Brihat Parashara Hora Shastram
बृहत्पाराशरहोराशास्त्रम् २१-३०
अथ कर्मभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ २१॥
कर्मभावफलं चाऽथ कथयामि तवाग्रतः ।
सृणु मैत्रेय तत्त्वेन ब्रह्मगर्गादिभाषितम् ॥ १॥
सबले कर्मभावेशे स्वोच्चे स्वांशे स्वराशिगे ।
जातस्तातसुखेनाढ्यो यशस्वी शुभकर्मकृत् ॥ २॥
कर्माधिपो बलोनश्चेत् कर्मवैकल्यमादिशेत् ।
सैहिः केन्द्रत्रिकोणस्थो ज्योतिष्टोमादियागकृत् ॥ ३॥
कर्मेशे शुभसंयुक्ते शुभस्थानगते तथा ।
राजद्वारे च वाणिज्ये सदा लाभोऽन्यथान्यथा ॥ ४॥
दशमे पापसंयुक्ते लाभे पापसमन्विते ।
दुष्कृतिं लभते मर्त्यः स्वजनानां विदूषकः ॥ ५॥
कर्मेशे नाशराशिस्थे राहुणा संयुते तथा ।
जनद्वेषी महामूर्खो दुष्कृतिं लभते नरः ॥ ६॥
कर्मेशे द्यूनराशिस्थे मन्दभौमसमन्विते ।
द्यूनेशे पापसंयुते शिश्नोदरपरायणः ॥ ७॥
तुङ्गराशिं समाश्रित्य कर्मेशे गुरुसंयुते ।
भाग्येशे कर्मराशिस्थे मानैश्वर्यप्रतापवान् ॥ ८॥
लाभेशे कर्मराशिस्थे कर्मेशे लग्नसंयुते ।
तावुभौ केन्द्रगौ वापि सुखजीवनभाग् भवेत् ॥ ९॥
कर्मेशे बलसंयुक्ते मीने गुरुसमन्विते ।
वस्त्राभरणसौख्यादि लभते नात्र संशयः ॥ १०॥
लाभस्थानगते सूर्ये राहुभौमसमन्विते ।
रविपुत्रेण संयुक्ते कर्मच्छेत्ता भवेन्नरः ॥ ११॥
मीने जीवे भृगुयुते लग्नेशे बलसंयुते ।
स्वोच्चराशिगते चन्द्रे सम्यग्ज्ञानार्थवान् भवेत् ॥ १२॥
केन्द्रेशे लाभराशिस्थे लाभेशे लग्नसंस्थिते ।
कर्मराशिस्थिते शुक्रे रत्नवान् स नरो भवेत् ॥ १३॥
केन्द्रत्रिकोणगे कर्मनाथे स्वोच्चसमाश्रिते ।
गुरुणा सहिते दृष्टे स कर्मसहितो भवेत् ॥ १४॥
कर्मेशे लग्नभावस्थे लग्नेशेन समन्विते ।
केन्द्रत्रिकोणगे चन्द्रे सत्कर्मनिरतो भवेत् ॥ १५॥
कर्मस्थानगते मन्दे नीचखेचरसंयुते ।
कर्मांशे पापसंयुक्ते कर्महीनो भवेन्नरः ॥ १६॥
कर्मेशे नाशराशिस्थे रन्ध्रेशे कर्मसंस्थिते ।
पापग्रहेण संयुक्ते दुष्कर्म निरतो भवेत् ॥ १७॥
कर्मेशे नीचराशिस्थे कर्मस्थे पापखेचरे ।
कर्मभात्कर्मगे पापे कर्मवैकल्यमादिशेत् ॥ १८॥
कर्मस्थानगते चन्द्रे तदीशे तत्त्रिकोणगे ।
लग्नेशे केन्द्रभावस्थे सत्कीर्तिसहितो भवेत् ॥ १९॥
लाभेशे कर्मभावस्थे कर्मेशे बलसंयुक्ते ।
देवेन्द्रगुरुणा दृष्टे सत्कीर्तिसहितो भवेत् ॥ २०॥
कर्मस्थानाधिपे भाग्ये लग्नेशे कर्मसंयुते ।
लग्नात् पञ्चमगे चन्द्रे ख्यातनामा नरो भवेत् ॥ २१॥
इति कर्मफलं प्रोक्तं संक्षेपेण द्विजोत्तम ।
लग्नकर्मेशसम्बन्धादूह्यमन्यदपि स्वयम् ॥ २२॥
अथ लाभभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ २२॥
लाभभावफलञ्चाथ कथयामि द्विजोत्तम ।
श्रूयतां जातको लोके यच्छुभत्वे सदा सुखी ॥ १॥
लाभाधिपो यदा लाभे तिष्टेत् केन्द्रत्रिकोणयोः ।
बहुलाभं तदा कुर्यादुच्चे सूर्यांशगोऽपि वा ॥ २॥
लाभेशे धनराशिस्थे धनेशे केन्द्रसंस्थिते ।
गुरुणा सहिते भावे गुरुलाभं विनिर्दिशेत् ॥ ३॥
लाभेशे विक्रमे भावे शुभग्रहसमन्विते ।
षट्त्रिंशे वत्सरे प्राप्ते सहस्रद्वयनिष्कभाक् ॥ ४॥
केन्द्रत्रिकोणगे लाभनाथे शुभसमन्विते ।
