ॥ १२५॥
राजचोरादिभीतिश्च मृतिश्चापि न संशयः ।
वह्निवाधा रवौ ज्ञेया क्षीणेन्दौ च जलाद् भयम् ॥ १२६॥
कुजे शस्त्रकृता पीडा वायुवाधा बुधे भवेत् ।
गुल्मवाधा शनौ ज्ञेया राहौ केतौ विषाद् भयम् ॥ १२७॥
देहजीवगृहे यातो बुधो जीवोऽथवा भृगुः ।
सुखस्म्पत्कराः सर्वे रोगशोकविनाशनाः ॥ १२८॥
मिश्रगृहैश्च संयुक्ते मिश्रं फलमवाप्नुयात् ।
पापक्षेत्रदशाकाले देहजीवौ तु दुःखितौ ।
शुभक्षेत्रदशाकाले शुभं भवति निश्चितम् ॥ १२९॥
शुभयुक्ताशुभक्षेत्रदशा मिश्रफला स्मृता ।
क्रूरयुक्तशुभक्षेत्रदशा मिश्रफला तथा ॥ १३०॥
जनानां जन्मकाले तु यो राशिस्तनुभावगः ।
तस्य चक्रदशाकाले देहारोग्यं सुखं महत् ॥ १३१॥
शुभे पूर्णसुखं पापे देहे रोगादिसम्भवः ।
स्वोच्चादिगतखेटाढ्ये राज्यमानधनाप्तयः ॥ १३२॥
धनभावे च यो राशिस्तस्य चक्रदशा यदा ।
तदा सुभोजनं पुत्रस्त्रिसुखं च धनाप्तयः ॥ १३३॥
विद्याप्तिर्वाक्पटुत्वं च सुगोष्ठ्या कालयापनम् ।
शुभर्क्षे फलमेवं स्यात् पापभे फलमन्यथा ॥ १३४॥
तृतीयभावराशेस्तु कालचक्रदशा यदा ।
तदा भ्रातृसुखं शौर्यं धैर्यं चापि महत्सुखम् ॥ १३५॥
स्वर्णाभरणवस्त्राप्तिः सम्मानं राजसंसदि ।
शुभर्क्षे फलमेवं स्यात् पापर्क्षे फलमन्यथा ॥ १३६॥
सुखभावगतर्क्षस्य कालचक्रदशा यदा ।
तदा बन्धुसुखं भूमिगृहराज्यसुखाप्तयः ॥ १३७॥
आरोग्यमर्थलाभश्च वस्त्रवाहनजं सुखम् ।
शुभर्क्षे शोभनं ज्ञेयं पापभे फलमन्यथा ॥ १३८॥
सुतभावगतर्क्षस्य कालचक्रदशा यदा ।
सुतस्त्रीराज्यसौख्याप्तिरारोग्यं मित्रसंगमः ॥ १३९॥
विद्याबुद्धियशोलाभो धैर्यं च विक्रमोदयः ।
शुभराशौ शुभं पूर्णं पापर्क्षे फलमन्यथा ॥ १४०॥
रिपुभावगतर्क्षस्य कालचक्रदशा यदा ।
तदा चोरादिभूपाग्निविषशस्त्रभयं महत् ॥ १४१॥
प्रमेहगुल्मपण्ड्वादिरोगाणामपि संभवः ।
पापर्क्षे फलमेवं स्यात् शुभर्क्षे मिश्रमादिशेत् ॥ १४२॥
जायाभावगतर्क्षस्य कालचक्रदशा यदा ।
तदा पाणिग्रहः पत्नीपुत्रलाभादिकं सुखम् ॥ १४३॥
कृषियोधनवस्त्राप्तिर्नृपपूजा महद्यशः ।
शुभराशौ फलं पूर्णं पापराशौ च तद्दलम् ॥ १४४॥
मृत्युभावस्थितर्क्षस्य कालचक्रदशा तदा ।
स्थाननाशं महद् दुःखं बन्धुनाशं धनक्षयम् ॥ १४५॥
दारिद्र्यमन्नविद्वोपमरिभीतिं च निर्दिशेत् ।
पापराशौ फलं पूर्णं शुभराशौ च तद्दलम् ॥ १४६॥
धर्मभावगतर्क्षस्य कालचक्रदशा यदा ।
तदा पुत्रकलत्रार्थकृषिगेहसुखं वदेत् ॥ १४७॥
सत्कर्मधर्मसंसिद्धिं महज्जनपरिग्रहम् ।
शुभराशौ शुभं पूर्णं पापराशौ च तद्दलम् ॥ १४८॥
कर्मभावगतर्क्षस्य कालचक्रदशा यदा ।
राज्याप्तिर्भूपसम्मानं पुत्रदारादिजं सुखम् ॥ १४९॥
सत्कर्मफलमैश्वर्यं सद्गोष्ठ्या कालयापनम् ।
शुभराशौ फलं पूर्णं पापराशौ च मिश्रितम् ॥ १५०॥
लाभभावस्थितर्क्षस्य कालचक्रदशा यदा ।
पुत्रस्त्रीबन्धुसौख्याप्तिर्भूपप्रीतिर्महत्सुखम् ॥ १५१॥
धनवस्त्राप्तिरारोग्यं सतां सङ्गश्च जायते ।
शुभराशौ फलं पूर्णं पापराशौ च खण्डितम् ॥ १५२॥
व्ययभावगतर्क्षस्य कालचक्रदशा तदा ।
उद्योगभङ्गमालस्यं देहपीडां पदच्युतिम् ॥ १५३॥
दारिद्यं कर्मवैफल्यं तथा व्यर्थव्ययं वदेत् ।
पापराशौ फलं त्वेवं शुभराशौ च तद्दलम् ॥ १५४॥
लग्नादिव्ययपर्यन्तं भानां चरदशां ब्रुवे ।
तस्मात् तदीशपर्यन्तं संख्यामत्र दशां विदुः ॥ १५५॥
मेषादित्रित्रिभैर्ज्ञेयं पदमोजपदे क्रमात् ।
दशाब्दानयने कार्या गणना व्युत्क्रमात् समे ॥ १५६॥
वृश्चिकाधिपती द्वौ च केतुभौमौ स्मृतौ द्विज ।
शनिराहु च कुम्भस्य स्वामिनौ परिकीर्तितो ॥ १५७॥
द्विनाथक्षेत्रयोरत्र क्रियते निर्णयोऽधुना ।
द्वावेवाधिपती विप्र युक्तौ स्वर्क्षे स्थितौ यदि ॥ १५८॥
वर्ष द्वादशकं तत्र न चेदेकादि चिन्तयेत् ।
एकः स्वक्षेत्रयोऽन्यस्तु परत्र यदि संस्थितः ॥ १५९॥
तदाऽन्यत्र स्थितं नाथं परिगृह्य दशां नयेत् ।
द्वावप्यन्यर्क्षगौ तौ चेत् तमोर्मध्ये च यो बली ॥ १६०॥
तत एव दशा ग्राह्या क्रमाद् वोत्क्रमतो द्विजः ।
बलस्याऽत्र विचारे स्यादग्रहात् सग्रहो बली ॥ १६१॥
द्वावेव सग्रहौ तौ चेत् बली तत्राधिकग्रहः ।
ग्रहयोगसमानत्वे ज्ञेयं राशिबलाद् बलम् ॥ १६२॥
ज्ञेयाश्चरस्थिरद्वन्द्वाः क्रमतो बलशालिनः ।
राशिसत्त्वसमानत्वे बहुवर्षो बली भवेद् ॥ १६३॥
एकः स्वोच्चगतश्चाऽन्यः परत्र यदि संस्थितः ।
गृह्णीयादुच्चखेटस्थं राशिमन्यं विहाय वै ॥ १६४॥
उच्चखेटस्य सद्भावे वर्षमेकं च निक्षिपेत् ।
तथैव नीचखेटस्य वर्षमेकं विशोधयेत् ॥ १६५॥
एवं सर्वं समालोच्य जातकस्य फलं वदेत् ॥ १६६॥
क्रमादुत्क्रमतो वाऽपि धर्मभावपदक्रमात् ।
