छान्दोग्योपनिषत्
॥ अथ छान्दोग्योपनिषत् ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकरोदनिराकरणमस्त्वनिराकरणंं मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
॥ प्रथमोऽध्यायः ॥ Vraja Loka Astro SPiritual Counselling
ओमित्येतदक्षरमुद्गीथमुपासीत ।
ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १.१.१॥
एषां भूतानां पृथिवी रसः पृथिव्या अपो रसः ।
अपामोषधयो रस ओषधीनां पुरुषो रसः
पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः
साम्न उद्गीथो रसः ॥ १.१.२॥
स एष रसानाꣳरसतमः परमः परार्ध्योऽष्टमो
यदुद्गीथः ॥ १.१.३॥
कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ
इति विमृष्टं भवति ॥ १.१.४॥
वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः ।
तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥ १.१.५॥
तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सꣳसृज्यते
यदा वै मिथुनौ समागच्छत आपयतो वै
तावन्योन्यस्य कामम् ॥ १.१.६॥
आपयिता ह वै कामानां भवति य एतदेवं
विद्वानक्षरमुद्गीथमुपास्ते ॥ १.१.७॥
तद्वा एतदनुज्ञाक्षरं यद्धि किंचानुजानात्योमित्येव
तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै
कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ १.१.८॥
तेनेयं त्रयीविद्या वर्तते ओमित्याश्रावयत्योमिति
शꣳसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना
रसेन ॥ १.१.९॥
तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ।
नाना तु विद्या चाविद्या च यदेव विद्यया करोति
श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति
खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १.१.१०॥
॥ इति प्रथमः खण्डः ॥
देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्यास्तद्ध
देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ १.२.१॥
ते ह नासिक्यं प्राणमुद्गीथमुपासांचक्रिरे
तꣳ हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति
सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ १.२.२॥
अथ ह वाचमुद्गीथमुपासांचक्रिरे ताꣳ हासुराः पाप्मना
विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च
पाप्मना ह्येषा विद्धा ॥ १.२.३॥
अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः
पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं
चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ॥ १.२.४॥
अथ ह श्रोत्रमुद्गीथमुपासांचक्रिरे तद्धासुराः
पाप्मना विविधुस्तस्मात्तेनोभयꣳ शृणोति श्रवणीयं
चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् ॥ १.२.५॥
अथ ह मन उद्गीथमुपासांचक्रिरे तद्धासुराः
पाप्मना विविधुस्तस्मात्तेनोभयꣳसंकल्पते संकल्पनीयंच
चासंकल्पनीयं च पाप्मना ह्येतद्विद्धम् ॥ १.२.६॥
अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे
तꣳहासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा
विध्वꣳसेतैवम् ॥ १.२.७॥
यथाश्मानमाखणमृत्वा विध्वꣳसत एवꣳ हैव
स विध्वꣳसते य एवंविदि पापं कामयते
यश्चैनमभिदासति स एषोऽश्माखणः ॥ १.२.८॥
नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष
तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति एतमु
एवान्ततोऽवित्त्वोत्क्रमति व्याददात्येवान्तत इति ॥ १.२.९॥
तꣳ हाङ्गिरा उद्गीथमुपासांचक्र एतमु एवाङ्गिरसं
मन्यन्तेऽङ्गानां यद्रसः ॥ १.२.१०॥
तेन तꣳ ह बृहस्पतिरुद्गीथमुपासांचक्र एतमु एव बृहस्पतिं
मन्यन्ते वाग्घि बृहती तस्या एष पतिः ॥ १.२.११ ॥
तेन तꣳ हायास्य उद्गीथमुपासांचक्र एतमु एवायास्यं
मन्यन्त आस्याद्यदयते ॥ १.२.१२॥
तेन तꣳह बको दाल्भ्यो विदांचकार ।
स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः
कामानागायति ॥ १.२.१३॥
आगाता ह वै कामानां भवति य एतदेवं
विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १.२.१४॥
॥ इति द्वितीयः खण्डः ॥
अथाधिदैवतं य एवासौ तपति
तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति ।
उद्यꣳस्तमो भयमपहन्त्यपहन्ता ह वै भयस्य
तमसो भवति य एवं वेद ॥ १.३.१॥
समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ
स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं
तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ १.३.२॥
अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति
स प्राणो यदपानिति सोऽपानः ।
अथ यः प्राणापानयोः संधिः स व्यानो यो व्यानः
सा वाक् ।
तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥ १.३.३॥
या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति
यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति
यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति ॥ १.३.४॥
अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः
सरणं दृढस्य धनुष आयमनमप्राणन्ननपानꣳस्तानि
करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ १.३.५॥
अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति
प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह
गिर इत्याचक्षतेऽन्नं थमन्ने हीदꣳसर्वꣳस्थितम् ॥ १.३.६॥
द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य
एवोद्वायुर्गीरग्निस्थꣳ सामवेद एवोद्यजुर्वेदो
गीरृग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो
दोहोऽन्नवानन्नादो भवति य एतान्येवं
विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ १.३.७॥
अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत
येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ॥ १.३.८॥
यस्यामृचि तामृचं यदार्षेयं तमृषिं यां
देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥ १.३.९॥
येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन
स्तोमेन स्तोष्यमाणः स्यात्तꣳस्तोममुपधावेत् ॥ १.३.१०॥
यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ॥ १.३.११॥
आत्मानमन्तत उपसृत्य स्तुवीत कामं
ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत
यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १.३.१२॥
॥ इति तृतीयः खण्डः ॥
ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति
तस्योपव्याख्यानम् ॥ १.४.१॥
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशꣳस्ते
छन्दोभिरच्छादयन्यदेभिरच्छादयꣳस्तच्छन्दसां
छन्दस्त्वम् ॥ १.४.२॥
तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं
पर्यपश्यदृचि साम्नि यजुषि ।
ते नु विदित्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव
प्राविशन् ॥ १.४.३॥
यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवꣳसामैवं
यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य
देवा अमृता अभया अभवन् ॥ १.४.४॥
स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरꣳ
स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता
देवास्तदमृतो भवति ॥ १.४.५॥
॥ इति चतुर्थः खण्डः ॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ
इत्यसौ वा आदित्य उद्गीथ एष प्रणव ओमिति
ह्येष स्वरन्नेति ॥ १.५.१॥
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति
ह कौषीतकिः पुत्रमुवाच रश्मीꣳस्त्वं पर्यावर्तयाद्बहवो
वै ते भविष्यन्तीत्यधिदैवतम् ॥ १.५.२॥
अथाध्यात्मं य एवायं मुख्यः
प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ॥ १.५.३॥
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह
कौषीतकिः पुत्रमुवाच प्राणाꣳस्त्वं
भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति ॥ १.५.४॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः
स उद्गीथ इति होतृषदनाद्धैवापि
दुरुद्गीथमनुसमाहरतीत्यनुसमाहरतीति ॥। १.५.५॥
॥ इति पञ्चमः खण्डः ॥
इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढ़ꣳ साम
तस्मादृच्यध्यूढꣳसाम गीयत इयमेव
साग्निरमस्तत्साम ॥ १.६.१॥
अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढꣳ साम
तस्मादृच्यध्यूढꣳ साम गीयतेऽन्तरिक्षमेव सा
वायुरमस्तत्साम ॥ १.६.२॥
द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढꣳ साम
तस्मादृच्यध्यूढꣳ साम गीयते द्यौरेव
सादित्योऽमस्तत्साम ॥ १.६.३॥
नक्षत्रान्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढꣳ साम
तस्मादृच्यध्यूढꣳ साम गीयते नक्षत्राण्येव सा चन्द्रमा
अमस्तत्साम ॥ १.६.४॥
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः
कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳ साम
तस्मादृच्यध्यूढꣳ साम गीयते ॥ १.६.५॥
अथ यदेवैतदादित्यस्य शुक्लं भाः सैव
साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ
य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते
हिरण्यश्मश्रुर्हिरण्यकेश आप्रणस्वात्सर्व एव
सुवर्णः ॥ १.६.६॥
तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी
तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित
उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ १.६.७॥
तस्यर्क्च साम च गेष्णौ
तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता
स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे
देवकामानां चेत्यधिदैवतम् ॥ १.६.८॥
॥ इति षष्ठः खण्डः ॥
अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढꣳ
साम तस्मादृच्यध्यूढꣳसाम गीयते।
वागेव सा प्राणोऽमस्तत्साम ॥ १.७.१॥
चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढꣳसाम
तस्मादृच्यध्यूढꣳसाम गीयते ।
चक्षुरेव सात्मामस्तत्साम ॥ १.७.२॥
श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढꣳसाम
तस्मादृच्यध्यूढꣳसाम गीयते ।
श्रोत्रमेव सा मनोऽमस्तत्साम ॥ १.७.३॥
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः
कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳसाम
तस्मादृच्यध्यूढꣳसाम गीयते ।
अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः
कृष्णं तदमस्तत्साम ॥ १.७.४॥
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम
तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं
यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ १.७.५॥
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां
चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति
तस्मात्ते धनसनयः ॥ १.७.६॥
अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति
सोऽमुनैव स एष चामुष्मात्पराञ्चो
लोकास्ताꣳश्चाप्नोति देवकामाꣳश्च ॥ १.७.७॥
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताꣳश्चाप्नोति
मनुष्यकामाꣳश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ १.७.८॥
कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य
एवं विद्वान्साम गायति साम गायति ॥ १.७.९॥
॥ इति सप्तमः खण्डः ॥
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो
दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे
वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १.८.१॥
तथेति ह समुपविविशुः स ह प्रावहणो जैवलिरुवाच
भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचꣳ श्रोष्यामीति ॥ १.८.२॥
स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच
हन्त त्वा पृच्छानीति पृच्छेति होवाच ॥ १.८.३॥
का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का
गतिरिति प्राण इति होवाच प्राणस्य का
गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप
इति होवाच ॥ १.८.४॥
अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य
का गतिरिति न स्वर्गं लोकमिति नयेदिति होवाच स्वर्गं
वयं लोकꣳ सामाभिसंस्थापयामः स्वर्गसꣳस्तावꣳहि
सामेति ॥ १.८.५॥
तꣳ ह शिलकः शालावत्यश्चैकितायनं
दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम
यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते
विपतेदिति ॥ १.८.६॥
हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य
लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य
का गतिरिति न प्रतिष्ठां लोकमिति नयेदिति होवाच
प्रतिष्ठां वयं लोकꣳ सामाभिसꣳस्थापयामः
प्रतिष्ठासꣳस्तावꣳ हि सामेति ॥ १.८.७॥
तꣳ ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते
शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति
मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो वेदानीति
विद्धीति होवाच ॥ १.८.८॥
॥ इति अष्टमः खण्डः ॥
अस्य लोकस्य का गतिरित्याकाश इति होवाच
सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त
आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानकाशः
परायणम् ॥ १.९.१॥
स एष परोवरीयानुद्गीथः स एषोऽनन्तः परोवरीयो
हास्य भवति परोवरीयसो ह लोकाञ्जयति
य एतदेवं विद्वान्परोवरीयाꣳसमुद्गीथमुपास्ते ॥ १.९.२॥
तꣳ हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच
यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो
हैभ्यस्तावदस्मिꣳल्लोके जीवनं भविष्यति ॥ १.९.३॥
तथामुष्मिꣳल्लोके लोक इति स य एतमेवं विद्वानुपास्ते
परोवरीय एव हास्यास्मिꣳल्लोके जीवनं भवति
तथामुष्मिꣳल्लोके लोक इति लोके लोक इति ॥ १.९.४॥
॥ इति नवमः खण्डः ॥
मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह
चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १.१०.१॥
स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तꣳ होवाच ।
नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ १.१०.२॥
एतेषां मे देहीति होवाच तानस्मै प्रददौ
हन्तानुपानमित्युच्छिष्टं वै मे पीतꣳस्यादिति होवाच ॥ १.१०.३॥
न स्विदेतेऽप्युच्छिष्टा इति न वा
अजीविष्यमिमानखादन्निति होवाच कामो म
उदपानमिति ॥ १.१०.४॥
स ह खादित्वातिशेषाञ्जायाया आजहार साग्र एव
सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ १.१०.५॥
स ह प्रातः संजिहान उवाच यद्बतान्नस्य लभेमहि
लभेमहि धनमात्राꣳराजासौ यक्ष्यते स मा
सर्वैरार्त्विज्यैर्वृणीतेति ॥ १.१०.६॥
तं जायोवाच हन्त पत इम एव कुल्माषा इति
तान्खादित्वामुं यज्ञं विततमेयाय ॥ १.१०.७॥
तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश
स ह प्रस्तोतारमुवाच ॥ १.१०.८॥
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि
मूर्धा ते विपतिष्यतीति ॥ १.१०.९॥
एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता
तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ १.१०.१०॥
एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता
प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते
विपतिष्यतीति ते ह समारतास्तूष्णीमासांचक्रिरे ॥ १.१०.११॥
॥ इति दशमः खण्डः ॥
अथ हैनं यजमान उवाच भगवन्तं वा अहं
विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच ॥ १.११.१॥
स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः
पर्यैषिषं भगवतो वा अहमवित्त्यान्यानवृषि ॥ १.११.२॥
भगवाꣳस्त्वेव मे सर्वैरार्त्विज्यैरिति तथेत्यथ
तर्ह्येत एव समतिसृष्टाः स्तुवतां यावत्त्वेभ्यो धनं
दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच ॥ १.११.३॥
अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता
प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते
विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ १.११.४॥
प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि
प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता
प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रास्तोष्यो
मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १.११.५॥
अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता
तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति
मा भगवानवोचत्कतमा सा देवतेति ॥ १.११.६॥
आदित्य इति होवाच सर्वाणि ह वा इमानि
भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा
देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो
मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १.११.७॥
अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता
प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि
मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा
सा देवतेति ॥ १.११.८॥
अन्नमिति होवाच सर्वाणि ह वा इमानि भूतन्यन्नमेव
प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता
तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य
मयेति तथोक्तस्य मयेति ॥ १.११.९॥
॥ इति एकादशः खण्डः ॥
अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा
मैत्रेयः स्वाध्यायमुद्वव्राज ॥ १.१२.१॥
तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान
उपसमेत्योचुरन्नं नो भगवानागायत्वशनायामवा
इति ॥ १.१२.२॥
तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो
ग्लावो वा मैत्रेयः प्रतिपालयांचकार ॥ १.१२.३॥
ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः सꣳरब्धाः
सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य
हिं चक्रुः ॥ १.१२.४॥
ओ३मदा३मों३पिबा३मों३ देवो वरुणः
प्रजपतिः सविता२न्नमिहा२हरदन्नपते३ऽन्नमिहा
२हरा२हरो३मिति ॥ १.१२.५॥
॥ इति द्वादशः खण्डः ॥
अयं वाव लोको हाउकारः वायुर्हाइकारश्चन्द्रमा
अथकारः । आत्मेहकारोऽग्निरीकारः ॥ १.१३.१॥
आदित्य ऊकारो निहव एकारो विश्वे देवा
औहोयिकारः प्रजपतिर्हिंकारः प्राणः स्वरोऽन्नं या
वाग्विराट् ॥ १.१३.२॥
अनिरुक्तस्त्रयोदशः स्तोभः संचरो हुंकारः ॥ १.१३.३॥
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति
य एतामेवꣳसाम्नामुपनिषदं वेदोपनिषदं वेदेति ॥ १.१३.४॥
॥ इति त्रयोदशः खण्डः ॥
॥ इति प्रथमोऽध्यायः ॥ Vraja Loka Astro SPiritual Counselling
॥ द्वितीयोऽध्यायः ॥ Vraja Loka Astro SPiritual Counselling
समस्तस्य खलु साम्न उपासनꣳ साधु यत्खलु साधु
तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ २.१.१॥
तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव
तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपगादित्येव
तदाहुः ॥ २.१.२॥
अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव
तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव
तदाहुः ॥ २.१.३॥
स य एतदेवं विद्वानसाधु सामेत्युपास्तेऽभ्याशो ह यदेनꣳ
साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ २.१.४॥
॥ इति प्रथमः खण्डः ॥
लोकेषु पञ्चविधꣳ सामोपासीत पृथिवी हिंकारः ।
अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो
द्यौर्निधनमित्यूर्ध्वेषु ॥ २.२.१॥
अथावृत्तेषु द्यौर्हिंकार आदित्यः
प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी
निधनम् ॥ २.२.२॥
कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च य एतदेवं
विद्वाꣳल्लोकेषु पञ्चविधं सामोपास्ते ॥ २.२.३॥
॥ इति द्वितीयः खण्डः ॥
वृष्टौ पञ्चविधꣳ सामोपासीत पुरोवातो हिंकारो
मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते
स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनम् ॥ २.३.१॥
वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ
पञ्चविधꣳसामोपास्ते ॥ २.३.२॥
॥ इति तृतीयः खण्डः ॥
सर्वास्वप्सु पञ्चविधꣳसामोपासीत मेघो यत्सम्प्लवते
स हिंकारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते
स उद्गीथो याः प्रतीच्यः स प्रतिहारः
समुद्रो निधनम् ॥ २.४.१॥
न हाप्सु प्रैत्यप्सुमान्भवति य एतदेवं विद्वान्सर्वास्वप्सु
पञ्चविधꣳसामोपास्ते ॥ २.४.२॥
॥ इति चतुर्थः खण्डः ॥
ऋतुषु पञ्चविधꣳ सामोपासीत वसन्तो हिंकारः
ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो
हेमन्तो निधनम् ॥ २.५.१॥
कल्पन्ते हास्मा ऋतव ऋतुमान्भवति य एतदेवं
विद्वानृतुषु पञ्चविधꣳ सामोपास्ते ॥ २.५.२॥
॥ इति पञ्चमः खण्डः ॥
पशुषु पञ्चविधꣳ सामोपासीताजा हिंकारोऽवयः
प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः
पुरुषो निधनम् ॥ २.६.१॥
भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं
विद्वान्पशुषु पञ्चविधꣳ सामोपास्ते ॥ २.६.२॥
॥ इति षष्ठः खण्डः ॥
प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो
हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो
मनो निधनं परोवरीयाꣳसि वा एतानि ॥ २.७.१॥
परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति
य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः
सामोपास्त इति तु पञ्चविधस्य ॥ २.७.२॥
॥ इति सप्तमः खण्डः ॥
अथ सप्तविधस्य वाचि सप्तविध्ꣳ सामोपासीत
यत्किंच वाचो हुमिति स हिंकारो यत्प्रेति स प्रस्तावो
यदेति स आदिः ॥ २.८.१॥
यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो
यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ २.८.२॥
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति
य एतदेवं विद्वान्वाचि सप्तविधꣳ सामोपास्ते ॥ २.८.३॥
॥ इति अष्टमः खण्डः ॥
अथ खल्वमुमादित्यꣳसप्तविधꣳ सामोपासीत सर्वदा
समस्तेन साम मां प्रति मां प्रतीति सर्वेण
समस्तेन साम ॥ २.९.१॥
तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति
विद्यात्तस्य यत्पुरोदयात्स हिंकारस्तदस्य
पशवोऽन्वायत्तास्तस्मात्ते हिं कुर्वन्ति
हिंकारभाजिनो ह्येतस्य साम्नः ॥ २.९.२॥
अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या
अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशꣳसाकामाः
प्रस्तावभाजिनो ह्येतस्य साम्नः ॥ २.९.३॥
अथ यत्संगववेलायाꣳ स आदिस्तदस्य वयाꣳस्यन्वायत्तानि
तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं
परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः ॥ २.९.४॥
अथ यत्सम्प्रतिमध्यंदिने स उद्गीथस्तदस्य
देवा अन्वायत्तास्तस्मात्ते सत्तमाः
प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ २.९.५॥
अथ यदूर्ध्वं मध्यंदिनात्प्रागपराह्णात्स
प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मात्ते
प्रतिहृतानावपद्यन्ते प्रतिहारभाजिनो
ह्येतस्य साम्नः ॥ २.९.६॥
अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स
उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं
दृष्ट्वा कक्षꣳश्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो
ह्येतस्य साम्नः ॥ २.९.७॥
अथ यत्प्रथमास्तमिते तन्निधनं तदस्य
पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो
ह्येतस्य साम्न एवं खल्वमुमादित्यꣳ सप्तविधꣳ
सामोपास्ते ॥ २.९.८॥
॥ इति नवमः खण्डः ॥
अथ खल्वात्मसंमितमतिमृत्यु सप्तविधꣳ
सामोपासीत हिंकार इति त्र्यक्षरं प्रस्ताव
इति त्र्यक्षरं तत्समम् ॥ २.१०.१॥
आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं
तत इहैकं तत्समम् ॥ २.१०.२॥
उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं
त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते
त्र्यक्षरं तत्समम् ॥ २.१०.३॥
निधनमिति त्र्यक्षरं तत्सममेव भवति
तानि ह वा एतानि द्वाविꣳशतिरक्षराणि ॥ २.१०.४॥
एकविꣳशत्यादित्यमाप्नोत्येकविꣳशो वा
इतोऽसावादित्यो द्वाविꣳशेन परमादित्याज्जयति
तन्नाकं तद्विशोकम् ॥ २.१०.५॥
आप्नोती हादित्यस्य जयं परो हास्यादित्यजयाज्जयो
भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु
सप्तविधꣳ सामोपास्ते सामोपास्ते ॥ २.१०.६॥
॥ इति दशमः खण्डः ॥
मनो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः
प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ २.११.१॥
स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या महामनाः स्यात्तद्व्रतम् ॥ २.११.२॥
॥ इति एकदशः खण्डः ॥
अभिमन्थति स हिंकारो धूमो जायते स प्रस्तावो
ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार
उपशाम्यति तन्निधनꣳ सꣳशाम्यति
तन्निधनमेतद्रथंतरमग्नौ प्रोतम् ॥ २.१२.१॥
स य एवमेतद्रथंतरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया
पशुभिर्भवति महान्कीर्त्या न प्रत्यङ्ङग्निमाचामेन्न
निष्ठीवेत्तद्व्रतम् ॥ २.१२.२॥
॥ इति द्वादशः खण्डः ॥
उपमन्त्रयते स हिंकारो ज्ञपयते स प्रस्तावः
स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते
स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति
तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ २.१३.१॥
स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद
मिथुनी भवति मिथुनान्मिथुनात्प्रजायते
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या न कांचन परिहरेत्तद्व्रतम् ॥ २.१३.२॥
॥ इति त्रयोदशः खण्डः ॥
उद्यन्हिंकार उदितः प्रस्तावो मध्यंदिन उद्गीथोऽपराह्णः
प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ २.१४.१॥
स य एवमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया
पशुभिर्भवति महान्कीर्त्या तपन्तं न निन्देत्तद्व्रतम् ॥ २.१४.२॥
॥ इति चतुर्दशः खण्डः ॥
अभ्राणि सम्प्लवन्ते स हिंकारो मेघो जायते
स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति
स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम् ॥ २.१५.१॥
स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद
विरूपाꣳश्च सुरूपꣳश्च पशूनवरुन्धे
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या वर्षन्तं न निन्देत्तद्व्रतम् ॥ २.१५.२॥
॥ इति पञ्चदशः खण्डः ॥
वसन्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः
शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम् ॥ २.१६.१॥
स य एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति
प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति
ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्यर्तून्न निन्देत्तद्व्रतम् ॥ २.१६.२॥
॥ इति षोडशः खण्डः ॥
पृथिवी हिंकारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो
दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो
लोकेषु प्रोताः ॥ २.१७.१॥
स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकी भवति
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या लोकान्न निन्देत्तद्व्रतम् ॥ २.१७.२॥
॥ इति सप्तदशः खण्डः ॥
अजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः
पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ २.१८.१॥
स य एवमेता रेवत्यः पशुषु प्रोता वेद
पशुमान्भवति सर्वमायुरेति ज्योग्जीवति
महान्प्रजया पशुभिर्भवति महान्कीर्त्या
पशून्न निन्देत्तद्व्रतम् ॥ २.१८.२॥
॥ इति अष्टादशः खण्डः ॥
लोम हिंकारस्त्वक्प्रस्तावो माꣳसमुद्गीथोस्थि
प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु
प्रोतम् ॥ २.१९.१॥
स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति
नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति
महान्प्रजया पशुभिर्भवति महान्कीर्त्या संवत्सरं
मज्ज्ञो नाश्नीयात्तद्व्रतं मज्ज्ञो
नाश्नीयादिति वा ॥ २.१९.२॥
॥ इति एकोनविंशः खण्डः ॥
अग्निर्हिंकारो वायुः प्रस्ताव आदित्य उद्गीथो
नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं
देवतासु प्रोतम् ॥ २.२०.१॥
स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव
देवतानाꣳसलोकताꣳसर्ष्टिताꣳसायुज्यं गच्छति
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्व्रतम् ॥ २.२०.२॥
॥ इति विंशः खण्डः ॥
त्रयी विद्या हिंकारस्त्रय इमे लोकाः स
प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि
वयाꣳसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः
पितरस्तन्निधनमेतत्साम सर्वस्मिन्प्रोतम् ॥ २.२१.१॥
स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्वꣳ ह
भवति ॥ २.२१.२॥
तदेष श्लोको यानि पञ्चधा त्रीणी त्रीणि
तेभ्यो न ज्यायः परमन्यदस्ति ॥ २.२१.३॥
यस्तद्वेद स वेद सर्वꣳ सर्वा दिशो बलिमस्मै हरन्ति
सर्वमस्मीत्युपासित तद्व्रतं तद्व्रतम् ॥ २.२१.४॥
॥ इति एकविंशः खण्डः ॥
विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः
प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः
श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं
वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ २.२२.१॥
अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां
पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः
स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि
मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २.२२.२॥
सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः
प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं
यदि स्वरेषूपालभेतेन्द्रꣳशरणं प्रपन्नोऽभूवं
स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ २.२२.३॥
अथ यद्येनमूष्मसूपालभेत प्रजापतिꣳशरणं
प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं
ब्रूयादथ यद्येनꣳ स्पर्शेषूपालभेत मृत्युꣳ शरणं
प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ २.२२.४॥
सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं
ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता
वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा
लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं
परिहराणीति ॥ २.२२.५॥
॥ इति द्वाविंशः खण्डः ॥
त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप
एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी
तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व
एते पुण्यलोका भवन्ति ब्रह्मसꣳस्थोऽमृतत्वमेति ॥ २.२३.१॥
प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या
सम्प्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि
सम्प्रास्र्वन्त भूर्भुवः स्वरिति ॥ २.२३.२॥
तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः
सम्प्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि
संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णोंकार एवेदꣳ
सर्वमोंकार एवेदꣳ सर्वम् ॥ २.२३.३॥
॥ इति त्रयोविंशः खण्डः ॥
ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवनꣳ रुद्राणां
माध्यंदिनꣳ सवनमादित्यानां च विश्वेषां च
देवानां तृतीयसवनम् ॥ २.२४.१॥
क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं
कुर्यादथ विद्वान्कुर्यात् ॥ २.२४.२॥
पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन
गार्हपत्यस्योदाङ्मुख उपविश्य स वासवꣳ
सामाभिगायति ॥ २.२४.३॥
लो३कद्वारमपावा३र्णू ३३ पश्येम त्वा वयꣳ
रा ३३३३३ हु ३ म् आ ३३ ज्या ३ यो ३ आ ३२१११
इति ॥ २.२४.४॥
अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते
लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक
एतास्मि ॥ २.२४.५॥
अत्र यजमानः परस्तादायुषः स्वाहापजहि
परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनꣳ
सम्प्रयच्छन्ति ॥ २.२४.६॥
पुरा माध्यंदिनस्य
सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख
उपविश्य स रौद्रꣳसामाभिगायति ॥ २.२४.७॥
लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं
वैरा३३३३३ हु३म् आ३३ज्या ३यो३आ३२१११इति ॥ २.२४.८॥
अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते
लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक
एतास्मि ॥ २.२४.९॥
अत्र यजमानः परस्तादायुषः स्वाहापजहि
परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा
माध्यंदिनꣳसवनꣳसम्प्रयच्छन्ति ॥ २.२४.१०॥
पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख
उपविश्य स आदित्यꣳस वैश्वदेवꣳ सामाभिगायति ॥ २.२४.११॥
लो३कद्वारमपावा३र्णू३३पश्येम त्वा वयꣳ स्वारा
३३३३३ हु३म् आ३३ ज्या३ यो३आ ३२१११ इति ॥ २.२४.१२॥
आदित्यमथ वैश्वदेवं लो३कद्वारमपावा३र्णू३३ पश्येम
त्वा वयꣳसाम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११
इति ॥ २.२४.१३॥
अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो
दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय
विन्दत ॥ २.२४.१४॥
एष वै यजमानस्य लोक एतास्म्यत्र यजमानः
परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति ॥ २.२४.१५॥
तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनꣳ
सम्प्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद
य एवं वेद ॥ २.२४.१६॥
॥ इति चतुर्विंशः खण्डः ॥
॥ इति द्वितीयोऽध्यायः ॥ Vraja Loka Astro SPiritual Counselling
॥ तृतीयोऽध्यायः ॥ Vraja Loka Astro SPiritual Counselling
असौ वा आदित्यो देवमधु तस्य द्यौरेव
तिरश्चीनवꣳशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ ३.१.१॥
तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः ।
ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता
आपस्ता वा एता ऋचः ॥ ३.१.२॥
एतमृग्वेदमभ्यतपꣳस्तस्याभितप्तस्य यशस्तेज
इन्द्रियं वीर्यमन्नाद्यꣳरसोऽजायत ॥ ३.१.३॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य रोहितꣳरूपम् ॥ ३.१.४॥
॥ इति प्रथमः खण्डः ॥
अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा
मधुनाड्यो यजूꣳष्येव मधुकृतो यजुर्वेद एव पुष्पं
ता अमृत आपः ॥ ३.२.१॥
तानि वा एतानि यजूꣳष्येतं
यजुर्वेदमभ्यतपꣳस्तस्याभितप्तस्य यशस्तेज इन्द्रियं
वीर्यमन्नाद्यꣳरसोजायत ॥ ३.२.२॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य शुक्लꣳ रूपम् ॥ ३.२.३॥
॥ इति द्वितीयः खण्डः ॥
अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो
मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं
ता अमृता आपः ॥ ३.३.१॥
तानि वा एतानि सामान्येतꣳ
सामवेदमभ्यतपꣳस्तस्याभितप्तस्य यशस्तेज इन्द्रियं
वीर्यमन्नाद्यꣳरसोऽजायत ॥ ३.३.२॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य कृष्णꣳरूपम् ॥ ३.३.३॥
॥ इति तृतीयः खण्डः ॥
अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो
मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत
इतिहासपुराणं पुष्पं ता अमृता आपः ॥ ३.४.१॥
ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपꣳ
स्तस्याभितप्तस्य यशस्तेज इन्द्रियां
वीर्यमन्नाद्यꣳरसोऽजायत ॥ ३.४.२॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य परं कृष्णꣳरूपम् ॥ ३.४.३॥
॥ इति चतुर्थः खण्डः ॥
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा
मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव
पुष्पं ता अमृता आपः ॥ ३.५.१॥
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपꣳ
स्तस्याभितप्तस्य यशस्तेज इन्द्रियं
वीर्यमन्नाद्यꣳरसोऽजायत ॥ ३.५.२॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३.५.३॥
ते वा एते रसानाꣳरसा वेदा हि रसास्तेषामेते
रसास्तानि वा एतान्यमृतानाममृतानि वेदा
ह्यमृतास्तेषामेतान्यमृतानि ॥ ३.५.४॥
॥ इति पञ्चमः खण्डः ॥
तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै
देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा
तृप्यन्ति ॥ ३.६.१॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.६.२॥
स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.६.३॥
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता
वसूनामेव तावदाधिपत्यꣳस्वाराज्यं पर्येता ॥ ३.६.४॥
॥ इति षष्ठः खण्डः ॥
अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
दृष्ट्वा तृप्यन्ति ॥ ३.७.१॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.७.२॥
स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.७.३॥
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता
द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव
तावदाधिपत्यꣳस्वाराज्यं पर्येता ॥ ३.७.४॥
॥ इति सप्तमः खण्डः ॥
अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
दृष्ट्वा तृप्यन्ति ॥ ३.८.१॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.८.२॥
स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.८.३॥
स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता
द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव
तावदाधिपत्यꣳस्वाराज्यं पर्येता ॥ ३.८.४॥
॥ इति अष्टमः खण्डः ॥
अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
दृष्ट्वा तृप्यन्ति ॥ ३.९.१॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.९.२॥
स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.९.३॥
स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता
द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव
तावदाधिपत्य्ꣳस्वाराज्यं पर्येता ॥ ३.९.४॥
॥ इति नवमः खण्डः ॥
अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
दृष्ट्वा तृप्यन्ति ॥ ३.१०.१॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.१०.२॥
स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा
ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.१०.३॥
स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता
द्विस्तावदूर्ध्वं उदेतार्वागस्तमेता साध्यानामेव
तावदाधिपत्यꣳस्वाराज्यं पर्येता ॥ ३.१०.४॥
॥ इति दशमः खण्डः ॥
अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव
मध्ये स्थाता तदेष श्लोकः ॥ ३.११.१॥
न वै तत्र न निम्लोच नोदियाय कदाचन ।
देवास्तेनाहꣳसत्येन मा विराधिषि ब्रह्मणेति ॥ ३.११.२॥
न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै
भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३.११.३॥
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे
मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय
पिता ब्रह्म प्रोवाच ॥ ३.११.४॥
इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म
प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ ३.११.५॥
नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां
धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव
ततो भूय इति ॥ ३.११.६॥
॥ इति एकादशः खण्डः ॥
गायत्री वा ईदꣳ सर्वं भूतं यदिदं किं च वाग्वै गायत्री
वाग्वा इदꣳ सर्वं भूतं गायति च त्रायते च ॥ ३.१२.१॥
या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याꣳ हीदꣳ
सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ ३.१२.२॥
या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे
शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव
नातिशीयन्ते ॥ ३.१२.३॥
यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः
पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव
नातिशीयन्ते ॥ ३.१२.४॥
सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् ॥ ३.१२.५॥
तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ३.१२.६॥
यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा
पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ३.१२.७॥
अयं वाव स योऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः
पुरुष आकाशः ॥ ३.१२.८॥
अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति
पूर्णमप्रवर्तिनीꣳश्रियं लभते य एवं वेद ॥ ३.१२.९॥
॥ इति द्वादशः खण्डः ॥
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः
स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः
स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत
तेजस्व्यन्नादो भवति य एवं वेद ॥ ३.१३.१॥
अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रꣳ
स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत
श्रीमान्यशस्वी भवति य एवं वेद ॥ ३.१३.२॥
अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः
सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत
ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३.१३.३॥
अथ योऽस्योदङ्सुषिः स समानस्तन्मनः
स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत
कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ३.१३.४॥
अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः
स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी
महस्वान्भवति य एवं वेद ॥ ३.१३.५॥
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य
द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य
लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते
स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य
लोकस्य द्वारपान्वेद ॥ ३.१३.६॥
अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु
सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव
तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ॥ ३.१३.७॥
तस्यैषा दृष्टिर्यत्रितदस्मिञ्छरीरे सꣳस्पर्शेनोष्णिमानं
विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव
नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च
श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद
य एवं वेद ॥ ३.१३.८॥
॥ इति त्रयोदशः खण्डः ॥
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत ।
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिꣳल्लोके
पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ ३.१४.१॥
मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प
आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः
सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥ ३.१४.२॥
एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा
सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष
म आत्मान्तर्हृदये ज्यायान्पृथिव्या
ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो
लोकेभ्यः ॥ ३.१४.३॥
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः
सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय
एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा
न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ३.१४.४॥
॥ इति चतुर्दशः खण्डः ॥
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो
ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलꣳ स एष कोशो
वसुधानस्तस्मिन्विश्वमिदꣳ श्रितम् ॥ ३.१५.१॥
तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा
राज्ञी नाम प्रतीची सुभूता नामोदीची तासां
वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न
पुत्ररोदꣳ रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं
वेद मा पुत्ररोदꣳरुदम् ॥ ३.१५.२॥
अरिष्टं कोशं प्रपद्येऽमुनामुनामुना
प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना
भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ॥ ३.१५.३॥
स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदꣳ सर्वं
भूतं यदिदं किंच तमेव तत्प्रापत्सि ॥ ३.१५.४॥
अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं
प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ३.१५.५॥
अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं
प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ३.१५.६॥
अथ यदवोचꣳस्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये
सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ३.१५.७॥
॥ इति पञ्चदशः खण्डः ॥
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विꣳशति वर्षाणि
तत्प्रातःसवनं चतुर्विꣳशत्यक्षरा गायत्री गायत्रं
प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव
एते हीदꣳसर्वं वासयन्ति ॥ ३.१६.१॥
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा
वसव इदं मे प्रातःसवनं माध्यंदिनꣳसवनमनुसंतनुतेति
माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव
तत एत्यगदो ह भवति ॥ ३.१६.२॥
अथ यानि चतुश्चत्वारिꣳशद्वर्षाणि तन्माध्यंदिनꣳ
सवनं चतुश्चत्वारिꣳशदक्षरा त्रिष्टुप्त्रैष्टुभं
माध्यंदिनꣳसवनं तदस्य रुद्रा अन्वायत्ताः प्राणा
वाव रुद्रा एते हीदꣳसर्वꣳरोदयन्ति ॥ ३.१६.३॥
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा रुद्रा
इदं मे माध्यंदिनꣳसवनं तृतीयसवनमनुसंतनुतेति
माहं प्राणानाꣳरुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव
तत एत्यगदो ह भवति ॥ ३.१६.४॥
अथ यान्यष्टाचत्वारिꣳशद्वर्षाणि
तत्तृतीयसवनमष्टाचत्वारिꣳशदक्षरा
जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः
प्राणा वावादित्या एते हीदꣳसर्वमाददते ॥ ३.१६.५॥
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा
अदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं
प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव
तत एत्यगदो हैव भवति ॥ ३.१६.६॥
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः
स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति
स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं
वर्षशतं जीवति य एवं वेद ॥ ३.१६.७॥
॥ इति षोडशः खण्डः ॥
स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य
दीक्षाः ॥ ३.१७.१॥
अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ ३.१७.२॥
अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव
तदेति ॥ ३.१७.३॥
अथ यत्तपो दानमार्जवमहिꣳसा सत्यवचनमिति
ता अस्य दक्षिणाः ॥ ३.१७.४॥
तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य
तन्मरणमेवावभृथः ॥ ३.१७.५॥
तद्धैतद्घोर् आङ्गिरसः कृष्णाय
देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव
सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि
प्राणसꣳशितमसीति तत्रैते द्वे ऋचौ भवतः ॥ ३.१७.६॥
आदित्प्रत्नस्य रेतसः ।
उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरꣳस्वः
पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म
ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ३.१७.७॥
॥ इति सप्तदशः खण्डः ॥
मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो
ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ ३.१८.१॥
तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः
पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः
पादो वायुः पादा अदित्यः पादो दिशः पाद
इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ ३.१८.२॥
वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा
भाति च तपति च भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद ॥ ३.१८.३॥
प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा
भाति च तपति च् भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद ॥ ३.१८.४॥
चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा
भाति च तपति च भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद ॥ ३.१८.५॥
श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा
भाति च तपति च भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ३.१८.६॥
॥ इति अष्टादशः खण्डः ॥
आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र
आसीत् । तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत
तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले
रजतं च सुवर्णं चाभवताम् ॥ ३.१९.१॥
तद्यद्रजतꣳ सेयं पृथिवी यत्सुवर्णꣳ सा द्यौर्यज्जरायु
ते पर्वता यदुल्बꣳ समेघो नीहारो या धमनयस्ता
नद्यो यद्वास्तेयमुदकꣳ स समुद्रः ॥ ३.१९.२॥
अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा
उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च
कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा
उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ३.१९.३॥
स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह
यदेनꣳ साधवो घोषा आ च गच्छेयुरुप च
निम्रेडेरन्निम्रेडेरन् ॥ ३.१९.४॥
॥ इति एकोनविंशः खण्डः ॥
