The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Thursday, November 19, 2009

बृहत्पाराशरहोराशास्त्रम् ५१-६० Brihat Parashara Hora Shastram

 

 

 

बृहत्पाराशरहोराशास्त्रम् ५१-६०

Brihat Parashara Hora Shastram

 

 


 

 

          अथाऽन्तर्दशाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ५१॥

 

दशाब्दाः स्वस्वमानघ्नाः सर्वायुर्योगभाजिताः ।

पृथगन्तर्दशा एवं प्रत्यन्तरदशादिकाः ॥ १॥

 

आदावन्तर्दशा पाकपतेस्तत्क्रमतोऽपराः ।

एवं प्रत्यन्तरादौ च क्रमो ज्ञेयो विचक्षणैः ॥ २॥

 

भुक्तिर्नवानां तुल्या स्याद् विभाज्या नवधा दशा ।

आदौ दशापतेर्भुक्तिस्तत्केन्द्रादियुजां ततः ॥ ३॥

 

विद्यात् क्रमेण भुक्त्यंशानेवं सूक्ष्मदशादिकम् ।

बलक्रमात् फलं विज्ञैर्वक्तव्यं पूर्वरीतितः ॥ ४॥

 

कृत्वाऽर्कधा राशिदशां राशेर्भुक्तिं क्रमाद् वदेत् ।

प्रत्यन्तर्दशाद्येवं कृत्वा तत्तत्फलं वदेत् ॥ ५॥

 

आद्यसप्तमयोर्मध्ये यो राशिर्बलवांस्ततः ।

ओजे दशाश्रये गण्याः क्रमादुत्क्रमतः समे ॥ ६॥

 

अत्राऽपरो विशेषोऽस्ति ब्रवीमि तमहं द्विज ।

चरेऽनुज्झितमार्गः स्यात् षष्ठषष्ठादिकाः स्थिरे ॥ ७॥

 

उभये कण्टकाज् ज्ञेया लग्नपञ्चमभाग्यतः ।

चरस्थिरद्विस्वभावेष्वोजेषुः प्राक् क्रमो मतः ॥ ८॥

 

तेष्वेव त्रिषु युग्मेषु ग्राह्यं व्युत्क्रमतोऽखिलम् ।

एवमुल्लिखितो राशि पाकराशिरुदीर्युते ॥ ९॥

 

स एव भोगराशिः स्यात् पर्याये प्रथमे स्मृतः ।

आद्याद् यावतिथः पाकः पर्याये यत्र दृश्यते ॥ १०॥

 

तस्मात् तावतिथो भोगः पर्याये तत्र गृह्यताम् ।

तदिदं चरपर्यायस्थिरपर्याययोर्द्वयोः ॥ ११॥

 

त्रिकोणाख्यदशायां च पाकभोगप्रकल्पनम् ।

पाके भोगे च पापाढ्ये देपपीडा नमोव्यथा ॥ १२॥

 

पिण्डत्रिकदशायां तु ब्रविम्यन्तर्दशाविधिम् ।

पूर्ण दशापतिर्दद्यात् तदर्धं तेन संयुतः ॥ १३॥

 

त्रिकोणगस्तृतीयांशं तुर्यांशश्चतुरस्रगः ।

स्मरगः सप्तमं भागं बहुष्वेको बली ग्रहः ॥ १४॥

 

एवं सलग्नकाः खेटाः पाचयन्ति मिथः स्थिताः ।

समच्छेदीकृताः प्राप्ता अंसाश्छेदविवर्जिताः ॥ १५॥

 

दशाब्दाः पृथगंशघ्ना अंशयोगविभाजिताः ।

अन्तर्दशा भवन्त्येवं तत्प्रत्यन्तर्दशादिकाः ॥ १६॥

 


 

 

       अथ विंशोत्तरीमतेन सूर्यदशान्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ५२॥

 

स्वोच्चे स्व्भे स्थितः सूर्यो लाभे केन्द्रे त्रिकोणके ।

स्वदशायां स्वभुक्तौ च धनधान्यादिलाभकृत् ॥ १॥

 

नीचाद्यशुभराशिस्थो विपरीतं फलं दिशेत् ।

द्वितीयद्यूननाथेऽर्के त्वपमृत्युभयं वदेत् ॥ २॥

 

तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ।

सूर्यप्रीतिकरीं शान्तिं कुर्यादारोग्यलब्धये ॥ ३॥

 

सूर्यस्याऽन्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे ।

विवाहं शुभकार्यं च धनधान्यसमृद्धिकृत् ॥ ४॥

 

गृहक्षेत्राभिवृद्धिं च पशुवाहनसम्पदाम् ।

तुङ्गे वा स्वर्क्षगे वाऽपि दारसौख्यं धनागमम् ॥ ५॥

 

पुत्रलाभसुखं चैव सौख्यं राजसमागमम् ।

महाराजप्रसादेन इष्टसिद्धिसुखवाहम् ॥ ६॥

 

क्षीणे वा पापसंयुक्ते दारपुत्रादिपोडनम् ।

वैषम्यं जनसंवादं भृत्यवर्गविनाशनम् ॥ ७॥

 

विरोधं राजकलहं धनधान्यपशुक्षयम् ।

षष्ठाष्टमव्यये चन्द्रे जलभीतिं मनोरुजम् ॥ ८॥

 

बन्धनं रोगपीडां च स्थानविच्युतिकारकम् ।

दुःस्थानं चापि चित्तेन दायादजनविग्रहम् ॥ ९॥

 

निर्दिशेत् कुत्सितान्नं च चौरादिनृपपीडनम् ।

मूत्रकृच्छादिरोगश्च देहपीडा तथा भवेत् ॥ १०॥

 

दायेशाल्लभभाग्ये च केन्द्रे वा शुभसंयुते ।

भोगभाग्यादिसन्तोषदारपुत्रादिवर्द्धनम् ॥ ११॥

 

राज्यप्राप्तिं महत्सौख्यं स्थानप्राप्तिं च शाश्वर्ताम् ।

विविआहं यज्ञदीक्षां च सुमाल्यामबरभूषणम् ॥ १२॥

 

वाहनं पुत्रपौत्रादि लभते सुखवर्द्धनम् ।

दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥ १३॥

 

अकाले भोजनं चैव देशाद्देशं गमिष्यति ।

द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति ।

श्वेतां गां महिषीं गद्याच्छान्ति कुर्यात्सुखाप्तये ॥ १४॥

 

सूर्यस्यान्तर्गते भौमे स्वोच्चे स्वक्षेत्रलाभगे ।

लग्नात्केन्द्रत्रिकोणे वा शुभकार्यं समादिशेत् ॥ १५॥

 

भूलाभं कृषिलाभं च धनधान्यविवर्धनम् ।

गृहक्षेत्रादि लाभं च रक्तवस्त्रादिलाभकृत् ॥ १६॥

 

लग्नाधिपेन संयुक्ते सौख्यं राजप्रियं वदेत् ।

भाग्यलाभाधिपैर्युक्ते लाभश्चैव भविष्यति ॥ १७॥

 

बहुसेनाधिपत्यं च शत्रुनाशं मनोदृढम् ।

आत्मबन्धुसुखम् चैव भ्रातृवर्द्धनकं तथा ॥ १८॥

 

दायेशाद्व्ययरन्ध्रस्थे पापैर्युक्ते च वीक्षिते ।

आधिपत्यबलैर्हीने क्रूरबुद्धिं मनोरुजम् ॥ १९॥

 

कारागृहे प्रवेशं च कथयेद् बन्धुनाशनम् ।

भ्राऋवगविरोधं च कर्मनाशमथापि वा ॥ २०॥

 

नीचे वा दुर्बले भौमे राजमूलाद्धनक्षयः ।

द्वितीयद्यूननाथे तु देहे जाड्यं मनोरुजम् ॥ २१॥

 

सुब्रह्मजपदानं च वृषोत्सर्गं तथैव च ।

शान्तिं कुर्वीत विद्यिवदायुरारोग्यसिद्धिदाम् ॥ २२॥

 

सूर्यस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे ।

आदौ द्विमासपर्यन्तं धननाशो महद्भयम् ॥ २३॥

 

चौरादिव्रणभीतिश्च दारपुत्रादिपीडनम् ।

तत्परं सुखमाप्नोति शुभयुक्ते शुभांशके ॥ २४॥

 

देहारोग्यं मनस्तुष्टि राजप्रीतिकरं सुखम् ।

लग्नादुपचये राहौ योगकारकसंयुते ॥ २५॥

 

दायेशाच्छुभराशिस्थे राजसन्मानमादिशेत् ।

भाग्यवृद्धिं यशोलाभं दारपुत्रादिपीडनम् ॥ २६॥

 

पुत्रोत्सवादिसन्तोषं गृहे कल्याणशोभनम् ।

दायेशादथ रिष्फस्थे रन्ध्रे वा बलवर्जिते ॥ २७॥

 

बन्धनं स्थाननाशश्च कारागृहनिवेशनम् ।

चौरादिव्रणभीतिश्च दारपुत्रादिवर्द्धनम् ॥ २८॥

 

चतुष्पाज्जीवनाशश्च गृहक्षेत्रादिनाशनम् ।

गुल्मक्षयादिरोगश्च ह्यतिसारादिपीडनम् ॥ २९॥

 

द्विस्फस्थे तथा राहौ तत्स्थानाधिपसंयुते ।

अपमृत्युभयं चैव सर्पभीतिश्च सम्भवेत् ॥ ३०॥

 

दुर्गाजपं च कुर्वीत् छागदानं समाचरेत् ।

कृष्णां गां महिषीं दद्यच्छान्तिमाप्नोत्यसंशयम् ॥ ३१॥

 

सूर्यस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे ।

स्वोच्चे मित्रस्य वर्गस्थे विवाहं राजदर्शनम् ॥ ३२॥

 

धनधान्यादिलाभ च पुत्रलाभं महत्सुखम् ।

महाराजप्रसादेन इष्टकार्यार्थलाभकृत् ॥ ३३॥

 

ब्राह्मण्प्रियसन्मानं प्रियवस्त्रादिलाभकृत् ।

भाग्यकर्माधिपवशाद्राज्यलाभं वदेद् द्विज ॥ ३४॥

 

नरवाहनयोगश्च स्थानाधिक्यं महत्सुखम् ।

दायेशाच्छुभराशिस्थे भाग्यवृद्धिः सुखावहा ॥ ३५॥

 

दीनधर्मक्रियायुक्तो देवताराधनप्रियः ।

गुरुभक्तिर्मनःसिद्धिः पुण्युकर्मादिसंग्रहः ॥ ३६॥

 

राशेशाद्रिपुरन्ध्रस्थे नीचे वा पापसंयुते ।

दारपुत्रादिपीडा च देहपीडा महद्भयम् ॥ ३७॥

 

राजकोपं प्रकुरुतेऽभीष्टवस्तुविनाश्नम् ।

पापमूलद्द्रव्यनाशं देहभ्रष्टं मनोरुजम् ॥ ३८॥

 

स्वर्णदानं प्रकुर्वीत स्वेष्टजाप्यं च कारयेत् ।

गवां कपिलवर्णानां दानेनारोग्यमादिशेत् ॥ ३९॥

 

सूर्यस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे ।

शत्रुनाशो महत्सौख्यं स्वल्पधान्यार्थलाभकृत् ॥ ४०॥

 

विवाहादिसुकार्यञ्च गृहे तस्य शुभावहम् ।

स्वोच्चे स्वक्षेत्रगे मन्दे सुहृद्ग्रहसमन्विते ॥ ४१॥

 

गृहे कल्याणसम्पत्तिर्विवाहादिषु सत्क्रिया ।

राजसन्मानकीर्तिश्च नानावस्त्रधनागमम् ॥ ४२॥

 

दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते ।

वातशूलमहाव्याधिज्वरातीसारपीडनम् ॥ ४३॥

 

बन्धनं कार्यहानिश्च वित्तनाशो महद्भयम् ।

अकश्मात्कलहश्चैव दायादजनविग्रहः ॥ ४४॥

 

भुक्त्यादौ मित्रहानिःस्यान्मध्ये किञ्चित्सुखावहम् ।

अन्ते क्लेशकरं चैव नीचे तेषां तथैव च ॥ ४५॥

 

पितृमातृवियोगश्च गमनागममं तथा ।

द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् ॥ ४६॥

 

कृष्णां गां महिषीं दद्यान्मृत्युञ्जयजपं चरेत् ।

छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ॥ ४७॥

 

सूर्यास्यान्तर्गते सौम्ये स्वोच्चे वा स्वर्क्षगेऽपि वा ।

केन्द्रत्रिकोणलाभस्थे बुधे वर्गबलैर्युते ॥ ४८॥

 

राज्यलाभो महोत्साहो दारपुत्रादिसौख्यकृत् ।

महारजप्रसादेन वाहनाम्बरभूषणम् ॥ ४९॥

 

पुण्यतीर्थफलावाप्तिर्गृहे गोधनसंकुलम् ।

भाग्यलाभाधिपैर्युक्ते लाभवृद्धिकोरो भवेत् ॥ ५०॥

 

भाग्यपंचमकर्मस्थे सन्मानो भवति ध्रुवम् ।

सुकर्मधर्मबुद्धिश्च गुरुदेवद्विजार्जनम् ॥ ५१॥

 

धनधान्यादिसंयुक्तो विवाहः पुत्रसम्भवः ।

दायेशाच्छुभराशिस्थे सौम्ययुक्ते महत्सुखम् ॥ ५२॥

 

वैवाहिकं यज्ञकर्म दानधर्मजपादिकम् ।

स्वनामाङ्कितपद्यानि नामद्वयमथाऽपि वा ॥ ५३॥

 

भोजनाम्बरभूषाप्तिरमरेशो भवेन्नरः ।

दायेशाद्रिपुरन्ध्रस्थे रिष्फगे नीचगेऽपि वा ॥ ५४॥

 

देहपीडा मनस्तापो दारपुत्रादिपीडनम् ।

भुक्त्यादौ दुःखमाप्नोति मध्ये किञ्चित्सुखावहम् ॥ ५५॥

 

अन्ते तु राजभीतिश्च गमनागमनं तथा ।

द्वितीये द्यूननाथे तु देहजाड्यं ज्वरादिकम् ॥ ५६॥

 

विष्णुनामसहस्रं च ह्यन्नदानं च कारयेत् ।

रजतप्रतिमादानं कुर्यादारोग्यसिद्धये ॥ ५७॥

 

सूर्यस्यान्तर्गते केतौ देहपीडा मनोव्यथा ।

अर्थव्ययं राजकोपं स्वजनादेरुपद्रवम् ॥ ५८॥

 

लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमम् ।

मध्ये तत्क्लेशमाप्नोति मृतवार्तागमं वदेत् ॥ ५९॥

 

अथाष्टमव्यये चैवं दायेशात्पापसंयुते ।

कपोलदन्तरोगश्च मूत्रकृर्च्छस्य सम्भवः ॥ ६०॥

 

स्थानविच्युतिरर्थस्य मित्रहानिः पितुर्मृतिः ।

विदेशगमनं चैव शत्रुपीडा महद्भयम् ॥ ६१॥

 

लग्नादुपचये केतौ योगकारकसंयुते ।

शुभांशे शुभवर्गे च शुभकर्मफलोदयः ॥ ६२॥

 

पुत्रदारादिसौख्यं च सन्तोषं प्रियवर्द्धनम् ।

विचित्रवस्त्रलाभश्च यशोवृद्धिः सुखावहा ॥ ६३॥

 

द्वितीयाद्यूननाथे वा ह्यपमृत्युभयं वदेत् ।

दुर्गाजपं च कुर्वीत छागदानं सुखाप्तये ॥ ६४॥

 

सूर्यस्यान्तर्गते शुक्रे त्रिकोणे केन्द्रगेऽपि वा ।

स्वोच्चे मित्रस्ववर्गस्थेऽभीष्टस्त्रीभोग्यसम्पदः ॥ ६५॥

 

ग्रामान्तरप्रयाणं च भाह्मणप्रभुदर्शनम् ।

राज्यलाभो महोत्साहश्छत्रचामरवैभवम् ॥ ६६॥

 