लग्नराशिं समारभ्य विज्ञश्चरदशां नयेत् ॥ १६७॥
अथाऽहं सम्प्रवक्ष्यामि स्थिरसंज्ञां दशां द्विज ।
चरे सप्त स्थिरे चाऽष्टौ द्वन्द्वे नव समाः स्मृताः ॥ १६८॥
स्थिरत्वाच्च दशाब्दानां स्थिराख्येति निगद्यते ।
ब्रह्मखेटाश्रितर्क्षादिर्दशेयं परिवर्तते ॥ १६९॥
योऽसौ ब्रह्मग्रहः प्रोक्तः कथं स ज्ञायते मुने ।
इति स्पष्टतरं ब्रूहि कृपाऽस्ति यदि ते मयि ॥ १७०॥
षष्ठाष्टव्ययनाथेषु यो बली विषमर्क्षगः ।
पृष्ठस्थितो भवेद् ब्रह्मां बलिनो लग्नजाययोः ॥ १७१॥
कारकादष्टमेशो वा ब्रह्माऽप्यष्टभावगः ।
शनौ पाते च ब्रह्मत्त्वे ब्रह्मा तत्षष्ठखेचरः ॥ १७२॥
बहवो लक्षणक्रान्ता ज्ञेयस्तेष्वधिकांशकः ।
अंशसाम्ये बलाधिक्याद् विज्ञेयो ब्रह्मखेचरः ॥ १७३॥
योगार्धे च दशामानं द्वयोर्योगार्धसम्मितम् ।
लग्नसप्तमप्राण्यादिर्दशेयं च प्रवर्तते ॥ १७४॥
लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् ।
ततः केन्द्रादिसंस्थानां राशीनाञ्च बलक्रमात् ॥ १७५॥
कारकादपि राशीनां खेटानां चैवमेव हि ।
दशाब्दाश्चरवज्ज्ञेयाः खेटानां च स्वभावधि ॥ १७६॥
द्विराश्यधिपक्षेटस्य गण्येदुभयावधि ।
उभयोर्धिक संख्या कारकस्य दशा समाः ॥ १७७॥
आत्मकारकमारभ्य कारकाख्यदशा क्रमात् ।
लग्नात् कारकपर्यन्तं संख्यामत्र दशां विदुः ॥ १७८॥
मण्डूकापरपर्याया त्रिकूटाख्यदशा द्विज ।
लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् ॥ १७९॥
ततः क्रमेणौजराशौ समे नेया तथोऽत्क्रमात् ।
त्रिकूटानां च विज्ञेयाः स्थिरवच्च दशा समाः ॥ १८०॥
निर्याणस्य विचारार्थं कैश्चिछूलदशा स्मृता ।
लग्नसप्तमतो मृत्युभयोर्यो बलवान् भवेत् ॥ १८१॥
तदादिर्विषमे विप्र क्रमादुत्क्रमतः समे ।
दशाब्दाः स्थिरवत्तत्र बलिमारकभे मृतिः ॥ १८२॥
जन्मलग्नत्रिकोणेषु यो राशिर्बलवान् भवेत् ।
तमार्भ्य नयेद् धीमान् चरिपर्यायवद् दशाम् ॥ १८३॥
क्रमादुत्क्रमतो ग्राह्यं त्रिकोणं विषमे समे ।
त्रिकोणाख्यदशा प्रोक्ता समा नाथावसानकाः ॥ १८४॥
लग्नाद् धर्मस्य तद्दृष्टराशीनां च दशास्ततः ।
दशमस्य च तद्दृष्टराशीनां च नयेत् पुनः ॥ १८५॥
एकादशस्य तद्दृष्टराशीनां स्थिरवत् समाः ।
प्रवृत्ता दृग् वशाद्यस्माद् दृग्दशेयं ततः स्मृता ॥ १८६॥
चरे व्युत्क्रमतो ग्राह्या दृग्योग्याः स्थिरभे क्रमात् ।
विषमे क्रमतो द्वन्द्वे राशयो व्युत्क्रमात् समे ॥ १८७॥
ऋक्षे लग्नादिराशीनां दशा राशिदशा स्मृता ।
भयातं रविभिर्निघ्नं भभोगविहृतं फलम् ॥ १८८॥
राश्याद्यं लग्नराश्यादौ योज्यं द्वादशशेषितम् ।
तदारभ्य क्रमादोजे दशा ज्ञेयोत्क्रमात् समे ॥ १८९॥
दशाब्दा भुक्तभागघ्ना त्रिंशता विहृताह् फलम् ।
भुक्तं वर्षादिकं ज्ञेयं भोग्यं मानाद् विशोधितम् ॥ १९०॥
अकारादीन् स्वरान् पञ्च प्रथमं विन्यसेत् क्रमात् ।
कादिहान्तांल्लिखेद् वर्णान् स्वराधो ङञणोज्झितान् ॥ १९१॥
तिर्यक् पंक्तिक्रमेणैव पञ्चपञ्चविभागतः ।
न प्रोक्ता ङञणा वर्णा नामादौ सन्ति ते नहि ॥ १९२॥
चेद् भवन्ति तदा ज्ञेया गजडास्ते यथाक्रमात् ।
यत्र स्वरे स्वनामाद्यवर्णः स्यात् तत्स्वरादयः ॥ १९३॥
क्रमात् पंच दशाधीशाः द्वादशद्वादशाब्दकाः ।
स्वराणां च क्रमाज्ज्ञेयाः दशास्वन्तर्दशादयः ॥ १९४॥
पूर्वमेव मया प्रोक्ता वर्णदाख्या दशा द्विज ।
इदानीं शम्भुना प्रोक्ता कथ्यते योगिनी दशा ॥ १९५॥
मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा ।
उल्का सिद्धा संकटा च योगिन्योऽष्टौ प्रकीर्तिताः ॥ १९६॥
मङ्गलातोऽभवच्चन्द्रः पिङ्गलातो दिवाकरः ।
धन्यातो देवपूज्योऽभूद् भ्रामरीतोऽभवत् कुजः ॥ १९७॥
भर्दिकातो बुधो जातस्तथोल्कातः शनैश्चरः ।
सिद्धातो भार्गवि जातः संकटातस्तमोऽभवद् ॥ १९८॥
जन्मर्क्ष च त्रिभिर्युक्तं वसुभिर्भागमाहरेत् ।
एकादिशेषे विज्ञेया योगिन्योः मङ्गलादिकाः ॥ १९९॥
एकाद्येकोत्तरा ज्ञेयाः क्रमादासां दशासमाः ।
नक्षत्रयातभोगाभ्यां भुक्तं भोग्यं च साधयेत् ॥ २००॥
येषां यदायुः सम्प्रोक्तं पैण्डमांशं निसर्गजम् ।
तक्षत् तेषां दशा ज्ञेया पैण्डी चांशी निसर्गजा ॥ २०१॥
बली लग्नार्कचन्द्राणां यत्तस्य प्रथमा दशा ।
तत्केन्द्रादिगतानां च ज्ञेया बलवशात्ततः ॥ २०२॥
अष्टवर्गबलेनैषां फलानि परिचिन्तयेत् ।
अष्टवर्गदशाश्चैताः कथिताः पूर्वसूरिभिः ॥ २०३॥
परायुर्द्वादशो भागस्तस्य सन्ध्या प्रकीर्तिता ।
तन्मिता लग्नभादीनां क्रमात् सन्ध्यादशा स्मृता ॥ २०४॥
सन्ध्या रसगुणा कार्या चन्द्रवह्निहृता फलम् ।
संस्थाप्यं प्रथमे कोष्ठे तदर्धं त्रिषु विन्यसेत् ॥ २०५॥
त्रिभागं वसुकोष्ठेषु विन्यस्य तत्फलं वदेत् ।