चत्वारिंशे तु सम्प्राप्ते सहस्रार्धसुनिष्कभाक् ॥ ५॥
लाभस्थाने गुरुयुते धने चन्द्रसमन्विते ।
भाग्यस्थानगते शुक्रे षट्सहस्राधिपो भवेत् ॥ ६॥
लाभाच्च लाभगे जीवे बुधचन्द्रसमन्विते ।
धनधान्याधिपः श्रीमान्त्रत्नाद्याभरणैर्युतः ॥ ७॥
लाभेशे लग्नभावस्थे लग्नेशे लाभसंयुते ।
त्रयस्त्रिंशे तु सम्प्राप्ते सहस्रनिष्कभाग् भवेत् ॥ ८॥
धनेशे लाभराशिस्थे लाभेशे धनराशिगे ।
विवाहात्परतश्चैव बहुभाग्यं समादिशेत् ॥ ९॥
भ्रातृपे लाभराशिस्थे लाभेशे भ्रातृसंस्थिते ।
भ्रातृभावाद्धनप्राप्तिदिव्याभरणसंयुतः ॥ १०॥
लाभेशे नीचभेऽस्ते वा त्रिके पापसमन्विते ।
कृते भूरिप्रयत्नेऽपि नैव लाभः कदाचन ॥ ११॥
अथ व्ययभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ २३॥
अथाह व्ययभावस्य कथयामि फलं द्विज ।
व्ययेशे शुभसंयुक्ते स्वभे स्वोच्चगतेऽपि वा ॥ १॥
व्यये च शुभसंयुक्ते शुभकार्ये व्ययस्तदा ।
चन्द्रो व्ययाधिपो धर्मलाभमन्त्रेषु संस्थितः ॥ २॥
स्वोच्चे स्वर्क्षे निजांशे वा लाभधर्मात्मजांशके ।
दिव्यागारादिपर्यंको दिव्यगन्धैकभोगवान् ॥ ३॥
परार्ध्यरमणो दिव्यवस्त्रमाल्यादिभूषणः ।
परार्ध्यवित्तसंयुतो विज्ञो दिनानि नयति प्रभुः ॥ ४॥
एवंस्वशत्रुनीचांशेऽष्टमांशे वाऽष्टमे रिपौ ।
संस्थितः कुरुते जातं कान्तासुखविवर्जितम् ॥ ५॥
व्ययाधिक्यपरिक्लान्तं दिव्यभोगनिराकृतम् ।
स हि केन्द्रत्रिकोणस्थः स्वस्त्रियाऽलंकृतः स्वयम् ॥ ६॥
यथा लग्नात् फलं चैतदात्मनः परिकीर्तितम् ।
एवं भ्रात्रादिभावेषु तत्तत्सर्वं विचारयेत् ॥ ७॥
दृश्यचक्रार्धगाः खेटाः प्रत्यक्षफलदायकाः ।
अदृश्यार्धगताः खेटाः परोक्षे फलदाः स्मृताः ॥ ८॥
व्ययस्थानगतोः राहुर्भौमार्किरविसंयुतः ।
तदीशेऽप्यर्कसंयुक्ते नरके पतनं भवेत् ॥ ९॥
व्ययस्थानगते सौम्ये तदीशे स्वोच्चराशिगे ।
शुभयुक्ते सुभैर्दृष्टे मोक्सः स्यान्नात्र संशयः ॥ १०॥
व्ययेशे पापसंयुक्ते व्यये पापसमन्विते ।
पापग्रहेण संदृष्टे देशाद्देशान्तरं गतः ॥ ११॥
व्ययेशे शुभराशिस्थे व्ययर्क्षे शुभसंयुते ।
शुभग्रहेण संदृष्टे स्वदेशात् सञ्चरो भवेत् ॥ १२॥
व्यये मन्दादिसंयुक्ते भूमिजेन समन्विते ।
सु/भदृष्टेर्न सम्प्राप्तिः पापमूलाद्धनार्जनम् ॥ १३॥
लग्नेशे व्ययराशिस्थे व्ययेशे लग्नसंयुते ।
भृगुपुत्रेण संयुक्ते धर्ममूलाद्धनव्ययः ॥ १४॥
अथ भावेशफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ २४॥
लग्नेशे लग्नगे देहसुखभाग् भुजविक्रमी ।
मनस्वी चञ्चलश्चैव द्विभार्यो परगोऽपि व ॥ १॥
लग्नेशे धनगे बालो लाभवान् पण्डितः सुखी ।
सुशीलो धर्मविन्मानी बहुदारगुणैर्युतः ॥ २॥
लग्नेशे सहजे जातः सिंहतुल्यपराक्रमी ।
सर्वसम्पद्युतो मानी द्विभार्यो मतिमान् सुखी ॥ ३॥
लग्नेशे सुखगे बालः पितृमातृसुखान्वितः ।
बहुभ्रातृयुतः कामी गुणरूपसमन्वितः ॥ ४॥
लग्नेशे सुतगे जन्तोः सुतसौख्यं च मध्यमम् ।
प्रथमापत्यनाशः स्यान्मानी क्रोधी नृपप्रियः ॥ ५॥
लग्नेशे षष्ठगे जातो देहसौख्यविवर्जितः ।
पापाढ्ये शत्रुतः पीडा सौम्यदृष्टिविवर्जिते ॥ ६॥
लग्नेशे सप्तमे पापे भार्या तस्य न जीवति ।
शुभेऽटनो दरिद्रो वा विरक्तो वा नृपोऽपि वा ॥ ७॥
