The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Thursday, November 19, 2009

ब्रह्मसूत्राणि - The Brahma Sutras

 

 

 ब्रह्मसूत्राणि

श्री गुरुभ्यो नमः हरिः ॐ॥

श्री बादरायणाभिधेयश्रीवेदव्यासमहर्षिप्रणीतानि श्री ब्रह्मसूत्राणि॥

 

अथ प्रथमोऽध्यायः॥ Vraja Loka Astro Spiritual Center

ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥ १.१.१॥

ॐ जन्माद्यस्य यतः ॐ ॥ १.१.२॥

ॐ शास्त्रयोनित्वात् ॐ ॥ १.१.३॥

ॐ तत्तुसमन्वयात् ॐ ॥ १.१.४॥

ॐ ईक्षतेर्नाशब्दम् ॐ ॥ १.१.५॥

ॐ गौणश्चेन्नात्मशब्दात् ॐ ॥ १.१.६॥

ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ ॥ १.१.७॥

ॐ हेयत्वावचनाच्च ॐ ॥ १.१.८॥

ॐ स्वाप्ययात् ॐ ॥ १.१.९॥

ॐ गतिसामान्यात् ॐ ॥ १.१.१०॥

ॐ श्रुतत्वाच्च ॐ ॥ १.१.११॥

ॐ आनन्दमयोऽभ्यासात् ॐ ॥ १.१.१२॥

ॐ विकारशब्दान्नेतिचेन्न प्राचुर्यात् ॐ ॥ १.१.१३॥

ॐ तद्धेतुव्यपदेशाच्च ॐ ॥ १.१.१४॥

ॐ मान्त्रवर्णिकमेव च गीयते ॐ ॥ १.१.१५॥

ॐ नेतरोऽनुपपत्तेः ॐ ॥ १.१.१६॥

ॐ भेदव्यपदेशाच्च ॐ ॥ १.१.१७॥

ॐ कामाच्च नानुमानापेक्षा ॐ ॥ १.१.१८॥

ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ ॥ १.१.१९॥

ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ १.१.२०॥

ॐ भेदव्यपदेशाच्चान्यः ॐ ॥ १.१.२१॥

ॐ आकाशस्तल्लिङ्गात् ॐ ॥ १.१.२२॥

ॐ अत एव प्राणः ॐ ॥ १.१.२३॥

ॐ ज्योतिश्चरणाभिधानात् ॐ ॥ १.१.२४॥

ॐ छन्दोऽभिधानान्नेतिचेन्न तथाचेतोऽर्पणनिगदात्तथा हि दर्शनम् ॐ ॥ १.१.२५॥

ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॐ ॥ १.१.२६॥

ॐ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॐ ॥ १.१.२७॥

ॐ प्राणस्तथानुगमात् ॐ ॥ १.१.२८॥

ॐ नवक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् ॐ ॥ १.१.२९॥

ॐ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॐ ॥ १.१.३०॥

ॐ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासत्रैविद्यादाश्रितत्वादिह

तद्योगात् ॐ ॥ १.१.३१॥

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु

प्रथमाध्यायस्य प्रथमः पादः समाप्तः - Vraja Loka Astro Spiritual Counselling

 

 

ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ १.२.१॥

ॐ विवक्षितगुणोपपत्तेश्च ॐ ॥ १.२.२॥

ॐ अनुपपत्तेस्तु न शारीरः ॐ ॥ १.२.३॥

ॐ कर्मकर्तृव्यपदेशाच्च ॐ ॥ १.२.४॥

ॐ शब्दविशेषात् ॐ ॥ १.२.५॥

ॐ स्मृतेश्च ॐ ॥ १.२.६॥

ॐ अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं

व्योमवच्च ॐ ॥ १.२.७॥

ॐ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ ॥ १.२.८॥

ॐ अत्ता चराचरग्रहणात् ॐ ॥ १.२.९॥

ॐ प्रकरणाच्च ॐ ॥ १.२.१०॥

ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥ १.२.११॥

ॐ विशेषणाच्च ॐ ॥ १.२.१२॥

ॐ अन्तर उपपत्तेः ॐ ॥ १.२.१३॥

ॐ स्थानादिव्यपदेशाच्च ॐ ॥ १.२.१४॥

ॐ सुखविशिष्टाभिधानादेव च ॐ ॥ १.२.१५॥

ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ॥ १.२.१६॥

ॐ अनवस्थितेरसंभवाच्च नेतरः ॐ ॥ १.२.१७॥

ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ १.२.१८॥

ॐ न च स्मार्तं अतद्धर्माभिपालात् ॐ ॥ १.२.१९॥

ॐ शरीरश्चोभयेऽपि हि भेदेनैनमधीयते ॐ ॥ १.२.२०॥

ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ ॥ १.२.२१॥

ॐ विशेषणभेदव्यपदेशाभ्यां नेतरौ ॐ ॥ १.२.२२॥

ॐ रूपोपन्यासाच्च ॐ ॥ १.२.२३॥

ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ ॥ १.२.२४॥

ॐ स्मर्यमाणमनुमानं स्यादिति ॐ ॥ १.२.२५॥

ॐ शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा

(पाठेभद प्रतिष्ठानाच्च नेति चेन्न)

दृष्ट्युपदेशादसंभवात्पुरुषविध्मपि चैनमधीयते ॐ ॥ १.२.२६॥

ॐ अत एव न देवता भूतं च ॐ ॥ १.२.२७॥

ॐ साक्षादप्यविरोधं जैमिनिः ॐ ॥ १.२.२८॥

ॐ अभिव्यक्तेरित्याश्मरथ्यः ॐ ॥ १.२.२९॥

ॐ अनुस्मृतेर्बादरिः ॐ ॥ १.२.३०॥

ॐ सम्पत्तेरिति जैमिनिः तथा हि दर्शयति ॐ ॥ १.२.३१॥

ॐ आमनन्ति चैनमस्मिन् ॐ ॥ १.२.३२॥

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु प्रथमाध्यायस्य द्वितीयः पादः समाप्तः - Vraja Loka Astro Spiritual Counselling

 

 

 

1. ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ॥ १.३.१॥

2. ॐ मुक्तोपसृप्यव्यपदेशात् ॐ ॥ १.३.२॥

3. ॐ नानुमानमतच्छब्दात् ॐ ॥ १.३.३॥

ॐ प्राणभृच्च ॐ ॥ १.३.४॥

ॐ भेदव्यपदेशात् ॐ ॥ १.३.५॥

ॐ प्रकरणात् ॐ ॥ १.३.६॥

ॐ स्थित्यदनाभ्यां च ॐ ॥ १.३.७॥

ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ ॥ १.३.८॥

ॐ धर्मोपपत्तेश्च ॐ ॥ १.३.९॥

 