एवं द्वादशभावेषु पाचकानि प्रकल्पयेत् ॥ २०६॥
विंशत्तरिदशेवाऽत्र कैश्चित् तारादशा स्मृता ।
आशंकुरागुशबुकेश्वादिस्थानेषु तारकाः ॥ २०७॥
अन्मसम्पत्विपत्क्षेमप्रत्यरिः साधको बधः ।
मैत्रं परममैत्रं च केन्द्रस्थबलिनो ग्रहात् ॥ २०८॥
ज्ञेया तारादशा विप्र नामतुल्यफलप्रदा ।
यस्य केन्द्रे स्थितः खेटो दशेयं तस्य कीर्तिता ॥ २०९॥
इति ते कथिता विप्र दश भेदा अनेकधा ।
एतदन्तर्दशाभेदान् कथयिष्यामि चाग्रतः ॥ २१०॥
अथ दशाफलाद्यायः ॥ ४७॥
श्रुताश्च बहुधा भेदा दशानां च मया मुने ।
फलं च कीदृशं तासां कृपया मे तदुच्यताम् ॥ १॥
साधारणं विशिष्टञ्च दशानां द्विविधं फलम् ।
ग्रहाणां च स्वभावेन स्थानस्थितिवशेन च ॥ २॥
ग्रहवीर्यानुसारेण फलं ज्ञेयं दशासु च ।
आद्यद्रेष्काणगे खेटे दशारम्भे फलं वदेत् ॥ ३॥
दशामध्ये फलं वाच्यं मध्यद्रेष्काणगे खगे ।
अन्ते फलं तृतीयस्थे व्यस्तं खेटे च वक्रगे ॥ ४॥
दशारम्भे दशादीशे लग्नगे शुभदृग्युते ।
स्वोच्चे स्वभे स्वमैत्रे वा शुभं तस्य दशाफलम् ॥ ५॥
षष्ठाऽष्टमव्ययस्थे च नीचास्तरिपुभस्थिते ।
अशुभं तत्फलं चाऽथ ब्रुवे सर्वदशाफलम् ॥ ६॥
मूलत्रिकोणे स्वक्षेत्रे स्वोच्चे वा परमोच्चगे ।
केन्द्रत्रिकोणलाभस्थे भाग्यकर्माधिपैर्युते ॥ ७॥
सूर्ये बलसमायुक्ते निजवर्गबलैर्युते ।
तस्मिन्दाये महत् सौख्यं धनलाभादिकं शुभम् ॥ ८॥
अत्यन्तं राजसन्मानमश्वांदोल्यादिकं शुभम् ।
सुताधिपसमायुक्ते पुत्रलाभं च विन्दति ॥ ९॥
धनेशस्य च सम्बन्धे गजान्तैश्वर्यमादिशेत् ।
वाहनाधिपसम्बन्धे वाहनात्रयलाभकृत् ॥ १०॥
नृपलतुष्टिर्वित्ताढ्यः सेनाधीशः सुखी नरः ।
वस्त्रवाहनलाभश्च दशायां बलिनो रवेः ॥ ११॥
नीचे षडष्टके रिःफे दुर्बले पापसंयुते ।
राहुकेतुसमायुक्ते दुह्स्थानाधिपसंयुते ॥ १२॥
तस्मिन्दाये महापीडा धनधान्यविनाशकृत ।
राजकोपः प्रवासश्च राजदण्डो धनक्षयः ॥ १३॥
ज्वरपीडा यशोहानिर्बन्धुमित्रविरोधकृत ।
पितृक्षयभयं चैव गृहे त्वशुभमेव च ॥ १४॥
पितृवर्गे मनस्तापं जन्द्वेषं च विन्दति ।
शुभदृष्टियुते सूर्ये मध्ये तस्मिन् क्वचित्सुखम् ।
पापग्र्हेण सन्दृष्टे वदेत्पापफलं बुधः ॥ १५॥
एवं सूर्यफलं विप्र संक्षेपादुदितं मया ।
विंशोत्तरीमतेनाथ ब्रुवे चन्द्रदशाफलम् ॥ १६॥
स्वोच्चे स्वक्षेत्रगे चैव केन्द्रे लाभत्रिकोणगे ।
शुभग्रहेण संयुक्ते पूर्णे चन्द्रेबलैर्युते ॥ १७॥
कर्मभाग्याधिपैर्युक्ते वाहनेशबलैर्युते ।
आद्यन्तैश्वर्यसौभाग्यधनधान्यादिलाभकृत ॥ १८॥
गृहे तु शुभकार्याणि वाहनं राजदर्शनम् ।
यत्नकार्यार्थसिद्धिः स्याद् गृहे लक्ष्मीकटाक्षकृत् ॥ १९॥
मित्रप्रभुवशाद्भाग्यं राज्यलाभं महत्सुखम् ।
अश्वान्दोल्यादिलाभं च श्वेतवस्त्रादिकं लभेत् ॥ २०॥
पुत्रलाभादिसन्तोषं गृहगोधनसंकुलम् ।
धनस्थानगते चन्द्रे तुङ्गे स्वक्षेत्रगेऽपि वा ॥ २१॥
अनेकधनलाभं च भाग्यवृद्धिर्महत्सुखम् ।
निक्षेपराजसन्मानं विद्यालाभं च विन्दति ॥ २२॥
नीचे वा क्षीणचन्द्रे वा धनहानिर्भविष्यति ।
दुश्चिक्ये बलसंयुक्ते क्वचित्सौख्यं क्वचिद्धनम् ॥ २३॥
दुर्बले पापसंयुक्ते देहजाड्यं मनोरुजम् ।
भृत्यपीडा वित्तहानिर्मातृवर्गजनाद्वधः ॥ २४॥
षष्ठाष्टमव्यये चन्द्रे दुर्बले पापसंयुते ।
राजद्वेषो मनोदुःखं धनधान्यादिनाशनम् ॥ २५॥
मातृक्लेषं मनस्तापं देहजाड्यं मनोरुजम् ।
दुःस्थे चन्द्रे बलैर्युक्ते क्वचिल्लाभं क्वचित्सुखम् ।
देहजाड्यं क्वचिच्चैव शान्त्या तत्र शुभं दिशेत् ॥ २६॥
स्वभोच्चादिगतस्यैवं नीचशत्रुभगस्य च ।
ब्रवीमि भूमिपुर्तस्य शुभाऽशुभदशाफलम् ॥ २७॥
परमोच्चगते भौमे स्वोच्चे मूलत्रिकोणगे ।
स्वर्क्षे केन्द्रत्रिकोणे वा लाभे वा धनगेऽपि वा ॥ २८॥
सम्पूर्णबलसंयुक्ते शुभदृष्टे शुभांशके ।
राज्यलाभं भूमिलाभं धनधान्यादिलाभकृत् ॥ २९॥
आधिक्यं राजसम्मानं वाहनाम्बरभूषणम् ।
विदेशे स्थानलाभं च सोदराणां सुखं लभेत् ॥ ३०॥
केन्द्रे गते सदा भौमे दुश्चिक्ये बलसंयुते ।
पराक्रमाद्वित्तलाभो युद्धे शत्रुजयो भवेत् ॥ ३१॥
कलत्रपुत्रविभवं राजसम्मानमेव च ।
दशादौ सुखमाप्नोति दशान्ते कष्टमादिशेत् ॥ ३२॥
नीचादिदुष्टभावस्थे भौमे बलविवर्जिते ।
पापयुक्ते पापदृष्टे सा दशा नेष्टदायिका ॥ ३३॥
एवं राहोश्च केतोश्च कथयामि गृहादिकम् ।
तयोर्दशाफलज्ञप्त्यै तवाऽग्रे द्विजनन्दन ॥ ३४॥
राहोस्तु वृषभं केतोर्वृश्चिकं तुङ्गसंज्ञकम् ।
मूलत्रिकोणकं ज्ञेयं युग्मं चापं क्रमेण च ॥ ३५॥
कुम्भाली च गृहौ प्रोक्तौ कन्यामीनौ च केनचित् ।
तद्दाये बहुसौख्यं च धनधान्यादिसम्पदाम् ॥ ३६॥