लग्नेशेऽष्टमगे जातः सिद्धविद्याविशारदः ।
रोगी चौरो महाक्रोधी द्यूती च परदारगः ॥ ८॥
लग्नेशे भाग्यगे जातो भाग्यवाञ्जनवल्लभः ।
विष्णुभक्तः पटुर्वाग्मी दारपुत्रधनैर्युतः ॥ ९॥
लग्नेशे दशमे जातः पितृसौख्यसमन्वितः ।
नृपमान्यो जने ख्यातः स्वार्जितस्वो न संशयः ॥ १०॥
लग्नेशे लाभगे जातः सदा लाभसमन्वितः ।
सुशीलः ख्यातकीर्तिश्च बहुदारगुणैर्युतः ॥ ११॥
लग्नेशे व्ययभावस्थे देहसौख्यविवर्जितः ।
व्यर्थव्ययी महाक्रोधी शुभदृग्योगवर्जिते ॥ १२॥
धनेशे लग्नगे जातः पुत्रवान् धनसंयुतः ।
कुटुम्बकण्टकः कामी निष्ठुरः परकार्यकृत् ॥ १३॥
धनेशे धनगे जातो धनवान् गर्वसंयुतः ।
द्विभार्यो बहुभार्यो वा सुतहीनः प्रजायते ॥ १४॥
धनेशे सहजे जातो विक्रमी मतिमान् गुणी ।
कामी लोभी शुभाढ्ये च पापाढ्ये देवनिन्दकः ॥ १५॥
धनेशे सुखभावस्थे सर्वसम्पतसमन्वितः ।
गुरुणा संयुते स्वोच्चे राजतुल्यो नरो भवेत् ॥ १६॥
धनेशे सुतभावस्थे जातो धनसमन्वितः ।
धनोपार्जनशीलाश्च जायन्ते तत्सुता अपि ॥ १७॥
धनेशे रिपुभावस्थे सशुभे शत्रुतो धनम् ।
सपापे शत्रुतो हानिर्जंघावैकल्यवान् भवेत् ॥ १८॥
धनेशे सप्तमे जातः परदाररतो भिषेक् ।
पापेक्षितयुते तस्य भार्या च व्यभिचारिणी ॥ १९॥
धनेशेऽष्टमगे जातो भूरिभूमिधनैर्युतः ।
पत्नीसुखं भवेत् स्वल्पं ज्येष्ठभ्रातृसुखं न हि ॥ २०॥
धनेशे धर्मभावस्थे धनवानुद्यमी पटुः ।
बाल्ये रोगी सुखी पश्चात् तीर्थधर्मव्रतादिकृत् ॥ २१॥
धनेशे कर्मगे जातः कामी मानी च पण्डितः ।
बहुदार्यधनैर्युक्तः किञ्च पुत्रसुखोज्झितः ॥ २२॥
धनेशे लाभभावस्थे सर्वलाभसमन्वितः ।
सदोद्योगयुतो मानी कीर्तिमान् जायते नरः ॥ २३॥
धनेशे व्ययभावस्थे साहमी धनवर्जितः ।
परभाग्यरतस्तस्य ज्येष्ठापत्यसुखं नहि ॥ २४॥
लग्नगे सहजाधीशे स्वभुजार्जितवित्तवान् ।
सेवाज्ञः साहसी जातो विद्याहीनोऽपि बुद्धिमान् ॥ २५॥
द्वितीये सहजाधीशे स्थूलो विक्रमवर्जितः ।
स्वल्पारम्भी सुखी न स्यात् परस्त्रीधनकामुकः ॥ २६॥
सहजे सहजाधीशे सहोदरसुखान्वितः ।
धनपुत्रयुतो हृष्टो भुनक्ति सुखमद्भुतम् ॥ २७॥
सुखस्थे सहजाधीशे सुखी च धनसंयुतः ।
मतिमान् जायते बालो दुष्टभार्यापतिश्च सः ॥ २८॥
सुतस्थे सहजाधीशे पुत्रवान् गुणसंयुतः ।
भार्या तस्य भवेत् क्रूरा क्रूरग्रहयुतेक्षिते ॥ २९॥
षष्ठभावे त्र्तीयेशे भ्रातृशत्रुर्महाधनी ।
मातुलैश्च समं वैरं मातुलानीप्रियो नरः ॥ ३०॥
सप्तमे सहजाधीशे राजसेवापरो नरः ।
बाल्ये दुःखी सुखी चान्ते जायते नाऽत्र संशयः ॥ ३१॥
अष्टमे सहजाधीशे जातश्चैरो नरो भवेत् ।
दासवृत्त्योपजीवी च राजद्वारे मृतिर्भवेत् ॥ ३२॥
नवमे सहजाधीशे पितुः सुखविवर्जितः ।
स्त्रीभिर्भाग्योदयस्तस्य पुत्रादिसुखसंयुतः ॥ ३३॥
दशमे सहजाधीशे जातः सर्वसुखान्वितः ।
स्वभुजार्जिवित्तश्च दुष्टस्त्रीभरणे रतः ॥ ३४॥
लाभगे सहजाधीशे व्यापारे लाभवान् सदा ।
विद्याहीनोऽपि मेधावी साहसी परसेवकः ॥ ३५॥
व्ययस्थे सहजाधीशे कुतार्ये व्ययकृज्जनः ।
पिता तस्य भवेत् क्रूरः स्त्रीभिर्भाग्योदयस्तथा ॥ ३६॥
सुखेशे धनगे जातो विद्यागुणविभूषितः ।