गृहे कल्याणसम्पत्तिर्नित्यं मिष्ठान्नभोजनम् ।

विद्रुमादिरत्नलाभो मुक्तावस्त्रादि लाभकृत् ॥ ६७॥

 

चतुष्पाज्जीवलाभः स्याद्बहुधान्यधनादिकम् ।

उत्साहः कीर्तिसम्पत्तिर्नरवाहनसम्पदः ॥ ६८॥

 

षष्ठाष्टमव्यये शुक्रे दायेशाद्बलवर्जिते ।

राजकोपो मनःक्लेशः पुत्रस्त्रीधननाशनम् ॥ ६९॥

 

भुक्त्यादौ मध्यमं मध्ये लाभः शुभकरो भवेत् ।

अन्ते यशोनाशनं च स्थानभ्रंशमथापि वा ॥ ७०॥

 

बन्धुद्वेषं वदेद् वापि स्वकुलाद्भोगनाशनम् ।

भार्गवे द्यूननाथे तु देहे जाड्यं रुजोभयम् ॥ ७१॥

 

रन्ध्ररिष्फसमायुक्ते ह्यपमृत्युर्भविष्यति ।

तद्दोषपरिहारार्थं मृत्युर्जयजपं चरेत् ॥ ७२॥

 

श्वेतां गां महिषीं दद्याद्रुद्रजाप्यं च कारयेत् ।

ततः शान्तिभवाप्नोति शङ्करस्य प्रसादतः ॥ ७३॥

 


 

 

         अथ चन्द्रान्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ५३॥

 

स्वोच्चे स्वक्षेत्रगे चन्द्रे त्रिकोणे लाभगेऽपि वा ।

भाग्यकर्माधिपैर्युक्ते गजाश्वाम्बरसंकुलम् ॥ १॥

 

देवतागुरुभक्तिश्च पुण्यश्लोकादिकीर्तनम् ।

राज्यलाभो महत्सौख्यं यशोवृद्धिः सुखावहा ॥ २॥

 

पूर्णे चन्द्रे बलं पूर्णं सेनापत्यं महत्सुखम् ।

पापयुक्तेऽथवा चन्द्रे नीचे वा रिष्फषष्ठगे ॥ ३॥

 

अतकाले धननाशः स्यात्स्थानच्युतिरथापि वा ।

देहलस्यं मनस्तपो राजमन्त्रिविरोधकृत् ॥ ४॥

 

मातृक्लेशो मनोदुःखं निगडं बन्धुनाशनम् ।

द्वितीयद्यूननाथे तु रन्ध्ररिष्फेशसंयुते ॥ ५॥

 

देहजाड्यं महाभङ्गमपमृत्योभयं वदेत् ।

श्वेतां गां महिषीं दद्यात् स्वदशान्तर्गते विधौ ॥ ६॥

 

चन्द्रस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।

सौभाग्यं राजसन्मानं वस्त्रभरणभूषणम् ॥ ७॥

 

यत्नात् कार्यार्थसिद्धिस्तु भविष्यति न संशयः ।

गृहक्षेत्राभिवृद्धिश्च व्यवहारे जयो भवेत् ॥ ८॥

 

कार्यलाभो महत्सौख्यं स्वोच्चे स्वक्षेत्रगे फलम् ।

तथाऽष्टमव्यये भौमे पापयुक्तेऽथ वा यदि ॥ ९॥

 

दायशादशुभस्थाने देहार्तिः परवीक्षिते ।

गृहक्षेत्रादिहानिश्च व्यवहारे तथा क्षतिः ॥ १०॥

 

मृत्युवर्गेषु कलहो भूपालस्य विरोधनम् ।

आत्मबन्धुवियोगश्च नित्यं निष्ठुरभाषणम् ॥ ११॥

 

द्वितीये द्यूननाथे तु रन्ध्रे रन्ध्राधिपो यदा ।

तत्तोषपरिहारार्थं ब्राह्मणस्याऽर्चनं चरेत् ॥ १२॥

 

चन्द्रस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे ।

आदौ स्वल्फलं ज्ञेयं शत्रुपीडा महद्भयम् ॥ १३॥

 

चौराहिराजभीतिश्च चतुष्पाज्जिवपीडनम् ।

बन्धुनाशो मित्रहानिर्मानहानिर्मनोव्यथा ॥ १४॥

 

शुभयुक्ते शुभैर्दृष्टे लग्नादुपचयेऽपि वा ।

योगकारकसम्बन्धे सर्वकार्यार्थसिद्धिकृत् ॥ १५॥

 

नैरृत्ये पश्चिमे भावे क्वचित्प्रभुसमागमः ।

वाहनामबरलाभश्च स्वेष्टकार्यार्थसिद्धिकृत् ॥ १६॥

 

दायेशादथ रन्ध्रथे व्यये वा बलवर्जिते ।

स्थानभ्रंशो मनोदुखं पुत्रक्लेशो महद्भयम् ॥ १७॥

 

दारपीडा क्वचिज्ज्ञेया क्वचित्स्वाङ्गे रुजोभयम् ।

वृश्चिकादिविषाद्भीतिश्चौराहिनृपपीडनम् ॥ १८॥

 

दायेशात्केन्द्रकोणे व दुश्चिक्ये लाभगेऽपि वा ।

पुण्यतीर्थफलावाप्तिर्देवतादर्शनं महत् ॥ १९॥

 

परोपकारकर्मादिपुण्यकर्मादिसम्प्रहः ।

द्वितीयद्यूनराशिअथे देहबाधा भविष्यति ॥ २०॥

 

तद्दोषपरिहारार्थं रुद्रजाप्यं समाचरेत् ।

छागदानं प्रकुर्वीत देहारोग्यं प्रजायते ॥ २१॥

 

चन्द्रस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे ।

स्वगेहे लाभगे स्वोच्चे राज्यलाभो महोत्सवः ॥ २२॥

 

वस्त्राऽलङ्कारभूषाप्ती राजप्रीतिर्धनागमः ।

इष्टदेवप्रसादेन गर्भाधानादिकं फलम् ॥ २३॥

 

तथा शोभनकार्याणि गृहे लक्ष्मीः कटाक्षकृत् ।

राजाश्रयं धनं भूमिगजवाजिसमन्वितम् ॥ २४॥

 

महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ।

ष।ष्ठाष्टमव्यये जीवे नीच वास्तङ्गते यदि ॥ २५॥

 

पापयुक्तेऽशुभं कर्म गुरुपुत्रादिनाशनम् ।

स्थानभ्रंशो मनोदुःखमकस्मात्कलहो ध्रुवम् ॥ २६॥

 

गृहक्षेत्रादिनाशश्च वाहनाम्बरनाशनम् ।

दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥ २७॥

 

भोजनाम्बरपरवादि=लाभं सौख्यं करोति च ।

ब्र्हात्रादिसुखसम्पत्तिं धैर्यं वीर्यपराक्रमम् ॥ २८॥

 

यज्ञव्रतविवाहादिराज्यश्रीधनसम्पदः ।

दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥ २९॥

 

करोति कुत्सिनान्नं च विदेशगमनं तथा ।

भुक्त्यादौ शोभनं प्रोक्तमन्ते क्लेशकरं भवेत् ॥ ३०॥

 

द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति ।

तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।

स्वर्णदानमिति प्रोक्तं सर्वकष्टनिवारकम् ॥ ३१॥

 

चन्द्रस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे ।

स्वक्षेत्रे स्वांशगे चैव मन्दे तुङ्गांशसंयुते ॥ ३२॥

 

शुभदृष्टयुते वाऽपि लाभे वा बलसंयुते ।

पुत्रमित्रार्थसम्पत्तिः शूद्रप्रभुसमागमात् ॥ ३३॥

 

व्ययसायात्फलाधिक्यं गृहे क्षेत्रादिवृद्धिदम् ।

पुत्रलाभश्च कल्याणं राजानुग्रहवैभवम् ॥ ३४॥

 

षष्ठाष्टमव्यये मन्दे नीचे वा धनगेऽपि वा ।

तद्भुक्त्यादौ पुण्यतीर्थे स्नानं चैव तु दर्शनम् ॥ ३५॥

 

अनेकजनत्रासश्च शस्त्रपीडा भविष्यति ।

दायेशात्केन्द्रराशिस्थे त्रिकोणे बलगेऽपि वा ॥ ३६॥

 

क्वचित्सौख्यं धनाप्तिश्च दारपुत्रविरोधकृत् ।

द्वितीयद्यूनरन्ध्रस्थे देहबाधा भविष्यति ॥ ३७॥

 

तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ।

कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् ॥ ३८॥

 

चन्द्रस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे ।

स्वर्क्षे निजांशके सौम्ये तुङ्गे वा बलसंयुते ॥ ३९॥

 

धनागमो राजमानप्रियवस्त्रादिलाभकृत् ।

विद्याविनोदसद्गोष्ठी ज्ञानवृद्धिः सुखावहा ॥ ४०॥

 

सन्तानप्राप्तिः सन्तोषो वाणिज्याद्धनलाभ्कृत् ।

वाहनच्छत्रसंयुक्तनानालङ्कारलाभकृत् ॥ ४१॥

 

दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ।

विवाहो यज्ञदीक्षा च दानधर्मशुभादिकम् ॥ ४२॥

 

राजप्रीतिकरश्चैव विद्वज्जनसमागमः ।

मुक्तामणिप्रवालानि वाहनाम्बरभूषणम् ॥ ४३॥

 

आरोग्यप्रीतिसौख्यं च सोमपानादिकं सुखम् ।

दायेशाद्रिपुरन्ध्रस्थे व्यये वा नीचगेऽपि वा ॥ ४४॥

 

तद्भुक्तौ देहबाधा च कृर्षिगोभूमिनाशनम् ।

कारागृहप्रवेशाश्च दारपुत्रादिपीडनम् ॥ ४५॥

 

द्वितीयद्यूननाथे तु ज्वरपीडा महद्भयम् ।

छागदानं प्रकुर्वीत विष्णुसाहस्रकं जपेत् ॥ ४६॥

 

चन्द्रस्यान्तर्गते केतौ केन्द्रलाभत्रिकोणगे ।

दुश्चिक्ये बलसंयुक्ते धनलाभं महत्सुखम् ॥ ४७॥

 

पुत्रदारादिसौख्यं च विधिकर्म करोति च ।

भुक्त्यादौ धनहानिः स्यान्मध्यगे सुखमाप्नुयात् ॥ ४८॥

 

दायेशात्केन्द्रलाभे वा त्रिकोणे बलसंयुते ।

क्वचित्फलं दशादौ तु दद्यात् सौख्यं धनागमम् ॥ ४९॥

 

गोमहिष्यादिलाभं च भुक्त्यन्ते चार्थनाशनम् ।

पापयुक्तेऽथवा दृष्टे दायेशाद्रन्ध्ररिःफगे ॥ ५०॥

 

शत्रुतः कार्यहानिः स्यादकस्मात्कलहो ध्रुवम् ।

द्वितीयद्यूनराशिस्त्य्हे ह्यनारोग्यं महद्भयम् ॥ ५१॥

 

मृत्युञ्जयजपं कुर्यात् सर्वसम्पत्प्रदायकम् ।

ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ॥ ५२॥

 

चन्द्रस्यान्तर्गते शुक्रे केन्द्रलाभत्रिकोणगे ।

स्वोच्चे स्वक्षेत्रगे वापि राज्यलाभं करोति च ॥ ५३॥

 

महाराजप्रसादेन वाहनाम्बरभूषणम् ।

चतुष्पाज्जिवलाभः स्याद्दारपुत्रादिवर्धनम् ॥ ५४॥

 

नूतनागारनिर्माणं नित्यं मिष्ठान्नभोजनम् ।

सुगन्धपुष्पमाल्यादिरम्यस्त्र्यारोग्यसम्पदम् ॥ ५५॥

 

दशाधिपेन संयुक्ते देहसौख्यं महत्सुखम् ।

सत्कीर्तिसुखसम्पत्तिगृहक्षेत्रादिवृद्धिकृत् ॥ ५६॥

 

नीचे वाऽस्तङ्गते शुक्रे पापग्रहयुतेक्षिते ।

भूनाशः पुत्रमित्रादिनाशनं पत्निनाशनम् ॥ ५७॥

 

चतुष्पाज्जिवहानिः स्याद्राजद्वारे विरोधकृत् ।

धनस्थानगते शुक्रे स्वच्चे स्वक्षेत्रसंयुते ॥ ५८॥

 

निधिलाभं महत्सौख्यं भू लाभं पुत्रसम्भवम् ।

भाग्यलाभादिपैर्युक्ते भाग्यवृद्धिः करोत्यसौ ॥ ५९॥

 

महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ।

देवब्राह्मणभक्तिश्च मुक्तविद्रुमलाभकृत् ॥ ६०॥

 

दायशाल्लाभगे शुक्रे त्रिकोणे केन्द्रगेऽपि वा ।

गृहक्षेत्राभिवृद्धिश्च वित्तलाभो महत्सुखम् ॥ ६१॥

 

दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ।

विदेशवासदुःखार्तिमृत्युचौरादिपीडनम् ॥ ६२॥

 

द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् ।

तद्दोषविनिवृत्त्यर्थं रुद्रजाप्यं च कारयेत् ॥ ६३॥

 

श्वेतां गां रजतं दद्याच्छन्तिमाप्नोत्यसंशयः ।

शङ्करस्य प्रसादेन नाऽत्र कार्या विचारणा ॥ ६४॥

 

चन्द्रस्यान्तर्गते भानौ स्वोच्चे स्वक्षेत्रसंयुते ।

केन्द्रे त्रिकोणे लाभे वा धने वा सोदरालये ॥ ६५॥

 

नष्टराज्यधनप्राप्तिर्गृहे कल्याणशोभनम् ।

मित्रराजप्रसादेन ग्रामभूम्यादिलाभ्कृत् ॥ ६६॥

 

गर्भाधानफलप्राप्तिर्गृहे लक्ष्मीः कटाक्षकृत् ।

भुक्त्यन्ते देह आलस्यं ज्वरपीडा भविष्यति ॥ ६७॥

 

दायेशादपि रन्ध्रस्थे व्यये वा पापसंयुते ।

नृपचौराहिभीतिश्च ज्वररोगादिसम्भवः ॥ ६८॥

 

विदेशगमने चार्ति लभते न संशयः ।

द्वितीयद्यूननाथे तु ज्वरपीडा भविष्यति ॥ ६९॥

 

तद्दोषपरिहारार्थं शिवपूजां च कारयेत् ।

ततः शान्तिभवाप्नोति शाङ्करस्य प्रसादतः ॥ ७०॥

 


 

 

        अथ कुजदशान्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ५४॥

 

कुजे स्वान्तर्गते विप्र लग्नात्केन्द्रत्रिकोणगे ।

लाभे वा शुभसंयुक्ते दुष्चिक्ये धनसंयुते ॥ १॥

 

लग्नाधिपेन संयुक्ते राजाऽनुग्रहवैभवम् ।

लक्ष्मीकटोक्षचिह्नानि नष्टराज्यार्थलाभकृत् ॥ २॥

 

पुत्रोत्सवादिसन्तोषो गृहे गोक्षीरसङ्कलम् ।

स्वोच्चे वा स्वर्क्षगे भौमे स्वांशे वा बलसंयुते ॥ ३॥

 

गृहक्षेत्राभिवृद्धिश्च गोमहिष्यादिलाभकृत् ।

महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ॥ ४॥

 

अथाऽष्टमव्यये भौमे पापदृग्योगसंयुते ।

मूत्रकृर्च्छादिरोगश्च कष्टाधिक्यं व्रणाद्भयम् ॥ ५॥

 

चौराहिराजपीडा च धनधान्यपरुक्षयः ।

द्वितीये द्यूननाथे तु देहजाड्यं मनोव्यथा ॥ ६॥

 

तद्दोषपरिहारार्थं रुद्रजाप्यं च कारयेत् ।

अनड्वाहं प्रदद्वाच्च कुजदोषनिवृत्तये ॥ ७॥

 

तेन तुष्टो भवेद् भौमः शङ्करस्य प्रसादतः ।

आरोग्यं कुरुते तस्य सर्वसम्पत्तिदायकम् ॥ ८॥

 

कुजस्यान्तर्गते राहौ स्वोच्चे मूलत्रिकोणगे ।

शुभैर्युक्ते शुभैर्दृष्टे केन्द्रलाभतृकोणगे ॥ ९॥

 