॥ इति तृतीयोऽध्यायः ॥ Vraja Loka Astro SPiritual Counselling
॥ चतुर्थोऽध्यायः ॥ Vraja Loka Astro SPiritual Counselling
जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस
स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव
मेऽन्नमत्स्यन्तीति ॥ ४.१.१॥
अथ हꣳसा निशायामतिपेतुस्तद्धैवꣳ हꣳ सोहꣳ समभ्युवाद
हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य
समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा
मा प्रधाक्षीरिति ॥ ४.१.२॥
तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तꣳ सयुग्वानमिव
रैक्वमात्थेति यो नु कथꣳ सयुग्वा रैक्व इति ॥ ४.१.३॥
यथा कृतायविजितायाधरेयाः संयन्त्येवमेनꣳ सर्वं
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद
यत्स वेद स मयैतदुक्त इति ॥ ४.१.४॥
तदु ह जानश्रुतिः पौत्रायण उपशुश्राव
स ह संजिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव
रैक्वमात्थेति यो नु कथꣳ सयुग्वा रैक्व इति ॥ ४.१.५॥
यथा कृतायविजितायाधरेयाः संयन्त्येवमेनꣳ सर्वं
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद
यत्स वेद स मयैतदुक्त इति ॥ ४.१.६॥
स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तꣳ होवाच
यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति ॥ ४.१.७॥
सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश
तꣳ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व
इत्यहꣳ ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति
प्रत्येयाय ॥ ४.१.८ ॥
॥ इति प्रथमः खण्डः ॥
तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां
निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तꣳ हाभ्युवाद ॥ ४.२.१॥
रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु
म एतां भगवो देवताꣳ शाधि यां देवतामुपास्स इति ॥ ४.२.२॥
तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह
गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः
सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय
प्रतिचक्रमे ॥ ४.२.३॥
तꣳ हाभ्युवाद रैक्वेदꣳ सहस्रं गवामयं
निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो
यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ ४.२.४ ॥
तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव
मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम
महावृषेषु यत्रास्मा उवास स तस्मै होवाच ॥ ४.२.५ ॥
॥ इति द्वितीयः खण्डः ॥
वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति
यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति
वायुमेवाप्येति ॥ ४.३.१॥
यदाप उच्छुष्यन्ति वायुमेवापियन्ति
वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् ॥ ४.३.२॥
अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव
वागप्येति प्राणं चक्षुः प्राणꣳ श्रोत्रं प्राणं मनः प्राणो
ह्येवैतान्सर्वान्संवृङ्क्त इति ॥ ४.३.३॥
तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ ४.३.४॥
अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं
परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ४.३.५॥
स होवाच महात्मनश्चतुरो देव एकः कः स जगार
भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या
अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा
एतन्न दत्तमिति ॥ ४.३.६॥
तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां
जनिता प्रजानाꣳ हिरण्यदꣳष्ट्रो बभसोऽनसूरिर्महान्तमस्य
महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं
ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ ४.३.७॥
तस्म उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश
सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतꣳ सैषा
विराडन्नादी तयेदꣳ सर्वं दृष्टꣳ सर्वमस्येदं दृष्टं
भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ४.३.८॥
॥ इति तृतीयः खण्डः ॥
सत्यकामो ह जाबालो जबालां मातरमामन्त्रयांचक्रे
ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वहमस्मीति ॥ ४.४.१॥
सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि
बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे
साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि
सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो
ब्रवीथा इति ॥ ४.४.२॥
स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति
वत्स्याम्युपेयां भगवन्तमिति ॥ ४.४.३॥
तꣳ होवाच किंगोत्रो नु सोम्यासीति स होवाच
नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरꣳ
सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने
त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु
नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहꣳ
सत्यकामो जाबालोऽस्मि भो इति ॥ ४.४.४॥
तꣳ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधꣳ
सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय
कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः
सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच
नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा
सहस्रꣳ सम्पेदुः ॥ ४.४.५॥
॥ इति चतुर्थः खण्डः ॥
अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति
भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रꣳ स्मः
प्रापय न आचार्यकुलम् ॥ ४.५.१॥
ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला
दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः
पादो ब्रह्मणः प्रकाशवान्नाम ॥ ४.५.२॥
स य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मणः
प्रकाशवानित्युपास्ते प्रकाशवानस्मिꣳल्लोके भवति
प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्चतुष्कलं
पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ४.५.३॥
॥ इति पञ्चमः खण्डः ॥
अग्निष्टे पादं वक्तेति स ह श्वोभूते ग
आभिप्रस्थापयांचकार ता यत्राभि सायं
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय
पश्चादग्नेः प्राङुपोपविवेश ॥ ४.६.१॥
तमग्निरभ्युवाद सत्यकाम३ इति भगव इति
ह प्रतिशुश्राव ॥ ४.६.२॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला
समुद्रः कलैष वै सोम्य चतुष्कलः पादो
ब्रह्मणोऽनन्तवान्नाम ॥ ४.६.३॥
स य एतमेवं विद्वाꣳश्चतुष्कलं पादं
ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिꣳल्लोके
भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्चतुष्कलं
पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४.६.४॥
॥ इति षष्ठः खण्डः ॥
हꣳसस्ते पादं वक्तेति स ह श्वोभूते गा
अभिप्रस्थापयांचकार ता यत्राभि सायं
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय
पश्चादग्नेः प्राङुपोपविवेश ॥ ४.७.१॥
तꣳहꣳस उपनिपत्याभ्युवाद सत्यकाम३ इति भगव
इति ह प्रतिशुश्राव ॥ ४.७.२॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला
विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो
ज्योतिष्मान्नाम ॥ ४.७.३॥
स य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मणो
ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिꣳल्लोके भवति
ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्चतुष्कलं
पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४.७.४॥
॥ इति सप्तमः खण्डः ॥
मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार
ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा
उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ ४.८.१॥
तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति
ह प्रतिशुश्राव ॥ ४.८.२॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः
कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ४.८.३॥
स यै एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मण
आयतनवानित्युपास्त आयतनवानस्मिꣳल्लोके
भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं
विद्वाꣳश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ ४.८.४॥
॥ इति अष्टमः खण्डः ॥
प्राप हाचर्यकुलं तमाचर्योऽभ्युवाद सत्यकाम३ इति
भगव इति ह प्रतिशुश्राव ॥ ४.९.१॥
ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये
मनुष्येभ्य इति ह प्रतिजज्ञे भगवाꣳस्त्वेव मे कामे ब्रूयात् ॥ ४.९.२॥
श्रुतꣳह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता
साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किंचन
वीयायेति वीयायेति ॥ ४.९.३॥
॥ इति नवमः खण्डः ॥
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले
ब्रह्मचार्यमुवास तस्य ह द्वादश वार्षाण्यग्नीन्परिचचार
स ह स्मान्यानन्तेवासिनः समावर्तयꣳस्तं ह स्मैव न
समावर्तयति ॥ ४.१०.१॥
तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा
त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव
प्रवासांचक्रे ॥ ४.१०.२॥
स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच
ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच
बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधीभिः
प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ४.१०.३॥
अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः
पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म
कं ब्रह्म खं ब्रह्मेति ॥ ४.१०.४॥
स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न
विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव
कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ४.१०.५॥
॥ इति दशमः खण्डः ॥
अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य
इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स
एवाहमस्मीति ॥ ४.११.१॥
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
वयं तं भुञ्जामोऽस्मिꣳश्च लोकेऽमुष्मिꣳश्च य एतमेवं
विद्वानुपास्ते ॥ ४.११.२॥
॥ इति एकादशः खण्डः ॥
अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि
चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि
स एवाहमस्मीति ॥ ४.१२.१॥
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
वयं तं भुञ्जामोऽस्मिꣳश्च लोकेऽमुष्मिꣳश्च य एतमेवं
विद्वानुपास्ते ॥ ४.१२.२॥
॥ इति द्वादशः खण्डः ॥
अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति
य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स
एवाहमस्मीति ॥ ४.१३.१॥
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
सर्वमयुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
वयं तं भुञ्जामोऽस्मिꣳश्च लोकेऽमुष्मिꣳश्च य एतमेवं
विद्वानुपास्ते ॥ ४.१३.२॥
॥ इति त्रयोदशः खण्डः ॥
ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या
चाचार्यस्तु ते गतिं वक्तेत्याजगाम
हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति ॥ ४.१४.१॥
भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति
को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव
निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे
किं नु सोम्य किल तेऽवोचन्निति ॥ ४.१४.२॥
इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं
तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त
एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे
भगवानिति तस्मै होवाच ॥ ४.१४.३॥
॥ इति चतुर्दशः खण्डः ॥
य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति
होवाचैतदमृतमभयमेतद्ब्रह्मेति
तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव
गच्छति ॥ ४.१५.१॥
एतꣳ संयद्वाम इत्याचक्षत एतꣳ हि सर्वाणि
वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति
य एवं वेद ॥ ४.१५.२॥
एष उ एव वामनीरेष हि सर्वाणि वामानि नयति
सर्वाणि वामानि नयति य एवं वेद ॥ ४.१५.३॥
एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति
सर्वेषु लोकेषु भाति य एवं वेद ॥ ४.१५.४॥
अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च
नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न
आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति
मासाꣳस्तान्मासेभ्यः संवत्सरꣳ
संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं
तत् पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो
ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते
नावर्तन्ते ॥ ४.१५.५॥
॥ इति पञ्चदशः खण्डः ॥
एष ह वै यज्ञो योऽयं पवते एष ह यन्निदꣳ सर्वं पुनाति
यदेष यन्निदꣳ सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य
मनश्च वाक्च वर्तनी ॥ ४.१६.१॥
तयोरन्यतरां मनसा सꣳस्करोति ब्रह्मा वाचा
होताध्वर्युरुद्गातान्यतराꣳस यत्रौपाकृते प्रातरनुवाके
पुरा परिधानीयाया ब्रह्मा व्यवदति ॥ ४.१६.२॥
अन्यतरामेव वर्तनीꣳ सꣳस्करोति हीयतेऽन्यतरा
स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो
रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञꣳ रिष्यन्तं
यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति ॥ ४.१६.३॥
अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा
व्यवदत्युभे एव वर्तनी सꣳस्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४.१६.४॥
स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः
प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं
यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति ॥ ४.१६.५॥
॥ इति षोडशः खण्डः ॥
प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानाꣳ
रसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षातादित्यं दिवः ॥ ४.१७.१॥
स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाꣳ
रसान्प्रावृहदग्नेरृचो वायोर्यजूꣳषि सामान्यादित्यात् ॥ ४.१७.२॥
स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया
रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति
सामभ्यः ॥ ४.१७.३॥
तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव
तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टꣳ संदधाति ॥ ४.१७.४॥
स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ
जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य
विरिष्टꣳ संदधाति ॥ ४.१७.५॥
अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये
जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य
विरिष्टं संदधाति ॥ ४.१७.६॥
तद्यथा लवणेन सुवर्णꣳ संदध्यात्सुवर्णेन रजतꣳ
रजतेन त्रपु त्रपुणा सीसꣳ सीसेन लोहं लोहेन दारु
दारु चर्मणा ॥ ४.१७.७॥
एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया
वीर्येण यज्ञस्य विरिष्टꣳ संदधाति भेषजकृतो ह वा
एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ४.१७.८॥
एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदꣳ
ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते
तत्तद्गच्छति ॥ ४.१७.९॥
मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध
वै ब्रह्मा यज्ञं यजमानꣳ सर्वाꣳश्चर्त्विजोऽभिरक्षति
तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ ४.१७.१०॥
॥ इति चतुर्थोऽध्यायः ॥ Vraja Loka Astro SPiritual Counselling
॥ पञ्चमोऽध्यायः ॥ Vraja Loka Astro SPiritual Counselling
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च
भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ५.१.१॥
यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति
वाग्वाव वसिष्ठः ॥ ५.१.२॥
यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिꣳश्च
लोकेऽमुष्मिꣳश्च चक्षुर्वाव प्रतिष्ठा ॥ ५.१.३॥
यो ह वै सम्पदं वेद सꣳहास्मै कामाः पद्यन्ते
दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ५.१.४॥