भूमीवाहनसंयुक्तो मातुः सुखसमन्वितः ॥ ३७॥
सुखेशे धनगे जातो भोगी सर्वधनान्वितः ।
कुटुम्बसहितो मानी साहसी कुहकान्वितः ॥ ३८॥
सुखेशे सहजे जातो विक्रमी भृत्यसंयुतः ।
उदारोऽरुग् गुणी दाता स्वभुजार्जितवित्तवान् ॥ ३९॥
सुखेशे सुखभावस्थे मन्त्री सर्वधनान्वितः ।
चतुरः शीलवान् मानी ज्ञानवान् स्त्रीप्रियः सुखी ॥ ४०॥
सुखेशे पुत्रभावस्थे सुखी सर्वजनप्रियः ।
विष्णुभक्तो गुणी मानी स्वभुजार्जितवित्तवान् ॥ ४१॥
सुखेशे रिपुभावस्थे मातुः सुखविवर्जितः ।
क्रोधी चोरोऽभिचारी च स्वेच्छाचारश्च दुर्मनाः ॥ ४२॥
सुखेशे सप्तमे जातो बहुविद्यासमन्वितः ।
पित्रार्जितधनत्यागी सभायां मूकवद् भवेत् ॥ ४३॥
सुखेशे रन्ध्रभावस्थे गृहादिसुखवर्जितः ।
पित्रोः सुखं भवेदल्पं जातः क्लीबसमो भवेत् ॥ ४४॥
सुखेशे भाग्यभावस्थे जातः सर्वजनप्रियः ।
देवभक्तो गुणी मानी भवेत् सर्वसुखान्वितः ॥ ४५॥
सुखेशे कर्मभावस्थे राजमान्यो नरो भवेत् ।
रसायनी महाहृष्टो सुखभोगी जितेन्द्रियः ॥ ४६॥
सुखेशे लाभगे जातो गुप्तरोगभयान्वितः ।
उदारी गुणवान् दाता परोपकरणे रतः ॥ ४७॥
सुखेशे व्ययभावस्थे गृहादिसुखवर्जितः ।
जातो दुर्व्यसनी मूढः सदाऽलस्यसमन्वितः ॥ ४८॥
सुतेशे लग्नगे जातो विद्यान् पुत्रसुखान्वितः ।
कदर्यो वक्रचित्तश्च परद्रव्यापहारकः ॥ ४९॥
सुतेशे धनगे जातो बहुपुत्रो धनान्वितः ।
कुटुम्बपोषको मानी स्त्रीप्रियः सुयशा भुवि ॥ ५०॥
सुतेशे सहजे भावे जायते सोदरप्रियः ।
पिशुनश्च कदर्यश्च स्वकार्यनिरतः सदा ॥ ५१॥
सुतेशे सुखभावस्थे सुखी मातृसुखान्वितः ।
लक्ष्मीयुक्तः सुबुद्धिश्च राज्ञोऽमात्योऽथवा गुरुः ॥ ५२॥
सुतेशे सुतभावस्ते शुभाढ्ये पुत्रवान् नरः ।
पापाढ्येऽपत्यहीनोऽसौ गुणवान् मित्रवत्सलः ॥ ५३॥
सुतेशे रिपुभावस्थे पुत्रः शत्रुसमो भवेत् ।
मृतापत्योऽथवा जातो दत्तक्रीतसुतोऽथवा ॥ ५४॥
सुतेशे सप्तमे मानी सर्वधर्मसमन्वितः ।
पुत्रादिसुखयुक्तश्च परोपकरणे रतः ॥ ५५॥
सुतेशे रन्ध्रभावस्थे स्वल्पपुत्रसुखान्वितः ।
कासश्वाससमायुक्तः क्रोधी च सुखवर्जितः ॥ ५६॥
सुतेशे भाग्यगे पुत्रो भपो वा तत्समो भवेत् ।
स्वयं वा ग्रन्थकर्ता च विख्यातः कुलदीपकः ॥ ५७॥
सुतेशे राज्यभावस्थे राजयोगो हि जायते ।
अनेकसुखभोगी च ख्यातकीर्तिर्नरो भवेत् ॥ ५८॥
सुतेशे लाभगे जातो विद्यावान् जनवल्लभः ।
ग्रन्थकर्ता महादक्षो बहुपुत्रधनान्वितः ॥ ५९॥
सुतेशे व्ययभावस्थे जातः पुत्रसुखोज्ज्ञितः ।
दत्तपुत्रयुतो वाऽसौ क्रीतपुत्रान्वितोऽथवा ॥ ६०॥
षष्ठेशे लग्नगे जातो रोगवान् कीर्तिसंयुतः ।
आत्मशत्रुर्धनी मानी साहसी गुणवान् नरः ॥ ६१॥
षष्ठेशे धनभावस्थे साहसी कुलविश्रुतः ।
परदेशी सुखी वक्ता स्वकर्मनीरतः सदा ॥ ६२॥
षष्ठेशे सहजः जातः क्रोधी विक्रमवर्जितः ।
भ्राता शत्रुसमस्तस्य भृत्यश्चोत्तरदायकः ॥ ६३॥
षष्ठेशे सुखभावस्थे मातुः सुखविवर्जितः ।
मनस्वी पिशुना द्वेषी चलचित्तोऽतिवित्तवान् ॥ ६४॥
षष्ठेशे सुतगो यस्य चलं तस्य धनादिकम् ।
शत्रुता पुत्रमित्रैश्च सुखी स्वार्थी दयान्वितः ॥ ६५॥
षष्ठेशे रिपुभावस्थे वैरं स्वज्ञातिमण्डलात् ।
अन्यैः सह भवेन् मैत्री सुखं मध्यं धनादिजम् ॥ ६६॥