तत्काले राजसम्मानं गृहभूम्यादिलाभकृत् ।

कलत्रपुत्रलाभः स्याद्व्यवसायात्फलाधिकम् ॥ १०॥

 

गङ्गास्नानफलावाप्तिं विदेशगमनं तथा ।

तथाऽष्टमव्यये राहौ पापयुक्तेऽथ वीक्षिते ॥ ११॥

 

चौराहिव्रणभीतिश्च चतुष्पाज्जीवनशनम् ।

वातपित्तरुजोभीतिः कारागृहनिवेशनम् ॥ १२॥

 

धनस्थानगते राहौ धननासं महद्भयम् ।

सप्तमस्थानगे वाऽपि ह्यपमृत्युभयं महत् ॥ १३॥

 

नागपूजां प्रकुर्वीत देवब्राह्मणभोजनम् ।

मृत्युञ्जयजपं कुर्यादायुरारोग्यलब्धये ॥ १४॥

 

कुजस्यान्तर्गते जीवे त्रिकोणे केन्द्रगेऽपि वा ।

लाभे वा धनसंयुक्ते तुङ्गांशे स्वांशगेपि वा ॥ १५॥

 

सत्कीर्ती राजसम्मानं धनधान्यस्य वृद्धिकृत् ।

गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ॥ १६॥

 

दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा ।

भाग्यकर्माधिपैर्युक्ते वाहनाधिपसंयुते ॥ १७॥

 

लग्नाधिपसमायुक्ते शुभांशे शुभवर्गगे ।

गृहक्षेत्राभिवृद्धिश्च गृहे कल्याणसम्पदः ॥ १८॥

 

देहारोग्यं महत्कीर्तिगृहे गोकुलसंग्रहः ।

चतुष्पाज्जीवलाभः स्याद्व्यवसायात्फलाधिकम् ॥ १९॥

 

कलपुत्रसौख्यं च राजसम्मानवैभवम् ।

षष्ठाष्टमव्यये जीवे नीचे वास्तंगते सति ॥ २०॥

 

पापग्रहेण संयुक्ते दृष्टे वा दुर्बले सति ।

चौराहिनृपभीतिश्च पित्तरोगादिसम्भवम् ॥ २१॥

 

प्रेतबाधा भृत्यनाशः सोदराणां विनाशनम् ।

द्वितीयद्यूननाथे तु ह्यपमृत्युज्वरादिकम् ।

तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ॥ २२॥

 

कुजस्यान्तर्गते मन्दे स्वर्क्षे केन्द्रत्रिकोणगे ।

मूलत्रिकोणकेन्द्रे वा तुङ्गांशे स्वांशगे सति ॥ २३॥

 

लग्नाधिपतिना वापि शुभदृष्टियुतेऽसिते ।

राज्यसौख्यं यशोवृद्धिः स्वग्रामे धान्यवृद्धिकृत् ॥ २४॥

 

पुत्रपौत्रसमायुक्तो गृहे गोधनसंग्रहः ।

स्ववारे राजसम्मानं स्वमासे पुत्रवृद्धिकृत् ॥ २५॥

 

नीचादिक्षेत्रगे मन्दे तथाऽष्टव्ययराशिगे ।

म्लेच्छवर्गप्रभुभयं धनधन्यादिनाशनम् ॥ २६॥

 

निगडे बन्धनं व्याधिरन्ते क्षेत्रनाशकृत् ।

द्वितीयद्यूननाथे तु पापयुक्ते महद्भयम् ॥ २७॥

 

धननाशश्च सञ्चारे राजद्वेषो मनोव्यथा ।

चौराग्निनृपपीडा च सहोदरविनाशनम् ॥ २८॥

 

बन्धुद्वेषः प्रमाद्यैश्च जीवहानिश्च जायते ।

अकस्माच्च मृतेर्भीतिः पुत्रदारादिपीडनम् ॥ २९॥

 

कारागृहादिभीदिश्च राजदण्डो महद्भयम् ।

दायेशात्केन्द्रराशिस्थे लाभस्थे वा त्रिकोणगे ॥ ३०॥

 

विदेशयानं लभते दुष्कीर्तिर्विविधा तथा ।

पापकर्मरतो नित्यं बहुजीवादिहिंसकः ॥ ३१॥

 

विक्रयः क्षेत्रहानिश्च स्थानभ्रंशो मनोव्यथा ।

रणे पराजयश्चैव मूत्रकृर्च्छान्महद्भयम् ॥ ३२॥

 

दायेशादथ रन्ध्रे वा व्यये वा पापसंयुते ।

तद्भुक्तौ मरणं ज्ञेयं नृपचौरादिपीडनम् ॥ ३३॥

 

वातपीडा च शूलादिज्ञातिश्त्रुभयं भवेत् ॥ ३४॥

 

तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ।

ततः सुखमवाप्नोति शङ्करस्य प्रसादतः ॥ ३५॥

 

कुजस्यान्तर्गते सौम्ये लग्नात्केन्द्रत्रिकोणगे ।

सत्कथाश्चाऽजपादानं धर्मबुद्धिर्महद्यशः ॥ ३६॥

 

नीतिमार्गप्रसङ्गश्च नित्यं मिष्टान्नभोजनम् ।

वाहनाम्बरपश्वादिर्राजकर्म सुखानि च ॥ ३७॥

 

कृषिकर्मफले सिद्धिर्वारणाम्बरभूषणम् ।

नीचे वास्तङ्गते वापि षष्ठाष्टव्ययगेऽपि वा ॥ ३८॥

 

हृद्रोगं मानहानिश्च निगडं बन्धुनाशनम् ।

दारपुत्रार्थनाशः स्याच्चतुष्पाज्जीवनाशनम् ॥ ३९॥

 

दशाधिपेन संयुक्ते शत्रुवृद्धिर्महद्भयम् ।

विदेशगमनं चैव नानारोगास्तथैव च ॥ ४०॥

 

राजद्वारे विरोधश्च कलहः स्वजनैरपि ।

दायेशात्केन्द्रत्रिकोणे वा स्वोच्चे युक्तार्थलाभकृत् ॥ ४१॥

 

अनेकधननाथत्वं राजसम्मनमेव च ।

भूपालयोगं कुरुते धनम्बरविभूषणम् ॥ ४२॥

 

भूरवाद्यमृदंगादि सेनापत्यं महत्सुखम् ।

विद्याविनोदविमला वस्त्रवाहनभूषणम् ॥ ४३॥

 

दारपुत्रादिविभवं गृहे लक्ष्मीः कटाक्षकृत् ।

दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ॥ ४४॥

 

तद्दाये मानोहानिः स्यात्क्रूरबुद्धिस्तु क्रूरवाक् ।

चौराग्निनृपपीडा च मार्गे दस्युभयादिकम् ॥ ४५॥

 

अकस्मात्कलहश्चैव बुधमुक्तौ न संशयः ।

द्वितीयद्यूननाथे तु महाव्याधिर्भयङ्करः ॥ ४६॥

 

अश्वदानं प्रकुर्वीत विष्णोर्नामसहस्रकम् ।

सर्वसम्पत्प्रदं विप्र सर्वारिष्टप्रशान्तये ॥ ४७॥

 

कुजस्यान्तर्गते केतौ त्रिकोणे केन्द्रगेऽपि वा ।

दिश्चिक्ये लाभगे वाऽपि शुभयुक्ते शुभेक्षिते ॥ ४८॥

 

राजानुग्रहशान्तिश्च बहुसौख्यं धनागमः ।

किञ्चित्फलं दशादौ तु भूलाभः पुत्रलाभकृत् ॥ ४९॥

 

राजसंलाभकार्याणि चतुष्पाज्जीवलाभकृत् ।

योगकारकसंस्थाने बलवीर्यसमन्विते ॥ ५०॥

 

पुत्रलाभो यशोवृद्धिर्गृहे लक्ष्मीः कटाक्षकृत् ।

भृत्यवर्गधनप्राप्तिः सेनापत्यं महत्सुखम् ॥ ५१॥

 

भूपालमित्रं कुरुते यागाम्बरादिभूषणम् ।

दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ॥ ५२॥

 

कलहो दन्तरोगश्च चौरव्याघ्रादिपीडनम् ।

ज्वरातिसारकुष्ठादिदारपुत्रादिपीडनम् ॥ ५३॥

 

द्वितीयसप्तमस्थाने देहे व्याधिर्भविष्यति ।

अपमानमनस्तापो धनधान्यादिप्रच्युतिम् ॥ ५४॥

 

कुजस्यान्तर्गते शुक्रे केन्द्रलाभत्रिकोणगे ।

स्वोच्चे वा स्वर्क्षगे वाऽपिशुभस्थानाधिपेऽथवा ॥ ५५॥

 

राज्यलाभो महत्सौख्यं गजाश्वाम्बरभूषणम् ।

लग्नाधिपेन सम्बन्धे पुत्रदारादिवर्धनम् ॥ ५६॥

 

आयुषो वृद्धिरैश्वर्यं भाग्यवृद्धिसुखं भवेत् ।

दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ॥ ५७॥

 

तत्काले श्रियमाप्नोति पुत्रलाभं महत्सुखम् ।

स्वप्रभोश्च महत्सौख्यं धनवस्त्रादिलाभकृत् ॥ ५८॥

 

महारजप्रसादेन ग्रामभूम्यादिलाभदम् ।

भुक्त्यन्ते फलमाप्नोति गीतनृत्यादिलाभकृत् ॥ ५९॥

 

पुण्यतीर्थस्नानलाभं कर्माधिपसमन्विते ।

पुण्यधर्मदयाकूपतडागं कारयिष्यति ॥ ६०॥

 

दायेशाद्रन्ध्ररिष्फस्थे षष्ठे वा पापसंयुते ।

करोति दुःखबाहुल्यं देहपीडां धनक्षयम् ॥ ६१॥

 

राजचौरादिभीतिञ्च गृहे कलहमेव च ।

दारपुत्रादिपीडां च गोमहिष्यादिनाशकृत् ॥ ६२॥

 

द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।

श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ ६३॥

 

कुजस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे ।

मूलत्रिकोणलाभे वा भाग्यकर्मेशसंयुते ॥ ६४॥

 

तद्भुक्तौ वाहनं कीर्तिं पुत्रलाभं च विन्दति ।

धनधान्यसमृद्धिः स्याद् गृहे कल्याणसम्पदः ॥ ६५॥

 

क्षेमारोग्यं महद्धैर्यं राजपूज्यं महत्सुखम् ।

व्यवसायात्फलाधिक्यं विदेशे राजदर्शनम् ॥ ६६॥

 

दायेशात्षष्ठरिष्फे वा व्यये वा पापसंयुते ।

देहपीडा मनस्तापः कार्यहानिर्महद्भयम् ॥ ६७॥

 

शिरोरोगो ज्वरादिश्च अतिसारमथापि वा ।

द्वितीयद्यूननाथे तु सर्पज्वरविषाद्भयम् ॥ ६८॥

 

सुतपीडाभयं चैव शान्ति कुर्याद्यथाविधि ।

देहारोग्यं प्रकुरुते धनधान्यचयं तथा ॥ ६९॥

 

कुजस्यान्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे ।

भार्यवाहनकर्मेशलग्नाधिपसमन्विते ॥ ७०॥

 

करोति विपुलं राज्यं गन्धमाल्याम्बरादिकम् ।

तडागं गोपुरादीनां पुण्यधर्मादिसंग्रहम् ॥ ७१॥

 

विवाहोत्सवकर्माणि दारपुत्रादिसौख्यकृत् ।

पितृमातृसुखावाप्तिं गृहे लक्ष्मीः कटाक्षकृत् ॥ ७२॥

 

महारजप्रसादेन स्वेष्टसिद्धिसुखादिकम् ।

पूर्णे चन्द्रे पूर्णफलं क्षीणे स्वल्पफल्ं भवेत् ॥ ७३॥

 

नीचारिस्थऽष्टमे षष्ठे दायेशाद्रिपुरन्ध्रके ।

मरणं दारपुत्राणां कष्टं भूमिविनाशनम् ॥ ७४॥

 

पशुधान्यक्षयश्चैव चौरादिरणभीतिकृत् ।

द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ७५॥

 

देहजाड्यं मनोदुःखं दुर्गा लक्ष्मीजपं चरेत् ।

श्वेतां गां महिषीं दद्यादनेमारोग्यमादिशेत् ॥ ७६॥

 


 

 

          अथ रह्वन्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ५५॥

 

कुलीरे वृश्चिके राहौ कन्यत्यां चापगेऽपि वा ।

तद्भुक्तो राजसम्मानं वस्त्रवाहनभूषणम् ॥ १॥

 

व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् ।

प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् ॥ २॥

 

लग्नादुपचये राहौ शुभग्रहयुतेक्षिते ।

मित्रांशे तुङ्गभागांशे योगकारकसंयुते ॥ ३॥

 

राज्यलाभं महोत्साहं राजप्रीतिं शुभावहम् ।

करोति सुखसम्पत्तिं दारपुत्रादिवर्द्धनम् ॥ ४॥

 

लग्नाष्ट्मे व्यये राहौ पापयुक्तेऽथ वीक्षिते ।

चौरादिव्रणपीडा च सर्वत्रैवं भवेद्द्विज ॥ ५॥

 

राजद्वारजनद्वेष इष्टबन्धुविनाशनम् ।

दारपुत्रादिपीडा च भवत्येव न संशयः ॥ ६॥

 

द्वितीयद्यूननाथे वा सप्तमस्थानमाश्रिते ।

सदा रोगो महाकष्टं शान्तिं कुर्याद्यथाविधि ।

आरोग्यं सम्पदश्चैव भविष्यन्ति तदा द्विज ॥ ७॥

 

राहुरन्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे ।

स्वोच्चे स्वक्षेत्रगे वापि तुङ्गस्वर्क्षांशगेऽपि वा ॥ ८॥

 

स्थानलाभं मनोधैर्यं शत्रुनाशं महत्सुखम् ।

राजप्रीतिकरं सौख्यं जनोऽतीव समश्नुते ॥ ९॥

 

दिनेदिने वृद्धिरपि सितपक्षे शशी यथा ।

वाहनादिधनं भूरि गृहे गोधनसंकुलम् ॥ १०॥

 

नैरृत्ये पश्चिमे भागे प्रयाणं राजदर्शनम् ।

युक्तकार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ॥ ११॥

 

उपकारो ब्राह्मणानां तीर्थयात्रादिकर्मणाम् ।

वाहनग्रामलाभश्च देवब्राह्मणपूजनम् ॥ १२॥

 

पुत्रोत्सवादिसन्तोषो नित्यं मिष्ठान्नभोजनम् ।

नीचे वाऽस्तङ्गते वापि षष्ठाष्टव्ययराशिगे ॥ १३॥

 

शत्रुक्षेत्रे पापयुक्ते धनहानिर्भविष्यति ।

कर्मविघ्नो भवेत्तस्य मानहानिश्च जायते ॥ १४॥

 

कलत्रपुत्रपीडा च हृद्रोगो राजकारकृत् ।

दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ॥ १५॥

 

दुश्चिक्ये बलसम्पूर्णे गृहक्षेत्रादिवृद्धिकृत् ।

भोजनाम्बरपश्वादिदानधर्मजपादिकम् ॥ १६॥

 

भुक्त्यन्ते राजकोपाच्च द्विमासं देहपीडनम् ।

ज्येष्ठभ्रातुर्विनाशश्च मातृपित्रादिपीडनम् ॥ १७॥

 

दायेशात्षष्ठरन्ध्रे वा रिःफे वा पापसंयुते ।

तद्भुक्तौ धनहानिः स्याद्देहपीडा भविष्यति ॥ १८॥

 

द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति ।

स्वर्णस्य प्र्तिमादानं शिवपूजं च कार्यते ॥ १९॥

 

स्र्/ईशम्भोश्च प्रसादेन ग्रहस्तुष्टो द्विजोत्तम ।

देहारोग्यं प्रकुरुते शान्तिं कुर्याद्विचक्षणम् ॥ २०॥

 

राहोरन्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे ।

स्वोच्चे मूलत्रिकोणे वा दुश्चिक्ये लाभराशिगे ॥ २१॥

 