मित्र्प्रभुवशादिष्टं वाहनं पुत्रसम्भवः ।
नवीनगृहनिर्माणं धर्मचिन्ता महोत्सवः ॥ ३७॥
विदेशराजसन्मानं वस्त्रालङ्कारभूषणम् ।
शुभयुक्ते शुभैर्दृष्टे योगकारकसंयुते ॥ ३८॥
केन्द्रत्रिकूणलाभे वा दुश्चिक्ये शुभराशिगे ।
महाराजप्रसादेन सर्वसम्पत्सुखावहम् ॥ ३९॥
यवनप्रभुसन्मानं ग्र्हे कल्याणसम्भवम् ।
रन्ध्रे वा व्ययगे राहौ तद्दाये कष्टमादिशेत् ॥ ४०॥
पापग्रहेण सम्बन्धे मारकग्र्हसंयुते ।
नीचराशिगते वापि स्थानभ्रंशो मनोव्यथा ॥ ४१॥
विनाशो दारपुत्राणां कुत्सितान्नं च भोजनम् ।
दशादौ देहपीडा च धनधान्यपरिच्युतिः ॥ ४२॥
दशामध्ये तु सौख्यं स्यात् स्वदेशे धनलाभकृत् ।
दशान्ते कष्टमाप्नोति स्थानभ्रंशो मनोव्यथा ॥ ४३॥
यः सर्वेषु नाभोगेषु बुधैरतिशुभः स्मृतः ।
तस्य देवेन्द्रपूज्यस्य कथयामि दशाफलम् ॥ ४४॥
स्वोच्चे स्वक्षेत्रगे जीवे केन्द्रे लाभत्रिकोणगे ।
मूलत्रिकोणलाभे वा तुंगांशे स्वांशगेऽपि वा ॥ ४५॥
राज्यलाभं महापौरुषं राजसन्मानकीर्तनम् ।
गजवाजिसमायुक्तं देवब्राह्मणपूजनम् ॥ ४६॥
दारपुत्रादिसौख्यं च वाहनांबरलाभजम् ।
यज्ञादिकर्मसिद्धिः स्याद्वेदान्तश्रवणादिकम् ॥ ४७॥
महाराजप्रसादेनाऽभीष्टसिद्धिः सुखावहा ।
आन्दोलिकादिलाभश्च कल्याणं च महत्सुखम् ॥ ४८॥
पुत्रदारादिलाभश्च अन्नदानं महत्प्रियम् ।
नीचास्तपापसंयुक्ते जीवै रिष्फाष्टसंयुते ॥ ४९॥
स्थानभ्रंशं मनस्तापं पुत्रपीडामहद्भयम् ।
पश्वादिधनहानिश्च तीर्थयात्रादिकं लभेत् ॥ ५०॥
आदौ कष्टफलं चैव चतुष्पाज्जीवलाभकृत् ।
मध्यान्ते सुखमाप्नोति राजसम्मानवैभवम् ॥ ५१॥
अथ सर्वेषु खेटेषु योऽतिहीनः प्रकीर्तितः ।
तस्य भास्करपुत्रस्य कथयामि दशाफलम् ॥ ५२॥
स्वोच्चे स्वक्षेत्रगे मन्दे मित्रक्षेत्रेऽथ वा यदि ।
मूलत्रिकोणे भाग्ये वा तुंगांशे स्वांशगेऽपि वा ॥ ५३॥
दुश्चिक्ये लाभगे चैव राजसम्मानवैभवम् ।
सत्कीर्तिर्धनलाभश्च विद्यावादविनोदकृत् ॥ ५४॥
महाराजप्रसादेन गजवाहनभूषणम् ।
राजयोगं प्रकुर्वीत सेनाधीशान्महत्सुखम् ॥ ५५॥
लक्ष्मीकटाक्षचिह्नानि राज्यलाभं करोति च ।
गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ॥ ५६॥
षष्ठाष्टमव्यये मन्दे नीचे वाऽस्तङ्गतेऽपि वा ।
विषशस्त्रादिपीडा च स्थाभ्रंशं महद्भयम् ॥ ५७॥
पितृमातृवियोगं च दारपुत्रादिपीडनम् ।
राजवैस्ःअम्यकार्याणि ह्यनिष्टं बन्धनं तथा ॥ ५८॥
शुभयुक्तेक्षिते मन्दे योगकारकसंयुते ।
केन्द्रत्रिकोणलाभे वा मीनगे कार्मुके शनौ ॥ ५९॥
राज्यलाभं महोत्साहं गजश्वाम्बरसंकुलम् ॥ ६०॥
अथ सर्वनभोगेषु यः कुमारः प्रकीर्तितः ।
तस्य तारेशपुत्रस्य कथयामि दशाफलम् ॥ ६१॥
स्वोच्चे स्वक्षेत्रसंयुक्ते केन्द्रलाभत्रिकोणगे ।
मित्रक्षेत्रसमायुक्ते सौम्ये दाये महत्सुखम् ॥ ६२॥
धनधान्यादिलाभं च सत्कीर्तिधनसम्पदाम् ।
ज्ञानाधिक्यं नृपप्रीतिं सत्कर्मगुणवर्द्धनम् ॥ ६३॥
पुत्रदारादिसौख्यं च देहारोग्यं महत्सुखम् ।
क्षीरेण भोजनं सौख्यं व्यापाराल्लभते धनम् ॥ ६४॥
शुभदृष्टियुते सौम्ये भाग्ये कर्माधिपे दशा ।
आधिपत्ये बलवती सम्पूर्ण्फलदादिका ॥ ६५॥
पापग्रहयुते दृष्टे राजद्वेषं मनोरुजम् ।
बन्धुजनविरोधं च विदेशगमनं लभेत् ॥ ६६॥
परप्रेष्यं च कलहं मूर्तकृर्च्छान्महन्भयम् ।
षष्ठाष्टमव्यये सौम्ये लाभभोगार्थनाशनम् ॥ ६७॥
वातपीडां धनं चैवं पाण्डुरोगं विनिर्दिशेत् ।
नृपचौराग्निभीतिं च कृषिगोभूमिनाशनम् ॥ ६८॥
दशादौ धनधान्यं च विद्यालाभं महत्सुखम् ।
पुत्रकल्याणसम्पत्तिः सन्मार्गे धनलाभकृत् ॥ ६९॥
मध्ये नरेन्द्रसन्मानमन्ते दुःखं भविष्यति ॥ ७०॥
यस्तमोग्रहयोर्मध्ये कबन्धः कथ्यते बुधैः ।
तस्य केतोरिदानीं ते कथेयामि दशाफलम् ॥ ७१॥
केन्द्रे लाभे त्रिकोणे व शुभराशौ शुभेक्षिते ।
स्वोच्चे वा शुभवर्गे वा राजप्रीतिं मनोनुगम् ॥ ७२॥
देशाग्रामाधिपत्यं च वाहनं पुत्रसम्भवम् ।
देशान्तरप्रयाणं च निर्दिशेत् तत् सुखावहम् ॥ ७३॥
पुत्रदारसुखं चैव चतुष्पाज्जीवलाभकृत् ।
दुश्चिक्ये षष्ठलाभे वा केतुर्दाये सुखं दिशेत् ॥ ७४॥
राज्यं करोति मित्रांशं गजवाजिसमन्वितम् ।
दशदौ राजयोगश्च दशामध्ये महद्भयम् ॥ ७५॥
अन्ते दूराटनं चैव देहविश्रमणं तथा ।
धने रन्ध्रे व्यये केतौ पापदृष्टियुतेक्षिते ॥ ७६॥
निगडं बन्धुनाशं च स्थानभ्रंशं मनोरुजम् ।
शूद्रसङ्गादिलाभं च कुरुते रोगसंकुलम् ॥ ७७॥
अथ भूतेषु यः शुक्रा मदरूपेण तिष्ठति ।
तस्य दैत्यगुरोर्विप्र कथयामि दशाफलम् ॥ ७८॥
परमोच्चगते शुक्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