ॐ अक्षरमम्बरान्तधृतेः ॐ ॥ १.३.१०॥

ॐ सा च प्रशासनात् ॐ ॥ १.३.११॥

ॐ अन्यभावव्यावृत्तेश्च ॐ ॥ १.३.१२॥

ॐ ईक्षतिकर्मव्यपदेशात् सः ॐ ॥ १.३.१३॥

ॐ दहर उत्तरेभ्यः ॐ ॥ १.३.१४॥

ॐ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॐ ॥ १.३.१५॥

ॐ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॐ ॥ १.३.१६॥

ॐ प्रसिद्धेश्च ॐ ॥ १.३.१७॥

ॐ इतरपरामर्शात् स इति चेन्नासम्भवात् ॐ ॥ १.३.१८॥

ॐ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॐ ॥ १.३.१९॥

ॐ अन्यार्थश्च परामर्शः ॐ ॥ १.३.२०॥

ॐ अल्पश्रुतेरिति चेत्तदुक्तम् ॐ ॥ १.३.२१॥

ॐ अनुकृतेस्तस्य च ॐ ॥ १.३.२२॥

ॐ अपि स्मर्यते ॐ ॥ १.३.२३॥ पाठभेद  अपि च स्मर्यते

ॐ शब्दादेव प्रमितः ॐ ॥ १.३.२४॥

ॐ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॐ ॥ १.३.२५॥

ॐ तदुपर्यपि बादरायणः संभवात् ॐ ॥ १.३.२६॥

ॐ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॐ ॥ १.३.२७॥

ॐ शब्द इतिचेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॐ ॥ १.३.२८॥

ॐ अत एव च नित्यत्वम् ॐ ॥ १.३.२९॥

ॐ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॐ ॥ १.३.३०॥

ॐ मध्वादिष्वसंभवादनधिकारं जैमिनिः ॐ ॥ १.३.३१॥

ॐ ज्योतिषि भावाच्च ॐ ॥ १.३.३२॥

ॐ भावं तु बादरायणोऽस्ति हि ॐ ॥ १.३.३३॥

 

ॐ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॐ ॥ १.३.३४॥

ॐ क्षत्रियत्वागतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॐ ॥ १.३.३५॥

ॐ संस्कारपरामर्शात्तदभावाभिलापाच्च ॐ ॥ १.३.३६॥

ॐ तदभावनिर्धारणे च प्रवृत्तेः ॐ ॥ १.३.३७॥

ॐ श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॐ ॥ १.३.३८॥

ॐ कम्पनात् ॐ ॥ १.३.३९॥

ॐ ज्योतिर्दर्शनात् ॐ ॥ १.३.४०॥

ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ ॥ १.३.४१॥

ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ ॥ १.३.४२॥

ॐ पत्यादिशब्देभ्यः ॐ ॥ १.३.४३॥

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु प्रथमाध्यायस्य तृतीयः पादः समाप्तः - Vraja Loka Astro Spiritual Counselling

 

ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयतिच ॐ ॥ १.४.१॥

ॐ सूक्ष्मं तु तदर्हत्वात् ॐ ॥ १.४.२॥

ॐ तदधीनत्वादर्थवत् ॐ ॥ १.४.३॥

ॐ ज्ञेयत्वावचनाच्च ॐ ॥ १.४.४॥

ॐ वदतीति चेन्न प्राज्ञो हि ॐ ॥ १.४.५॥

पाठभेद  1.4.5 and 6 combined

ॐ प्रकरणात् ॐ ॥ १.४.६॥

ॐ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॐ ॥ १.४.७॥

ॐ महद्वच्च ॐ ॥ १.४.८॥

 

ॐ चमसवदविशेषात् ॐ ॥ १.४.९॥

ॐ ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॐ ॥ १.४.१०॥ (ज्योतिरुपक्रमात्तु)

ॐ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॐ ॥ १.४.११॥

ॐ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ ॥ १.४.१२॥

ॐ प्राणादयो वाक्यशेषात् ॐ ॥ १.४.१३॥

ॐ ज्योतिषैकेषामसत्यन्ने ॐ ॥ १.४.१४॥

ॐ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॐ ॥ १.४.१५॥

ॐ समाकर्षात् ॐ ॥ १.४.१६॥

ॐ जगद्वाचित्वात् ॐ ॥ १.४.१७॥

ॐ जीवमुख्यप्राणलिङ्गान्नेति चेत् तद्व्याख्यातम् ॐ ॥ १.४.१८॥ (जीवमुख्यप्राणलिङ्गादिति)

ॐ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॐ ॥ १.४.१९॥

ॐ वाक्यान्वयात् ॐ ॥ १.४.२०॥

ॐ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॐ ॥ १.४.२१॥

ॐ उत्क्रमिष्यत एवं भावादित्यौडुलोमिः ॐ ॥ १.४.२२॥

ॐ अवस्थितेरिति काशकृत्स्नः ॐ ॥ १.४.२३॥

ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ ॥ १.४.२४॥

ॐ अभिध्योपदेशाच्च ॐ ॥ १.४.२५॥

ॐ साक्षाच्चोभयाम्नानात् ॐ ॥ १.४.२६॥

ॐ आत्मकृतेः परिणामात् ॐ ॥ १.४.२७॥

ॐ योनिश्च हि गीयते ॐ ॥ १.४.२८॥

ॐ एतेन सर्वेव्याख्याताव्याख्याताः ॐ ॥ १.४.२९॥

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु प्रथमाध्यायस्य चतुर्थः पादः समाप्तः - Vraja Loka Astro Spiritual Counselling

इति प्रथमोऽध्यायः॥ Vraja Loka Astro Spiritual Center

 

अथ द्वितीयोऽध्यायः॥ Vraja Loka Astro Spiritual Center

 

ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति

1.चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥ २.१.१॥

 

ॐ इतरेषां चानुपलब्धेः ॐ ॥ २.१.२॥

ॐ एतेन योगः प्रत्युक्तः ॐ ॥ २.१.३॥

ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ॥ २.१.४॥

ॐ दृश्यते तु ॐ ॥ २.१.५॥

ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥ २.१.६॥

 

ॐ दृश्यते च ॐ ॥ २.१.७॥  पाठभेद दृश्यते तु

ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥ २.१.८॥

ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॐ ॥ २.१.९॥

ॐ न तु दृष्टान्तभावात् ॐ ॥ २.१.१०॥

ॐ स्वपक्षदोषाच्च ॐ ॥ २.१.११॥

ॐ तर्काप्रतिष्ठानादपि अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॐ ॥ २.१.१२॥