यो ह वा आयतनं वेदायतनꣳ ह स्वानां भवति
मनो ह वा आयतनम् ॥ ५.१.५॥
अथ ह प्राणा अहꣳश्रेयसि व्यूदिरेऽहꣳश्रेयानस्म्यहꣳ
श्रेयानस्मीति ॥ ५.१.६॥
ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः
श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं
पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ५.१.७॥
सा ह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच
कथमशकतर्ते मज्जीवितुमिति यथा कला अवदन्तः
प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण
ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ५.१.८॥
चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच
कथमशकतर्ते मज्जीवितुमिति यथान्धा अपश्यन्तः
प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण
ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ५.१.९॥
श्रोत्रꣳ होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच
कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः
प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा
ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ ५.१.१०॥
मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच
कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः
प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा
शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥ ५.१.११॥
अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः
पड्वीशशङ्कून्संखिदेदेवमितरान्प्राणान्समखिदत्तꣳ
हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि
मोत्क्रमीरिति ॥ ५.१.१२॥
अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं
तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं
प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ ५.१.१३॥
अथ हैनꣳश्रोत्रमुवाच यदहं सम्पदस्मि त्वं
तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि
त्वं तदायतनमसीति ॥ ५.१.१४॥
न वै वाचो न चक्षूꣳषि न श्रोत्राणि न
मनाꣳसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो
ह्येवैतानि सर्वाणि भवति ॥ ५.१.१५॥
॥ इति प्रथमः खण्डः ॥
स होवाच किं मेऽन्नं भविष्यतीति यत्किंचिदिदमा
श्वभ्य आ शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो
ह वै नाम प्रत्यक्षं न ह वा एवंविदि किंचनानन्नं
भवतीति ॥ ५.२.१॥
स होवाच किं मे वासो भविष्यतीत्याप इति
होचुस्तस्माद्वा एतदशिष्यन्तः
पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति
लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ ५.२.२॥
तद्धैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच
यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः
प्ररोहेयुः पलाशानीति ॥ ५.२.३॥
अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्याꣳ
रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय
श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे
सम्पातमवनयेत् ॥ ५.२.४॥
वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे
सम्पातमवनयेत्प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा
मन्थे सम्पातमवनयेत्सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा
मन्थे सम्पातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा
मन्थे सम्पातमवनयेत् ॥ ५.२.५॥
अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा
हि ते सर्वमिदꣳ स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः
स मा ज्यैष्ठ्यꣳ श्रैष्ठ्यꣳ राज्यमाधिपत्यं
गमयत्वहमेवेदꣳ सर्वमसानीति ॥ ५.२.६॥
अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह
इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठꣳ
सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति
निर्णिज्य कꣳसं चमसं वा पश्चादग्नेः संविशति चर्मणि वा
स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं
पश्येत्समृद्धं कर्मेति विद्यात् ॥ ५.२.७॥
तदेष श्लोको यदा कर्मसु काम्येषु स्त्रियꣳ स्वप्नेषु
पश्यन्ति समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने
तस्मिन्स्वप्ननिदर्शने ॥ ५.२.८॥
॥ इति द्वितीयः खण्डः ॥
श्वेतकेतुर्हारुणेयः पञ्चालानाꣳ समितिमेयाय
तꣳ ह प्रवाहणो जैवलिरुवाच कुमारानु
त्वाशिषत्पितेत्यनु हि भगव इति ॥ ५.३.१॥
वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ
यथा पुनरावर्तन्त३ इति न भगव इति वेत्थ
पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना३ इति
न भगव इति ॥ ५.३.२॥
वेत्थ यथासौ लोको न सम्पूर्यत३ इति न भगव इति
वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो
भवन्तीति नैव भगव इति ॥ ५.३.३ ॥
अथानु किमनुशिष्ठोऽवोचथा यो हीमानि न
विद्यात्कथꣳ सोऽनुशिष्टो ब्रुवीतेति स हायस्तः
पितुरर्धमेयाय तꣳ होवाचाननुशिष्य वाव किल मा
भगवानब्रवीदनु त्वाशिषमिति ॥ ५.३.४ ॥
पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां
नैकंचनाशकं विवक्तुमिति स होवाच यथा मा त्वं
तदैतानवदो यथाहमेषां नैकंचन वेद
यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५.३.५॥
स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हां चकार
स ह प्रातः सभाग उदेयाय तꣳ होवाच मानुषस्य
भगवन्गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव
राजन्मानुषं वित्तं यामेव कुमारस्यान्ते
वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥ ५.३.६॥
तꣳ ह चिरं वसेत्याज्ञापयांचकार तꣳ होवाच
यथा मा त्वं गौतमावदो यथेयं न प्राक्त्वत्तः पुरा विद्या
ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव
प्रशासनमभूदिति तस्मै होवाच ॥ ५.३.७
॥ इति तृतीयः खण्डः ॥
असौ वाव लोको गौतमाग्निस्तस्यादित्य एव
समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि
विस्फुलिङ्गाः ॥ ५.४.१॥
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति
तस्या अहुतेः सोमो राजा संभवति ॥ ५.४.२ ॥
॥ इति चतुर्थः खण्डः ॥
पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो
विद्युदर्चिरशनिरङ्गाराह्रादनयो विस्फुलिङ्गाः ॥ ५.५.१॥
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमꣳ राजानं जुह्वति
तस्या आहुतेर्वर्षꣳ संभवति ॥ ५.५.२॥
॥ इति पञ्चमः खण्डः ॥
पृथिवी वाव गौतमाग्निस्तस्याः संवत्सर एव
समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गारा
अवान्तरदिशो विस्फुलिङ्गाः ॥ ५.६.१॥
तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति
तस्या आहुतेरन्नꣳ संभवति ॥ ५.६.२॥
॥ इति षष्ठः खण्डः ॥
पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो
जिह्वार्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥ ५.७.१॥
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या
आहुते रेतः सम्भवति ॥ ५.७.२॥
॥ इति सपतमः खण्डः ॥
योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते
स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा
विस्फुलिङ्गाः ॥ ५.८.१॥
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति
तस्या आहुतेर्गर्भः संभवति ॥ ५.८.२ ॥
॥ इति अष्टमः खण्डः ॥
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति
स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा
यावद्वाथ जायते ॥ ५.९.१॥
स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय
एव हरन्ति यत एवेतो यतः संभूतो भवति ॥ ५.९.२॥
॥ इति नवमः खण्डः ॥
तद्य इत्थं विदुः। ये चेमेऽरण्ये श्रद्धा तप इत्युपासते
तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहरह्न
आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति
मासाꣳस्तान् ॥ ५.१०.१॥
मासेभ्यः संवत्सरꣳ संवत्सरादादित्यमादित्याच्चन्द्रमसं
चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म
गमयत्येष देवयानः पन्था इति ॥ ५.१०.२॥
अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते
धूममभिसंभवन्ति धूमाद्रात्रिꣳ
रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति
मासाꣳस्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ५.१०.३॥
मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष
सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ५.१०.४॥
तस्मिन्यवात्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते
यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति
धूमो भूत्वाभ्रं भवति ॥ ५.१०.५॥
अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति
त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति
जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति
यो रेतः सिञ्चति तद्भूय एव भवति ॥ ५.१०.६॥
तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां
योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं
वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां
योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा
चण्डालयोनिं वा ॥ ५.१०.७॥
अथैतयोः पथोर्न कतरेणचन तानीमानि
क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व
म्रियस्वेत्येतत्तृतीयꣳस्थानं तेनासौ लोको न सम्पूर्यते
तस्माज्जुगुप्सेत तदेष श्लोकः ॥ ५.१०.८॥
स्तेनो हिरण्यस्य सुरां पिबꣳश्च गुरोस्तल्पमावसन्ब्रह्महा
चैते पतन्ति चत्वारः पञ्चमश्चाचरꣳस्तैरिति ॥ ५.१०.९॥
अथ ह य एतानेवं पञ्चाग्नीन्वेद न सह
तैरप्याचरन्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति
य एवं वेद य एवं वेद ॥ ५.१०.१०॥
॥ इति दशमः खण्डः ॥
प्राचीनशाल औपमन्यवः सत्ययज्ञः
पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो
बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः
समेत्य मीमाꣳसां चक्रुः को न आत्मा किं ब्रह्मेति ॥ ५.११.१॥
ते ह सम्पादयांचक्रुरुद्दालको वै भगवन्तोऽयमारुणिः
सम्प्रतीममात्मानं वैश्वानरमध्येति तꣳ
हन्ताभ्यागच्छामेति तꣳ हाभ्याजग्मुः ॥ ५.११.२॥
स ह सम्पादयांचकार प्रक्ष्यन्ति मामिमे
महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये
हन्ताहमन्यमभ्यनुशासानीति ॥ ५.११.३॥
तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः
सम्प्रतीममात्मानं वैश्वानरमध्येति
तꣳहन्ताभ्यागच्छामेति तꣳहाभ्याजग्मुः ॥ ५.११.४॥
तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयांचकार
स ह प्रातः संजिहान उवाच न मे स्तेनो जनपदे न
कर्दर्यो न मद्यपो नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी
कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा
ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि
वसन्तु भगवन्त इति ॥ ५.११.५॥
ते होचुर्येन हैवार्थेन पुरुषश्चरेत्तꣳहैव
वदेदात्मानमेवेमं वैश्वानरꣳ सम्प्रत्यध्येषि तमेव नो
ब्रूहीति ॥ ५.११.६॥
तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः
पूर्वाह्णे प्रतिचक्रमिरे तान्हानुपनीयैवैतदुवाच ॥ ५.११.७॥
॥ इति एकादशः खण्डः ॥
औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो
राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं
त्वमात्मानमुपास्से तस्मात्तव सुतं प्रसुतमासुतं कुले
दृश्यते ॥ ५.१२.१॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते
मूधा त्वेष आत्मन इति होवाच मूर्धा ते
व्यपतिष्यद्यन्मां नागमिष्य इति ॥ ५.१२.२॥
॥ इति द्वादशः खण्डः ॥
अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं
त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति
होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं
त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले
दृश्यते ॥ ५.१३.१॥
प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि
प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले
य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुषेतदात्मन इति
होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति ॥ ५.१३.२॥
॥ इति त्रयोदशः खण्डः ॥
अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं
त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति
होवाचैष वै पृथग्वर्त्मात्मा वैश्वानरो यं
त्वमात्मानमुपास्से तस्मात्त्वां पृथग्बलय आयन्ति
पृथग्रथश्रेणयोऽनुयन्ति ॥ ५.१४.१॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते
प्राणस्त्वेष आत्मन इति होवाच प्राणस्त
उदक्रमिष्यद्यन्मां नागमिष्य इति ॥ ५.१४.२॥
॥ इति चतुर्दशः खण्डः ॥
अथ होवाच जनꣳशार्कराक्ष्य कं त्वमात्मानमुपास्स
इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुल
आत्मा वैश्वानरो यं त्वमात्मानमुपस्से तस्मात्त्वं
बहुलोऽसि प्रजया च धनेन च ॥ ५.१५.१॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते
संदेहस्त्वेष आत्मन इति होवाच संदेहस्ते व्यशीर्यद्यन्मां
नागमिष्य इति ॥ ५.१५.२॥
॥ इति पञ्चदशः खण्डः ॥
अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं
त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष
वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से
तस्मात्त्वꣳरयिमान्पुष्टिमानसि ॥ ५.१६.१॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते
बस्तिस्त्वेष आत्मन इति होवाच बस्तिस्ते व्यभेत्स्यद्यन्मां
नागमिष्य इति ॥ ५.१६.२॥
॥ इति षोडशः खण्डः ॥
अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपस्स
इति पृथिवीमेव भगवो राजन्निति होवाचैष वै
प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से
तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ५.१७.१॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते
पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां
यन्मां नागमिष्य इति ५.१७.२॥
॥ इति सप्तदशः खण्डः ॥
तान्होवाचैते वै खलु यूयं पृथगिवेममात्मानं
वैश्वानरं विद्वाꣳसोऽन्नमत्थ यस्त्वेतमेवं
प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु
लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ ५.१८.१॥
तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव
सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो
बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि
बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ ५.१८.२॥
॥ इति अष्टादशः खण्डः ॥
तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयꣳ स यां
प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति
प्राणस्तृप्यति ॥ ५.१९.१॥
प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि
तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति
दिवि तृप्यन्त्यां यत्किंच द्यौश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति
तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा
ब्रह्मवर्चसेनेति ॥ ५.१९.२॥
॥ इति एकोनविंशः खण्डः ॥
अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति
व्यानस्तृप्यति ॥ ५.२०.१॥
व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति
चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति
दिक्षु तृप्यन्तीषु यत्किंच दिशश्च चन्द्रमाश्चाधितिष्ठन्ति
तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन
तेजसा ब्रह्मवर्चसेनेति ॥ ५.२०.२॥
॥ इति विंशः खण्डः ॥
अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय
स्वाहेत्यपानस्तृप्यति ॥ ५.२१.१॥
अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ
तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किंच
पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति
तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा
ब्रह्मवर्चसेनेति ॥ ५.२१.२॥
॥ इति एकविंशः खण्डः ॥
अथ यां चतुर्थीं जुहुयात्तां जुहुयात्समानाय स्वाहेति
समानस्तृप्यति ॥ ५.२२.१॥
समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति
