The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Thursday, November 19, 2009

श्रीकृष्णोपनिषत्

 

 

 

श्रीकृष्णोपनिषत्

 

          ॥ श्री गुरुभ्यो नमः हरिः  Vraja Loka Astro Spiritual Center    

 

      यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया ।

      अतोषयद्देवमौनिपटलं तं नतोऽस्म्यहम्  ॥ १॥

 

 Vraja Loka Astro Spiritual Center    भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

 

           Vraja Loka Astro Spiritual Center    शान्तिः शान्तिः शान्तिः ।

 

          ॥ अथ प्रथम खंडः ॥

 

   हरिः  Vraja Loka Astro Spiritual Center    । श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं

   दृष्ट्वा सर्वाङ्गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः 

   तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिङ्गामो भवन्तमिति ।

   भवान्तरे कृष्णावतारे यूयं गोपिका भूत्वा मामालिङ्गथ

   अन्ये येऽवतारास्ते हि गोपा न स्त्रीश्च नो कुरु । अन्योन्यविग्रहं

   धार्यं तवाङ्गस्पर्शनादिह । शाश्वतस्पर्शयितास्माकं

   गृण्हीमोऽवतारान्वयम्   ॥ १॥

 

   रुद्रादीनां वचः शुत्वा प्रोवाच भगवान्स्वयम् 

   अङ्गसङ्गं करिष्यामि भवद्वाक्यं करोम्यहम्  ॥ २॥

 

   मोदितास्ते सुरा सर्वे कृतकृत्याधुना वयम् 

   यो नन्दः परमानन्दो यशोदा मुक्तिगेहिनी   ॥ ३॥ (मौक्तिगेहिनी)

 

   माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी 

   प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी  ॥ ४॥

 

   तामसी दैत्यपक्षेषु माया त्रेधा ह्युदाहृता 

   अजेया वैष्णवी माया जप्येन च सुता पुरा  ॥ ५॥ (अजेया)

 

   देवकी ब्रह्मपुत्रा सा या वेदैरुपगीयते 

   निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः  ॥ ६॥

 

   स्तुवते सततं यस्तु सोऽवतीर्णो महीतले 

   वने वृन्दावने क्रीडङ्गोपगोपीसुरैः सह   ॥ ७॥

 

   गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः 

   वंशस्तु भगवान् रुद्रः श‍ृङ्गमिन्द्रः सगोसुरः   ॥ ८॥

 

   गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः 

   लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः   ॥ ९॥

 

   गोपरूपो हरिः साक्षान्मायाविग्रहधारणः 

   दुर्बोधं कुहकं तस्य मायया मोहितं जगत्   ॥ १०॥

 

   दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्द्विजः 

   रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम्   ॥ ११॥

 

   बलं ज्ङानं सुराणां वै तेषां ज्ङानं हृतं क्षणात् 

   शेषनागो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम्  ॥ १२॥

 

   अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा 

   ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः   ॥ १३॥

 

   द्वेषश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः 

   दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः   ॥ १४॥

 

   दया सा रोहिणी माता सत्यभामा धरेति वै 

   अघासुरो महाव्याधिः कलिः कंसः स भूपतिः   ॥ १५॥

 

   शमो मित्रः सुदामा च सत्याक्रूरोद्धवो दमः 

   यः शङ्खः स स्वयं विष्णुर्लक्ष्मीरूपो व्यवस्थितः   ॥ १६॥

 

   दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः 

   दुग्धोदधिः कृतस्तेन भग्नभाण्डो दधिगृहे   ॥ १७॥

 

   क्रीडते बालको भूत्वा पूर्ववत्सुमहोदधौ 

   संहारार्थं च शत्रूणां रक्षणाय च संस्थितः   ॥ १८॥

 

   कृपार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् 

   यत्स्रष्टुमीश्वरेणासीत्तच्चक्रं ब्रह्मरूपदृक्   ॥ १९॥

 

   जयन्तीसंभवो वायुश्चमरो धर्मसंज्ङितः 

   यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः    ॥ २०॥

 

   कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा 

   चक्रं शङ्खं च संसिद्धिं बिन्दुं च सर्वमूर्धनि   ॥ २१॥

 

   यावन्ति देवरूपाणि वदन्ति विभुधा जनाः 

   नमन्ति देवरूपेभ्य एवमादि न संशयः   ॥ २२॥

 

   गदा च काळिका साक्षात्सर्वशत्रुनिबर्हिणी 

   धनुः शार्ङ्गं स्वमाया च शरत्कालः सुभोजनः   ॥ २३॥

 

   अब्जकाण्डं जगत्बीजं धृतं पाणौ स्वलीलया 

   गरुडो वटभाण्डीरः सुदामा नारदो मुनिः   ॥ २४॥

 

   वृन्दा भक्तिः क्रिया बुद्धिः सर्वजन्तुप्रकाशिनी 

   तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः 

   भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम्   ॥ २५॥

 

  

   सर्वतीर्थफलं लभते य एवं वेद । देहबन्धाद्विमुच्यते इत्य्पनिषत् ।

    Vraja Loka Astro Spiritual Center    भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।

   स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।

   स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

   स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

            ॥ इति  Vraja Loka Astro Spiritual Center    तत्सत् ॥

 

Conventionally, the Krishnopanishad ends here.