ॐ एतेन शिष्टापरिग्रहाऽपि व्याख्याताः ॐ ॥ २.१.१३॥

ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ ॥ २.१.१४॥

ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ॥ २.१.१५॥

ॐ भावे चोपलब्धेः ॐ ॥ २.१.१६॥

ॐ सत्त्वाच्चावरस्य ॐ ॥ २.१.१७॥

ॐ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ ॥ २.१.१८॥

ॐ युक्तेः शब्दान्तराच्च ॐ ॥ २.१.१९॥

ॐ पटवच्च ॐ ॥ २.१.२०॥

ॐ यथा प्राणादिः ॐ ॥ २.१.२१॥

ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥ २.१.२२॥

ॐ अधिकं तु भेदनिर्देशात् ॐ ॥ २.१.२३॥

ॐ अश्मादिवच्च तदनुपपत्तिः ॐ ॥ २.१.२४॥

ॐ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॐ ॥ २.१.२५॥

ॐ देवादिवदपि लोके ॐ ॥ २.१.२६॥

ॐ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॐ ॥ २.१.२७॥

ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ॥ २.१.२८॥

ॐ आत्मनि चैवं विचित्राश्च हि ॐ ॥ २.१.२९॥

ॐ स्वपक्षदोषाच्च ॐ ॥ २.१.३०॥

ॐ सर्वोपेता च तद्दर्शनात् ॐ ॥ २.१.३१॥

ॐ विकरणत्वान्नेतिचेत्तदुक्तम् ॐ ॥ २.१.३२॥

ॐ न प्रयोजनत्त्वात् ॐ ॥ २.१.३३॥

ॐ लोकवत्तु लीलाकैवल्यम् ॐ ॥ २.१.३४॥

ॐ वैष्यम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॐ ॥ २.१.३५॥

ॐ कर्माविभागादिति चेन्नानादित्वात् ॐ ॥ २.१.३६॥

ॐ उपपद्यते चाप्युपलभ्यते च ॐ ॥ २.१.३७॥

ॐ सर्वधर्मोपपत्तेश्च ॐ ॥ २.१.३८॥

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु द्वितीयाध्यायस्य प्रथमः पादः समाप्तः - Vraja Loka Astro Spiritual Counselling

 

1.ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥ २.२.१॥

ॐ प्रवृत्तेश्च ॐ ॥ २.२.२॥

ॐ पयोऽम्बुवच्चेत्तत्रापि ॐ ॥ २.२.३॥

ॐ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॐ ॥ २.२.४॥

ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ ॥ २.२.५॥

ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ ॥ २.२.६॥

ॐ पुरुषाश्मवदितिचेत्तथापि ॐ ॥ २.२.७॥

ॐ अङ्गित्वानुपपत्तेः ॐ ॥ २.२.८॥

ॐ अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॐ ॥ २.२.९॥

ॐ विप्रतिषेधाच्चासमञ्जसम् ॐ ॥ २.२.१०॥

ॐ महद्दीर्घवद्धा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥ २.२.११॥

ॐ उभयथापि न कर्मातस्तदभावः ॐ ॥ २.२.१२॥

ॐ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॐ ॥ २.२.१३॥

ॐ नित्यमेव च भावात् ॐ ॥ २.२.१४॥

ॐ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॐ ॥ २.२.१५॥

ॐ उभयथा च दोषात् ॐ ॥ २.२.१६॥

ॐ अपरिग्रहाच्चात्यन्तमनपेक्षा ॐ ॥ २.२.१७॥

ॐ समुदायोभयहेतुकेऽपि तदप्राप्तिः ॐ ॥ २.२.१८॥

ॐ इतरेतरप्रत्ययत्वादिति चेन्नौत्पत्तिमात्रनिमित्तत्वात् ॐ ॥ २.२.१९॥

ॐ उत्तरोत्पादे च पूर्वनिरोधात् ॐ ॥ २.२.२०॥

ॐ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॐ ॥ २.२.२१॥

ॐ प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिः अविच्छेदात् ॐ ॥ २.२.२२॥

ॐ उभयथा च दोषात् ॐ ॥ २.२.२३॥

ॐ आकाशे चाविशेषात् ॐ ॥ २.२.२४॥

ॐ अनुस्मृतेश्च ॐ ॥ २.२.२५॥

ॐ नासतोऽदृष्टत्वात् ॐ ॥ २.२.२६॥

ॐ उदासीनानामपि चैवं सिद्धिः ॐ ॥ २.२.२७॥

ॐ नाभाव उपलब्धेः ॐ ॥ २.२.२८॥

ॐ वैधर्म्याच्च न स्वप्नादिवत् ॐ ॥ २.२.२९॥

ॐ न भावोऽनुपलब्धेः ॐ ॥ २.२.३०॥

ॐ क्षणिकत्वाच्च ॐ ॥ २.२.३१॥

ॐ सर्वथानुपपत्तेश्च ॐ ॥ २.२.३२॥

ॐ नैकस्मिन्नसम्भवात् ॐ ॥ २.२.३३॥

ॐ एवं चात्माकार्त्स्न्यम् ॐ ॥ २.२.३४॥

ॐ न च पर्यायादप्यविरोधः विकारादिभ्यः ॐ ॥ २.२.३५॥

ॐ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषत् ॐ ॥ २.२.३६॥

ॐ पत्युरसामञ्जस्यात् ॐ ॥ २.२.३७॥

ॐ संबन्धानुपपत्तेश्च ॐ ॥ २.२.३८॥

ॐ अधिष्ठानानुपपत्तेश्च ॐ ॥ २.२.३९॥

ॐ करणवच्चेन्न भोगादिभ्यः ॐ ॥ २.२.४०॥

ॐ अन्तवत्त्वमसर्वज्ञता वा ॐ ॥ २.२.४१॥

ॐ उत्पत्त्यसम्भवात् ॐ ॥ २.२.४२॥

ॐ न च कर्तुः करणम् ॐ ॥ २.२.४३॥

ॐ विज्ञानादिभावे वा तदप्रतिषेधः ॐ ॥ २.२.४४॥

ॐ विप्रतिषेधाच्च ॐ ॥ २.२.४५॥

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु द्वितीयाध्यायस्य द्वितीयः पादः समाप्तः - Vraja Loka Astro Spiritual Counselling

 

ॐ न वियदश्रुतेः ॐ ॥ २.३.१॥

ॐ अस्ति तु ॐ ॥ २.३.२॥

ॐ गौण्यसम्भवात् ॐ ॥ २.३.३॥

 

ॐ शब्दाच्च ॐ ॥ २.३.४॥

 

ॐ स्याच्चैकस्य ब्रह्मशब्दवत् ॐ ॥ २.३.५॥

 

ॐ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॐ ॥ २.३.६॥

 

ॐ यावद्विकारं तु विभागो लोकवत् ॐ ॥ २.३.७॥

 

ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥ २.३.८॥

 

ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥ २.३.९॥

 

ॐ तेजोऽतस्तथा ह्याह ॐ ॥ २.३.१०॥

 

ॐ आपः ॐ ॥ २.३.११॥

 

ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ ॥ २.३.१२॥

 

ॐ तदभिध्यानादेव तु तल्लिङ्गात् सः ॐ ॥ २.३.१३॥

 

ॐ विपर्ययेण तु क्रमोऽत उपपद्यते च ॐ ॥ २.३.१४॥

 

ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति

चेन्नाविशेषात् ॐ ॥ २.३.१५॥

 

ॐ चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तः

तद्भावभावित्वात् ॐ ॥ २.३.१६॥

 

ॐ नात्मा अश्रुतेर्नित्यत्वाच्च ताभ्यः ॐ ॥ २.३.१७॥

 

ॐ ज्ञोऽत एव ॐ ॥ २.३.१८॥

 

ॐ युक्तेश्च ॐ ॥ २.३.१९॥

 

ॐ उत्क्रान्तिगत्यागतीनाम् ॐ ॥ २.३.२०॥

 

ॐ स्वात्मना चोत्तरयोः ॐ ॥ २.३.२१॥

 

ॐ नाणुरतत् श्रुतेरिति चेन्न इतराधिकारात् ॐ ॥ २.३.२२॥

 

ॐ स्वशब्दोन्मानाभ्यां च ॐ ॥ २.३.२३॥

 

ॐ अविरोधश्चन्दनवत् ॐ ॥ २.३.२४॥

 

ॐ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृद्धि हि ॐ ॥ २.३.२५॥

 

ॐ गुणाद्वाऽऽलोकवत् ॐ ॥ २.३.२६॥

 

ॐ व्यतिरेको गन्धवत् तथा च दर्शयति ॐ ॥ २.३.२७॥

 

ॐ पृथगुपदेशात् ॐ ॥ २.३.२८॥

 

ॐ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॐ ॥ २.३.२९॥

 

ॐ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॐ ॥ २.३.३०॥

 

ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ ॥ २.३.३१॥

 

ॐ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो

वाऽन्यथा ॐ ॥ २.३.३२॥

 

ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ ॥ २.३.३३॥

 

ॐ विहारोपदेशात् ॐ ॥ २.३.३४॥

 

ॐ उपादानात् ॐ ॥ २.३.३५॥

 

ॐ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॐ ॥ २.३.३६॥

 

ॐ उपलब्धिवदनियमः ॐ ॥ २.३.३७॥

 

ॐ शक्तिविपर्ययात् ॐ ॥ २.३.३८॥

 

ॐ समाध्यभावाछ ॐ ॥ २.३.३९॥

 

ॐ यथा च तक्षोभयथा ॐ ॥ २.३.४०॥

 

ॐ परात्तु तच्छ्रुतेः ॐ ॥ २.३.४१॥

 

ॐ कृतप्रयत्नोपेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॐ ॥ २.३.४२॥

 

ॐ अंशो नानाव्यपदेशादन्यथा चापि

दाशकितवादित्वमधीयत एके ॐ ॥ २.३.४३॥

 

ॐ मन्त्रवर्णात् ॐ ॥ २.३.४४॥

 

ॐ अपि स्मर्यते ॐ ॥ २.३.४५॥ पाठभेद अपि च स्मर्यते

ॐ प्रकाशादिवन्नैवं परः ॐ ॥ २.३.४६॥

 

ॐ स्मरन्ति च ॐ ॥ २.३.४७॥

 

ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ ॥ २.३.४८॥

 

ॐ असन्ततेश्चाव्यतिकरः ॐ ॥ २.३.४९॥

 

ॐ आभास एव च ॐ ॥ २.३.५०॥

 

ॐ अदृष्टानियमात् ॐ ॥ २.३.५१॥

 

ॐ अभिसन्ध्यादिष्वपि चैवम् ॐ ॥ २.३.५२॥

 

ॐ प्रदेशादिति चेन्नान्तर्भावात् ॐ ॥ २.३.५३॥

 

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु

द्वितीयाध्यायस्य तृतीयः पादः समाप्तः - Vraja Loka Astro Spiritual Counselling

 

ॐ तथा प्राणाः ॐ ॥ २.४.१॥

 

ॐ गौण्यसम्भवात् ॐ ॥ २.४.२॥

 

ॐ प्रतिज्ञानुपरोधाच्च ॐ ॥ २.४.३॥ पाठभेद sUtra absent

ॐ तत्प्राक्श्रुतेश्च ॐ ॥ २.४.४॥

 

ॐ तत्पूर्वकत्वाद्वाचः ॐ ॥ २.४.५॥

 

ॐ सप्त गतेर्विशेषितत्वाच्च ॐ ॥ २.४.६॥

 

ॐ हस्तादयस्तु स्थितेऽतो नैवम् ॐ ॥ २.४.७॥

 

ॐ अणवश्च ॐ ॥ २.४.८॥

 

ॐ श्रेष्ठश्च ॐ ॥ २.४.९॥

 

ॐ न वायुक्रिये पृथगुपदेशात् ॐ ॥ २.४.१०॥

 

ॐ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॐ ॥ २.४.११॥

 

ॐ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॐ ॥ २.४.१२॥

 

ॐ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॐ ॥ २.४.१३॥

 

ॐ अणुश्च ॐ ॥ २.४.१४॥

 

ॐ ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ ॥ २.४.१५॥

 

ॐ प्राणवता शब्दात् ॐ ॥ २.४.१६॥

 

ॐ तस्य च नितयत्वात् ॐ ॥ २.४.१७॥

 

ॐ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॐ ॥ २.४.१८॥

 

ॐ भेदश्रुतेः ॐ ॥ २.४.१९॥

 

ॐ वैलक्षण्याच्च ॐ ॥ २.४.२०॥

 

ॐ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॐ ॥ २.४.२१॥

 

ॐ मांसादि भौमं यथाशब्दमितरयोश्च ॐ ॥ २.४.२२॥

 

ॐ वैशेष्यात्तु तद्वादस्तद्वादः ॐ ॥ २.४.२३॥

 

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु

द्वितीयाध्यायस्य चतुर्थः पादः समाप्तः - Vraja Loka Astro Spiritual Counselling

इति द्वितीयोऽध्यायः॥ Vraja Loka Astro Spiritual Center

 

अथ तृतीयोऽध्यायः॥ Vraja Loka Astro Spiritual Center

 

ॐ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः

प्रश्ननिरूपणाभ्याम् ॐ ॥ ३.१.१॥

 

ॐ त्र्यात्मकत्वात्तु भूयस्त्वात् ॐ ॥ ३.१.२॥

 