तद्भुक्तौ नृपतेः सेवा राजप्रीतिकरी शुभा ।

विवाहोत्सवकार्याणि कृत्वा पुण्यानि भूरिशः ॥ २२॥

 

आरामकरणे युक्तो तडागं कारयिष्यति ।

शूद्रप्रभुवशादिष्टलाभो गोधनसंग्रहः ॥ २३॥

 

प्रयाणं पश्चिमे भागे प्रभुमूलाद्धनक्षयः ।

देहालस्यं फलाल्पत्वं स्वदेशे पुनरेष्यति ॥ २४॥

 

नीचारिक्षेत्रगे मन्दे रन्ध्रे वा व्ययगेऽपि वा ।

नीचारिराजभीतिश्च दारपुत्रादिपीडनम् ॥ २५॥

 

आत्मबन्धुमनस्तापं दायादजनविग्रहम् ।

व्यवहारे च कलहमकस्माद्भूषणं लभेत् ॥ २६॥

 

दायेशात्षष्ठरिष्फे वा रन्ध्रे वा पापसंयुते ।

हृद्रोगो मानहानिश्च विवादः शत्रुपीडनम् ॥ २७॥

 

अन्यदेशादिसञ्चारो गुल्मवद्वयाधिभाग्भवेत् ।

कुभोजनं कोद्रवादि जातिदुःखाद्भयं भवेत् ॥ २८॥

 

द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ।

कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् ॥ २९॥

 

राहोरन्तर्गते सौम्ये भाग्ये वा स्वर्क्षगेऽपि वा ।

तुङ्गे वा केन्द्रराशिस्थे पुत्रे वा बलगेऽपि वा ॥ ३०॥

 

राजयोगं प्रकुरुते गृहे कल्याणवर्द्धनम् ।

व्यापारेण धनप्राप्तिविद्यावाहनमुत्तमम् ॥ ३१॥

 

विवाहोत्सवकार्याणि चतुष्पाज्जीवलाभकृत् ।

सौम्यमासे महत्सौख्यं स्ववारे राजदर्शनम् ॥ ३२॥

 

सुगन्धपुष्पशय्यादि स्त्रीसौख्यं चातिरोभनम् ।

महाराजप्रसादेन धनलाभो महद्यशः ॥ ३३॥

 

दायेशात्केन्द्रलाभे वा दुश्चिक्ये भाग्यकर्मगे ।

देहारोग्यं हृदुत्साह इष्टसिद्धिः सुखावहा ॥ ३४॥

 

पुण्यश्लोकादिकीर्तिश्च पुराणश्रवणादिकम् ।

विवाहो यज्ञदीक्षा च दानधर्मदयादिकम् ॥ ३५॥

 

षष्ठाष्टमव्यये सौम्ये मन्देनापि युतेक्षिते ।

दायेशात्षष्ठरिःफे वा रन्ध्रे वा पापसंयुते ॥ ३६॥

 

देवभाह्मणनिन्दा च भोगभाग्यविवर्जितः ।

सत्यहीनश्च दुर्बुद्धिश्चौराहिनृपपीडनम् ॥ ३७॥

 

अकस्मात्कलहश्चैव गुरुपुत्रादिनाशनम् ।

अर्थव्ययो राजकोपो दारपुत्रादिपीडनम् ॥ ३८॥

 

द्वितीयद्यूननाथे वा ह्यपमृत्युभयं वदेत् ।

तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ ३९॥

 

राहोरन्तर्गते केतौ भ्रमणं राजतो भयम् ।

वातज्वरादिरोगश्च चतुष्पाज्जीवहानिकृत् ॥ ४०॥

 

अष्टमाधिसंयुक्ते देहजाड्यं मनोव्यथा ।

शुभयुक्ते शुभैर्दृष्टे देहसौख्यं धनागमः ।

राजसम्मानभूषाप्तिर्गृहे शुभकरो भवेत् ॥ ४१॥

 

लग्नाधिपेन सम्बन्धे इष्टसिद्धिः सुखावहा ।

लग्नाधिपसमायुक्ते लाभो वा भवति ध्रुवम् ॥ ४२॥

 

चतुष्पाज्जिवलाभः स्यात्केन्द्रे वाथ त्रिकोणगे ।

रन्ध्रस्थानगते केतौ व्यये वा बलवर्जिते ॥ ४३॥

 

तद्भुक्तौ बहुरोगः स्याच्चोराहिव्रणपीडनम् ।

पितृमातृवियोगश्च भातृद्वेषो मनोरुजा ॥ ४४॥

 

द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।

तद्दोषपरिहारार्थं छागदानं च कारयेत् ॥ ४५॥

 

राहोरन्तर्गते शुक्रे कग्नात्केन्द्गत्रिकोणगे ।

लाभे वा बलसंयुक्ते योगप्राबल्यमादिशेत् ॥ ४६॥

 

विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् ।

पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः ॥ ४७॥

 

सम्मानं राजसम्मनं राज्यलाभो महत्सुखम् ।

स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ॥ ४८॥

 

नूतनं गृहनिर्माणं नित्यं मिष्ठान्नभोजनम् ।

कलत्रपुत्रविभवं मित्रसंगः सुभोजनम् ॥ ४९॥

 

अन्नदानं प्रियं नित्यं दानधर्मादिसंग्रहः ।

महाराजप्रसादेन वाहनाम्बरभूषणम् ॥ ५०॥

 

व्यवसायात्फलाधिक्यं विवाहो मौञ्जिबन्धनम् ।

षष्ठाष्टमव्यये शुक्रे नीचे शत्रुगृहे स्थिते ॥ ५१॥

 

मन्दारफणिसंयुक्ते तद्भुक्तौ रोगमादिशेत् ।

अकस्मात्कलहं चैव पितृपुत्रवियोगकृत् ॥ ५२॥

 

स्वबन्धुजनहानिश्च सर्वत्र जनपीडनम् ।

दायादकलहश्चैव स्वप्रभोः स्वस्य मृत्युकृत् ॥ ५३॥

 

कलत्रपुत्रपीडा च शूलरोगादिसम्भवः ।

दायेशात्केन्द्रराशिस्थे त्रिकोणे वा समन्विते ॥ ५४॥

 

लाभे वा कर्मराशिस्थे क्षेत्रपालमहत्सुखम् ।

सुगन्धवस्त्रशय्यादि गानवाद्यसुखं भवेत् ॥ ५५॥

 

छत्रचामरभूषाप्तिः प्रियवस्तुसमन्विता ।

दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥ ५६॥

 

विप्राहिनृपचौरादिमूत्रकृच्छ्रान्महद्भयम् ।

प्रमेहाद्रौधिरो रोगः कुत्सितान्नं शिरोव्यथा ॥ ५७॥

 

कारागृहप्रवेशश्च राजदण्डाद्धनक्षयः ।

द्वितीयद्यूननाथे वा दारपुत्रादिनाशनम् ॥ ५८॥

 

आत्मपीडा भयं चैव ह्यपमृत्युभयं भवेत् ।

दुर्गालक्ष्मीजपं कुर्यात् ततःसुखमवाप्नुयात् ॥ ५९॥

 

राहोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे ।

त्रिकोणे लाभगे वाऽपि तुङ्गांशे स्वांशगेऽपि वा ॥ ६०॥

 

शुभग्रहेण सन्दृष्टे राजप्रीतिकरं शुभम् ।

धनधान्यसमृद्धिश्च ह्यल्पमान सुखवाहम् ॥ ६१॥

 

अल्पग्रामाधिपत्यं च स्वल्पलाभो भविष्यति ।

भाग्यलग्नेशसंयुक्ते कर्मेशेन निरीक्षिते ॥ ६२॥

 

राजाश्रयो महाकीर्तिर्विदेशगमनं तथा ।

देशाधिपत्ययोगश्च गजश्वाम्बरभूषणम् ॥ ६३॥

 

मनोऽभिष्टप्रदानं च पुत्रकल्याणसम्भवम् ।

दयेशाद्रिःफरन्ध्रस्थे षष्ठे वा नीचगेऽपि वा ॥ ६४॥

 

ज्वरातिसाररोगश्च कलहो राजविग्रहः ।

प्रयाणं शत्रुवृद्धिश्च न्रिपचौराग्निपीडनम् ॥ ६५॥

 

दायेशात्केन्द्रकोणे वा दश्चिक्ये लाभगेऽपि वा ।

विदेशे राजसम्मानं कल्याणं च शुभावहम् ॥ ६६॥

 

द्वितीयद्यूननाथे तु महारोगो भविष्यति ।

सूर्यप्रणामं शान्तिं च कुर्यादारोग्यसम्भवाम् ॥ ६७॥

 

राहोरन्तर्गते चन्द्रे स्वक्षेत्रे स्वोच्चगेऽपि वा ।

केन्द्रत्रिकोणलाभे वा मित्रर्क्षे शुभसंयुते ॥ ६८॥

 

राजत्वं राजपूज्यत्वं धनार्थं धनलाभकृत् ।

आरोग्यं भूषण्ं चैव मित्रस्त्रीपुत्रसम्पदः ॥ ६९॥

 

पूर्णे चन्द्रे फलं पूर्णं राजप्रीत्या शुभावहम् ।

अश्ववाहनलाभः स्यद्गृहक्षेत्रादिवृद्धिकृत् ॥ ७०॥

 

दायेशात्सुखभाग्यस्थे केन्द्रे वा लाभगेऽपि वा ।

लक्ष्मीकटाक्षचिह्नानि गृहे कल्याणसम्भवः ॥ ७१॥

 

सर्वकार्यसिद्धिः स्याद्धनधान्यसुखावहा ।

सत्कीर्तिलाभसम्मानं देव्याराधनमाचरेत् ॥ ७२॥

 

दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते ।

पिशाचक्षुद्रव्याघ्राद्य्सिर्गृहक्षेत्रार्थनाशनम् ॥ ७३॥

 

मार्गे चौरभयं चैव व्रणाधिक्य महोदयम् ।

द्वितीयद्यूननाथे तु अपमृत्युस्तदा भवेत् ॥ ७४॥

 

श्वेतां गां महिषीं दद्याद् विप्रायारोग्यसिद्धये ।

ततः सौख्यमवाप्नोति चन्द्रग्रहप्रसादतः ॥ ७५॥

 

राहोरन्तर्गते भौमे लग्नाल्लाभत्रिकोणगे ।

केन्द्रे वा शुभसंयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ॥ ७६॥

 

नष्टराज्यधन्प्राप्तिर्गृहक्षेत्राभिवृद्धिकृत् ।

इष्टदेवप्रसादेन सन्तानसुखभाग्भवेत् ॥ ७७॥

 

क्षिप्रभोज्यान्महत्सौख्यं भूषणश्वाम्बरादिकृत् ।

दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥ ७८॥

 

रक्तवस्त्रादिलाभः स्यात्प्रयाणं राजदर्शनम् ।

पुत्रवर्गेषु कल्याणं स्वप्रभोश्च महत्सुखम् ॥ ७९॥

 

सेनपत्यं महोत्साहो भ्रातृवर्गधनागमः ।

दायेशाद्रन्ध्ररिःफे वा षष्ठे पापसमन्विते ॥ ८०॥

 

पुत्रदारादिहानिश्च सूदराणां च पीडनम् ।

स्थानभ्रंशो बन्धुवर्गदारपुत्रविरोधनम् ॥ ८१॥

 

चौराहिव्रणभीतिश्च स्वदेहस्य च पीडनम् ।

आदौ क्लेशकरं चैव मध्यान्ते सौखमाप्नुयात् ॥ ८२॥

 

द्वितीयद्यूननाथे तु देहालस्यं महद्भयम् ।

अनड्वाहं च गां दद्यादारोग्यसुखलब्धये ॥ ८३॥

 


 

 

         अथ जीवान्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ५६॥

 

स्वोच्चे स्वक्षेत्रगे जीवे लग्नात्केन्द्रत्रिकोणगे ।

अनेकराजधीशो वा सम्पन्नो राजपूजितः ॥ १॥

 

मोमहिष्यादिलाभश्च वस्त्रवाहनभूषणम् ।

नूतनस्थाननिर्माणं हर्म्यप्राकारसंयुतम् ॥ २॥

 

गजान्तैश्वर्यसम्पत्तिर्भाग्यकर्मफलओदयः ।

ब्राह्मणप्रभुसम्मानं समानं प्रभुदर्शनम् ॥ ३॥

 

स्वप्रभोः स्वफलाधिक्य दारपुत्रादिलाभकृत् ।

नीचांशे नीचराशिस्थे षष्ठाष्टमव्ययराशिगे ॥ ४॥

 

नीचसङ्गो महादुःखं दायादजनविग्रहः ।

कलहो न विचारोस्य स्वप्रभुष्वपमृत्युकृत् ॥ ५॥

 

पुत्रदारवियोगश्च धनधान्यार्थहानिकृत् ।

सप्तमाधिपदोषेण देववाधा भविष्यति ॥ ६॥

 

तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।

रुद्रजाप्यं च गोदानं कुर्यात् स्वाऽभीष्टलब्धये ॥ ७॥

 

जीवस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रमित्रभे ।

लग्नात्केन्द्रत्रिकोणस्थे लाभे वा बलसंयुते ॥ ८॥

 

राज्यलाभो महत्सौख्यं वस्त्राभरणसंयुतम् ।

धनधान्यादिलाभश्च स्त्रीलाभो बहुसौख्यकृत् ॥ ९॥

 

वाहनाम्बरपश्वादिभूलाभः स्थानलाभकृत् ।

पुत्रमित्रादिसौख्यं च नरवाहनयोगकृत् ॥ १०॥

 

नीलवस्त्रादिलाभश्च नीलाश्वं लभते च सः ।

पश्चिमां दिशमाश्रित्य प्रयाणं राजदर्शनम् ॥ ११॥

 

अनेकयानलाभं च निर्दिशेन्मन्दभुक्तिषु ।

लग्नात्षष्ठाष्टमे मन्दे व्यये नीचेऽस्तगेऽप्यरौ ॥ १२॥

 

धनधान्यादिनाशश्च ज्वरपीडा मनोरुजः ।

स्त्रीपुत्रादिषु पीडा वाव्रणार्त्यादिकमुद्भवेत् ॥ १३॥

 

गृहे त्वशुभकार्याणि भ्र्त्यवर्गादिपीडनम् ।

गोमहिष्यादिहानिश्च बन्धुद्वेषी भविष्यति ॥ १४॥

 

दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ।

भूराभश्चार्थलाभश्च पुत्रलाभसुखं भवेत् ॥ १५॥

 

गोमहिष्यादिलाभश्च शूद्रमूलाद्धनं तथा ।

दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥ १६॥

 

धनधान्यादिनाशश्च बन्धुमित्रविरोधकृत् ।

उद्योगभङ्गो देहार्तिः स्वजनानां महद्भयम् ॥ १७॥

 

द्विसप्तमाधिपे मन्दे ह्यपमृत्युर्भविष्यति ।

तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ १८॥

 

कृष्णां गां महिषीं दद्यादनेनारोग्यमादिशेत् ।

मन्दग्रहप्रसादेन सत्यं सत्यं द्विजोत्तम ॥ १९॥

 

जीवस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे ।

स्वोच्चे वा स्वर्क्षगे वापि दशाधिपसमन्विते ॥ २०॥

 

अर्थलाभो देहसौख्यं राज्यलाभो महत्सुखम् ।

महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ॥ २१॥

 

वाहनाम्बरपश्वादिगोधनैस्संकुलं गृहम् ।

महीसुतेन संदृष्टे शत्रुवृद्धिः सुखक्षयः ॥ २२॥

 

व्यवसायात्फलं निष्टं ज्वरातीमारपीडनम् ।

दायेशाद्भाग्यकोणे वा केन्द्रे वा तुङ्गराशिगे ॥ २३॥

 

स्वदेशे धनलाभश्च पितृमातृसुखावहा ।

गजवाजिसमायुक्तो राजमित्रप्रसादतः ॥ २४॥

 

दायेशात्षष्ठरन्ध्रस्थे व्यये वा पापसंयुते ।

शुभदृष्टिविहीने च धन्धान्यपरिच्युतिः ॥ २५॥

 

विदेशगमनं चैव मार्गे चौरभयं तथा ।

व्रणदाहाक्षिरोगश्च नानादेशपरिभ्रमः ॥ २६॥

 