नृपाऽभिषेकसम्प्राप्तिर्वाहनाऽम्बरभूषणम् ॥ ७९॥
गजाश्वपशुलाभं च नित्यं मिष्ठान्नभोजनम् ।
अखण्डमण्डलाधीशाराजसन्मानवैभवम् ॥ ८०॥
मृदङ्गवाद्यघोषं च गृहे लक्ष्मीकटाक्षकृत् ।
त्रिकोणस्थे निजे तस्मिन् राज्यार्थगृहहसम्पदः ॥ ८१॥
विवाहोत्सवकार्याणि पुत्रकल्याणवैभवम् ।
सेनाधिपत्यं कुरुते इष्टबन्धुसमागनम् ॥ ८२॥
नष्टराज्याद्धनप्राप्तिं गृहे गोधनसङ्ग्रहम् ।
षष्ठाष्टमव्यये शुक्रे नीचे वा व्ययराशिगे ॥ ८३॥
आत्मबन्धुजनद्वेषं दारवर्गादिपीडनम् ।
व्यवसायात्फ्लं नष्टं गोमहिष्यादिहानिकृत् ॥ ८४॥
दारपुत्रादिपीडा वा आत्मबन्धुवियोगकृत् ।
भाग्यकर्माधिपत्येन लग्नवाहनराशिगे ॥ ८५॥
तद्दशायां महत्सौख्यं देशग्रामाधिपालता ।
देवालयतडागादिपुण्यकर्मसु संग्रहः ॥ ८६॥
अन्नदाने महत्सौख्यं नित्यं मिष्ठान्नभोजनम् ।
उत्साहः कीर्तिसम्पत्ती स्त्रीपुत्रधनसम्पदः ॥ ८७॥
स्वभुक्तौ फलमेवं स्याद्बलान्यन्यानि भुक्तिषु ।
द्वितीयद्यूननाथे तु देहपीडा भविष्यति ॥ ८८॥
तद्दोषपरिहारार्थं रुद्रं वा त्र्यम्बकं जपेत् ।
स्वेतां गां महिषीं दव्यादारोग्यं च ततो भवेत् ॥ ८९॥
अथ विशेषनक्षत्रदशाफलाध्यायः ॥ ४८॥
स्थानस्थितिवशेनैवं फलं प्रोक्तं पुरातनैः ।
मिथो भावेशसम्बन्धात्फलानि कथयाम्यहम् ॥ १॥
लग्नेशस्य गशाकाले सत्कीतिर्देहजं सुखम् ।
धनेशस्य दशायां तु क्लेशो वा मृत्युतो भयम् ॥ २॥
सहजेशदशाकाले ज्ञेयं पापफलं नृणाम् ।
सुखाधीशदशायां तु गृहभूमिसुखं भवेत् ॥ ३॥
पञ्चमेशस्य पाके च विद्याप्तिः पुत्रजं सुखम् ।
रोगेशस्य दशाकाले देहपीडा रिपोर्भयम् ॥ ४॥
सप्तमेशस्य पाके तु स्त्रीपीडा मृत्युतो भयम् ।
अष्टमेशदशाकाले मृत्युभीतिर्धनक्षतिः ॥ ५॥
धर्मशस्य दशायां च भूरिल्लाभो यशःसुखम् ।
दशमेशदशाकाले सम्मानं नृपसंसदि ॥ ६॥
लाभेशस्य दशाकाले लाभे बाधा रुजोभयम् ।
व्ययेशस्य दशा नृणां बहुकष्टप्रदा द्विज ॥ ७॥
दशारम्भे शुभस्थाने स्थितस्यापि शुभं फलम् ।
अशुभस्थानगस्यैवं शुभस्यापि न शोभनम् ॥ ८॥
पञ्चमेशेन युक्तस्य कर्मेशस्य दशा शुभा ।
नवमेशेन युक्तस्य कर्मेशस्यातिशभना ॥ ९॥
पञ्चमेशेन युक्तस्य ग्रहस्यापि दशा शुभा ।
तथा धर्मपयुक्तस्य दशा परमशोभना ॥ १०॥
सुखेशसहितस्यापि धर्मेशस्य दशा शुभा ।
पञ्चमस्थानगस्यापि मानेशस्य दशाशुभा ॥ ११॥
एवं त्रिकोणनाथानां केन्द्रस्थानां दशाः शुभाः ।
तथा कोणस्थितानां च केन्द्रेशानां दशाः शुभाः ॥ १२॥
केन्द्रेशः कोणभावस्थः कोणेशः केन्द्रगो यदि ।
तयोर्दशां शुभां प्राहुर्ज्योतिःशास्त्रविदो जनाः ॥ १३॥
षष्ठाष्टमव्ययाधीशा अपि कोणेशसंयुता ।
तेषां दशाऽपि शुभदा कथिता कालकोविदैः ॥ १४॥
कोणेशो यदि केम्द्रस्थः केन्द्रेशो यदि कोणगः ।
ताभ्यां युक्तस्य खेटस्य दृष्टियुक्तस्य चैतयोः ॥ १५॥
दशां शुभप्रदां प्राहुर्विद्वांसो दैवचिन्तकाः ।
लग्नेशो धर्मभावस्थो धर्मेशो लग्नगो यदि ॥ १६॥
एतयोस्तु दशाकाले सुखधर्मसमुद्भवः ।
कर्मेशो लग्नराशिस्थो लग्नेशः कर्मभावगः ॥ १७॥
तयोर्दशाविपाके तु राज्यलाभो भवेद्ध्रुवम् ।
त्रिषडायगतानां च त्रिषडायाधिपैर्युजम् ॥ १८॥
शुभानामपि खेटानां दशा पापफलप्रदा ।
मारकस्थानगानां च मारकेशयुजामपि ॥ १९॥
रन्ध्रस्थानगतानां च दशाऽनिष्टफलप्रदा ।
एवं भावेशसम्बन्धादूरनीयं दशाफलम् ॥ २०॥
अथ कालचक्रदशाफलाध्यायः ॥ ४९॥
कथयाम्यथ विप्रेन्द्र कालचक्रदशाफलम् ।
तत्रादौ राशिनाथानां सूर्यादीनां फलं ब्रुवे ॥ १॥
रक्तपित्तादितो व्याधिं नृणामर्कफलं वदेत् ।
धनकीर्तिप्रजावृद्धिवस्त्राभरणदः शशी ॥ २॥
ज्वरमाशु दिशेत् पैत्त्यं ग्रन्थिस्फोटं कुजस्तथा ।
प्रजानां च धनानां च सदा वृद्धिं बुधो दिशेत् ॥ ३॥
धनं कीर्तिं प्रजावृद्धिं नानाभोगं बृहस्पतिः ।
विद्यावृद्धिर्विवाहश्च गृहं धान्यं भृगोः फलम् ॥ ४॥
तापाधिक्यं महद्दुःखं बन्धुनाशः शनेः फलम् ।
एवमर्कादियोगेन वदेद्राशिदशाफलम् ॥ ५॥
मेषे तु रक्तपीडा च वृषभे धान्यवर्द्धनम् ।
मिथुने ज्ञानसम्पान्नश्चान्द्रे धनपतिर्भवेत् ॥ ६॥
सूर्यक्षे शत्रुबाधा च कन्या स्त्रीणां च नाशनम् ।
तालिके राजमन्त्रित्वं वृश्चिके मरणं भवेत् ॥ ७॥
अर्थलाभो भवेच्चापे मेषस्य नवभागके ।
मकरे पापकर्माणि कुम्भे वाणिज्यमेव च ॥ ८॥
मीने सर्वार्थसिद्धिश्च वृश्चिकेष्वग्नितो भयम् ।
तौलिके राजपूज्यश्च कन्यायां शत्रुवर्धनम् ॥ ९॥
शशिभे दारसम्बाधा सिंहे च त्वक्षिरोगकृत् ।
मिथुने वृत्तिबाधा स्याद्वृषभस्य नवांशके ॥ १०॥
वृषभे त्वर्थलाभाश्च मेषे तु ज्वररोगकृत् ।
मीने तु मातुलप्रीतिः कुम्भे शत्रुप्रवर्द्धनम् ॥ ११॥