ॐ प्राणगतेश्च ॐ ॥ ३.१.३॥

 

ॐ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॐ ॥ ३.१.४॥

 

ॐ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॐ ॥ ३.१.५॥

 

ॐ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॐ ॥ ३.१.६॥

 

ॐ भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति ॐ ॥ ३.१.७॥

 

ॐ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् ॐ ॥ ३.१.८॥

 

पाठभेद  3.1.8 and 9 combined

ॐ यथेतमनेवं च ॐ ॥ ३.१.९॥

 

ॐ चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजनिः ॐ ॥ ३.१.१०॥

 

ॐ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॐ ॥ ३.१.११॥

 

ॐ सुकृतदुष्कृते एवेति तु बादरिः ॐ ॥ ३.१.१२॥

 

ॐ अनिष्टादिकारिणामपि च श्रुतम् ॐ ॥ ३.१.१३॥

 

ॐ संयमने त्वनुभूयेतरेषामारोहावरोहौ

तद्गतिदर्शनात् ॐ ॥ ३.१.१४॥

 

ॐ स्मरन्ति च ॐ ॥ ३.१.१५॥

 

ॐ अपि सप्त ॐ ॥ ३.१.१६॥

 

ॐ तत्रापि च तद्व्यापारादविरोधः ॐ ॥ ३.१.१७॥

 

ॐ विद्याकर्मणोरिति तु प्रकृतत्वात् ॐ ॥ ३.१.१८॥

 

ॐ न तृतीये तथोपलब्धेः ॐ ॥ ३.१.१९॥

 

ॐ स्मर्यतेऽपि च लोके ॐ ॥ ३.१.२०॥

 

ॐ दर्शनाच्च ॐ ॥ ३.१.२१॥

 

ॐ तृतीये शब्दावरोधः संशोकजस्य ॐ ॥ ३.१.२२॥

 

ॐ स्मरणाच्च ॐ ॥ ३.१.२३॥

 

ॐ तत्साभाव्यापत्तिरुपपत्तेः ॐ ॥ ३.१.२४॥

 

ॐ नातिचिरेण विशेषात् ॐ ॥ ३.१.२५॥

 

ॐ अन्याधिष्ठिते पूर्ववदभिलापात् ॐ ॥ ३.१.२६॥

 

ॐ अशुद्धमिति चेन्न शब्दात् ॐ ॥ ३.१.२७॥

 

ॐ रेतः सिग्योगोऽथ ॐ ॥ ३.१.२८॥

 

ॐ योनेः शरीरम् ॐ ॥ ३.१.२९॥

 

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु

तृतीयाध्यायस्य प्रथमः पादः समाप्तः - Vraja Loka Astro Spiritual Counselling

 

ॐ सन्ध्ये सृष्टिराह हि ॐ ॥ ३.२.१॥

 

ॐ निर्मातारं चैके पुत्रादयश्च ॐ ॥ ३.२.२॥

 

ॐ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॐ ॥ ३.२.३॥

 

ॐ सूचकश्च हि श्रुतेः आचक्षते च तद्विदः ॐ ॥ ३.२.४॥

 

ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ॥ ३.२.५॥

 

ॐ देहयोगाद्वासोऽपि ॐ ॥ ३.२.६॥

 

ॐ तदभावो नाडीषु तच्छ्रुतेः आत्मनि च ॐ ॥ ३.२.७॥

 

ॐ अतः प्रबोधोऽस्मात् ॐ ॥ ३.२.८॥

 

ॐ स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥ ३.२.९॥

 

ॐ मुग्धेऽर्थसम्पत्तिर्परिशेषात् ॐ ॥ ३.२.१०॥

 

ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥ ३.२.११॥

 

ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ ॥ ३.२.१२॥

 

ॐ अपि चैवमेके ॐ ॥ ३.२.१३॥

 

ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ॥ ३.२.१४॥

 

ॐ प्रकाशवच्चावैयर्थ्यम् ॐ ॥ ३.२.१५॥

 

ॐ आह च तन्मात्रम् ॐ ॥ ३.२.१६॥

 

ॐ दर्शयति चाथोऽपि स्मर्यते ॐ ॥ ३.२.१७॥

 

ॐ अत एव चोपमा सूर्यकादिवत् ॐ ॥ ३.२.१८॥

 

ॐ अम्बुवदग्रहणात्तु न तथात्वम् ॐ ॥ ३.२.१९॥

 

ॐ वृद्धिह्रासभाक्त्वमन्तर्भावात्

उभयसामञ्जस्यादेवम् ॐ ॥ ३.२.२०॥

 

ॐ दर्शनाच्च ॐ ॥ ३.२.२१॥

 

ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति

च भूयः ॐ ॥ ३.२.२२॥

 

ॐ तदव्यक्तमाह हि ॐ ॥ ३.२.२३॥

 

ॐ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॐ ॥ ३.२.२४॥

 

ॐ प्रकाशवच्चावैशेष्यं ॐ ॥ ३.२.२५॥

 

पाठभेद  3.2.25 and 26 combined

ॐ प्रकाशश्च कर्मण्यभ्यासात् ॐ ॥ ३.२.२६॥

 

ॐ अतोऽनन्तेन तथा हि लिङ्गम् ॐ ॥ ३.२.२७॥

 

ॐ उभयव्यपदेशात्तु अहिकुण्डलवत् ॐ ॥ ३.२.२८॥

 

ॐ प्रकाशाश्रयवद्वा तेजस्त्वात् ॐ ॥ ३.२.२९॥

 

ॐ पूर्ववद्वा ॐ ॥ ३.२.३०॥

 

ॐ प्रतिषेधाच्च ॐ ॥ ३.२.३१॥

 

ॐ परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॐ ॥ ३.२.३२॥

 

ॐ दर्शनात् ॐ ॥ ३.२.३३॥

 

ॐ बुद्ध्यर्थः पादवत् ॐ ॥ ३.२.३४॥

 

ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ॥ ३.२.३५॥

 

ॐ उपपत्तेश्च ॐ ॥ ३.२.३६॥

 

ॐ तथाऽन्यप्रतिषेधात् ॐ ॥ ३.२.३७॥

 

ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॐ ॥ ३.२.३८॥

 

ॐ फलमत उपपत्तेः ॐ ॥ ३.२.३९॥

 

ॐ श्रुतत्वाच्च ॐ ॥ ३.२.४०॥

 

ॐ धर्मं जैमिनिः अत एव ॐ ॥ ३.२.४१॥

 

ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ ॥ ३.२.४२॥

 

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु

तृतीयाध्यायस्य द्वितीयः पादः समाप्तः - Vraja Loka Astro Spiritual Counselling

 

ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ॥ ३.३.१॥

 