लग्नात्षष्ठाष्टमभावे वा व्यये वा पापसंयुते ।

अक्समात्कलहश्चैव गृहे मिष्ठुरभावणम् ॥ २७॥

 

चतुष्पाज्जीवहानिश्च व्यवहारे तथैव च ।

अपमृत्युभयं चैव शत्रूणां कलहो भवेत् ॥ २८॥

 

शुभदृष्टे शुभैर्युक्ते दारसौख्यं धनागमः ।

आदौ शुभं देहसौख्यं वाहनाम्बरलाभकृत् ॥ २९॥

 

अन्ते तु धनहानिश्चेत्स्वात्मसौख्यं न जायते ।

द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति ॥ ३०॥

 

तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ।

आयुर्वृद्धिकरं चैव सर्वसौभाग्यदायकम् ॥ ३१॥

 

जीवस्यान्तर्गते केतौ शुभग्रहसमन्विते ।

अल्पसौख्यधनव्याप्तिः कुत्सितान्नस्य भोजनम् ॥ ३२॥

 

परान्नं चैव श्राद्धान्नं पापमूलाद्धनानि च ।

दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥ ३३॥

 

राजकोपो धनच्छेदो बन्धनं रोगपीडनम् ।

बलाहानिः पितृद्वेषो भ्रातृद्वेषो मनोरुजम् ॥ ३४॥

 

दायेशात्सुतभाग्यस्थे वाहने कर्मगेऽपि वा ।

नरवाहनयोगश्च गजाश्वाम्बरसङ्कुलम् ॥ ३५॥

 

महाराजप्रसादेन स्वेष्टकार्यार्थलाभकृत् ।

व्यवसायात्फलाधिक्यं गोमहिष्यादिलाभकृत् ॥ ३६॥

 

यवनप्रभुमूलाद्वा धनवस्त्रादिलाभकृत् ।

द्वितीयद्यूननाथे तु देहवाधा भविष्यति ॥ ३७॥

 

छागदानं प्रकुर्वीत मृत्युञ्जयजपं चरेत् ।

सर्वदोषोपशमनीं शान्तिं कुर्याद्विधानतः ॥ ३८॥

 

जीवस्यान्तर्गते शुक्रे भाग्यकेन्द्रेशसंयुते ।

लाभे वा सुतराशिस्थे स्वक्षेत्रे शुभसंयुते ॥ ३९॥

 

नरवाहनयोगश्च गजाश्वाम्बरसंयुतः ।

महारजप्रसादेन लाभाधिक्यं महत्सुखम् ।

नीलाम्बराणां रक्तानां लाभश्चैव भविष्यति ॥ ४०॥

 

पूर्वस्यां दिशि विप्रेन्द्र प्रयाणं धन्लाभदम् ।

कल्याणं च महाप्रीतिः पितृमातृसुखावहा ॥ ४१॥

 

देवतागुरुभक्तिश्च अन्नदानं महत्तथा ।

तडागगोपुरादीनि दिशेत् पुण्यानि भूरिशः ॥ ४२॥

 

षष्ठाष्टमव्यये नीचे दायेशाद्वा तथैव च ।

कल्हो बन्धुवैषम्यं दारपुत्रादिपीडनम् ॥ ४३॥

 

मन्दारराहुसंयुक्ते कलहो राजतो भयम् ।

स्त्रीमूलात्कलहश्चैव श्वसुरात्कलहस्तथा ॥ ४४॥

 

सोदरेण विवादः स्याद्धनधान्यपरिच्युतिः ।

दायेशात्केन्द्रराशिस्थे धने वा भाग्यगेऽपि वा ॥ ४५॥

 

धनधान्यादिलाभश्च स्र्/ईलाभो राजदर्शनम् ॥ ४६॥

 

वाहनं पुत्रलाभश्च पशुवृद्धिर्महत्सुखम् ।

गीतावाद्यप्रसङ्गादिर्विद्वज्जनसमागमः ॥ ४७॥

 

दिव्यान्नभोजनं सौख्यं स्वबन्धुजनपोषकम् ।

द्विसप्तमाधिपे शुक्रे तद्दशानां धनक्षतिः ॥ ४८॥

 

अपमृत्युभयं तस्य स्त्रीमूलादौषधादितः ।

तस्य रोगस्य शान्त्यर्थं शान्तिकर्म समाचरेत् ॥ ४९॥

 

श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ।

शुक्रग्रहप्रसादेन ततः सुखमवाप्नुयात् ॥ ५०॥

 

जीवस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा ।

केन्द्रे वाऽथत्रिकोणे च दुश्चिक्ये लाभगेऽपि वा ॥ ५१॥

 

धने वा बलसंयुते दायेशाद्वा तथैव च ।

तत्काले धनलाभः स्याद्राजसम्मानवैभवम् ॥ ५२॥

 

वाहनाम्बरपश्वादिभूषणं पुत्रसम्भवः ।

मित्रप्रभुवशादिष्टं सर्वकार्ये शुभावहम् ॥ ५३॥

 

लग्नादष्टमव्यये सूर्ये दायेशाद्वा तथैव च ।

शिरोरोगादिपीडा च ज्वरपीडा तथैव च ॥ ५४॥

 

सत्कर्मसु तदा हीनः पापकर्मचयस्तथा ।

सर्वत्र जनविद्वेषो ह्यात्मबन्धुवियोगकृत् ॥ ५५॥

 

अकस्मात्कलहश्चैव जीवस्यान्तर्गते रवौ ।

द्वितीयद्यूननाथे तु देहपीडा भविष्यति ॥ ५६॥

 

तद्दोषपरिहारार्थमादित्यहृदयं जपेत् ।

सर्वपीडोपशमनं श्रीसूर्यस्य प्रसादतः ॥ ५७॥

 

जीवस्यान्तर्गते चन्द्रे केन्द्रे लाभत्रिकोणगे ।

स्वोच्चे वा स्वर्क्षराशिस्थे पूर्णे चैव बलैर्युते ॥ ५८॥

 

दायेशाच्छुभराशिस्थे राजसम्मानवैभवम् ।

दारपुत्रादिसौख्यं च क्षीराणं भोजनं तथा ॥ ५९॥

 

सत्कर्म च तथा कीर्तिः पुत्रपौत्रादिवृद्धिदा ।

महाराजप्रसादेन सर्वसौख्यं धनागमः ॥ ६०॥

 

अनेकजनसौख्यं च दानधर्मादिसंग्रहः ।

षष्ठाष्टमव्यये चन्द्रे स्थिते वा पापसंयुते ॥ ६१॥

 

दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।

मानार्थबन्धुहानिश्च विदेशपरिविच्युतिः ॥ ६२॥

 

नृपचौरादिपीडा च दायादजनविग्रहः ।

मातुलादिवियोगश्च मातृपीडा तथैव च ॥ ६३॥

 

द्वितीयषष्ठयोरीशे देहपीडा भविष्यति ।

तद्दोषपरिहारार्थं दुर्गापाठं च कारयेत् ॥ ६४॥

 

जीवस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।

स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ॥ ६५॥

 

विद्याविवाहकार्याणि ग्रामभूम्यादिलाभकृत् ।

जनसामर्थ्यमाप्नोति सर्वकार्यार्थसिद्धिदम् ॥ ६६॥

 

दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ।

शुभयुक्ते शुभैर्दृष्टे धनधान्यादिसम्पदः ॥ ६७॥

 

मिष्ठान्नदानविभवं राजप्रीतिकरं शुभम् ।

स्त्रीसौख्यं च सुतवाप्तिः पुण्यतीर्थफलं तथा ॥ ६८॥

 

दायेशाद्रन्ध्रभावे वा व्यये वा नीचगेऽपि वा ।

पापयुतेक्षिते वापि धान्यार्थगृहनाशनम् ॥ ६९॥

 

नानरोगभयं दुःखं नेत्ररोगादिसम्भवः ।

पूर्वार्द्धे कष्टमधिकमपरार्द्धे महत्सुखम् ॥ ७०॥

 

द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजः ।

वृषभस्य प्रदानं तु सर्वसम्पत्प्रदायकम् ॥ ७१॥

 

जीवस्यान्तर्गते राहौ स्वोच्चे वा केन्द्रगेऽपि वा ।

मूलत्रिकोणे भाग्ये च केन्द्राधिपसमन्विते ॥ ७२॥

 

शुभयुतेक्षिते वापि योगप्रीतिं समादिशेत् ।

भुक्त्यादौ पञ्चमासांश्च धनधान्यादिकं लभेत् ॥ ७३॥

 

देशग्रामाधिकं च यवनप्रभुदर्शनम् ।

गृहे कल्याणसम्पत्तिर्बहुसेनाधिपत्यकम् ॥ ७४॥

 

दूरयात्रादिगमनं पुण्यधर्मादिसंग्रहः ।

सेतुस्नानफलावाप्तिरिष्टसिद्धिः सुखावहा ॥ ७५॥

 

दायेषाद्रन्ध्रभावे वा व्यये वा पापसंयुते ।

चौराहिव्रणभीतिश्च राजवैषम्यमेव च ॥ ७६॥

 

गृहे कर्मकलापेन व्याकुलो भवति ध्रुवम् ।

सोदरेण विरोधः स्याद्दायादजनविग्रहः ॥ ७७॥

 

गृहे त्वशुभकार्याणि दुःस्वप्नादिभयं ध्रुवम् ।

अकस्मात्कलहश्चैव क्षूद्रशून्यादिरोगकृत् ॥ ७८॥

 

द्विसप्तमस्थिते राहौ देहवाधां विनिर्दिशेत् ।

तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥ ७९॥

 

छागदानं प्रकुर्वीत सर्वसौख्यमवाप्नुयात् ।

देवपूयप्रसादेन राहुतुष्ट्या द्विजोत्तम ॥ ८०॥

 


 

 

          अथ शन्यन्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ५७॥

 

मूलत्रिकोणे स्वर्क्षे वा तुलायामुच्चगेऽपि वा ।

केन्द्रत्रिकोणलाभे वा राजयोगादिसंयुते ॥ १॥

 

राज्यलाभो महत्सौख्यं दारपुत्रादिवर्धनम् ।

वाहनत्रयसंयुक्तं गजाश्वाम्बरसङ्कुलम् ॥ २॥

 

महाराजप्रसादेन सेनापत्यादिलाभकृत् ।

चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् ॥ ३॥

 

तथाऽष्टमे व्यये मन्दे नीचे वा पापसंयुते ।

तद्भुक्त्यादौ राजभीतिर्विषशस्त्रादिपीडनम् ॥ ४॥

 

रक्तस्त्रावो गुल्मरोगो ह्यतिमारादिपीडनम् ।

मध्ये चौरादि भीतिश्च देशत्यागो मनोरुजः ॥ ५॥

 

अन्ते शुभकरी चैव शनेरन्तर्दशा द्विज ।

द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ६॥

 

तद्दोषपरिहारार्थं म्र्ट्युञ्जयजपं चरेत् ।

ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ॥ ७॥

 

मन्दस्यान्तर्गते सौम्ये त्रिकोणे केन्द्रगेऽपि वा ।

सम्मानं च यशः कीर्तिं विद्यालाभं धनागमम् ॥ ८॥

 

स्वदेशे सुखमाप्नोति वाहनादिफलैर्युतम् ।

यज्ञादिकर्मसिद्धिश्च राजयोगादिसम्भवम् ॥ ९॥

 

देहसौख्यं हृदुत्साहं गृहे कल्याणसम्भवम् ।

सेतुस्नानफलावाप्तिस्तीर्थयात्रादिकर्मणा ॥ १०॥

 

वाणिज्याद्धनलाभश्च पुराणश्रवणादिकम् ।

अन्नदानफलं चैव नित्यं मिष्ठान्नभोजनम् ॥ ११॥

 

षष्ठाष्टमव्यये सौम्ये नीचे वास्तंगते सति ।

रव्यारफणिसंयुक्ते दायेशाद्वा तथैव च ॥ १२॥

 

नृपाभिषेकमर्थाप्तिर्देशग्रामाधिपत्यता ।

फलमीदृशमादौ तु मध्यान्ते रोगपीडनम् ॥ १३॥

 

नष्टानि सर्वकार्याणि व्याकुलत्वं महद्भयम् ।

द्वितीयसप्तमाधिशे देहबाधा भविष्यति ॥ १४॥

 

तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ।

अन्नदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ॥ १५॥

 

मन्दस्यान्तर्गते केतौ शुभदृष्टियुतेक्षिते ।

स्वोच्चे वा शुभराशिस्थे योगकारकसंयुते ॥ १६॥

 

केन्द्रकोणगते वापि स्थानभ्रंशो महद्भयम् ।

दरिद्रबन्धनं भीतिः पुत्रदारादिनाशनम् ॥ १७॥

 

स्वप्रभोश्च महाकष्टं विदेशगमनं तथा ।

लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः ॥ १८॥

 

गङ्गादिसर्वतीर्भेषु स्नानं दैवतदर्शनम् ।

दायेशात्केन्द्रकोणे वा तृतीयभवराशिगे ॥ १९॥

 

समर्थो धर्मबुद्धिश्च सौख्यं नृपसमागमः ।

तथाऽष्टमे व्यये केतौ दायेशाद्वा तथैव च ॥ २०॥

 

अपमृत्युभयं चैव कुत्सितान्नस्य भोजनम् ।

शीतज्वरातिसारश्च व्रणचौरादिपीडनम् ॥ २१॥

 

दारपुत्रवियोगश्च संसारे भवति ध्रुवम् ।

द्वितियद्यूनराशिस्थे देह पीडा भविष्यति ॥ २२॥

 

छागदानं प्रकुर्वीत ह्यपमृत्युनिवारणम् ।

केतुग्रहप्रसादेन सुखशान्तिमवाप्नुयात् ॥ २३॥

 

मन्दस्यान्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रगेऽपि वा ।

केन्द्रे वा शुभसंयुक्ते त्रिओकोणे लाभगेऽपि वा ॥ २४॥

 

दारपुत्रधनप्राप्तिर्देहारोग्यं महोत्सवः ।

गृहे कल्याण्सम्पत्ति राज्यलाभं महत्सुखम् ॥ २५॥

 

महाराजप्रसादेन हीष्टसिद्धिः सुखावहा ।

स्सम्मानं प्रभुसम्मानं प्रियवस्त्रादिलाभकृत् ॥ २६॥

 

द्विपान्तराद्वस्त्रलाभः श्वेताश्वो महिषी तथा ।

गुरुचारवशाद्भाग्यं सौख्यं च धनसम्पदः ॥ २७॥

 

शनिचारान्मनुष्योऽसौ योगमाप्नोत्यसंशयम् ।

शत्रुनीचास्तगे शुक्रे षष्ठाष्टमव्ययराशिगे ॥ २८॥

 

दारनाशो मनःक्लेशः स्थाननाशो मनोरुजः ।

दारानां स्वजनक्लेशः सन्तापो जनविग्रहः ॥ २९॥

 

दायेशाद्भाग्यगे चैव केन्द्रे वा लाभसंयुते ।

राजप्रीतिकरं चैव मनोऽभीष्टप्रदायकम् ॥ ३०॥

 

दानधर्मदयायुक्तं तीर्थयात्रादिकं फलम् ।

सास्र्तार्थकाव्यरचनां वेदान्तश्रवणादिकम् ॥ ३१॥

 

दारपुत्रादिसौख्यं च लभते नाऽत्र संशयः ।

दायेशाद्व्ययगे शुक्रे षष्ठे वा ह्यष्टमेऽपि वा ॥ ३२॥

 

नेत्रपीडा ज्वरभयं स्वकुलाचारवर्जितः ।

कपोले दन्तशूलादि हृदि गुह्ये च पीडनम् ॥ ३३॥

 

जलभीतिर्मनस्तापो वृक्षात्पतनसम्भवः ।

राजद्वारे जनद्वेषः सोधरेण विरोधनम् ॥ ३४॥

 

द्वितीयसप्तमाधीशे आत्मक्लेशो भविष्यति ।

तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥ ३५॥

 

श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धिदाम् ।

जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ॥ ३६॥

 

मन्दस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा ।

भाग्याधिपेन संयुक्ते केन्द्रलाभत्रिकोणगे ॥ ३७॥

 