मृगे चौरस्य सम्बाधा धनुषि शस्त्रवर्धनम् ।
मेषे तु शस्त्रसंघातो वृषभे कलहो भवेत् ॥ १२॥
मिथुने सुखमाप्नोति मिथुनस्य नवांशके ।
कर्कटे सङ्कटप्राप्तिः सिंहे राजप्रकोपकृत् ॥ १३॥
कन्यायां भ्रातृपूजा व तौलिके प्रियकृन्नरः ।
वृश्चिके पितृबाधा स्यात् चापे ज्ञानधनोदयः ॥ १४॥
मकरे जलभीतिः स्यात् कुम्भे धान्यविवर्धनम् ।
मीने च सुखसम्पत्तिः कर्कटस्य नवांशके ॥ १५॥
वृश्चिके कलः पीडा तौलिके ह्यधिकं फलम् ।
कन्यायामतिलाभश्च शशांके मृगबाधिका ॥ १६॥
सिंहे च पुत्रलाभश्च मिथुने शत्रुवर्द्धनम् ।
वृषेः चतुष्पदाल्लाभो मेषांशे पशुतो भयम् ।
मीने तु दीर्घयात्रा स्यात् सिंहस्य नवभागके ॥ १७॥
कुम्भे तु धनलाभश्च मकरे द्रव्यलाभकृत् ।
धनुषि भ्रातृसंसर्गो मेषे मातृविवर्द्धनम् ॥ १८॥
वृषभे पुत्रवृद्धिः स्यान्मिथुने शत्रुवर्द्धनम् ।
शशिभे तु स्त्रियां प्रीतिः सिंहे व्याधिविवर्द्धनम् ॥ १९॥
कन्यायां पुत्रवृद्धिः स्यात्कन्याया नवमांशके ।
तुलायामर्थलाभश्च वृश्चिके भ्रातृवर्द्धनम् ॥ २०॥
चापे च तातसौख्यं च मृगे मातृविरोधिता ।
कुम्भे पुत्रार्थलाभश्च मीने शत्रुविरोधिता ॥ २१॥
अलौ जायाविरोधश्च तुले च जलबाधता ।
कन्यायां धनवृद्धिः स्यात् तुलाया नवभागके ॥ २२॥
कर्कटे ह्यर्थनाशश्च सिंहे राजविरोधिता ।
मिथुने भूमिलाभश्च वृषभे चाऽर्थलाभकृत् ॥ २३॥
मेषे सर्पादिभीतिः स्यान्मीने चैव जलाद् भयम् ।
कुम्भे व्यापारतो लाभो मकरेऽपि रुजो भयम् ॥ २४॥
चापे तु धनलाभः स्याद् वृश्चिकस्य नवांशके ।
मेषे तु धनलाभः स्याद् वृषे भूमिविवर्द्धनम् ॥ २५॥
मिथुने सर्वसिद्धिः स्यात्कर्कटे सर्वसिद्धिकृत् ।
सिंहे तु पूर्ववृद्धिः स्यात्कन्यायां कलहो भवेत् ॥ २६॥
तौलिके चार्थलाभः स्याद् वृश्चिके रूगमाप्नुयात् ।
चापे तु सुतवृद्धिः स्याच्चापस्य नवमांशके ॥ २७॥
मकरे पुत्रलाभः स्यात्कुम्भे धान्यविवर्द्धनम् ।
मीने कल्याणमाप्नोति वृश्चिके विषबाधिता ॥ २८॥
तौलिके त्वर्थलाभश्च कन्यायां शत्रुवर्द्धनम् ।
शशिभे स्र्/इयमाप्नोति सिंहे तु मृगबाधिता ॥ २९॥
मिथुने वृक्षबाधा च मृगस्य नवभागके ।
वृषभे त्वर्थलाभश्च मेषभे त्वक्षिरोगकृत् ॥ ३०॥
मीने तु दीर्घयात्रा स्यात्कुम्भे धनविवर्द्धनम् ।
मकरे सर्वसिद्धिः स्याच्चापे शत्रुविवर्द्धनम् ॥ ३१॥
मेषे सौख्यविनाशश्च वृषभे मरणं भवेत् ।
युग्मे कल्याणमाप्नोति कुम्भस्य नवमांशके ॥ ३२॥
कर्कटे धनवृद्दिः स्यात् सिंहे तु राजपूजनम् ।
कन्यायामर्थलाभस्तु तुलायां लाभमाप्नुयात् ॥ ३३॥
वृश्चिके ज्वरमाप्नोति चापे शत्रुविवर्द्धनम् ।
मृगे जायाविरोधश्च कुम्भे जलविरोधता ॥ ३४॥
मीने तु सर्वसौभाग्यं मीनस्य नवभागके ।
दशांशक्रमेणैवं ज्ञात्वा सर्वफलं वदेत् ॥ ३५॥
क्रूरग्रहदशाकाले शान्तिं कुर्याद्विचक्षणः ।
यत् प्रोक्तं राजयोगादौ संज्ञाध्याये च यत् फलम् ॥ ३६॥
तत्सर्वं चत्रकाले हि सुबुद्ध्या योजयेद् बुधः ।
इति संक्षेपतः प्रोक्तं कालचक्रदशाफलम् ॥ ३७॥
अथ चरादिदशाफलाध्यायः ॥ ५०॥
चरस्थिरादिसंज्ञा या दशाः प्रोक्ताः पुरा द्विज ।
शुभाऽशुभफलं तासां कथयामि तवाऽग्रतः ॥ १॥
लग्नादिद्वादशान्तानां भावानां फलकीर्तने ।
तत्तद्राशीशवीर्येण यथायोग्यं प्रयोजयेत् ॥ २॥
बलयुक्ते च राशीशे पूर्णं तस्य तदा फलम् ।
फलं मध्य्बले मध्यं बलहीने विपर्ययः ॥ ३॥
यो यो दशाप्रदो राशिस्तस्य रन्ध्रत्रिकोणके ।
पापखेटयुते विप्र तद्दशा दुःखदायिका ॥ ४॥
तृतीयषष्ठगे पापे ज्यादिः परिकीर्तितः ।
शुभखेटयुते तत्र जायते च पराजयः ॥ ५॥
लाभस्थे च शुभे पापे लाभो भवति निश्चितः ।
यदा दशाप्रदो राशिः शुभखेटयुतो द्विज ॥ ६॥
शुभक्षेत्रे हि तद्राशेः शुभं ज्ञेयं दशाफलम् ।
पापयुक्ते शुभक्षेत्रे पूर्वं शुभमसत्परे ॥ ७॥
पापर्क्षे शुभसंयुक्ते पूर्वं सौख्यं ततोऽशुभम् ।
पापक्षेत्रे पापयुक्ते सा दशा सर्वदुखदा ॥ ८॥
शुभक्षेत्रदशा राशौ युक्ते पापशुभैर्द्विज ॥ ९॥
पूर्वं कष्टं सुखं पश्चान्निर्विशङ्कं प्रजायते ।
शुभक्षेत्रे शुभं वाच्यं पापर्क्षे त्वशुभं फलम् ॥ १०॥
द्वितीये पञ्चमे सौम्ये राजप्रीतिर्जयो ध्रुवम् ।
पापे तत्र गते ज्ञेयमशुभं तद्दशाफलम् ॥ ११॥
चतुर्थे तु शुभं सौख्यमारोग्यं त्वष्टमे शुभे ।
धर्मवृद्धिर्गुरुजनात्सौख्यं च नवमे शुभे ॥ १२॥
विपरीते विपर्यासो मिश्रे मिश्रं प्रकीर्तितम् ।
पाके भोगे च पापाढ्ये देहपीडा मनोव्यथा ॥ १३॥
सप्तमे पाकभोगाभ्यां पापे दारार्तिरीरिता ।
चतुर्थे स्थानहानिः स्यात्पञ्चमे पुत्रपीडनम् ॥ १४॥
दशमे कीर्तिहानिः स्यान्नवमे पितृपीडनम् ।
पाकाद्रुद्रागते पापे पीडा सर्वाप्यबाधिका ॥ १५॥