षष्ठेशे दारभावस्थे जातो दारसुखोज्झितः ।
कीर्तिमान् गुणवान् मानी साहसी धनसंयुतः ॥ ६७॥
षष्ठेशेऽष्टमगे जातो रोगी शत्रुर्मनीषिणाम् ।
परद्रव्याभिलाषी च परदाररतोऽशुचिः ॥ ६८॥
षष्ठेशे भाग्यगे जातः काष्ठपाषाणविक्रयी ।
व्यवहारे क्वचिद्धानिः क्वचिद्वृद्धिश्च जायते ॥ ६९॥
षष्ठेशे दशमे भावे मानवः कुलविश्रुतः ।
अभक्तश्च पितुर्वक्ता विदेशे च सुखी भवेत् ॥ ७०॥
षष्ठेशे लाभगे जातः शत्रुतो धनमाप्नुयात् ।
गुणवान् साहसी मानी किन्तु पुत्रसुखोज्झितः ॥ ७१॥
षष्ठेशे व्ययभावस्थे व्यसने व्ययकृत् सदा ।
विद्वद्द्वेषी भवेज्जातो जीवहिंसासु तत्परः ॥ ७२॥
दारेशे लग्नगे जातः परदारेषु लम्पटः ।
दुष्टो विचक्षणोऽधीरो जनो वातरुजान्वितः ॥ ७३॥
दारेशे धनगे जातो बहुस्त्रीभिः समन्वितः ।
दारयोगाद्धनाप्तिश्च दीर्घसूत्री च मानवः ॥ ७४॥
दारेशे सहजे जातो मृतापत्यो हि मानवः ।
कदाचिज्जायते पुत्री यत्नात् पुत्रोऽपि जीवति ॥ ७५॥
दारेशे सुखभावस्थे जाया नास्य वशे सदा ।
स्वयं सत्यप्रियो धीमान् धर्मात्मा दन्तरोगयुक् ॥ ७६॥
दारेशे पञ्चमे जातो मानि सर्वगुणान्वितः ।
सर्वदा हर्षयुक्तश्च तथा सर्वधनाधिपः ॥ ७७॥
दारेशे रिपुभावस्थे भार्या तस्य रुजान्विता ।
स्त्रिया सहाऽथ वा वैरं स्वयं क्रोधी सुखोज्झितः ॥ ७८॥
दारेशे सप्तमे भावे जातो दारसुखान्वितः ।
धीरो विचक्षणो धीमान् केवलं वातरोगवान् ॥ ७९॥
दारेशे मृत्युभावस्थे जातो दारसुखोज्झितः ।
भार्याऽपि रोगयुक्ताऽस्य दुःशीलाऽपि न चानुगा ॥ ८०॥
दारेशे धर्मभावस्थे नानास्त्रीभिः समागमः ।
जायाहृतमना जातो बह्वारम्भकरो नरः ॥ ८१॥
दारेशे कर्मभावस्थे नास्य जाया वशानुगा ।
स्वयं धर्मरतो जातो धनपुत्रादिसंयुतः ॥ ८२॥
दारेशे लाभभावस्थे दारैरर्थसमागमः ।
पुत्रादिसुखमल्पं च जनः कन्यप्रजो भवेत् ॥ ८३॥
दारेशे व्ययगे जातो दरिद्रः कृपणोऽपि वा ।
भार्या;पि व्ययशीलाऽस्य वस्त्राजीवी नरो भवेत् ॥ ८४॥
अष्टमेशे तनौ जातस्तनुसौख्यविवर्जितः ।
देवानां ब्राह्मणानां च निन्दको व्रणसंयुतः ॥ ८५॥
अष्टमेशे धने बाहुबलहीनः प्रजायते ।
धनं तस्य भवेत् स्वल्पं नष्ट वित्तं न लभ्यते ॥ ८६॥
रन्ध्रेशे सहजे भावे भ्रातृसौख्यं न जायते ।
सालस्यो भृत्यहीनश्च जायते बलवर्जितः ॥ ८७॥
रन्ध्रेशे सुखभावस्थे मातृहीनो भवेच्छिशुः ।
गृहभूमिसुखैर्हीनो मित्रद्रोही न संशयः ॥ ८८॥
रन्ध्रेशे सुतभावस्थे जडबुद्धिः प्रजायते ।
स्वल्पप्रज्ञो भवेज्जतो दीर्घायुश्च धनान्वितः ॥ ८९॥
रन्ध्रेशे रिपुभावस्थे शत्रुजेता भवेज्जनः ।
रोगयुक्तशरीरश्च बाल्ये सर्पजलाद् भयम् ॥ ९०॥
रन्ध्रेशे दारभावस्थे तस्य भार्याद्वयं भवेत् ।
व्यापारे च भवेधानिस्तस्मिन् पापयुते ध्रुवम् ॥ ९१॥
रन्ध्रेशे मृत्युभावस्थे जाता दीर्घायुषा युतः ।
निर्बले मध्यमायुः स्याच्चौरो निन्द्योऽन्यनिन्दकः ॥ ९२॥
अष्टमेशे तपःस्थाने धर्मद्रोही च नास्तिकः ।
दुष्टभार्यापतिश्चैव परद्रव्यापहारकः ॥ ९३॥
रन्ध्रेशे कर्मभावस्ते पितृसौख्यविवर्जितः ।
पिशुनः कर्महीनश्च यदि नैव शुभेक्षिते ॥ ९४॥
रन्ध्रेशे लाभभावस्थे सपापे धनवर्जितः ।