शुभदृष्टियुते वापि स्वप्रभोश्च महत्सुखम् ।

गृहे कल्याणसम्पत्तिः पुत्रादिसुखवर्द्धनम् ॥ ३८॥

 

वाहनाम्बरपश्वादिगोक्षीरैस्संकुलं गृहम् ।

लग्नाष्टमव्यये सूर्ये दायेशाद्वा तथैव च ॥ ३९॥

 

हृद्रोगो मानहानिश्च स्थानभ्रंशो मनोरुजा ।

इष्ट्बन्धुवियोगश्च उद्योगस्य विनाशनम् ॥ ४०॥

 

तापज्वरादिपीडा च व्याकुलत्वं भयं तथा ।

आत्मसम्बन्धिमरणमिष्टवस्तुवियोगकृत् ॥ ४१॥

 

द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।

तद्दोषपरिहारार्थं सूर्यपूजां च कारयेत् ॥ ४२॥

 

मन्दस्यान्तर्गते चन्द्रे जीवदृष्टिसमन्विते ।

स्वोच्चे स्वक्षेत्रकेन्द्रस्थे त्रिकोणे लाभगेऽपि वा ॥ ४३॥

 

पूर्णे शुभग्रहैर्युक्ते राजप्रीतिसमागमः ।

महाराजप्रसादेन वाहनाम्बरभूषणम् ॥ ४४॥

 

सौभाग्यं सुखवृद्धिं च भृत्यानां परिपालनम् ।

पितृमातृकुले सौख्यं पशुवृद्धिः सुखावहा ॥ ४५॥

 

क्षीणे वा पापसंयुक्ते पापदृष्टे वा नीचगे ।

क्रूरांशकगते वापि क्रूरक्षेत्रगतेऽपि वा ॥ ४६॥

 

जातकस्य महत्कष्टं राजकोपो धनक्षयः ।

पितृमातृवियोगश्च पुत्रीपुत्रादिरोगकृत् ॥ ४७॥

 

व्यवसायात्फलं नेष्टं नानामार्गे धनव्ययः ।

अकाले भोजनं चैव मौषधस्य च भक्षणम् ॥ ४८॥

 

फलमेतद्विजानीयादादौ सौख्यं धनागमः ।

दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा ॥ ४९॥

 

वाहनाम्बरपश्वादिभ्रातृवृद्धिः सुखावहा ।

पितृमातृसुखावाप्तिः स्त्रीसौख्यं च धनागमः ॥ ५०॥

 

मित्रप्रभुवशादिष्टं सर्वसौख्यं शुभावहम् ।

दायेशाद्द्वादश भावे रन्ध्रे वा बलवर्जिते ॥ ५१॥

 

शयनं रोगमालस्यं स्थानभ्रष्टं सुखापहम् ।

शत्रुवृद्धिविरोधं च बन्धुद्वेषमवाप्नुयात् ॥ ५२॥

 

द्वितीयद्यूननाथे तु देहालस्य भविष्यति ।

तद्दोषशमनार्थं च तिलहोमादिकं चरेत् ॥ ५३॥

 

गुडं घृतं च दध्नाक्तं तण्डुलं च यथाविधि ।

श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ ५४॥

 

मन्दस्यान्तर्गते भौमे केन्द्रलाभत्रिकोणगे ।

तुङ्गे स्वक्षेत्रगे वापि दशाधिपसमन्विते ॥ ५५॥

 

लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः ।

राजप्रीतिकरं सौख्यं वाहनाम्बरभूषणम् ॥ ५६॥

 

सेनापत्यं नृपप्रीतिः कृषिगोधान्यसम्पदः ।

नूतनस्थाननिर्माणं भ्रातृवर्गेष्टसौख्यकृत् ॥ ५७॥

 

नीचे चास्तङ्गते भौमे लग्नादष्टव्ययस्थिते ।

पापदृष्टियुते वापि धनहानिर्भविष्यति ॥ ५८॥

 

चौराहिव्रणशस्त्रादिग्रन्थिरोगादिपीडनम् ।

भ्रातृपित्रादिपीडा च दायादजनविग्रहः ॥ ५९॥

 

चतुष्पाज्जीवहानिश्च कुत्सितान्नस्य भोजनम् ।

विदेशगमनं चैव नानमार्गे धनव्ययः ॥ ६०॥

 

अष्टमद्यूननाथे तु द्वितीयस्थेऽथ वा यदि ।

अपमृत्युभयं चैव नानाकष्टं पराभवः ॥ ६१॥

 

तद्दोषपरिहारार्थं शान्तिहोमं च कारयेत् ।

वृषदानं प्रकुर्वीत सर्वारिष्टनिवारणम् ॥ ६२॥

 

मन्दस्यान्तर्गते राहौ कलहश्च मनोव्यथा ।

देहपीडा मनस्तापः पुत्रद्वेषो रुजोभयम् ॥ ६३॥

 

अर्थव्ययो राजभयं स्वजनादिविरोधिता ।

विदेशगमनं चैव गृहक्षेत्रादिनाशनम् ॥ ६४॥

 

लग्नाधिपेन संयुक्ते योगकारकसंयुते ।

स्वोच्चे स्वक्षेत्रगे केन्द्रे दायेशाल्लाभराशिगे ॥ ६५॥

 

आदौ सौख्यं धनावाप्तिं गृहक्षेत्रादिसम्पदम् ।

देवब्राह्मणभक्तिं च तीर्थयात्रादिकं लभेत् ॥ ६६॥

 

चतुष्पाज्जीवलाभः स्याद्गृहे कल्याण्वर्द्धनम् ।

मध्ये तु राजभीतिश्च पुत्रमित्रविरोधनम् ॥ ६७॥

 

मेषे कन्यागते वापि कुलीरे वृषभे तथा ।

मीनकोदण्डसिंहेषु गजान्तैश्वर्यमादिशेत् ॥ ६८॥

 

राजसम्मनभूषाप्तिं मृदुलाभरसौख्यकृत् ।

द्विसप्तमाधिपैर्युक्ते देहबाधा भविष्यति ॥ ६९॥

 

मृत्युञ्जयं प्रकुर्वीत छागदानं च कारयेत् ।

वृषदानं प्रकुर्वीत सर्वसम्पत्सुखावहम् ॥ ७०॥

 

मन्दस्यान्तर्गते जीवे केन्द्रे लाभत्रिकोणगे ।

लग्नाधिपेन संयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ॥ ७१॥

 

सर्वकार्यार्थसिद्धिः स्याच्छोभनं भवति ध्रुवम् ।

महाराजप्रसादेन धनवाहनभूषणम् ॥ ७२॥

 

सन्मानं प्रभुसम्मानं प्रियवस्त्रार्थलाभकृत् ।

देवतागुरुभक्तिश्च विद्वज्जनसमागमः ॥ ७३॥

 

दारपुत्रादिलाभश्च पुत्रकल्याणवैभवम् ।

षष्ठाष्टमव्यये जीवे नीचे वा पापसंयुते ॥ ७४॥

 

निजसम्बन्धिमरणं धनधान्यविनाशनम् ।

राजस्थाने जनद्वेषः कर्यहानिर्भविष्यति ॥ ७५॥

 

विदेशगमनं चैव कुष्ठरोगादिसम्भवः ।

दायेशात्केन्द्रकोणे वा धने वा लाभगेऽपि वा ॥ ७६॥

 

विभवं दारसौभाग्यं राजश्रीधनसम्पदः ।

भोजनाम्बरसौख्यं च दानधर्मादिकं भवेत् ॥ ७७॥

 

ब्रह्मप्र्तिष्ठासिद्धिश्च क्रतुकर्मफलं तथा ।

अन्नदानं महाकीर्तिर्वेदान्तश्रवणादिकम् ॥ ७८॥

 

दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।

बन्धुद्वेषो मनोदुःखं कलहः पदविच्युति ॥ ७९॥

 

कुभोजनं कर्महानी राजदण्डाद्धनव्यय ।

कारागृहप्रवेशश्च पुत्रदारादिपीडनम् ॥ ८०॥

 

द्वितीयद्यूननाथे तु देहवाधा मनोरुजः ।

आत्मसम्बन्धमरणं भविष्यति न संशयः ॥ ८१॥

 

तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।

स्वर्णदानं प्र्कुर्वीत ह्यारोग्यं भवति ध्रुवम् ॥ ८२॥

 


 

 

          अथ बुधान्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ५८॥

 

मुक्ताविद्रुमलाभश्च ज्ञानकर्मसुखादिकम् ।

विद्यामहत्त्वं कीर्तिश्च नूतनप्रभुदर्शनम् ॥ १॥

 

विभवं दारपुत्रादि पितृमातृसुखावहम् ।

स्वोच्चादिस्थेऽथ नीचेऽस्ते षष्ठाष्टमव्ययराशिगे ॥ २॥

 

पापयुक्तेऽथवा दृष्टे धनधान्यपशुक्षयः ।

आत्मबन्धुविरोधश्च शूलरूगादिसम्भवः ॥ ३॥

 

राजकार्यकलापेन व्याकुलो भव्ति ध्रुवम् ।

द्वितीयद्यूननाथे तु दारक्लेशो भविष्यति ॥ ४॥

 

आत्मसम्बन्धिमरणं वातशूलादिसम्भवः ।

तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ ५॥

 

बुधस्यान्तर्गते केतौ लग्नात्केन्द्रत्रिकोणगे ।

शुभयुक्ते शुभैर्दृष्टे लग्नाधिपसमन्विते ॥ ६॥

 

योगकारकसम्बन्धे दायेशात्केन्द्रलाभगे ।

देहसौख्यं धनाल्पत्वं बन्धुस्नेहमथादिशेत् ॥ ७॥

 

चतुष्पाज्जीवलाभः स्यात्संचारेण धनागमः ।

विद्याकीर्तिर्प्रसङ्गश्च समानप्रभुदर्शनम् ॥ ८॥

 

भोजनाम्बरसौख्यं च ह्यादौ मध्ये सुखावहम् ।

दायेशाद्यदि रन्ध्रस्थे व्यये वा पापसंयुते ॥ ९॥

 

वाहनात्पतनं चैव पुत्रक्लेशादिसम्भवः ।

चौरादिराजभीतिश्च पापकर्मरतः सदा ॥ १०॥

 

वृश्चिकादिविषाद्भीतिर्नीचैः कलहसंभवः ।

शोकरोगादिदुःखं च नीचसङ्गादिकं भवेत् ॥ ११॥

 

द्वितीयद्यूननाथे तु देहजाड्यं भविष्यति ।

तद्दोषपरिहाराय छागदानं तु कारयेत् ॥ १२॥

 

सौम्यस्यान्तर्गते शुक्रे केन्द्रे लाभे त्रिकोणगे ।

सत्कथापुण्यधर्मादिसंग्रहः पुण्यकर्मकृत् ॥ १३॥

 

मित्रप्रभुवशादिष्टं क्षेत्रलाभः सुखं भवेत् ।

दशाधिपात्केन्द्रगते त्रिकोणे लाभगेऽपि वा ॥ १४॥

 

तत्काले श्रियमाप्नोति राजश्रीधनसम्पदः ।

वापीकूपतडागदिदानधर्मादिसंग्रहः ॥ १५॥

 

व्यवसायात्फलाधिक्यं धनधान्यसमृद्धिकृत् ।

दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते ॥ १६॥

 

हृद्रोगो मानहानिश्च ज्वरातीसारपीडनम् ।

आत्मबन्धुवियोगश्च संसारे भवति ध्रुवम् ॥ १७॥

 

आत्मकष्टं मनस्तापदायकं द्विजसत्तम ।

द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ १८॥

 

तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ।

जगदम्बाप्रसादेन ततः शान्तिमवाप्नुयात् ॥ १९॥

 

सौम्यस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे ।

त्रिकोणे धनलाभे तु तुङ्गांशे स्वांशगेऽपि वा ॥ २०॥

 

राजप्रसादसुभाग्यं मित्रप्रभुवशात्सुखम् ।

भूम्यात्मजेन संदृष्टे आदौ भूलाभमादिशेत् ॥ २१॥

 

लग्नाधिपेन संदृष्टे बहुसौख्यं धनागमम् ।

ग्रामभूम्यादिलाभं च भोजनाम्बरसौख्यकृत् ॥ २२॥

 

लग्नाष्टमव्यये वापि शन्यारफणिसंयुते ।

दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥ २३॥

 

चौरादिशस्त्रपीडा च पित्ताधिक्यं भविष्यति ।

शिरोरुङ्मनसस्ताप इष्टबन्धुवियोगकृत् ॥ २४॥

 

द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविश्यति ।

तद्दोषपरिहारार्थं शान्तिं कुर्याद्यथाविधि ॥ २५॥

 

सौम्यस्यान्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे ।

स्वोच्चे वा स्वर्क्षगे वापि गुरुदृष्टिसमन्विते ॥ २६॥

 

योगस्थानाधिपत्येन योगप्राबल्यमादिशेत् ।

स्त्रीलाभं पुत्रलाभं च वस्त्रवाहनभूषणम् ॥ २७॥

 

नूतनालयलाभं च नित्यं मिष्ठान्नभोजनम् ।

गीतवाद्यप्रसंगं च शास्त्रविद्यापरिश्रमम् ॥ २८॥

 

दक्षिणां दिशमाश्रित्य प्रयाणं च भविष्यति ।

द्वीपान्तरादिवस्त्राणां लाभश्चैव भविष्यति ॥ २९॥

 

मुक्ताविद्रुमरत्नानि धौतवस्त्रादिकं लभेत् ।

नीचारिक्षेत्रसंयुक्ते देहबाधा भविष्यति ॥ ३०॥

 

दायेशात्केन्द्रकोणस्थे दुश्चिक्ये लाभगेऽपि वा ।

तद्भुक्त्यादौ पुण्यतीर्थस्थानदैवतदर्शनम् ॥ ३१॥

 

मनोधैर्यं हृदुत्साहो विदेशधनलाभकृत् ।

दायेशात्षष्ठरन्ध्रे वा व्यये वा पापसंयुते ॥ ३२॥

 

चोराग्निनृपभीतिश्च स्त्रीसमागमतो भवेत् ।

दुष्कृतिर्धनहानिश्च कृषिगोश्वादिनाशकृत् ॥ ३३॥

 

द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।

तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥ ३४॥

 

वस्त्रदानं प्रकुर्वीत आयुर्वृद्धिसुखावहम् ।

जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ॥ ३५॥

 

सौम्यस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।

स्वोच्चे वा स्वर्क्षगे वापि लग्नाधिपसमन्विते ॥ ३६॥

 

राजानुग्रहशान्तिं च गृहे कल्याणसम्भवम् ।

लक्ष्मीकटाक्षचिह्नानि नष्टराज्यार्थमाप्नुयात् ॥ ३७॥

 

पुत्रोत्सवादिसन्तोषं गृहे गोधनसंकुलम् ।

गृहक्षेत्रादिलाभं च गजवाजिसमन्वितम् ॥ ३८॥

 

राजप्रीतिकरं चैव स्त्रीसौख्यं चातिशोभनम् ।

नीचक्षेत्रसमायुक्ते ह्यष्टमे वा व्ययेऽपि वा ॥ ३९॥

 

पापदृष्टियुते वापि देहपीडा मनोव्यथा ।

उद्योगभङ्गो दशादौ स्वग्रामे धान्यनशनम् ॥ ४०॥

 

ग्रंथिशस्त्रव्रणादीनां भयं तापज्वरादिकम् ।

दायेशात्केन्द्रगे भौमे त्रिकोणे लाभगेऽपि वा ॥ ४१॥

 

शुभदृष्टे धनप्राप्तिर्देहसौख्यं भवेनृणाम् ।

पुत्रलाभो यशोवृद्धिर्भ्रातृवर्गो महाप्रियः ॥ ४२॥

 

दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते ।

तद्भुक्त्यादौ महाक्लेशो भ्रातृवर्गे महद्भयम् ॥ ४३॥

 

नृपाग्निचौरभीतिश्च पुत्रमित्रविरोधनम् ।

स्थानभ्रंशो भवेदादौ मध्ये सौख्यं धनागमः ॥ ४४॥

 

अन्ते तु राजभीतिः स्यात्स्थानभ्रंशोह्यथापिवा ।

द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ॥ ४५॥

 