ॐ भेदान्नेति चेदेकस्यामपि ॐ ॥ ३.३.२॥

 

ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॐ ॥ ३.३.३॥

 

पाठभेद + समाचारेऽधिकाराच्च सववच्च तन्नियमः

ॐ सलिलवच्च  तन्नियमः ॐ ॥ ३.३.४॥

 

ॐ दर्शयति च ॐ ॥ ३.३.५॥

 

ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॐ ॥ ३.३.६॥

 

ॐ अन्यथात्वं च शब्दादिति चेन्नाविशेषात् ॐ ॥ ३.३.७॥

 

ॐ न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॐ ॥ ३.३.८॥

 

ॐ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॐ ॥ ३.३.९॥

 

ॐ प्राप्तेश्च समञ्जसम् ॐ ॥ ३.३.१०॥

 

ॐ सर्वाभेदादन्यत्रेमे ॐ ॥ ३.३.११॥

 

ॐ आनन्दादयः प्रधानस्य ॐ ॥ ३.३.१२॥

 

ॐ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॐ ॥ ३.३.१३॥

 

ॐ इतरे त्वर्थसामान्यात् ॐ ॥ ३.३.१४॥

 

ॐ आध्यानाय प्रयोजनाभावात् ॐ ॥ ३.३.१५॥

 

ॐ आत्मशब्दाच्च ॐ ॥ ३.३.१६॥

 

ॐ आत्मगृहीतिरितरवदुत्तरात् ॐ ॥ ३.३.१७॥

 

ॐ अन्वयादिति चेत्स्यादवधारणात् ॐ ॥ ३.३.१८॥

 

ॐ कार्याख्यानादपूर्वम् ॐ ॥ ३.३.१९॥

 

ॐ समान एवञ्चाभेदात् ॐ ॥ ३.३.२०॥

 

ॐ संबन्धादेवमन्यत्रापि ॐ ॥ ३.३.२१॥

 

ॐ न वा विशेषात् ॐ ॥ ३.३.२२॥

 

ॐ दर्शयति च ॐ ॥ ३.३.२३॥

 

ॐ सम्भृतिद्युव्याप्त्यपि चातः ॐ ॥ ३.३.२४॥

 

ॐ पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॐ ॥ ३.३.२५॥

 

ॐ वेधाद्यर्थभेदात् ॐ ॥ ३.३.२६॥

 

ॐ हानौ तूपायनशब्दशेषात् कुशाच्छन्दस्स्तुत्युपगानवत्

तदुक्तम् ॐ ॥ ३.३.२७॥

 

ॐ साम्पराये तर्तव्याभावात् तथा ह्यन्ये ॐ ॥ ३.३.२८॥

 

ॐ छन्दत उभयाविरोधात् ॐ ॥ ३.३.२९॥

 

ॐ गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॐ ॥ ३.३.३०॥

 

ॐ उपपन्नस्तल्लक्षणार्थोपलब्धेः लोकवत् ॐ ॥ ३.३.३१॥

 

ॐ अनियमः सर्वेषामविरोधश्शब्दानुमानाभ्याम् ॐ ॥ ३.३.३२॥

 

ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ॥ ३.३.३३॥

 

ॐ अक्षरधियां त्वविरोधः

सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॐ ॥ ३.३.३४॥

 

ॐ इयदामननात् ॐ ॥ ३.३.३५॥

 

ॐ अन्तरा भूतग्रामवदिति चेत् तदुक्तम् ॐ ॥ ३.३.३६॥

 

ॐ अन्यथा भेदानुपपत्तिरितिचेन्नोपदेशवत् ॐ ॥ ३.३.३७॥

 

ॐ व्यतिहारो विशिंषन्ति हीतरव्रत् ॐ ॥ ३.३.३८॥

 

ॐ सैव हि सत्यादयः ॐ ॥ ३.३.३९॥

 

ॐ कामादितरत्र तत्र च आयतनादिभ्यः ॐ ॥ ३.३.४०॥

 

ॐ आदारादलोपः ॐ ॥ ३.३.४१॥

 

ॐ उपस्थितेस्तद्वचनात् ॐ ॥ ३.३.४२॥

 

ॐ तन्निर्धारणार्थनियमस्तद्दृष्टेर्पृथग्ध्यप्रतिबन्धः

फलम् ॐ ॥ ३.३.४३॥

 

ॐ प्रदानवदेव हि तदुक्तम् ॐ ॥ ३.३.४४॥

 

ॐ लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॐ ॥ ३.३.४५॥

 

ॐ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॐ ॥ ३.३.४६॥

 

ॐ अतिदेशाच्च ॐ ॥ ३.३.४७॥

 

ॐ विद्यैव तु निर्धारणात् ॐ ॥ ३.३.४८॥

 

ॐ दर्शनाच्च ॐ ॥ ३.३.४९॥

 

ॐ श्रुत्यादिबलीयस्त्वाच्च न बाधः ॐ ॥ ३.३.५०॥

 

ॐ अनुबन्धादिभ्यः ॐ ॥ ३.३.५१॥

 

ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॐ ॥ ३.३.५२॥

 

ॐ न सामान्यादप्युपलब्धेर्मृत्युवन्नहि लोकापत्तिः ॐ ॥ ३.३.५३॥

 

ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ ॥ ३.३.५४॥

 

ॐ एक आत्मनः शरीरे भावात् ॐ ॥ ३.३.५५॥

 

ॐ व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॐ ॥ ३.३.५६॥

 

ॐ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॐ ॥ ३.३.५७॥

 

ॐ मन्त्रादिवद्वाऽविरोधः ॐ ॥ ३.३.५८॥

 

ॐ भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॐ ॥ ३.३.५९॥

 

ॐ नानाशब्दादिभेदात् ॐ ॥ ३.३.६०॥

 

ॐ विकल्पो विशिष्टफलत्वात् ॐ ॥ ३.३.६१॥

 

ॐ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॐ ॥ ३.३.६२॥

 

ॐ अङ्गेषु यथाश्रयभावः ॐ ॥ ३.३.६३॥

 

ॐ शिष्टेश्च ॐ ॥ ३.३.६४॥

 

ॐ समाहारात् ॐ ॥ ३.३.६५॥

 

ॐ गुणसाधारण्यश्रुतेश्च ॐ ॥ ३.३.६६॥

 

ॐ न वा तत्सहभावश्रुतेः ॐ ॥ ३.३.६७॥

 

ॐ दर्शनाच्च ॐ ॥ ३.३.६८॥

 

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु

तृतीयाध्यायस्य तृतीयः पादः समाप्तः - Vraja Loka Astro Spiritual Counselling

 

ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ ॥ ३.४.१॥

 

ॐ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॐ ॥ ३.४.२॥

 