बाल्ये दुःखी सुखी पश्चात् दीर्घायुश्च शुभान्विते ॥ ९५॥
रन्ध्रेशे व्ययभावस्थे कुकार्ये व्ययकृत् सदा ।
अल्पायुश्च भवेज्जातः सपापे च विशेषतः ॥ ९६॥
भाग्येशे लग्नगे जातो भाग्यवान् भूपवन्दितः ।
सुशीलश्च सुरूपश्च विद्यावान् जनपूजितः ॥ ९७॥
भाग्येशे धनभावस्थे पण्डितो जनवल्लभः ।
जायते धनवान् कामी स्त्रीपुत्रादिसुखान्वितः ॥ ९८॥
भाग्येशे भ्रातृभावस्थे जातो भ्रातृसुखान्वितः ।
धनवान् गुणवांश्चापि रूपशीलसमन्वितः ॥ ९९॥
भाग्येशे तुर्यभावस्थे गृहयानसुखान्वितः ।
सर्वसम्पत्तियुक्तश्च मातृभक्तो भवेन्नरः ॥ १००॥
भाग्येशे सुतभावस्थे सुतभाग्यसमन्वितः ।
गुरुभक्तिरतो धीरो धर्मात्मा पण्डितो नरः ॥ १०१॥
भाग्येशे रिपुभावस्थे स्वल्पभाग्यो भवेन्नरः ।
मातुलादिसुखैर्हीनः शत्रुभिः पीडितः सदा ॥ १०२॥
भाग्येशे दारभावस्थे दारयोगात् सुखोदयः ।
गुणवान् कीर्तिमांश्चापि जायते द्विजसत्तमः ॥ १०३॥
भाग्येशे मृत्युभावस्थे भाग्यहीनो नरो भवेत् ।
ज्येष्ठभ्रातृसुखं नैव तस्य जातस्य जायते ॥ १०४॥
भाग्येशे भाग्यभावस्थे बहुभाग्यसमन्वितः ।
गुणसौन्दर्यसम्पन्नो सहजेभ्यः सुखं बहु ॥ १०५॥
भाग्येशे कर्मभावस्थे जातो राजाऽथ तत्समः ।
मन्त्री सेनापतिर्वाऽपि गुणवान् जनपुजितः ॥ १०६॥
भाग्येशे लाभभावस्थे धनलाभो दिने दिने ।
भक्तो गुरुजनानां च गुणवान् पुण्यवानपि ॥ १०७॥
भाग्येशो व्ययभावस्थो भाग्यहानिकरो नृणाम् ।
शुभकार्ये व्ययो नित्यं निर्धनोऽतिथिसङ्गमात् ॥ १०८॥
कर्मेशे लग्नगे जातो विद्वान् ख्यातो धनी कवीः ।
बाल्ये रोगी सुखी पश्चाद् धनवृद्धिर्दिने दिने ॥ १०९॥
राज्येशे धनभावस्थे धनवान् गुणसंयुतः ।
राजमान्यो वदान्यश्च पित्रादिसुखसंयुतः ॥ ११०॥
कर्मेशे सहजे जातो भ्रातृभृत्यसुखान्वितः ।
विक्रमी गुणसम्पन्नः वाग्मी सत्यरतो नरः ॥ १११॥
कर्मेशे सुखभावस्थे सुखी मातृहिते रतः ।
यानभूमिगृहाधीशो गुणवान् धनवानपि ॥ ११२॥
कर्मेशे सुतभावस्थे सर्वविद्यासमन्वितः ।
सर्वदा हृर्षसंयुक्तो धनवान् पुत्रवानपि ॥ ११३॥
कर्मेशे रिपुभावस्थे पितृसौख्यविवर्जितः ।
चतुरोऽपि धनैर्हीनः शत्रुभिः परिपीडितः ॥ ११४॥
राज्येशे दारभावस्थे जातो दारसुखान्वितः ।
मनस्वी गुणवान् वाग्मी सत्यधर्मरतः सदा ॥ ११५॥
कर्मेशे रन्ध्रभावस्थे कर्महीनो भवेन्नरः ।
दीर्घायुरप्यसौ जातः परनिन्दापरायणः ॥ ११६॥
राज्येशे भाग्यभे जातो राजा राजकुलोद्भवः ।
तत्समोऽन्यकुलोत्पन्नो धनपुत्रादिसंयुतः ॥ ११७॥
कर्मेशे राज्यभावस्थे सर्वकर्मपटुः सुखी ।
विक्रमी सत्यवक्ता च गुरुभक्तिरतो नरः ॥ ११८॥
राज्येशे लाभभावस्थे जातो धनसुतान्वितः ।
हर्षवान् गुणवांश्चापि सत्यवक्ता सदा सुखी ॥ ११९॥
राज्येशे व्ययभावस्थे तस्य राजगृहे व्ययः ।
शत्रुतोऽपि भयं नित्यं चतुरश्चापि चिन्तितः ॥ १२०॥
लाभेशे लग्नगे जातः सात्त्विको धनवान् सुखी ।
समदृष्टिः कविर्वाग्मी सदा लाभसमन्वितः ॥ १२१॥
लाभेशे धनभावस्थे जातः सर्वधनान्वितः ।
सर्वसिद्धियुतो दाता धार्मिकश्च सुखी सदा ॥ १२२॥
लाभेशे सहजे जातः कुशलः सर्वकर्मसु ।
धनी भ्रातृसुखोपेतः शूलरोगभयं क्वचित् ॥ १२३॥
लाभेशे सुखभावस्थे लाभो मातृकुलाद् भवेत् ।