गोदानं च प्रकुर्वीत मृत्युञ्जयजपं चरेत् ।

शङ्करस्य प्रसादेन ततः सुकह्मवाप्नुयात् ॥ ४६॥

 

बुधस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे ।

कुलीरे कुम्भगे वापि कन्यायां वृषभेपि वा ॥ ४७॥

 

राजसम्मानकीर्तिं च धनं च प्रभविष्यति ।

पुण्यतीर्थस्थानलाभो देवतादर्शनं तथा ॥ ४८॥

 

इष्तापूर्ते च महतो मानश्चाम्बरलाभकृत् ।

भुक्त्यादौ देहपीडा च त्वन्ते सौख्यं विनिर्दिशेत् ॥ ४९॥

 

लग्नाष्टव्ययराशिस्थे तद्भुक्तौ धननाशनम् ।

भुक्त्यादौ देहनाशश्च वातज्वरमजीर्णकृत् ॥ ५०॥

 

लग्नादुपचये राहौ शुभग्रहसमन्विते ।

राजसंलापसन्तोषो नूतनप्रभुदर्शनम् ॥ ५१॥

 

दायेशाद्द्वादशे वापि ह्यष्टमे पापसंयुते ।

निष्ठुरं राजकार्याणि स्थानभ्रंशो महद्भयम् ॥ ५२॥

 

बन्धनं रोगपीडा च निजबन्धुमनोव्यथा ।

हृद्रोगो मानहानिश्च धनहानिर्भविष्यति ॥ ५३॥

 

द्वितीयसप्तमस्थे वा ह्यपमृत्युर्भविष्यति ।

तद्दोषपरिहारार्थं दुर्गालक्ष्मीजपं चरेत् ॥ ५४॥

 

श्वेतां गां महिषीं दद्यादायुआरोग्यदायिनीम् ।

जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ॥ ५५॥

 

बुधस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे ।

स्वोच्चे वा स्वर्क्षगे वापि लाभे वा धनराशिगे ॥ ५६॥

 

देहसौख्यं धनावाप्ती राजप्रीतिस्तथैव च ।

विवाहोत्सवकार्याणि नित्यं मिष्ठान्नभोजनम् ॥ ५७॥

 

गोमहिष्यादिलाभश्च पुराणस्र्/अवणादिकम् ।

देवतागुरुभक्तिश्च दानधर्ममखादिकम् ॥ ५८॥

 

यज्ञकर्मप्रवृद्धिश्च शिवपूजाफलं तथा ।

नीचे वास्तंगते वापि षष्ठाष्टव्ययगेऽपि वा ॥ ५९॥

 

शन्यारदृष्टसंयुक्ते कलहो राजविग्रहः ।

चौरादिदेहपीडा च पितृमातृविनाश्नम् ॥ ६०॥

 

मानहानि राजदण्डो धनहानिर्भविष्यति ।

विषाहिज्वरपीडा च कृषिभूमिविनाशनम् ॥ ६१॥

 

दयेशात्केन्द्रकोणे वा लाभे वा बलसंयुते ।

बन्धुपुत्रहृदुत्साहो शुभं च धनसंयुतम् ॥ ६२॥

 

पशुवृद्धिर्यशोवृद्धिरन्नदानादिकं फलम् ।

दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ॥ ६३॥

 

अङ्गतापश्च वैकल्यं देहबाधा भ्विष्यति ।

कलत्रबन्धुवैषम्यं राजकोपो धनक्षयः ॥ ६४॥

 

अकस्मात्कलहाद्भीतिः प्रमादो द्विजतो भयम् ।

द्वितीयसप्तमस्थे वा देहबाधा भविष्यति ॥ ६५॥

 

तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।

गोभूरिरण्यदानेन सर्वारिष्टं व्यपोहति ॥ ६६॥

 

सौम्यस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रकेन्द्रगे ।

त्रिकोणलाभगे वापि गृहे कल्याणवर्द्धनम् ॥ ६७॥

 

राज्यलाभं महोत्साहं गृहं गोधनसंकुलम् ॥ ६८॥

 

शुभस्थानफलवाप्तिं तीर्थवासं तथादिशेत् ।

अष्टमे वा व्यये मन्दे दायेशाद्वा तथैव च ॥ ६९॥

 

अरातिदुःखबाहुल्यं दारपुत्रादिपीडनम् ।

बुद्धिभ्रंशो बन्धुनाशः कर्मनाशो मनोरुजः ॥ ७०॥

 

विदेशगमनं चैव दुःस्वप्नादिप्रदर्शनम् ।

द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ७१॥

 

तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ।

कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ ७२॥

 


 

 

          अथ केत्वन्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ५९॥

 

केन्द्रे त्रिकोणलाभे वा केतौ लग्नेशसंयुते ।

भाग्यकर्मसुसम्बन्धे वाहनेशसमन्विते ॥ १॥

 

तद्भुक्तौ धनधान्यादि चतुष्पाज्जीवलाभकृत् ।

पुत्रदारादिसौख्यं च राजप्रीतिमनोरुजः ॥ २॥

 

ग्रामभूम्यादिलाभश्च गृहं गोधनसंकुलम् ।

नीचास्तखेटसंयुक्ते ह्यष्टमे व्ययगेऽपि वा ॥ ३॥

 

हृद्रोगो मानहानिश्च धनधान्यपशुक्षयः ।

दारपुत्रादिपीडा च मनश्चांचल्यमेव च ॥ ४॥

 

द्वितीयद्यूननाथेन सम्बन्धे तत्र संस्थिते ।

अनारोग्यं महत्कष्टमात्मबन्धुवियोगकृत् ॥ ५॥

 

दुर्गादेवीजपं कुर्यान्मृत्युञ्जयजपं चरेत् ।

एवं स्वान्तर्गते केतौ ततः सुखमवाप्नुयात् ॥ ६॥

 

केतोरन्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रसंयुते ।

केन्द्रत्रिकोणलाभे वा राज्यनाथेन संयुते ॥ ७॥

 

राजप्रीतिं च सौभाग्यं दिशात्स्वाम्बरसंकुलम् ।

तत्काले श्रियमाप्नोति भाग्यकर्मेशसंयुते ॥ ८॥

 

नष्टराज्यधनप्राप्तिं सुखवाहनसुत्तमम् ।

सेतुस्नानादिकं चैव देवतादर्शनं महत् ॥ ९॥

 

महाराजप्रसादेन ग्रामभूम्यादिलाभकृत् ।

दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥ १०॥

 

देहारोग्यं शुभं चैव गृहे कल्याणशोभनम् ।

भोजनाम्बरभूषाप्तिरथदोलादिलाभकृत् ॥ ११॥

 

दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ।

अकस्मात्कलहं चैव पशुधान्यादिपीडनम् ॥ १२॥

 

नीचस्थे खेटसंयुक्ते लग्नात्षष्ठाष्टराशिगे ।

स्वबन्धुजनवैषम्यं शिरोक्षिव्रणपीडनम् ॥ १३॥

 

हृद्रोगं मानहानिं च धनधान्यपशुक्षयम् ।

कलत्रपुत्रपीडायाः सञ्चारं च समादिशेत् ॥ १४॥

 

द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजम् ।

तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ।

श्वेतां गां महिषीं दद्यादायुआरोग्यवृद्धये ॥ १५॥

 

केतोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा ।

केन्द्रत्रिकोणलाभे वा शुभयुक्तनिरीक्षिते ॥ १६॥

 

धनधान्यादिलाभश्च राजानुग्रहवैभवम् ।

अनेकशुभकार्याणि चेष्टसिद्धिः सुखावहा ॥ १७॥

 

अष्टमव्ययराशिस्थे पापग्रहसमन्विते ।

तद्भुक्तौ राजभीतिश्च पितृमातृवियोगकृत् ॥ १८॥

 

विदेशगमनं चैव चौराहिविषपीडनम् ।

राजमित्रविरोधश्च राजदण्डाद्धनक्षयः ॥ १९॥

 

शोकरोगभयं चैव उष्णाधिक्यं ज्वरो भवेत् ।

दायेशात्लेन्द्रकोणे वा लाभे वा धनसंस्थिते ॥ २०॥

 

देहसौख्यं चार्थलाभ० पुत्रलाभो मनोदृढम् ।

सर्वकार्यार्थसिद्धिः स्यात्स्वल्पग्रामाधिपत्ययुक् ॥ २१॥

 

दायेशाद्रन्ध्ररिःफे वा स्थिते वा पापसंयुते ।

अन्नविघ्नो मनोबीतिर्धनधान्यपशुक्षयः ॥ २२॥

 

आदौ मध्ये महाक्लेशानन्ते सौख्यं विनिर्दिशेत् ।

द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविष्यति ॥ २३॥

 

तस्य शान्तिं प्रकुर्वीत स्वर्णं धेनुं प्रदापयेत् ।

भास्करस्य प्रसादेन ततः सुखमवाप्नुयात् ॥ २४॥

 

केतोरन्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रगेऽपि वा ।

केन्द्रत्रिकोणलाभे वा धने शुभसमन्विते ॥ २५॥

 

राजप्रीतिर्महोत्साहः कल्याणं च महत्सुखम् ।

महाराजप्रसादेन गृहभूम्यादिलाभकृत् ॥ २६॥

 

भोजनाम्बरपश्वादिव्यवसायेऽधिकं फलम् ।

अश्ववाहनलाभश्च वस्त्रभरणभूषणम् ॥ २७॥

 

देवालयतडागादिपुण्यधर्मादिसङ्ग्रहम् ।

पुत्रदारादिसौख्यं च पूर्णचन्द्रः प्रयच्छति ॥ २८॥

 

क्षीणे वा नीचगे चन्द्रे षष्ठाष्टमव्ययराशिगे ।

आत्मसौख्यं मनस्तापं कार्यविघ्नं महद्भयम् ॥ २९॥

 

पितृमातृवियोगं च देहजाड्यं मनोव्यथाम् ।

व्यवसायात्फलं कष्टं पशुनाशं भयं वदेत् ॥ ३०॥

 

दायेशात्केन्द्रकोणे वा लाभे वा बलसंयुते ।

कृषिगोभूमिलाभं च इष्टबन्धुसमागमम् ॥ ३१॥

 

तस्मात्स्वकार्यसिद्धिं च गृहे गोक्षीरमेव च ।

भुक्त्यादौ शुभमारोग्यं मध्ये राजप्रियं शुभम् ॥ ३२॥

 

अन्ते तु राजभीतिं च विदेशगमनं तथा ।

दूरयात्रादिसञ्चारं सम्बन्धिजनपूजनम् ॥ ३३॥

 

दायेशात्षष्ठरिःफे वा रन्ध्रे वा बलवर्जिते ।

धनधान्यादिहानिश्च मनोव्यात्कुलमेव च ॥ ३४॥

 

स्वबन्धुजनवैरं च भ्रातृपीडा तथैव च ।

निधनाधिपदोषेण द्विसप्तपतिसंयुते ॥ ३५॥

 

अपमृत्युभयं तस्य शान्तिं कुर्याद्यथाविधि ।

चन्द्रप्रीतिकरीं चैव ह्यायुरारोग्यसिद्धये ॥ ३६॥

 

केतोरन्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।

स्वोच्चे स्वक्षेत्रगे वाऽपि शुभग्रहयुतेक्षिते ॥ ३७॥

 

आदौ शुभफलं चैव ग्रामभूम्यादिलाभकृत् ।

धनधान्यादिलाभश्च चतुष्पाज्जीवलाभकृत् ॥ ३८॥

 

गृगारामक्षेत्रलाभो राजानुग्रहवैभवम् ।

भाग्ये कर्मेशसम्बन्धे भूलाभः सौख्यमेव च ॥ ३९॥

 

दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ।

राजप्रीतियशोलाभः पुत्रमित्रादिसौख्यकृत् ॥ ४०॥

 

तथाऽष्टमव्यये भौमे दायेशाद्धनगेऽपि वा ।

द्रुतं करोति मरणं विदेशे चापदं भ्रमम् ॥ ४१॥

 

प्रमेहमूत्रकृच्छ्रादिचौरादिनृपपीडनम् ।

कलहादि व्यथायुक्तं किञ्चित्सुखविवर्द्धनम् ॥ ४२॥

 

द्वितीयद्यूननाथे तु तापज्वरविषाद्भयम् ।

दारपीडा मनःक्लेशमपमृत्युभयं भवेत् ॥ ४३॥

 

अण्ड्वाहं प्रदद्यात्तु सर्वसम्पत्सुखावहम् ।

ततः शान्तिमवाप्नोति भौमग्रहप्रसादतः ॥ ४४॥

 

केतोरन्तर्गते राहौ स्वोच्चे मित्रस्वराशिगे ।

केन्द्रत्रिकोणे लाभे वा दुश्चिक्ये धनसंज्ञके ॥ ४५॥

 

तत्काले धनलाभः स्यात्सञ्चारो भवति ध्रुवम् ।

म्लेच्छप्रभुवशात्सौख्यं धन्धान्यफलादिकम् ॥ ४६॥

 

चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् ।

भुक्त्यादौ क्लेशमाप्नोति मध्यान्ते सौख्यमाप्नुयात् ॥ ४७॥

 

रन्ध्रे वा व्ययगे राहौ पापसंदृष्टसंयुते ।

बहुमूत्रं कृशं दीहं शीतज्वरविषाद्भयम् ॥ ४८॥

 

चातुर्थिकज्वरं चैव क्षुद्रोपद्रवपीडनम् ।

अकस्मात्कलहं चैव प्रमेहं शूलमादिशेत् ॥ ४९॥

 

द्वितीयसप्तमस्थे वा तदा क्लेशं महद्भयम् ।

तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥ ५०॥

 

केतोरन्तर्गते जीवे कन्द्रे लाभे त्रिकोणगे ।

स्वोच्चे स्वक्षेत्रगे वापि लग्नाधिपसमन्विते ॥ ५१॥

 

कर्मभाग्याधिपैर्युक्ते धनधान्यार्थसम्पदम् ।

राजप्रीतिं तदोत्साहमश्वांदोल्यादिकं दिशेत् ॥ ५२॥

 

गृहे कल्याणसम्पत्तिं पुत्रलाभं महोत्सवहम् ।

पुण्यतीर्थं महोत्साहं सत्कर्म च सुखावहम् ॥ ५३॥

 

इष्टदेवप्रसादेन विजयं कार्यलाभकृत् ।

राजसंल्लापकार्याणि नूतनप्रभुदर्शनम् ॥ ५४॥

 

षष्ठाष्टमव्यये जीवे दायेशान्नीचगेऽपि वा ।

चौराहिव्रणभीतिं च धनधान्यादिनाशनम् ॥ ५५॥

 

पुत्रदारावियोगं च त्वतीवक्लेशसम्भवम् ।

आदौ सुभफलं चैव अन्ते क्लेशकरं वदेत् ॥ ५६॥

 

दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ।

शुभयुक्ते नृपप्रीतिर्विचित्राम्बरभूषणम् ॥ ५७॥

 

दूरदेशप्रयाणं च स्वबन्धुजनपोषणम् ।

भोजनाम्बरपश्वादि भुक्त्यादौ देहपीडनम् ॥ ५८॥

 

अन्ते तु स्थानचलनमकस्मात्कलहो भवेत् ।

द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ५९॥

 

तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।

महामृत्युञ्जयं जाप्यं सर्वोपद्रवनाशनम् ॥ ६०॥

 

केतोरन्तर्गते मन्दे स्वदशायां तु पीडनम् ।

बन्धोः क्लेशो मनस्तापश्चतुष्पाज्जीवलाभकृत् ॥ ६१॥

 

राजकार्यकलापेन धननाशो महद्भयम् ।

स्थानाच्च्युतिः प्रवासश्च मार्गे चौरभयं भवेत् ॥ ६२॥

 

आलस्यं मनसो हानिश्चाष्टमे व्ययराशिगे ।

मीनत्रिकोणगे मन्दे तुलायां स्वर्क्षगेऽपि वा ॥ ६३॥

 

केन्द्रत्रिकोणलाभे वा दुश्चिक्ये वा शुभांशके ।

शुभदृष्टयुते चैव सर्वकार्यार्थसाधनम् ॥ ६४॥

 