The second part which is a sankarShaNopaniShat  सङ्कर्षणोपनिषत्

is added as per Ramanuja and Gaudiya sampradAya.

          ॥ इति प्रथम खण्डः ॥

 

          ॥ अथ द्वितीयः खण्डः ॥

 

(सङ्कर्षणोपनिषत्)

शेषो ह वै वासुदेवात् संकर्षणो नाम जीव आसीत् ।

 

सोऽकामयत प्रजाः सृजेयेति ।

 

ततः प्रद्युम्नसंज्ङक आसीत् ।

 

तस्मात् अहंकारनामानिरुद्धो हिरण्यगर्भोऽजायत ।

 

तस्मात् दश प्रजापतयो मरीच्याद्याः

स्थाणुदक्षकर्दमप्रियव्रतोत्तानपादादयोऽप्यजायन्त । (प्रियव्रतोत्तानपादवायवो व्यजायन्त)

 

तेभ्यः सर्वाणि भूतानि च ।

 

तस्माच्छेषादेव सर्वाणि (च भूतानि) समुत्पद्यन्ते ।

 

तस्मिन्नेव प्रलीयन्ते ।

 

स एव बहुधा जायमानः सर्वान् परिपाति ।

 

स एव काद्रवेयो व्याकरणज्योतिषादिशास्त्राणि निर्मिमाणो

बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन्

शीर्ष्ण सिद्धार्थवदवध्रियमाणः सर्वैर्मुनिभिः

सम्प्रार्थ्यमानः सहस्रशिखराणि मेरोः

शिरोभिरावार्यमाणो महावाय्वहंकारं निराचकार ।

 

स एव भगवान् भगवन्तं बहुधा विप्रीयमाणः अखिलेन स्वेन

रूपेण युगे युगे तेनैव जयमानः स एव सौमित्रिरैक्ष्वाकः

सर्वाणि धानुषशस्त्राणि सर्वाण्यस्त्रशस्त्राणि बहुधा

विप्रीयमानो रक्षांसि सर्वाणि विनिघ्नंश्चातुर्वर्ण्यधर्मान्

प्रवर्तयामास ।

 

स एव भगवान् युगसंधिकाले शारदाभ्रसंनिकाशो

रौहिणेयो वासुदेवः सर्वाणि गदाद्यायुधशस्त्राणि

व्याचक्षाणो नैकान् राजन्यमण्डलान्निराचिकीर्षुः

भूभारमखिलं निचखान ।

 

स एव भगवान् युगे तुरीयेऽपि ब्रह्मकुले (ब्रह्मण्यां) जायमानः सर्व

उपनिषद उद्दिधीर्षुः सर्वाणि धर्मशास्त्राणि

विस्तारयिष्णुः सर्वानपि जनान् संतारयिष्णुः

सर्वानपि वैष्णवान् धर्मान् विजृम्भयन्

सर्वानपि पाषण्डान्निचखान ।

 

स एष जगदन्तर्यामी ।

 

स एष सर्वात्मकः ।

 

स एष मुमुक्षुभिर्ध्येयः ।

 

स एष मोक्षप्रदः ।

 

एतत्स्मृत्या सर्वेभ्यः पापेभ्यो मुच्यते ।

 

तन्नाम संकीर्तयन् विष्णुसायुज्यं गच्छति ।

 

तदेतद्दिवाऽधीयानो रात्रिकृतं पापं नाशयति ।

 

नक्तमधीयानो दिवसकृतं पापं नाशयति ।

 

तदेतद्वेदानां रहस्यम् । तदेतदुपनिषदां रहस्यम् ।

एतदधीयानः सर्वक्रतुफलं लभते ।

शान्तिमेति । मनःशुद्धिमेति । सर्वतीर्थफलं लभते ।

य एवं वेद । देहबन्धाद्विमुच्यते । इत्येवोपनिषत् ॥

 

 ॥ इति द्वितीयः खण्डः ॥ (इति सङ्कर्षणोपनिषत् समाप्ता ॥)

          हरिः  Vraja Loka Astro Spiritual Center    तत्सत् ।

 Vraja Loka Astro Spiritual Center    भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

           Vraja Loka Astro Spiritual Center    शान्तिः शान्तिः शान्तिः ।

          ॥ इति कृष्णोपनिषत्समाप्ता ॥

    ॥ भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णार्पणमस्तु ॥

 

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.