उक्तस्थानगते सौम्ये ततः सौख्यं विनिर्दिशेत् ।
केन्द्रस्थानगते सौम्ये लाभः शत्रुजपप्रदः ॥ १६॥
जन्मकालग्रहस्थित्या सगोचगग्रहैरपि ।
विचारितैः प्रवक्तव्यं तत्तद्राशिद/साफलम् ॥ १७॥
यश्च राशिः शुभाकान्तो यस्य पश्चाच्छुभग्रहाः ।
तद्दशा शुभदा प्रोक्ता विपरीते विपर्ययः ॥ १८॥
त्रिकोणरन्ध्ररिष्फस्थैः शुभपापैः शुभाऽशुभम् ।
तद्दशायां च वक्तव्यं फलं दैवविदा सदा ॥ १९॥
मेषकर्कतुलानक्रराशीनां च यथाक्रमम् ।
बाधा स्तानानि सम्प्रोक्ता कुभगोसिंहवृश्चिकाः ॥ २०॥
पाकेशाक्रान्तराशौ वा बाधास्थाने शुभेतरे ।
स्थिते सति महाशोको बन्धनव्यसनामयाः ॥ २१॥
उच्चस्वर्क्षग्र्हे तस्मिञ्छुभं सौख्यं धनागमः ।
तच्छून्यं चेदसौख्यं स्यात्तद्दशा न फलप्रदा ॥ २२॥
बाधकव्ययषडरन्ध्रे राहुयुक्ते महद्भयम् ।
प्रस्थाने बन्धनप्राप्ती राजपीडा रिपोभयम् ॥ २३॥
रव्यारराहुशनयो भुक्तिराशौ स्थिता यदि ।
तद्राशिभिक्तौ पतनं राजकोपान् महद्भयम् ॥ २४॥
भुक्तिराशित्रिकोणे तु नीचखेटः स्थितो यदि ।
तद्राशौ वा युते नीचे पापे मृत्युभयं वदेत् ॥ २५॥
भुक्तिराशौ स्वतुङ्गस्थे त्रिकोणे वापि खेचरे ।
यदा भुक्तिदशा प्राप्ता तदा सौख्यं लभेन्नरः ॥ २६॥
नगरग्रामनाथत्वं पुत्रलाभं धनागमम् ।
कल्याणं भूरिभाग्यं च सेनपत्यं महोन्नतम् ॥ २७॥
पाकेश्वरो जीवदृष्टः शुभराशिस्थितो यदि ।
तद्दशायां धनप्राप्तिर्मङ्गलं पुत्रसम्भवम् ॥ २८॥
सितासितभयुग्माश्च सूर्यस्य रिपुराशयः ।
कौर्पितौलिघटाश्चेन्द्रोर्भौमस्य रिपुराशयः ॥ २९॥
घटमीननृयुल्तौलिकन्या ज्ञस्य ततः परम् ।
कर्कमीनालिकुम्भाश्च राशयो रिपवः स्मृताः ॥ ३०॥
वृषतौलिनृयुक्कन्याराशयो रिपवो गुरोः ।
सिंहालिकर्कचापाश्च शुकस्य रिपुराशयः ॥ ३१॥
मेषसिंहधनुःकौर्पिकर्कटा शनिशत्रवः ।
एवं ग्राहन्तरदाशां चिन्तयेत्कोविदो द्विज ॥ ३२॥
ये राजयोगदा ये च शुभमध्यमता ग्रहाः ।
यस्माद्वा द्वित्रितुर्यस्थाः ग्रहाः शुभफलप्रदाः ॥ ३३॥
तद्दशानां शुभं ब्रूयाद्राजयोगादिसम्भवम् ।
शुभद्वयान्तरगतः पापोऽपि शुभदः स्मृतः ॥ ३४॥
गता शुभदशामध्यं दशा सौम्यस्य शोभना ।
शुभा यस्य त्रिकोणस्थस्तद्दशापि शुभप्रदा ॥ ३५॥
आरम्भान्तो मित्रशुभराश्योर्यदि फलं शुभम् ।
प्रतिराश्यैवमव्दाद्यं विभज्य तत्फलं वदेत् ॥ ३६॥
आरम्भात्तत्त्रिकोणे तु सौम्ये तु शुभभावहेत् ।
शुभराशौ शुभारम्भे दशा स्यादतिशोभना ॥ ३७॥
शुभादिराशौ पापश्चेद्दशारम्भे शुभा स्मृता ।
शुभारम्भे कथा केति प्रारम्भस्य फलं वदेत् ॥ ३८॥
आरम्भे पापराशौ वा यदीशो दुर्बलो द्विज ।
नीचादौ तद्दशाद्यन्ते वदेद्भाग्यविपर्ययम् ॥ ३९॥
यत्र स्थितो नीचखेटस्त्रिकोणे वाऽथ नीचगः ।
तथा राशीश्वरे नीचे सम्बन्धो नीचखेटकैः ॥ ४०॥
भाग्यस्य विपरीतत्वं करोत्येव द्विजोत्तम ।
धनधान्यादिहानिश्च देहे रोगभयं तथा ॥ ४१॥
राहोः केतोश्च कुम्भादि वृश्चिकादि चतुष्टयम् ।
स्वभं तत्र समारम्भस्तद्दशायां शुभं भवेत् ॥ ४२॥
यद्दशायां शुभं ब्रूयात्स चेन्मारकसंस्थितः ।
यस्मिन् राशौदशान्तःस्यात्तस्मिन् दृष्टे युतेऽपि वा ॥ ४३॥
शुक्रेण विधुना वा स्याद्राजकोपाद्धनक्षयः ।
दशान्तश्चेदरिक्षेत्रे राहुदृष्टयुतेऽपि वा ॥ ४४॥
इदं फलं शनेः पाके न विचिन्त्यं द्विजोत्तम ।
दशाप्रदे नक्रराशौ न विचिन्त्यमिदं फलम् ॥ ४५॥
राहुर्दशान्ते सर्वस्वनाशो मरणबन्धने ।
दशान्निर्वासनं वा स्यात्कष्टं वा महदश्नुते ॥ ४६॥
तत्त्रिकोणगते पापे निश्चयाद्दुःखमादिशेत् ।
एवं शुभाशुभं सर्वं निश्चयेन वदेद् बुधः ॥ ४७॥
राह्वाद्याश्रितराशिस्तु भवेद्यदि दशाप्रदः ।
तत्र कालेऽपि पूर्वोक्तं चिन्तनीयं प्रयत्नतः ॥ ४८॥
द/सारम्भो दशान्तो वा मारके चेन्न शोभनम् ।
तस्मिन्नेव च राहुश्चन्नरोधो द्रव्यनाशनः ॥ ४९॥
यत्र क्वापि च भे राहौ दशारम्भे विनाशनम् ।
गृहभ्रंशः समुद्दिष्टो धने राहुधनार्तिकृत् ॥ ५०॥
चन्द्र्शुक्रौ द्वादश चेद्राजकोपो भवेद्ध्रुवम् ।
भौमकेतू तत्र यदि वधोऽग्नेर्महती व्यथा ॥ ५१॥
चेन्द्रशुक्रौ धने विप्र यदि राज्यं प्रयच्छतः ।
दशारम्भे दशान्ते च द्वितीयस्थमिदं फलम् ॥ ५२॥
एवमर्गलभावानां फलं विज्ञैः प्रदर्शितम् ।
यस्य पापः शुभो वाऽपि ग्रहस्तिष्ठेच्छुभार्गले ॥ ५३॥
तेन द्रष्ट्रेक्षिते लग्नं पाबल्यायोपकल्प्यते ।
यदि पश्येद्ग्रहस्तन्न विपरीतार्गलस्थितः ॥ ५४॥
तद्भावस्य दशायास्तु विपरीतफलं भवेत् ।
सद्दृष्टेऽपि शुभं ब्रूयान्निर्विशंकं द्विजोत्तम ॥ ५५॥
यस्मिन्भावे शुभस्वामिसम्बन्धस्तुङ्गखेचरः ।
स्यात्तद्भावदशायां तु अन्त्यैश्वर्यमखण्डितम् ॥ ५६॥