ॐ आचारदर्शनात् ॐ ॥ ३.४.३॥

 

ॐ तच्छ्रुतेः ॐ ॥ ३.४.४॥

 

ॐ समन्वारम्भणात् ॐ ॥ ३.४.५॥

 

ॐ तद्वतो विधानात् ॐ ॥ ३.४.६॥

 

ॐ नियमाच्च ॐ ॥ ३.४.७॥

 

ॐ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॐ ॥ ३.४.८॥

 

ॐ तुल्यं तु दर्शनम् ॐ ॥ ३.४.९॥

 

ॐ असार्वत्रिकी ॐ ॥ ३.४.१०॥

 

ॐ विभागः शतवत् ॐ ॥ ३.४.११॥

 

ॐ अध्ययनमात्रवतः ॐ ॥ ३.४.१२॥

 

ॐ नाविशेषात् ॐ ॥ ३.४.१३॥

 

ॐ स्तुतयेऽनुमतिर्वा ॐ ॥ ३.४.१४॥

 

ॐ कामकारेण चैके ॐ ॥ ३.४.१५॥

 

ॐ उपमर्दं च ॐ ॥ ३.४.१६॥

 

ॐ ऊर्ध्वरेतस्सु च शब्दे हि ॐ ॥ ३.४.१७॥

 

ॐ परामर्शं जैमिनिरचोदना चापवदिति हि ॐ ॥ ३.४.१८॥

 

ॐ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॐ ॥ ३.४.१९॥

 

ॐ विधिर्वा धारणवत् ॐ ॥ ३.४.२०॥

 

ॐ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॐ ॥ ३.४.२१॥

 

ॐ भावशब्दाच्च ॐ ॥ ३.४.२२॥

 

ॐ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॐ ॥ ३.४.२३॥

 

ॐ तथा चैकवाक्योपबन्धात् ॐ ॥ ३.४.२४॥

 

ॐ अत एव चाग्नीन्धनाद्यनपेक्षा ॐ ॥ ३.४.२५॥

 

ॐ सर्वापेक्षा च यज्ञादिश्रुतेः अश्ववत् ॐ ॥ ३.४.२६॥

 

ॐ शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तदङ्गतया

तेषामवश्यानुष्ठेयत्वात् ॐ ॥ ३.४.२७॥

 

ॐ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॐ ॥ ३.४.२८॥

 

ॐ अबाधाच्च ॐ ॥ ३.४.२९॥

 

ॐ अपि स्मर्यते ॐ ॥ ३.४.३०॥

 

ॐ शब्दश्चातोऽकामचारे ॐ ॥ ३.४.३१॥

 

ॐ विहितत्वाच्चाश्रमकर्मापि ॐ ॥ ३.४.३२॥

 

ॐ सहकारित्वेन च ॐ ॥ ३.४.३३॥

 

ॐ सर्वथापि तु त एवोभयलिङ्गात् ॐ ॥ ३.४.३४॥

 

ॐ अनभिभवं च दर्शयति ॐ ॥ ३.४.३५॥

 

ॐ अन्तरा चापि तु तद्दृष्टेः ॐ ॥ ३.४.३६॥

 

ॐ अपि स्मर्यते ॐ ॥ ३.४.३७॥

 

ॐ विशेषणानुग्रहं च ॐ ॥ ३.४.३८॥

 

ॐ अतस्त्वितरज्ज्यायो लिङ्गाच्च ॐ ॥ ३.४.३९॥

 

ॐ तद्भूतस्य तु तद्भावो जैमिनेरपि

नियमातद्रूपाऽभावेभ्यः ॐ ॥ ३.४.४०॥

 

ॐ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॐ ॥ ३.४.४१॥

 

ॐ उपपूर्वमपीत्येके भावशमनवत्तदुक्तम् ॐ ॥ ३.४.४२॥

 

ॐ बहिस्तूभयथापि स्मृतेराचाराच्च ॐ ॥ ३.४.४३॥

 

ॐ स्वामिनः श्रुतेरित्यात्रेयः ॐ ॥ ३.४.४४॥

 

ॐ आर्त्विज्यमित्यौडुलोमिः तस्मै हि परिक्रियते ॐ ॥ ३.४.४५॥

 

ॐ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो

विद्यादिवत् ॐ ॥ ३.४.४६॥

 

पाठभेद श्रुतेश्च  added to 3.4.46

ॐ कृत्स्नभावात्तु गृहिणोपसंहारः ॐ ॥ ३.४.४७॥

 

ॐ मौनवदितरेषामप्युपदेशात् ॐ ॥ ३.४.४८॥

 

ॐ अनाविष्कुर्वन्नन्वयात् ॐ ॥ ३.४.४९॥

 

ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ॥ ३.४.५०॥

 

ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ ॥ ३.४.५१॥

 

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु

तृतीयाध्यायस्य चतुर्थः पादः समाप्तः - Vraja Loka Astro Spiritual Counselling

इति तृतीयोऽध्यायः॥ Vraja Loka Astro Spiritual Center

 

अथ चतुर्थोऽध्यायः॥ Vraja Loka Astro Spiritual Center

 

ॐ आवृत्तिः असकृदुपदेशात् ॐ ॥ ४.१.१॥

 

ॐ लिङ्गाच्च ॐ ॥ ४.१.२॥

 

ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ ॥ ४.१.३॥

 

ॐ न प्रतीके न हि सः ॐ ॥ ४.१.४॥

 

ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ ॥ ४.१.५॥

 

ॐ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॐ ॥ ४.१.६॥

 

ॐ आसीनस्सम्भवात् ॐ ॥ ४.१.७॥

 

ॐ ध्यानाच्च ॐ ॥ ४.१.८॥

 

ॐ अचलत्वं चापेक्ष्य ॐ ॥ ४.१.९॥

 

ॐ स्मरन्ति च ॐ ॥ ४.१.१०॥

 

ॐ यत्रैकाग्रता तत्राविशेषात् ॐ ॥ ४.१.११॥

 

ॐ आ प्रायणात्तत्रापि हि दृष्टम् ॐ ॥ ४.१.१२॥

 

ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ

तद्व्यपदेशात् ॐ ॥ ४.१.१३॥

 

ॐ इतरस्याप्येवमसंश्लेषः पाते तु ॐ ॥ ४.१.१४॥

 

ॐ अनारब्धकार्ये एव तु पूर्वे तदवधेः ॐ ॥ ४.१.१५॥

 

ॐ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॐ ॥ ४.१.१६॥

 

ॐ अतोऽन्यदपीत्येकेषामुभयोः ॐ ॥ ४.१.१७॥

 

ॐ यदेव विद्ययेति हि ॐ ॥ ४.१.१८॥

 