तीर्थयात्राकरो जातो गृहभूमिसुखान्वितः ॥ १२४॥
लाभेशे सुतभावस्थे भवन्ति सुखिनः सुताः ।
विद्यवन्तोऽपि सच्छीलाः स्वयं धर्मरतः सुखी ॥ १२५॥
लाभेशे रोगभावस्थे जातो रोगसमन्वितः ।
क्रूरबुद्धिः प्रवासी च शत्रुभि परिपीडितः ॥ १२६॥
लाभेशे दारभावस्थे लाभो दारकुलात् सदा ।
उदारश्च गुणी कामी जनो भार्यावशानुगः ॥ १२७॥
लाभेशे रन्ध्रभावस्थे हानिः कार्येषु जायते ।
तस्यायुश्च भवेद्दीर्घं प्रथमं मरणं स्त्रियः ॥ १२८॥
लभेशे भाग्यभावस्थे भाग्यवान् जायते नरः ।
चतुरः सत्यवादी च राजपुज्यो धनाधिपः ॥ १२९॥
लाभेशे कर्मभावस्थे भूपवन्द्यो गुणान्वितः ।
निजधर्मरतो धीमान् सत्यवादी जितेन्द्रियः ॥ १३०॥
लाभेशे लाभभावस्थे लाभः सर्वेषु कर्मसु ।
पण्डित्यं च सुखं तस्य वर्द्धते च दिने दिने ॥ १३१॥
लाभेशे व्ययभावस्थे सत्कार्येषु व्ययः सदा ।
कामुको बहुपत्नीको म्लेच्छसंसर्गकारकः ॥ १३२॥
व्ययेशे लग्नगे जातो व्ययशीलो जतो भवेत् ।
दुर्बलः कफरोगी च धनविद्याविवर्जितः ॥ १३३॥
व्ययेशे धनभावस्थे शुभकार्ये व्ययः सदा ।
धार्मिकः प्रियवादी च गुणसौख्यसमन्वितः ॥ १३४॥
व्ययेशे सहजे जातो भ्रातृसौक्यविवर्जितः ।
भवेदन्यजनद्वेषी स्वशरीरस्य पोषकः ॥ १३५॥
व्ययेशे सुखभावस्थे मातुः सुखविवर्जितः ।
भूमियानगृहादीनां हानिस्तस्य दिनेदिने ॥ १३६॥
व्ययेशे सुतभावस्थे सुतविद्याविवर्जितः ।
पुत्रार्थे च व्ययस्तस्य तीर्थाटनपरो नरः ॥ १३७॥
व्ययेशे रिपुभावस्थे जातः स्वजनवैरकृत् ।
क्रोधी पापी च दुःखी च परजायारतो नरः ॥ १३८॥
व्ययेशे दारभावस्थे व्ययो दारकृतः सदा ।
तस्य भार्यासुखं नैव बलविद्याविवर्जितः ॥ १३९॥
व्ययेशे मृत्युभावस्थे जातो लाभान्वितः सदा ।
प्रियवाङ् मध्यमायुश्च सम्पूर्णगुणसंयुतः ॥ १४०॥
व्ययेशे भाग्यभावस्थे गुरुद्वेषी भवेन्नरः ।
मित्रैरपि भवेद्वैरं स्वार्थसाधनतत्परः ॥ १४१॥
व्ययेशे राज्यभावस्थे व्ययो राजकुलाद्भवेत् ।
पितृतोऽपि सुखं तस्य स्वल्पमेव हि जायते ॥ १४२॥
व्ययेशे लाभभावस्थे लाभे हानिः प्रजायते ।
परेण रक्षितं द्रव्यं कदाचिल्लभते नरः ॥ १४३॥
व्ययेशे व्ययभावस्थे व्ययाधिक्यं हि जायते ।
न शरीरसुखं तस्य क्रोधी द्वेषपरो नृणाम् ॥ १४४॥
इति ते कथितं विप्र भावेशानां च यत् फलम् ।
बलाबलविवेकेन सर्वेषं तत्समादिशेत् ॥ १४५॥
द्विराशीशस्य खेटस्य विदित्वोभयथा फलम् ।
विरोधे तुल्यफलयोर्द्वयोर्नाशः प्रजायते ॥ १४६॥
विभिन्नयोस्तु फलयोर्द्वयोः प्राप्तिर्भवेद्ध्रुवम् ।
ग्रहे पूर्णबले पुर्णमर्धमर्धबले फलम् ॥ १४७॥
पादं हीनबले खेटे ज्ञेयमित्थं बुधैरिति ।
उक्तं भावस्थितानां ते भावेशानां पलं मया ॥ १४८॥
अथाऽप्रकाशग्रहफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ २५॥
रव्यादिसप्तखेटानां प्रोक्तं भावफलं मया ।
अप्रकाशग्रहाणां च फलानि कथयाम्यहम् ॥ १॥
शूरो विमलनेत्रांशः सुस्तब्धो निर्घृणः खलः ।
मूर्तिस्थे धूमसंज्ञे च गाढरोषो नरः सदा ॥ २॥
रोगी धनी तु हीनाङ्गो राज्यापहृतमानसः ।
धूमे द्वितीये सम्प्राप्ते मन्दप्रज्ञो नपुंसकः ॥ ३॥
मतिमान् शौर्यसम्पन्न इष्टचितः प्रियंवदः ।