स्वप्रभोश्च महत्सौख्यं भ्रमणं च सुखावहम् ।

स्वग्रामे सुखसम्पत्तिः स्ववर्गे राजदर्शनम् ॥ ६५॥

 

दायेशात्षष्ठरिःफे वा अष्टमे पापसंयुते ।

देहतापो मनस्तापः कार्ये विघ्नो महद्भयम् ॥ ६६॥

 

आलस्यं मानहानिश्च पितृमात्रोर्विनाशनम् ।

द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ॥ ६७॥

 

तद्दोषपैर्हारार्थं तिलहोमं च कारयेत् ।

कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ ६८॥

 

केतोरन्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे ।

स्वोच्चे स्वक्षेत्रसंयुक्ते राज्यलाभो महत्सुखम् ॥ ६९॥

 

सत्कथाश्रवणं दानं धर्मसिद्धिः सुखावहा ।

भूलाभः पुत्रलाभश्च शुभगोष्ठीधनागमः ॥ ७०॥

 

अयत्नाद्धर्मलब्धिश्च विवाहश्च भविष्यति ।

गृहे शुभकरं कर्म वस्त्राभरणभूषणम् ॥ ७१॥

 

भाग्यकर्माधिपैर्युक्ते भाग्यवृद्धिः सुखावहा ।

विद्वद्गोष्ठीकथाभिश्च कालक्षेपो भविष्यति ॥ ७२॥

 

षष्ठाष्टमव्यये सौम्ये मन्दाराहियुतेक्षिते ।

विरोधो राजवर्गैश्च परगेहनिवासनम् ॥ ७३॥

 

वाहनाम्बरपश्वादिधनधान्यादिनाशकृत् ।

भुक्त्यादौ शोभनं प्रोक्तं मध्ये सौख्यं धनागमः ॥ ७४॥

 

अन्ते क्लेशकरं चैव दारपुत्रादिपीडनम् ।

दायेशात्केन्द्रगे सौम्ये त्रिकोणे लाभगेऽपि वा ॥ ७५॥

 

देहारोग्यं महांल्लाभः पुत्रकल्याणवैभवम् ।

भोजनाम्बरपश्वादिव्यवसायेऽधिकं फलम् ॥ ७६॥

 

दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।

तद्भुक्त्यादौ महाक्लेशो दारपुत्रादिपीडनम् ॥ ७७॥

 

राजभीतिकरश्चैव मध्ये तीर्थकरो भवेत् ।

द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ७८॥

 

तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ।

ततः सुखमवाप्नोति श्रीहरेश्च प्रसादतः ॥ ७९॥

 


 

 

        अथ शुक्रान्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ६०॥

 

अथ स्वान्तर्गते शुक्रे लग्नात्केन्द्रत्रिकोणगे ।

लाभे वा बलसंयुक्ते तद्भुक्तौ च शुभं फलम् ॥ १॥

 

विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् ।

पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः ॥ २॥

 

सन्मानं राजसम्मानं राज्यलाभो महत्सुखम् ।

स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे वांशगेऽपि वा ॥ ३॥

 

नूतनालयनिर्माणं नित्यं मिष्ठान्नभोजनम् ।

कलत्रपुत्रविभवं मित्रसंयुक्तभोजनम् ॥ ४॥

 

अन्नदानं प्रियं नित्यं दनधर्मादिसङ्ग्रहः ।

महाराजप्रसादेन वाहनाम्बरभूषणम् ॥ ५॥

 

व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् ।

प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् ॥ ६॥

 

लग्नाद्युपचये शुक्रे शुभग्रहयुतेक्षिते ।

मित्रांशे तुङ्गलाभेशयोगलारकसंयुते ॥ ७॥

 

राज्यलाभो महोत्साहो राजप्रीतिः शुभावहा ।

गृहे कल्याणसम्पत्तिर्दारपुत्रादिवर्द्धनम् ॥ ८॥

 

षष्ठाष्टमव्यये शुक्रे पापयुक्तेऽथ वीक्षिते ।

चौरादिव्रणभीतिश्च सर्वत्र जनपीडनम् ॥ ९॥

 

राजद्वारे जनद्वेष इष्टबन्धुविनाशनम् ।

दारपुत्रादिपीडा च सर्वत्र जनपीडनम् ॥ १०॥

 

द्वितीयद्यूननाथे तु स्थिते चेन्मरणं भवेत् ।

तर्त दुर्गाजपं कुर्याद्धनुदानं च कारयेत् ॥ ११॥

 

शुक्रस्यान्तर्गते सूर्ये सन्तापो राजविग्रहः ।

दायादकलहश्चैव स्वोच्चनीचविवर्जिते ॥ १२॥

 

(शुक्रस्यान्तर्गते सूर्ये सन्तापो राजभिः कलिः ।

दायादात् कलहश्चैव शुभक्षेत्रात्य राशिगे ॥ १२॥) ।

स्वोच्चे स्वक्षेत्रगे सूर्ये मित्रर्क्षे केन्द्रकोणगे ।

दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ॥ १३॥

 

तद्भुक्तौ धनलाभः स्याद्राज्यस्त्रीधनसम्पदः ।

स्वप्रभोश्च महत्सौख्यमिष्टबन्धोः समागमः ॥ १४॥

 

पितृमात्रोः सुखप्राप्तिं भ्रातृलाभं सुखावहम् ।

सत्कीर्तिं सुखसौभाग्यं पुत्रलाभं च विन्दति ॥ १५॥

 

तथाष्टमे व्यये सूर्ये रिपुराशिस्थितेऽपि वा ।

नीचे वा पापवर्गस्थे देहतापो मनोरुजः ॥ १६॥

 

स्वजनोपरिसंक्लेशो नित्यं निष्ठुरभाषणम् ।

पितृपीडा बन्धुहानी राजद्वारे विरोधकृत् ॥ १७॥

 

व्रणपीडाहिबाधा च स्वगृहे च भयं तथा ।

नानारोगभयं चैव गृहक्षेत्रादिनाशनम् ॥ १८॥

 

सप्तमाधिपतौ सूर्ये ग्रहबाधा भविष्यति ।

तद्दोषपरिहारार्थं सूर्यप्रीतिं च कारयेत् ॥ १९॥

 

शुक्रस्यान्तर्गते चन्द्रे केन्द्रलाभत्रिकोणगे ।

स्वोच्चे स्वक्षेत्रगे चैव भाग्यनाथेनसंयुते ॥ २०॥

 

शुभयुक्ते पूर्णचन्द्रे राज्यनाथेन संयुते ।

तद्बुक्तौ वाहनादीनां लाभं गेहे महत्सुखम् ॥ २१॥

 

महाराजप्रसादेन गजान्तैश्वर्यमादिशेत् ।

महानदीस्नानपुण्यं देवब्राह्मणपूजनम् ॥ २२॥

 

गीतवाद्यप्रसङ्गादिविद्वज्जनविभूषणम् ।

गोमहिष्यादिवृद्धिश्च व्यवसायेऽधिकं फलम् ॥ २३॥

 

भोजनाम्बरसौख्यं च बन्धुसंयुक्तभोजनम् ।

नीचे वात्सङ्गते वापि षष्ठाष्टमव्ययराशिगे ॥ २४॥

 

दायेशात्षष्ठगे वापि रन्ध्रे वा व्ययराशिगे ।

तत्काले धननाशः स्यात्सञ्चरेत महद्भयम् ॥ २५॥

 

देहायासो मनस्तापो राजद्वारे विरोधकृत् ।

विदेशगमनं चैव तीर्थयात्रादिकं फलम् ॥ २६॥

 

दारपुत्रादि पीडा च निजबन्धुवियोगकृत् ।

दायेशात्केन्द्रलाभस्थे त्रिकोणे सहजेऽपि वा ॥ २७॥

 

राजप्रीतिकरी चैव देशग्रामाधिपत्यता ।

धैर्यं यशः सुखं कीर्तिर्वाहनाम्बरभूषणम् ॥ २८॥

 

कूपारामतडागदिनिर्माणं धनसङ्ग्रहः ।

भुक्तयादौ देहसौख्यं स्यादन्ते क्लेशस्तथा भवेत् ॥ २९॥

 

शुक्रस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।

स्वोच्चे वा स्वर्क्षगे भौमे लाभे वा बलसंयुते ॥ ३०॥

 

लग्नाधिपेन संयुक्ते कर्मभाग्येशसंयुते ।

तद्भुक्तौ राजयोगादिसम्पदं शोभनां वदेत् ॥ ३१॥

 

वस्त्राभरणभूम्यादेरिष्टसिद्धिः सुखावहा ।

तथाऽष्टमे व्यये वाऽपि दायेशाद्वा तथैव च ॥ ३२॥

 

शीतज्वरादिपीडा च पितृमातृभयावहा ।

ज्वराद्यधिकरोगाश्च स्थानभ्रंशो मनोरुजा ॥ ३३॥

 

स्वबन्धुजनहानिश्च कलहो राजविग्रहः ।

राजद्वारजनद्वेषो धनधान्यव्ययोऽधिकः ॥ ३४॥

 

व्यवसायात्फलं नेष्टं ग्रामभूम्यादिहानिकृत् ।

द्वितीयद्यूननाथे तु देहवाधा भविष्यति ॥ ३५॥

 

शुक्रस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे ।

स्वोच्चे वा शुभसंदृष्टे योगकारकसंयुते ॥ ३६॥

 

तद्भुक्तौ बहुसौख्यं च धनधान्यादिलाभकृत् ।

इष्टबन्धुसमाकीर्णं भवनं च समादिशेत् ॥ ३७॥

 

यातुः कार्यार्थसिद्धिः स्यात् पशुक्षेत्रादिसम्भवः ।

लग्नाद्युपचये राहौ तद्भुक्तिः सुखदा भवेत् ॥ ३८॥

 

शत्रुनाशो महोत्साहो राजप्रीतिकरी शुभा ।

भुक्त्यादौ शरमासांश्च अन्ते ज्वरमजीर्णकृत् ॥ ३९॥

 

कार्यविघ्नमवाप्नोति सञ्चरे च मनोव्यथा ।

परं सुखं च सौभाग्यं महाराज इवाऽश्नुते ॥ ४०॥

 

नैरृतीं दिशमाश्रित्य प्रयाणं प्रभुदर्शनम् ।

यातुः कार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ॥ ४१॥

 

उपकारो ब्राह्मणानां तीर्थयात्राफलं भवेत् ।

दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंयुते ॥ ४२॥

 

अशुभं लभते कर्म पितृमातृजनावधि ।

सर्वत्र जनविद्वेषं नानारूपं द्विजोत्तम ॥ ४३॥

 

द्वितीये सप्तमे वापि देहालस्य विनिर्दिशेत् ।

तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥ ४४॥

 

शुक्रस्यान्तर्गते जीवे स्वोच्चे स्वक्षेत्रकेन्द्रगे ।

दायेशाच्छुभराशिस्थे भाग्ये वा पुत्रराशिगे ॥ ४५॥

 

नष्टराज्याद्धनप्राप्तिमिष्टार्थाम्बरसम्पदम् ।

मित्रप्रभोश्च सन्मानं धनधान्यं लभेन्नरः ॥ ४६॥

 

राजसम्मानकीर्तिं च अश्वान्दोलादिलाभकृत् ।

विद्वत्प्रभुसमाकीर्णं शास्त्रापरिश्रमम् ॥ ४७॥

 

पुत्रोत्सवादिसन्तोषमिष्टबन्धुसमागमम् ।

पितृमातृसुखप्राप्तिं पुत्रादिसौख्यमादिशेत् ॥ ४८॥

 

दायेशात्षष्ठराशिस्थे व्यये वा पापसंयुते ।

राजचौरादिपीडा च देहपीडा भविष्यति ॥ ४९॥

 

आत्मरुग्बन्धुकष्टं स्यात्कलहेन मनोव्यथा ।

स्थानच्युतिं प्रवासं च नानारोगं समाप्नुयात् ॥ ५०॥

 

द्वितीयसप्तमाधीशे देहबाधा भविष्यति ।

तद्दोषपरिहारार्थं महामृत्युञ्जयं चरेत् ॥ ५१॥

 

शुक्रस्यान्तर्गते मन्दे स्वोच्चे तु परमोच्चगे ।

स्वर्क्षकेन्द्रत्रिकोणस्थे तुङ्गांशे स्वांशगेऽपि वा ॥ ५२॥

 

तद्भुक्तौ बहुसौख्यं स्यादिष्टबन्धुसमागमः ।

राजद्वारे च सम्मानं पुत्रिकाजन्मसम्भवः ॥ ५३॥

 

पुण्यतीर्थफलवाप्तिर्दानधर्मादिपुण्यकृत् ।

स्वप्रभोश्च पदावाप्तिः नीचस्थे क्लेशभाग्यभवेत् ॥ ५४॥

 

देहालस्यमवाप्नोति तथाऽयादधिकव्ययम् ।

तथाष्टमे व्यये मन्दे दायेशाद्वा तथैव च ॥ ५५॥

 

भुक्त्यादौ विविधा पीडा पितृमातृजनावधि ।

दारपुत्रादिपीडा च परदेशादिविभ्रमः ॥ ५६॥

 

व्यवसायात्फलं नष्टं गोमहिष्यादिहानिकृत् ।

द्वितीयसप्तमाधीशे देहबाधा भविष्यति ॥ ५७॥

 

तद्दोषपरिहारार्थं तिलहोमं च कारयेत् ।

मृत्युञ्जयजपं कुर्याच्चण्डीपाठमाथपि वा ॥ ५८॥

 

स्वयं वा ब्राह्मणद्वारा यथाशक्ति यथाविधि ।

ततः शान्तिमवाप्नोति शिवाशम्भुप्रसादतः ॥ ५९॥

 

शुक्रस्यान्तर्गते सौम्ये केन्द्रे लाभत्रिकोणगे ।

स्वोच्चे वा स्वर्क्षगे वापि राजप्रीतिकरं शुभम् ॥ ६०॥

 

सौभाग्यं पुत्रलाभश्च सन्मार्गेण धनागमः ।

पुराणधर्मश्रवणं श‍ृङ्गारिजनसंगमः ॥ ६१॥

 

इष्टबन्धुजनाकीर्णं शोभितं तस्य मन्दिरम् ।

स्वप्रभोश्च महत्सौख्यं नित्यं मिष्ठान्नभोजनम् ॥ ६२॥

 

दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।

पापदृष्टे पापयुक्ते चतुष्पाज्जीवहानिकृत् ॥ ६३॥

 

अन्यालयनिवासश्च मनोवैकल्यसम्भवः ।

व्यापारेषु च सर्वेषु हानिरेव न संशयः ॥ ६४॥

 

भुक्त्यादौ शोभनं प्रोक्तं मध्ये मध्यफलं दिशेत् ।

अन्ते क्लेशकरं चैव शीतवातज्वरादिकम् ॥ ६५॥

 

सप्तमाधीशदोषेण देहपीडा भविष्यति ।

तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ ६६॥

 

शुक्रस्यान्तर्गते केतौ स्वोच्चे वा स्वर्क्षगेऽपि वा ।

योगकारकसम्बन्धे स्थानवीर्यसमन्विते ॥ ६७॥

 

भुक्त्यादौ शुभमाधिक्यान्नित्यं मिष्ठान्नभोजनम् ।

व्यवसायात्फलाधिक्यं गोमहोष्यादिवृद्धिकृत् ॥ ६८॥

 

धनधान्यसमृद्धिश्च संग्रामे विजयो भवेत् ।

भुक्त्यन्ते हि सुखं चैव भुक्त्यादौ मध्यमं फलम् ॥ ६९॥

 

मध्ये मध्ये महत्कष्टं पश्चादारोग्यमादिशेत् ।

दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंयुते ॥ ७०॥

 

चौराहिव्रणपीडा च बुद्धिनाशो महद्भयम् ।

शिरोरुजं मनस्तापमकर्मकलहं वदेत् ॥ ७१॥

 

प्रमेहभवरोगं च नानामार्गे धनव्ययः ।

भार्यापुत्रविरोधश्च गमनं कार्यनाशनम् ॥ ७२॥

 

द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।

तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥ ७३॥

 

छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ।

शुक्रप्रीतिकरीं शान्तिं ततः सुखमवाप्नुयात् ॥ ७४॥

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.