ॐ भागेन त्वितरे क्षपयित्वा सम्पत्स्यते ॐ ॥ ४.१.१९॥

 

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु

चतुर्थाध्यायस्य प्रथमः पादः समाप्तः - Vraja Loka Astro Spiritual Counselling

 

ॐ वाङ्ग्मनसि दर्शनाच्छब्दाच्च ॐ ॥ ४.२.१॥

 

ॐ अत एव च सर्वाण्यनु ॐ ॥ ४.२.२॥

 

ॐ तन्मनः प्राण उत्तरात् ॐ ॥ ४.२.३॥

 

ॐ सोऽध्यक्षे तदुपगमादिभ्यः ॐ ॥ ४.२.४॥

 

ॐ भूतेषु तच्छ्रुतेः ॐ ॥ ४.२.५॥

 

ॐ नैकस्मिन् दर्शयतो हि ॐ ॥ ४.२.६॥

 

ॐ समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॐ ॥ ४.२.७॥

 

ॐ तदपीतेः संसारव्यपदेशात् ॐ ॥ ४.२.८॥

 

ॐ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॐ ॥ ४.२.९॥

 

ॐ नोपमर्देनातः ॐ ॥ ४.२.१०॥

 

ॐ अस्यैव चोपपत्तेरूष्मा ॐ ॥ ४.२.११॥

 

ॐ प्रतिषेधादिति चेन्न शारीरात् ॐ ॥ ४.२.१२॥

 

ॐ स्पष्टो ह्येकेषाम् ॐ ॥ ४.२.१३॥

 

ॐ स्मर्यते च ॐ ॥ ४.२.१४॥

 

ॐ तानि परे तथा ह्याह ॐ ॥ ४.२.१५॥

 

ॐ अविभागो वचनात् ॐ ॥ ४.२.१६॥

 

ॐ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो

विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीताः

शताधिकया ॐ ॥ ४.२.१७॥

 

ॐ रश्म्यनुसारी ॐ ॥ ४.२.१८॥

 

ॐ निशि नेति चेन्न संभन्धात् ॐ ॥ ४.२.१९॥

 

पाठभेद   4.2.19 and 20 combined

ॐ यावद्देहभावित्वाद्दर्शयति च ॐ ॥ ४.२.२०॥

 

ॐ अतश्चायनेऽपि दक्षिणे ॐ ॥ ४.२.२१॥

 

ॐ योगिनः प्रति स्मर्यते स्मार्ते चैते ॐ ॥ ४.२.२२॥

 

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु

चतुर्थाध्यायस्य द्वितीयः पादः समाप्तः - Vraja Loka Astro Spiritual Counselling

 

ॐ अर्चिरादिना तत्प्रथितेः ॐ ॥ ४.३.१॥

 

ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ ॥ ४.३.२॥

 

ॐ तटितोऽधि वरुणः संबन्धात् ॐ ॥ ४.३.३॥

 

ॐ आतिवाहिकस्तल्लिङ्गात् ॐ ॥ ४.३.४॥

 

ॐ उभयव्यामोहात्तत्सिद्धेः ॐ ॥ ४.३.५॥

 

ॐ वैद्युतेनैव ततस्तच्छ्रुतेः ॐ ॥ ४.३.६॥

 

ॐ कार्यं बादरिरस्य गत्युपपत्तेः ॐ ॥ ४.३.७॥

 

ॐ विशेषितत्वाच्च ॐ ॥ ४.३.८॥

 

ॐ सामीप्यात्तु तद्व्यपदेशः ॐ ॥ ४.३.९॥

 

ॐ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॐ ॥ ४.३.१०॥

 

ॐ स्मृतेश्च ॐ ॥ ४.३.११॥

 

ॐ परं जैमिनिर्मुख्यत्वात् ॐ ॥ ४.३.१२॥

 

ॐ दर्शनाच्च ॐ ॥ ४.३.१३॥

 

ॐ न च कार्ये प्रतिपत्त्यभिसन्धिः ॐ ॥ ४.३.१४॥

 

ॐ अप्रतीकालम्बनान्नयतीति बादरायणरुभयथा च

दोषात् तत्क्रतुश्च ॐ ॥ ४.३.१५॥

 

ॐ विशेषं च दर्शयति ॐ ॥ ४.३.१६॥

 

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु

चतुर्थाध्यायस्य तृतीयः पादः समाप्तः - Vraja Loka Astro Spiritual Counselling

 

ॐ सम्पद्याविहाय स्वेनशब्दात् ॐ ॥ ४.४.१॥

 

ॐ मुक्तः प्रतिज्ञानात् ॐ ॥ ४.४.२॥

 

ॐ आत्मा प्रकरणात् ॐ ॥ ४.४.३॥

 

ॐ अविभागेन दृष्टत्वात् ॐ ॥ ४.४.४॥

 

ॐ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॐ ॥ ४.४.५॥

 

ॐ चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः ॐ ॥ ४.४.६॥

 

ॐ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॐ ॥ ४.४.७॥

 

ॐ सङ्कल्पादेव च तच्छ्रुतेः ॐ ॥ ४.४.८॥

 

ॐ अत एव चानन्याधिपतिः ॐ ॥ ४.४.९॥

 

ॐ अभावं बादरिराह ह्येवम् ॐ ॥ ४.४.१०॥

 

ॐ भावं जैमिनिर्विकल्पाम्नानात् ॐ ॥ ४.४.११॥

 

ॐ द्वादशाहवदुभयविधं बादरायणोऽतः ॐ ॥ ४.४.१२॥

 

ॐ तन्वभावे सन्ध्यवदुपपत्तेः ॐ ॥ ४.४.१३॥

 

ॐ भावे जाग्रद्वत् ॐ ॥ ४.४.१४॥

 

ॐ प्रदीपवदावेशः तथा हि दर्शयति ॐ ॥ ४.४.१५॥

 

ॐ स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॐ ॥ ४.४.१६॥

 

ॐ जगद्व्यापारवर्जम् ॐ ॥ ४.४.१७॥

 

पाठभेद  4.4.17 and 18 combined

ॐ प्रकरणादसन्निहितत्वाच्च ॐ ॥ ४.४.१८॥

 

ॐ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॐ ॥ ४.४.१९॥

 

ॐ विकारावर्ति च तथा हि दर्शयति ॐ ॥ ४.४.२०॥

 

ॐ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॐ ॥ ४.४.२१॥

 

ॐ भोगमात्रसाम्यलिङ्गाच्च ॐ ॥ ४.४.२२॥

 

ॐ अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॐ ॥ ४.४.२३॥

 

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु

चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः - Vraja Loka Astro Spiritual Counselling

इति चतुर्थोऽध्यायः॥ Vraja Loka Astro Spiritual Center

 

भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.