पर्जन्ये तृप्यति विद्युत्तृप्यति विद्युति तृप्यन्त्यां यत्किंच
विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं
तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५.२२.२ ॥
॥ इति द्वाविंशः खण्डः ॥
अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय
स्वाहेत्युदानस्तृप्यति ॥ ५.२३.१॥
उदाने तृप्यति त्वक्तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति
वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यति यत्किंच
वायुश्चाकाशश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं
तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन ॥ ५.२३.२॥
॥ इति त्रयोविंशः खण्डः ॥
स य इदमविद्वाग्निहोत्रं जुहोति यथाङ्गारानपोह्य
भस्मनि जुहुयात्तादृक्तत्स्यात् ॥ ५.२४.१॥
अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु
सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ ५.२४.२॥
तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवꣳहास्य सर्वे
पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ५.२४.३॥
तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं
प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतꣳ स्यादिति
तदेष श्लोकः ॥ ५.२४.४॥
यथेह क्षुधिता बाला मातरं पर्युपासत एवꣳ सर्वाणि
भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥ ५.२४.५॥
॥ इति चतुर्विंशः खण्डः ॥
॥ इति पञ्चमोऽध्यायः ॥ Vraja Loka Astro SPiritual Counselling
॥ षष्ठोऽध्यायः ॥ Vraja Loka Astro SPiritual Counselling
श्वेतकेतुर्हारुणेय आस तꣳ ह पितोवाच श्वेतकेतो
वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य
ब्रह्मबन्धुरिव भवतीति ॥ ६.१.१॥
स ह द्वादशवर्ष उपेत्य चतुर्विꣳशतिवर्षः
सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध
एयाय तꣳह पितोवाच ॥ ६.१.२॥
श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी
स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतꣳ श्रुतं
भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः
स आदेशो भवतीति ॥ ६.१.३॥
यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ
स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ६.१.४॥
यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातꣳ
स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥ ६.१.५॥
यथा सोम्यिकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातꣳ
स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव
सत्यमेवꣳसोम्य स आदेशो भवतीति ॥ ६.१.६॥
न वै नूनं भगवन्तस्त एतदवेदिषुर्यद्ध्येतदवेदिष्यन्कथं
मे नावक्ष्यन्निति भगवाꣳस्त्वेव मे तद्ब्रवीत्विति तथा
सोम्येति होवाच ॥ ६.१.७॥
॥ इति प्रथमः खण्डः ॥
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ।
तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं
तस्मादसतः सज्जायत ॥ ६.२.१॥
कुतस्तु खलु सोम्यैवꣳस्यादिति होवाच कथमसतः
सज्जायेतेति। सत्त्वेव सोम्येदमग्र
आसीदेकमेवाद्वितीयम् ॥ ६.२.२॥
तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज
ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत ।
तस्माद्यत्र क्वच शोचति स्वेदते वा पुरुषस्तेजस एव
तदध्यापो जायन्ते ॥ ६.२.३॥
ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता
अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं
भवत्यद्भ्य एव तदध्यन्नाद्यं जायते ॥ ६.२.४॥
॥ इति द्वितीयः खण्डः ॥
तेषां खल्वेषां भूतानां त्रीण्येव बीजानि
भवन्त्याण्डजं जीवजमुद्भिज्जमिति ॥ ६.३.१॥
सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन
जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ ६.३.२॥
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं
देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य
नामरूपे व्याकरोत् ॥ ६.३.३॥
तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा तु खलु
सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति
तन्मे विजानीहीति ॥ ६.३.४ ॥
॥ इति तृतीयः खण्डः ॥
यदग्ने रोहितꣳरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां
यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचारम्भणं
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६.४.१॥
यदादित्यस्य रोहितꣳरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां
यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचारम्भणं
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६.४.२॥
यच्छन्द्रमसो रोहितꣳरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां
यत्कृष्णं तदन्नस्यापागाच्चन्द्राच्चन्द्रत्वं वाचारम्भणं
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६.४.३॥
यद्विद्युतो रोहितꣳरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां
यत्कृष्णं तदन्नस्यापागाद्विद्युतो विद्युत्त्वं वाचारम्भणं
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६.४.४॥
एतद्ध स्म वै तद्विद्वाꣳस आहुः पूर्वे महाशाला
महाश्रोत्रिया न नोऽद्य
कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येभ्यो
विदांचक्रुः ॥ ६.४.५॥
यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विदांचक्रुर्यदु
शुक्लमिवाभूदित्यपाꣳरूपमिति तद्विदांचक्रुर्यदु
कृष्णमिवाभूदित्यन्नस्य रूपमिति तद्विदांचक्रुः ॥ ६.४.६॥
यद्वविज्ञातमिवाभूदित्येतासामेव देवतानाꣳसमास इति
तद्विदांचक्रुर्यथा तु खलु सोम्येमास्तिस्रो देवताः
पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ६.४.७॥
॥ इति चतुर्थः खण्डः ॥
अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो
धातुस्तत्पुरीषं भवति यो मध्यमस्तन्माꣳसं
योऽणिष्ठस्तन्मनः ॥ ६.५.१॥
आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो
धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः
स प्राणः ॥ ६.५.२॥
तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो
धातुस्तदस्थि भवति यो मध्यमः स मज्जा
योऽणिष्ठः सा वाक् ॥ ६.५.३॥
अन्नमयꣳहि सोम्य मनः आपोमयः प्राणस्तेजोमयी
वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा
सोम्येति होवाच ॥ ६.५.४॥
॥ इति पञ्चमः खण्डः ॥
दध्नः सोम्य मथ्यमानस्य योऽणिमा स उर्ध्वः समुदीषति
तत्सर्पिर्भवति ॥ ६.६.१॥
एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स उर्ध्वः
समुदीषति तन्मनो भवति ॥ ६.६.२॥
अपाꣳसोम्य पीयमानानां योऽणिमा स उर्ध्वः समुदीषति
सा प्राणो भवति ॥ ६.६.३ ॥
तेजसः सोम्याश्यमानस्य योऽणिमा स उर्ध्वः समुदीषति
सा वाग्भवति ॥ ६.६.४॥
अन्नमयꣳ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति
भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.६.६॥
॥ इति षष्ठः खण्डः ॥
षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माशीः
काममपः पिबापोमयः प्राणो नपिबतो विच्छेत्स्यत
इति ॥ ६.७.१॥
स ह पञ्चदशाहानि नशाथ हैनमुपससाद किं ब्रवीमि
भो इत्यृचः सोम्य यजूꣳषि सामानीति स होवाच न वै
मा प्रतिभान्ति भो इति ॥ ६.७.२॥
तꣳ होवाच यथा सोम्य महतोऽभ्या हितस्यैकोऽङ्गारः
खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु
दहेदेवꣳसोम्य ते षोडशानां कलानामेका कलातिशिष्टा
स्यात्तयैतर्हि वेदान्नानुभवस्यशानाथ मे विज्ञास्यसीति ॥ ६.७.३॥
स हशाथ हैनमुपससाद तꣳ ह यत्किंच पप्रच्छ
सर्वꣳह प्रतिपेदे ॥ ६.७.४॥
तꣳ होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं
खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय
प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ॥ ६.७.५॥
एवꣳ सोम्य ते षोडशानां कलानामेका
कलातिशिष्टाभूत्सान्नेनोपसमाहिता प्राज्वाली
तयैतर्हि वेदाननुभवस्यन्नमयꣳहि सोम्य मन आपोमयः
प्राणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६.७.६॥
॥ इति सप्तमः खण्डः ॥
उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य
विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा
सम्पन्नो भवति स्वमपीतो भवति तस्मादेनꣳ
स्वपितीत्याचक्षते स्वꣳह्यपीतो भवति ॥ ६.८.१॥
स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं
पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत
एवमेव खलु सोम्य तन्मनो दिशं दिशं
पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते
प्राणबन्धनꣳ हि सोम्य मन इति ॥ ६.८.२ ॥
अशनापिपासे मे सोम्य विजानीहीति
यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते
तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप
आचक्षतेऽशनायेति तत्रितच्छुङ्गमुत्पतितꣳ सोम्य
विजानीहि नेदममूलं भविष्यतीति ॥ ६.८.३॥
तस्य क्व मूलꣳ स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन
शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो
मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः
सत्प्रतिष्ठाः ॥ ६.८.४॥
अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते
तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज
आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितꣳ सोम्य
विजानीहि नेदममूलं भविष्यतीति ॥ ६.८.५॥
तस्य क्व मूलꣳ स्यादन्यत्राद्भ्य्ऽद्भिः सोम्य शुङ्गेन तेजो
मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा
यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य
त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य
सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे
प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६.८.६॥
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स
आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा
भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.८.७॥
॥ इति अष्टमः खण्डः ॥
यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां
वृक्षाणाꣳरसान्समवहारमेकताꣳरसं गमयन्ति ॥ ६.९.१॥
ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य
रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु
सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति
सम्पद्यामह इति ॥ ६.९.२ ॥
त इह व्यघ्रो वा सिꣳहो वा वृको वा वराहो वा कीटो वा
पतङ्गो वा दꣳशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ६.९.३ ॥
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
तथा सोम्येति होवाच ॥ ६.९.४॥
॥ इति नवमः खण्डः ॥
इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते
पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति स समुद्र
एव भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ ६.१०.१॥
एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः
सत आगच्छामह इति त इह व्याघ्रो वा सिꣳहो वा
वृको वा वराहो वा कीटो वा पतङ्गो वा दꣳशो वा मशको वा
यद्यद्भवन्ति तदाभवन्ति ॥ ६.१०.२॥
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
तथा सोम्येति होवाच ॥ ६.१०.३॥
॥ इति दशमः खण्डः ॥
अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन्स्रवेद्यो
मध्येऽभ्याहन्याज्जीवन्स्रवेद्योऽग्रेऽभ्याहन्याज्जीवन्स्रवेत्स
एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ॥ ६.११.१॥
अस्य यदेकाꣳ शाखां जीवो जहात्यथ सा शुष्यति
द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा
शुष्यति सर्वं जहाति सर्वः शुष्यति ॥ ६.११.२॥
एवमेव खलु सोम्य विद्धीति होवाच जीवापेतं वाव किलेदं
म्रियते न जीवो म्रियते इति स य एषोऽणिमैतदात्म्यमिदꣳ
सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव
मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.११.३॥
॥ इति एकादशः खण्डः ॥
न्यग्रोधफलमत आहरेतीदं भगव इति भिन्द्धीति भिन्नं
भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव
इत्यासामङ्गैकां भिन्द्धीति भिन्ना भगव इति किमत्र
पश्यसीति न किंचन भगव इति ॥ ६.१२.१॥
तꣳ होवाच यं वै सोम्यैतमणिमानं न निभालयस
एतस्य वै सोम्यैषोऽणिम्न एवं महान्यग्रोधस्तिष्ठति
श्रद्धत्स्व सोम्येति ॥ ६.१२.२॥
स य एषोऽणिमैतदात्म्यमिदद्ꣳ सर्वं तत्सत्यꣳ स आत्मा
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
तथा सोम्येति होवाच ॥ ६.१२.३॥
॥ इति द्वादशः खण्डः ॥
लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति
स ह तथा चकार तꣳ होवाच यद्दोषा लवणमुदकेऽवाधा
अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ ६.१३.१॥
यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति
मध्यादाचामेति कथमिति लवणमित्यन्तादाचामेति
कथमिति लवणमित्यभिप्रास्यैतदथ मोपसीदथा इति
तद्ध तथा चकार तच्छश्वत्संवर्तते तꣳ होवाचात्र
वाव किल तत्सोम्य न निभालयसेऽत्रैव किलेति ॥ ६.१३.२॥
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
तथा सोम्येति होवाच ॥ ६.१३.३॥
॥ इति त्रयोदशः खण्डः ॥
यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं
ततोऽतिजने विसृजेत्स यथा तत्र प्राङ्वोदङ्वाधराङ्वा
प्रत्यङ्वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो
विसृष्टः ॥ ६.१४.१॥
तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा
एतां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन्पण्डितो मेधावी
गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद
तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति ॥ ६.१४.२॥
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
तथा सोम्येति होवाच ॥ ६.१४.३॥
॥ इति चतुर्दशः खण्डः ॥
पुरुषꣳ सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि
मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्यते
मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां
तावज्जानाति ॥ ६.१५.१॥
अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि
तेजः परस्यां देवतायामथ न जानाति ॥ ६.१५.२॥
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत् सत्यꣳ स आत्मा
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
तथा सोम्येति होवाच ॥ ६.१५.३॥
॥ इति पञ्चदशः खण्डः ॥
पुरुषꣳ सोम्योत
हस्तगृहीतमानयन्त्यपहार्षीत्स्तेयमकार्षीत्परशुमस्मै
तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं
कुरुते सोऽनृताभिसंधोऽनृतेनात्मानमन्तर्धाय
परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ ६.१६.१॥
अथ यदि तस्याकर्ता भवति ततेव सत्यमात्मानं कुरुते
स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं
प्रतिगृह्णाति सन दह्यतेऽथ मुच्यते ॥ ६.१६.२॥
स यथा तत्र नादाह्येतैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स
आत्मा तत्त्वमसि श्वेतकेतो इति तद्धास्य विजज्ञाविति
विजज्ञाविति ॥ ६.१६.३॥
॥ इति षोडशः खण्डः ॥
॥ इति षष्ठोऽध्यायः ॥ Vraja Loka Astro SPiritual Counselling
॥ सप्तमोऽध्यायः ॥ Vraja Loka Astro SPiritual Counselling
अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तꣳ
होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति
स होवाच ॥ ७.१.१॥
ऋग्वेदं भगवोऽध्येमि यजुर्वेदꣳ सामवेदमाथर्वणं
चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यꣳ राशिं
दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां
भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याꣳ
सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ ७.१.२॥
सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतꣳ ह्येव मे
भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः
शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति
तꣳ होवाच यद्वै किंचैतदध्यगीष्ठा नामैवैतत् ॥ ७.१.३॥
नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ
इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो
निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या
क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या
नामैवैतन्नामोपास्स्वेति ॥ ७.१.४ ॥
स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य
यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति
भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे
भगवान्ब्रवीत्विति ॥ ७.१.५॥
॥ इति प्रथमः खण्डः ॥
वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदꣳ
सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं
पित्र्यꣳराशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां
ब्रह्मविद्यां भूतविद्यां क्षत्रविद्याꣳ सर्पदेवजनविद्यां
दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च
देवाꣳश्च मनुष्याꣳश्च पशूꣳश्च वयाꣳसि च
तृणवनस्पतीञ्श्वापदान्याकीटपतङ्गपिपीलकं
धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च
हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्नाभविष्यन्न धर्मो
नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु
न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति
वाचमुपास्स्वेति ॥ ७.२.१॥
स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य
यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति
भगवो वाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे
भगवान्ब्रवीत्विति ॥ ७.२.२॥
॥ इति द्वितीयः खण्डः ॥
मनो वाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले
द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च
मनोऽनुभवति स यदा मनसा मनस्यति
मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते
पुत्राꣳश्च पशूꣳश्चेच्छेयेत्यथेच्छत इमं च
लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको
मनो हि ब्रह्म मन उपास्स्वेति ॥ ७.३.१ ॥
स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य
यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति
भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति
तन्मे भगवान्ब्रवीत्विति ॥ ७.३.२॥
॥ इति तृतीयः खण्डः ॥
संकल्पो वाव मनसो भूयान्यदा वै संकल्पयतेऽथ
मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि
मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७.४.१॥
तानि ह वा एतानि संकल्पैकायनानि संकल्पात्मकानि
संकल्पे प्रतिष्ठितानि समकॢपतां द्यावापृथिवी
समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च
तेजश्च तेषाꣳ सं कॢप्त्यै वर्षꣳ संकल्पते
वर्षस्य संकॢप्त्या अन्नꣳ संकल्पतेऽन्नस्य सं कॢप्त्यै
प्राणाः संकल्पन्ते प्राणानाꣳ सं कॢप्त्यै मन्त्राः संकल्पन्ते
मन्त्राणाꣳ सं कॢप्त्यै कर्माणि संकल्पन्ते कर्मणां
संकॢप्त्यै लोकः संकल्पते लोकस्य सं कॢप्त्यै सर्वꣳ
संकल्पते स एष संकल्पः संकल्पमुपास्स्वेति ॥ ७.४.२ ॥
स यः संकल्पं ब्रह्मेत्युपास्ते संकॢप्तान्वै स लोकान्ध्रुवान्ध्रुवः
प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति
यावत्संकल्पस्य गतं तत्रास्य यथाकामचारो भवति यः
संकल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः संकल्पाद्भूय इति
संकल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.४.३॥
॥ इति चतुर्थः खण्डः ॥
चित्तं वाव सं कल्पाद्भूयो यदा वै चेतयतेऽथ
संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति
नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७.५.१॥
तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते
प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति
नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं
विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान्भवति
तस्मा एवोत शुश्रूषन्ते चित्तꣳह्येवैषामेकायनं
चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ ७.५.२ ॥
स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकान्ध्रुवान्ध्रुवः
प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति
यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं
ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.५.३॥
॥ इति पञ्चमः खण्डः ॥
ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी
ध्यायतीवान्तरिक्षं ध्यायतीव द्यौर्ध्यायन्तीवापो
ध्यायन्तीव पर्वता देवमनुष्यास्तस्माद्य इह मनुष्याणां
महत्तां प्राप्नुवन्ति ध्यानापादाꣳशा इवैव ते भवन्त्यथ
येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो
ध्यानापादाꣳशा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ ७.६.१॥
स यो ध्यानं ब्रह्मेत्युपास्ते यावद्ध्यानस्य गतं तत्रास्य
यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति
भगवो ध्यानाद्भूय इति ध्यानाद्वाव भूयोऽस्तीति
तन्मे भगवान्ब्रवीत्विति ॥ ७.६.२॥
॥ इति षष्ठः खण्डः ॥
विज्ञानं वाव ध्यानाद्भूयः विज्ञानेन वा ऋग्वेदं विजानाति
यजुर्वेदꣳ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं
पञ्चमं वेदानां वेदं पित्र्यꣳराशिं दैवं निधिं
वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां
क्षत्रविद्यां नक्षत्रविद्याꣳसर्पदेवजनविद्यां दिवं च
पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाꣳश्च
मनुष्याꣳश्च पशूꣳश्च वयाꣳसि च
तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं
धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च
हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं
च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ ७.७.१ ॥
स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स
लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य
यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो
विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे
भगवान्ब्रवीत्विति ॥ ७.७.२॥
॥ इति सप्तमः खण्डः ॥
बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको
बलवानाकम्पयते स यदा बली भवत्यथोत्थाता
भवत्युत्तिष्ठन्परिचरिता भवति परिचरन्नुपसत्ता
भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति
बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी
तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन
देवमनुष्या बलेन पशवश्च वयाꣳसि च तृणवनस्पतयः
श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति
बलमुपास्स्वेति ॥ ७.८.१॥
स यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं तत्रास्य
यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो
बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे
भगवान्ब्रवीत्विति ॥ ७.८.२॥
॥ इति अष्टमः खण्डः ॥
अन्नं वाव बलाद्भूयस्तस्माद्यद्यपि दश
रात्रीर्नाश्नीयाद्यद्यु ह
जीवेदथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता
भवत्यथान्नस्यायै द्रष्टा भवति श्रोता भवति मन्ता
भवति बोद्धा भवति कर्ता भवति विज्ञाता
भवत्यन्नमुपास्स्वेति ॥ ७.९.१॥
स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स
लोकान्पानवतोऽभिसिध्यति यावदन्नस्य गतं तत्रास्य
यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति
भगवोऽन्नाद्भूय इत्यन्नाद्वाव भूयोऽस्तीति तन्मे
भगवान्ब्रवीत्विति ॥ ७.९.२॥
॥ इति नवमः खण्डः ॥
आपो वावान्नाद्भूयस्तस्माद्यदा सुवृष्टिर्न भवति
व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा
सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु
भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं
यद्द्यौर्यत्पर्वता यद्देवमनुष्यायत्पशवश्च वयाꣳसि च
तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकमाप
एवेमा मूर्ता अप उपास्स्वेति ॥ ७.१०.१॥
स योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामाꣳस्तृप्तिमान्भवति
यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो
ब्रह्मेत्युपास्तेऽस्ति भगवोऽद्भ्यो भूय इत्यद्भ्यो वाव
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.१०.२॥
॥ इति दशमः खण्डः ॥
तेजो वावाद्भ्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति
तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव
तत्पूर्वं दर्शयित्वाथापः सृजते तदेतदूर्ध्वाभिश्च
तिरश्चीभिश्च विद्युद्भिराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते
स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः
सृजते तेज उपास्स्वेति ॥ ७.११.१॥
स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो
लोकान्भास्वतोऽपहततमस्कानभिसिध्यति यावत्तेजसो गतं
तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति
भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे
भगवान्ब्रवीत्विति ॥ ७.११.२॥
॥ इति एकादशः खण्डः ॥
आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ
विद्युन्नक्षत्राण्यग्निराकाशेनाह्वयत्याकाशेन
शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत
आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ ७.१२.१॥
स य आकाशं ब्रह्मेत्युपास्त आकाशवतो वै स
लोकान्प्रकाशवतोऽसंबाधानुरुगायवतोऽभिसिध्यति
यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति
य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इति
आकाशाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.१२.२॥
॥ इति द्वादशः खण्डः ॥
स्मरो वावाकाशाद्भूयस्तस्माद्यद्यपि बहव आसीरन्न
स्मरन्तो नैव ते कंचन शृणुयुर्न मन्वीरन्न विजानीरन्यदा
वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन्स्मरेण
वै पुत्रान्विजानाति स्मरेण पशून्स्मरमुपास्स्वेति ॥ ७.१३.१॥
स यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य
यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः
स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे
भगवान्ब्रवीत्विति ॥ ७.१३.२॥
॥ इति त्रयोदशः खण्डः ॥
आशा वाव स्मराद्भूयस्याशेद्धो वै स्मरो मन्त्रानधीते
कर्माणि कुरुते पुत्राꣳश्च पशूꣳश्चेच्छत इमं च
लोकममुं चेच्छत आशामुपास्स्वेति ॥ ७.१४.१॥
स य आशां ब्रह्मेत्युपास्त आशयास्य सर्वे कामाः
समृध्यन्त्यमोघा हास्याशिषो भवन्ति यावदाशाया
गतं तत्रास्य यथाकामचारो भवति य आशां
ब्रह्मेत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.१४.२॥
॥ इति चतुर्दशः खण्डः ॥
प्राणो वा आशाया भूयान्यथा वा अरा नाभौ समर्पिता
एवमस्मिन्प्राणे सर्वꣳसमर्पितं प्राणः प्राणेन याति
प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो
माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः
प्राणो ब्राह्मणः ॥ ७.१५.१॥
स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं
वा ब्राह्मणं वा किंचिद्भृशमिव प्रत्याह
धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै
त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा
वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ ७.१५.२॥
अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं
व्यतिषंदहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासीति
न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति
न ब्राह्मणहासीति ॥ ७.१५.३॥
प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं
मन्वान एवं विजानन्नतिवादी भवति तं
चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत ॥ ७.१५.४॥
॥ इति पञ्चदशः खण्डः ॥
एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः
सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं
भगवो विजिज्ञास इति ॥ ७.१६.१॥
॥ इति षोडशः खण्डः ॥
यदा वै विजानात्यथ सत्यं वदति नाविजानन्सत्यं वदति
विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति
विज्ञानं भगवो विजिज्ञास इति ॥ ७.१७.१॥
॥ इति सप्तदशः खण्डः ॥
यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव
विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो
विजिज्ञास इति ॥ ७.१८.१॥
॥ इति अष्टादशः खण्डः ॥
यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते
श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति
श्रद्धां भगवो विजिज्ञास इति ॥ ७.१९.१॥
॥ इति एकोनविंशतितमः खण्डः ॥
यदा वै निस्तिष्ठत्यथ श्रद्दधाति
नानिस्तिष्ठञ्छ्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति
निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो
विजिज्ञास इति ॥ ७.२०.१॥
॥ इति विंशतितमः खण्डः ॥
यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति
कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति
कृतिं भगवो विजिज्ञास इति ॥ ७.२१.१॥
॥ इति एकविंशः खण्डः ॥
यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति
सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति
सुखं भगवो विजिज्ञास इति ॥ ७.२२.१॥
॥ इति द्वाविंशः खण्डः ॥
यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं
भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो
विजिज्ञास इति ॥ ७.२३.१॥
॥ इति त्रयोविंशः खण्डः ॥
यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स
भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति
तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्य्ꣳ स
भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा
न महिम्नीति ॥ ७.२४.१॥
गोअश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं
क्षेत्राण्यायतनानीति नाहमेवं ब्रवीमि ब्रवीमीति
होवाचान्योह्यन्यस्मिन्प्रतिष्ठित इति ॥ ७.२४.२॥
॥ इति चतुर्विंशः खण्डः ॥
स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स
दक्षिणतः स उत्तरतः स एवेदꣳ सर्वमित्यथातोऽहंकारादेश
एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं
दक्षिणतोऽहमुत्तरतोऽहमेवेदꣳ सर्वमिति ॥ ७.२५.१॥
अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा
पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत
आत्मैवेदꣳ सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं
विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स
स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति
अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति
तेषाꣳ सर्वेषु लोकेष्वकामचारो भवति ॥ ७.२५.२॥
॥ इति पञ्चविंशः खण्डः ॥
तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत
आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश
आत्मतस्तेज आत्मत आप आत्मत
आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो
विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः
संकल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा
आत्मतः कर्माण्यात्मत एवेदꣳसर्वमिति ॥ ७.२६.१॥
तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताꣳ
सर्वꣳ ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति
स एकधा भवति त्रिधा भवति पञ्चधा
सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः
शतं च दश चैकश्च सहस्राणि च
विꣳशतिराहारशुद्धौ सत्त्वशुद्धौ ध्रुवा स्मृतिः
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै
मृदितकषायाय तमसस्पारं दर्शयति
भगवान्सनत्कुमारस्तꣳ स्कन्द इत्याचक्षते
तꣳ स्कन्द इत्याचक्षते ॥ ७.२६.२॥
॥ इति षड्विंशः खण्डः ॥
॥ इति सप्तमोऽध्यायः ॥ Vraja Loka Astro SPiritual Counselling
॥ अष्टमोऽध्यायः ॥ Vraja Loka Astro SPiritual Counselling
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म
दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं
तद्वाव विजिज्ञासितव्यमिति ॥ ८.१.१॥
तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म
दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं
यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ ८.१.२॥
यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय अकाश
उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते
उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ
विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं
तदस्मिन्समाहितमिति ॥ ८.१.३॥
तं चेद्ब्रूयुरस्मिꣳश्चेदिदं ब्रह्मपुरे सर्वꣳ समाहितꣳ
सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाप्नोति
प्रध्वꣳसते वा किं ततोऽतिशिष्यत इति ॥ ८.१.४॥
स ब्रूयात्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत
एतत्सत्यं ब्रह्मपुरमस्मिकामाः समाहिताः एष
आत्मापहतपाप्मा विजरो विमृत्युर्विशोको
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो यथा ह्येवेह
प्रजा अन्वाविशन्ति यथानुशासनम् यं यमन्तमभिकामा
भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ८.१.५॥
तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो
लोकः क्षीयते तद्य इहात्मानमनुविद्य व्रजन्त्येताꣳश्च
सत्यान्कामाꣳस्तेषाꣳ सर्वेषु लोकेष्वकामचारो
भवत्यथ य इहात्मानमनिवुद्य व्रजन्त्येतꣳश्च
सत्यान्कामाꣳस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ८.१.६॥
॥ इति प्रथमः खण्डः ॥
स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः
समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ ८.२.१॥
अथ यदि मातृलोककामो भवति संकल्पादेवास्य मातरः
समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ ८.२.२॥
अथ यदि भ्रातृलोककामो भवति संकल्पादेवास्य भ्रातरः
समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ८.२.३॥॥
अथ यदि स्वसृलोककामो भवति संकल्पादेवास्य स्वसारः
समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ८.२.४॥
अथ यदि सखिलोककामो भवति संकल्पादेवास्य सखायः
समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ८.२.५॥
अथ यदि गन्धमाल्यलोककामो भवति संकल्पादेवास्य
गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो
महीयते ॥ ८.२.६॥
अथ यद्यन्नपानलोककामो भवति संकल्पादेवास्यान्नपाने
समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ८.२.७॥
अथ यदि गीतवादित्रलोककामो भवति संकल्पादेवास्य
गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो
महीयते ॥ ८.२.८॥
अथ यदि स्त्रीलोककामो भवति संकल्पादेवास्य स्त्रियः
समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ८.२.९॥
यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य
संकल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ ८.२.१०॥
॥ इति द्वितीयः खण्डः ॥
त इमे सत्याः कामा अनृतापिधानास्तेषाꣳ सत्यानाꣳ
सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह
दर्शनाय लभते ॥ ८.३.१॥
अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न
लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः
कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा
उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा
अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि
प्रत्यूढाः ॥ ८.३.२॥
स वा एष आत्मा हृदि तस्यैतदेव निरुक्तꣳ हृद्ययमिति
तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ८.३.३॥
अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं
ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति
होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य
ब्रह्मणो नाम सत्यमिति ॥ ८.३.४॥
तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति
तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे
यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा
एवंवित्स्वर्गं लोकमेति ॥ ८.३.५॥
॥ इति तृतीयः खण्डः ॥
अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसंभेदाय
नैतꣳ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न
सुकृतं न दुष्कृतꣳ सर्वे पाप्मानोऽतो
निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ ८.४.१॥
तस्माद्वा एतꣳ सेतुं तीर्त्वान्धः सन्ननन्धो भवति
विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति
तस्माद्वा एतꣳ सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते
सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ ८.४.२॥
तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति
तेषामेवैष ब्रह्मलोकस्तेषाꣳ सर्वेषु लोकेषु कामचारो
भवति ॥ ८.४.३॥
॥ इति चतुर्थः खण्डः ॥
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण
ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते
ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते ॥ ८.५.१॥
अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण
ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते
ब्रह्मचर्यमेव तब्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते '॥ ८.५.२॥
अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष
ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ
यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्च ह वै
ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं
मदीयꣳ सरस्तदश्वत्थः सोमसवनस्तदपराजिता
पूर्ब्रह्मणः प्रभुविमितꣳ हिरण्मयम् ॥ ८.५.३॥
तद्य एवैतवरं च ण्यं चार्णवौ ब्रह्मलोके
ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाꣳ
सर्वेषु लोकेषु कामचारो भवति ॥ ८.५.४॥
॥ इति पञ्चमः खण्डः ॥
अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति
शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः
पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ ८.६.१॥
तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं
चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं
चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता
आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ ८.६.२॥
तद्यत्रैतत्सुप्तः समस्त्ः सम्प्रसन्नः स्वप्नं न विजानात्यासु
तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति
तेजसा हि तदा सम्पन्नो भवति ॥ ८.६.३॥
अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना
आहुर्जानासि मां जानासि मामिति स
यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ॥ ८.६.४॥
अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव
रश्मिभिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते
स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु
लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ८.६.५॥
तदेष श्लोकः । शतं चैका च हृदयस्य नाड्यस्तासां
मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति
विष्वङ्ङन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ८.६.६॥
॥ इति षष्ठः खण्डः ॥
य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः
स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति
सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह
प्रजापतिरुवाच ॥ ८.७.१॥
तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त
तमात्मानमन्वेच्छामो यमात्मानमन्विष्य सर्वाꣳश्च
लोकानाप्नोति सर्वाꣳश्च कामानितीन्द्रो हैव
देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ
हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ ८.७.२॥
तौ ह द्वात्रिꣳशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह
प्रजापतिरुवाच किमिच्छन्तावास्तमिति तौ होचतुर्य
आत्मापहतपाप्मा विजरो विमृत्युर्विशोको
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः
स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च
कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो
वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ८.७.३॥
तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत
एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं
भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष
इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ८.७.४॥
॥ इति सप्तमः खण्डः ॥
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे
प्रब्रूतमिति तौ होदशरावेऽवेक्षांचक्राते तौ ह
प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः
सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्यः आ
नखेभ्यः प्रतिरूपमिति ॥ ८.८.१॥
तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ
भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलंकृतौ
सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते
तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ ८.८.२॥
तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ
परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलंकृतौ सुवसनौ
परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति
तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ८.८.३॥
तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य
व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते
पराभविष्यन्तीति स ह शान्तहृदय एव
विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं
प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह
महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ८.८.४॥
तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो
बतेत्यसुराणाꣳ ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया
वसनेनालंकारेणेति सꣳस्कुर्वन्त्येतेन ह्यमुं लोकं
जेष्यन्तो मन्यन्ते ॥ ८.८.५॥
॥ इति अष्टमः खण्डः ॥
अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव
खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति
सुवसने सुवसनः परिष्कृते परिष्कृत
एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे
परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति
नाहमत्र भोग्यं पश्यामीति ॥ ८.९.१॥
स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच
मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन
किमिच्छन्पुनरागम इति स होवाच यथैव खल्वयं
भगवोऽस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति
सुवसने सुवसनः परिष्कृते परिष्कृत
एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः
परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष
नश्यति नाहमत्र भोग्यं पश्यामीति ॥ ८.९.२॥
एवमेवैष मघवन्निति होवाचैतं त्वेव ते
भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिꣳशतं वर्षाणीति
स हापराणि द्वात्रिꣳशतं वर्षाण्युवास तस्मै होवाच ॥ ८.९.३॥
॥ इति नवमः खण्डः ॥
य एष स्वप्ने महीयमानश्चरत्येष आत्मेति
होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः
प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श
तद्यद्यपीदꣳ शरीरमन्धं भवत्यनन्धः स भवति यदि
स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८.१०.१॥
न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं
विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र
भोग्यं पश्यामीति ॥ ८.१०.२॥
स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच
मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम
इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः
स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८.१०.३॥
न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं
विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र
भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते
भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिꣳशतं वर्षाणीति
स हापराणि द्वात्रिꣳशतं वर्षाण्युवास तस्मै होवाच ॥ ८.१०.४॥
॥ इति दशमः खण्डः ॥
तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष
आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः
प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाह
खल्वयमेवꣳ सम्प्रत्यात्मानं जानात्ययमहमस्मीति
नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र
भोग्यं पश्यामीति ॥ ८.११.१॥
स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच
मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति
स होवाच नाह खल्वयं भगव एवꣳ सम्प्रत्यात्मानं
जानात्ययमहमस्मीति नो एवेमानि भूतानि
विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ ८.११.२॥
एवमेवैष मघवन्निति होवाचैतं त्वेव ते
भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि
पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास
तान्येकशतꣳ सम्पेदुरेतत्तद्यदाहुरेकशतꣳ ह वै वर्षाणि
मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ ८.११.३॥
॥ इति एकादशः खण्डः ॥
मघवन्मर्त्यं वा इदꣳ शरीरमात्तं मृत्युना
तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै
सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः
प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न
प्रियाप्रिये स्पृशतः ॥ ८.१२.१॥
अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि
तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसम्पद्य
स्वेन रूपेणाभिनिष्पद्यन्ते ॥ ८.१२.२॥।
एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं
ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः
स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा
ज्ञातिभिर्वा नोपजनꣳ स्मरन्निदꣳ शरीरꣳ स यथा
प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे
प्राणो युक्तः ॥ ८.१२.३॥
अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः
पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा
गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स
आत्माभिव्याहाराय वागथ यो वेदेदꣳ शृणवानीति
स आत्मा श्रवणाय श्रोत्रम् ॥ ८.१२.४॥
अथ यो वेदेदं मन्वानीति सात्मा मनोऽस्य दैवं चक्षुः
स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते
य एते ब्रह्मलोके ॥ ८.१२.५॥
तं वा एतं देवा आत्मानमुपासते तस्मात्तेषाꣳ सर्वे च
लोका आत्ताः सर्वे च कामाः स सर्वाꣳश्च लोकानाप्नोति
सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह
प्र्जापतिरुवाच प्रजापतिरुवाच ॥ ८.१२.६॥
॥ इति द्वादशः खण्डः ॥
श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्येऽश्व
इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य
धूत्वा शरीरमकृतं कृतात्मा
ब्रह्मलोकमभिसंभवामीत्यभिसंभवामीति ॥ ८.१३.१॥
॥ इति त्रयोदशः खण्डः ॥
आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा
तद्ब्रह्म तदमृतꣳ स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये
यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशोविशां
यशोऽहमनुप्रापत्सि स हाहं यशसां यशः
श्येतमदत्कमदत्कꣳ श्येतं लिन्दु माभिगां लिन्दु
माभिगाम् ॥ ८.१४.१॥
॥ इति चतुर्दशः खण्डः ॥
तधैतद्ब्रह्मा प्रजापतयै उवाच प्रजापतिर्मनवे मनुः
प्रजाभ्यः आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः
कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे
स्वाध्यायमधीयानो धर्मिकान्विदधदात्मनि सर्वैन्द्रियाणि
सम्प्रतिष्ठाप्याहिꣳसन्सर्व भूतान्यन्यत्र तीर्थेभ्यः
स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते
न च पुनरावर्तते न च पुनरावर्तते ॥ ८.१५.१॥
॥ इति पञ्चदशः खण्डः ॥
॥ इति अष्टमोऽध्यायः ॥ Vraja Loka Astro SPiritual Counselling
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकरोदनिकारणमस्त्वनिकारणं मेऽस्तु ।
निराकरोदनिराकरणमस्त्वनिराकरणंं मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति छान्दोग्योऽपनिषद् ॥
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.