यद्भावेशः स्वार्थराशिमधितिष्ठति पश्यति ।
स्यातद्भावदशाकाले धनलाभो महत्तरः ॥ ५७॥
यस्माद्व्ययगतो यस्तु तद्दशायां धनक्षयः ।
यस्मात्त्रिकोणगाः पापास्तत्रात्मशुभनाशनम् ॥ ५८॥
पुत्रहानिः पितुः पीडा मनस्तापो महान् भवेत् ।
यस्मात्त्रिकोङ्गा रिःफरन्ध्रेशार्कारसूर्यजाः ॥ ५९॥
पुत्रपीडा द्रव्यहानिस्तत्र केत्वहिसङ्गमे ।
विदेशभ्रमणं क्लेशो भयं चैव पदे पदे ॥ ६०॥
तस्मात्षष्ठाष्टमे क्रूरनीचखेटादयः स्थिताः ।
रोगशत्रुनृपालेभ्यो मुहुः पीडा सुदुःसहा ॥ ६१॥
यस्माच्चतुर्थः क्रूरः स्याद्भूगृहक्षेत्रनाशनम् ।
पशुहानिस्तत्र भौमे गृहदाहः प्रमादकृत् ॥ ६२॥
शनौ हृदयशूलं स्यात्सूर्ये राजप्रकोपनम् ।
सर्वस्वहरणं राहौ विषचौरादिजं भयम् ॥ ६३॥
यस्माद् दशमभे राहुः पुण्यतीर्थाटनं भवेत् ।
यस्मात्कर्मायभाग्यर्क्षगतः शोभनखेचराः ॥ ६४॥
विद्यार्थधर्मसत्कर्मख्यातिपौरुषसिद्धयः ।
यतः पञ्चमकामारिगताः स्वोच्चशुभग्रहाः ॥ ६५॥
पुत्रदारादिसम्प्राप्तिर्नृपपूजा मह्त्तरा ।
यस्मान्पुत्रायकर्माम्बुनवलग्नाधिपाः स्थिताः ॥ ६६॥
तत्तद्भावार्थसिद्धिः स्याच्छ्रेयो योगानुसारतः ।
यस्मिन् गुरुर्वा शुक्रोवा शुभेशो वापि संस्थितः ॥ ६७॥
कल्याणं सर्वसम्पत्तिर् देवब्राह्मणतर्पनम् ।
यत्चतुर्थे तुङ्गखेटाः शुभस्वामी ग्रहश्च वा ॥ ६८॥
वाहनग्रामलाभश्च पशुवृद्धिश्च भूयसी ।
तत्र चन्द्रे च लाभः स्याद्बहुधान्यरसान्वितः ॥ ६९॥
पूर्णे विधौ निधिप्राप्तिर्लभेद्वा मणिसञ्जयम् ।
तत्र सुक्रे भृदङ्गादिवाद्यगानपुरस्कृतः ॥ ७०॥
आन्दोलिकाप्तिर्जीवे तु कनकांदोलिका ध्रुवम् ।
लग्नकर्मेशभाग्येशतुङ्गस्थशुभयोगतः ॥ ७१॥
सर्वोत्कर्षमहैश्वर्यसाम्राज्यादिमहत्फलम् ।
एवं तत्तद्भावदायफलं यत्स्याद्विचिन्तयेत् ॥ ७२॥
एकैकोडुदशा स्वीयैर्गुणैरष्टादशात्मभि ।
भिन्नं फलविपाकं तु कुर्याद्वै चित्रसंयुतम् ॥ ७३॥
परमोच्चे तुङ्गमात्रे तदर्वाक्तदुपर्यपि ।
मूलत्रिकोणभे स्वर्क्षे स्वाधिमित्रग्रहस्य भे ॥ ७४॥
तत्कालसुहृदो गेहे उदासीनस्य भे तथा ।
शर्तोर्भेऽधिरिपोर्भे च नीचान्तादूर्ध्वदेशभे ॥ ७५॥
तस्मादर्वाङ् नीचमात्र नीचान्ते परमांशके ।
नीचारिवर्गे सखले स्ववर्गे केन्द्रकोणभे ॥ ७६॥
व्यवस्थितस्य खेटस्य समरे पीडितस्य च ।
गाढपूढस्य च दशापचितिः स्वगुणैः फलम् ॥ ७७॥
परमोच्चगतो यस्तु योऽतिवीर्यसमन्वितः ।
सम्पूर्णाख्या दशा तस्य राज्यभूग्यशुभप्रदा ॥ ७८॥
लक्ष्मीकटाक्षचिह्नानां चिरवासगृहप्रदा ।
तुङ्गमात्रगतस्यापि तथा वीर्याधिकस्य च ॥ ७९॥
पूर्णाख्या बहुलैश्वर्यदायिन्यापि रुजप्रदा ।
अतिनीचगतस्यापि दुर्बलस्य ग्रहस्य तु ॥ ८०॥
रिक्ता त्वनिष्टफलदा व्याध्यनर्थमृतिप्रदा ।
अत्युच्चेऽप्यतिनीचस्थे मध्यगस्यावरोहिणी ॥ ८१॥
मित्रोच्चभावप्राप्तस्य मध्याख्या ह्यर्थदा दशा ।
नीचांतादुच्चभागान्तं भषट्के मध्यगस्य च ॥ ८२॥
दशा चारोहिणी नीचरिपुभांशगतस्य च ।
अधमाख्या भयक्लेशव्याधिदुःखविवर्धिनी ॥ ८३॥
नामानुरूपफलदाः पाककाले दशा इमाः ।
भाग्येशगुरुसम्बन्धो योगदृक्केन्द्रभादिभिः ॥ ८४॥
परेषामपि दायेषु भग्योपक्रममुन्नयेत् ।
जातको यस्तु फलदो भग्ययोगप्रदोऽथ यः ॥ ८५॥
सफलो वक्रिमादूर्ध्वमन्यानपि च खेचरान् ।
दुर्बलानसमर्थांश्च फलदानेषु यागतः ॥ ८६॥
तारतम्यात्सुसम्बन्धा दशा ह्येताः फलप्रदाः ।
स्वकेन्द्रादिजुषां तेषां पूर्णार्द्धांघ्रिव्यवस्थया ॥ ८७॥
शीर्षोदयभगाः स्वस्वदशादौ स्वफलप्रदाः ।
उभयोदयराशिस्थदशा मध्यफलप्रदा ॥ ८८॥
पृष्ठोदयर्क्षगाः खेटाः स्वदशान्ते फलप्रदाः ।
निसर्गतश्च तत्काले सुहृदां हरणे शुभम् ॥ ८९॥
सम्पादयेत्तदा कष्टं तद्विपर्ययगामिनाम् ।
दशेशाक्रांतभावर्क्षादारभ्य द्वादशर्क्षकम् ॥ ९०॥
भक्त्वा द्वादशराशीनां दशाभुक्ति प्रकल्पयेत् ।
एकैकराशेर्या तत्र सुहृत्स्वक्षेत्रगामिनी ॥ ९१॥
तस्यां राज्यादिसम्पत्तिपूर्वकं शुभमीरयेत् ।
दुःस्थानरिपुगेहस्थनीचक्रूरयुता च या ॥ ९२॥
तस्यामनर्थकलहं रोगमृत्युभयादिकम् ।
बिन्दुभूयस्त्वशून्यत्ववशात् स्वीयाष्टवर्गके ॥ ९३॥
वृद्धिं हानिं च तद्राशिभावस्य स्वगृहात्क्रमात् ।
भावयोजनया विद्यात्सुतस्त्र्यादिशुभाऽशुभम् ॥ ९४॥
धात्वादिराशिभेदाच्च धात्वादिग्रहयोगतः ।
शुभपापनशाभेदाच्छुभपापयुतैरपि ॥ ९५॥
इष्टानिष्टस्थानभेदात् फलभेदात् समुन्नयेत् ।
एवं सर्वग्रहाणां च स्वां स्वामन्तर्दशामपि ॥ ९६॥
स्वराशितो राशिभुक्तिं प्रकल्प्य फलमीरयेत् ।
अन्तरन्तर्दशां स्वीयां विभज्यैवं पुनः पुनः ॥ ९७॥
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.