धूमे सहजभावस्थे जनाढ्यो धनवान् भवेत् ॥ ४॥
कलत्राङ्गपरित्यक्तो नित्यं मनसि दुःखितः ।
धूमे चतुर्थे सम्प्राप्ते सर्वशास्त्रार्थचिन्तकः ॥ ५॥
स्वल्पापत्यो धनैर्हीनो धूमे पञ्चमसंस्थिते ।
गुरुत सर्वभक्षं च सुहृन्मन्त्रविवर्जितः ॥ ६॥
बलवाञ्छत्रुवधको धूमे च रिपुभावगे ।
बहुतेजोयुतः ख्यातः सदा रोगविवर्जितः ॥ ७॥
निर्धनः सततं कामी परदारेषु कोविदः ।
धूमे सप्तमगे जातो निस्तेजाः सर्वदा भवेत् ॥ ८॥
विक्रमेण परित्यक्तः सोत्साहो सत्यसङ्गरः ।
अप्रियो निष्ठुरः स्वार्थी धूमे मृत्युगते सति ॥ ९॥
सुतसौभाग्यसम्पन्नो धनी मानी दयान्वितः ।
धर्मस्थाने स्थिते धूमे धर्मवान् बन्धुवत्सलः ॥ १०॥
सुतसौभाग्यसंयुक्तः सन्तोषी मतिमान् सुखी ।
कर्मस्थे मानवो नित्यं धूमे सत्यपदस्थितः ॥ ११॥
धनधान्यहिरण्याढ्यो रूपवांश्च कलान्वितः ।
धूमे लाभगते चैव विनीतो गीतकोविदः ॥ १२॥
पतितः पापकर्मा च धूमे द्वादशसङ्गते ।
परदारेषु संसक्तो व्यसनी निर्घृणः शठः ॥ १३॥
लग्ने पाते च सम्प्राप्ते जातको दुःखीपीडितः ।
क्रूरो घातकरो मूर्खो द्वेषी बन्धुजनस्य च ॥ १४॥
जिह्मोऽतिपित्तवान् भोगी धनस्थे पातसंज्ञके ।
निर्घृणश्चाऽकृतज्ञश्च दुष्टात्मा पापकृत्तथा ॥ १५॥
स्थिरप्रज्ञो रणी दाता धनाढ्यो राजवल्लभः ।
सम्प्राप्ते सहजे पाते सेनाधीशो भवेन्नरः॥ १६॥
बन्धव्याधिसमायुक्तः सुतसौभाग्यवर्जितः ।
चतुर्थगो यदा पातस्तदा स्यान्मनुजश्च सः ॥ १७॥
दरिद्रो रूपसंयुक्तः पाते पञ्चमगे सति ।
कफपित्तानिलैर्युक्तो निष्ठुरो निरपत्रपः ॥ १८॥
शत्रुहन्ता सुपुष्टश्च सर्वास्त्राणां च चालकः ।
कलासु निपुणः शान्तः पाते शत्रुगते सति ॥ १९॥
धनदारसुतैस्त्यक्तः स्त्रीजितो दुःखसंयुतः ।
पाते कलत्रगे कामी निर्लज्जः परसौहृदः ॥ २०॥
विकलाक्षो विरूपश्च दुर्भगो द्विजनिन्दकः ।
मृत्युस्थाने स्थिते पाते रक्तपीडापरिप्लुतः ॥ २१॥
बहुव्यापारको नित्यं बहुमित्रो बहुश्रुतः ।
धर्मभे पातखेटे च स्त्रीप्रियश्च प्रियंवदः ॥ २२॥
सश्रीको धर्मकृछान्तो धर्मकार्येषु कोविदः ।
कर्मस्थे पातसंज्ञे हि महाप्राज्ञो विचक्षणः ॥ २३॥
प्रभूतधनवान् मानी सत्यवादी दृढव्रतः ।
अश्वढ्यो गीतसंसक्तः पाते लाभगते सति ॥ २४॥
कोपी च बहुकर्माढयो व्यंगो धर्मस्य दूषकः ।
व्ययस्थाने गते पाते विद्वेषी निजबन्धुषु ॥ २५॥
विद्वान् सत्यरतः शान्तो धनवान् पुत्रवाञ्छुचिः ।
परिधो तनुगे दाता जायते गुरुवत्सलः ॥ २६॥
ईश्वरो रूपवान् भोगी सुखी धर्मपरायणः ।
धनस्थे परिधौ जातः प्रभुर्भवति मानवः ॥ २७॥
स्त्रीवल्लभः सुरूपांगो देवस्वजनसंगतः ।
तृतीये परिधौ भृत्यो गुरुभक्तिसमन्वितः ॥ २८॥
परिधौ सुखभावस्थे विस्मितं त्वरिमंगलम् ।
अक्रूरं त्वथ सम्पूर्णं कुरुते गीतकोविदम् ॥ २९॥
लक्ष्मीवान् शीलवान् कान्तः प्रियवान् धर्मवत्सलः ।
पञ्चमे परिधौ जातः स्त्रीणां भवति वल्लभः ॥ ३०॥
व्यक्तोऽर्थपुत्रवान् भोगी सर्वसत्त्वहिते रतः ।
परिधौ रिपुभावस्थे शत्रुहा जायते नरः ॥ ३१॥
स्वल्पापत्यः सुखैर्हीनो मन्दप्रज्ञः सुनिष्ठुरः ।
परिधौ द्यूनभावस्थे स्त्रीणां व्याधिश्च जायते ॥ ३२॥
अध्यात्मचिन्तकः शान्तो दृढकायो दृढव्रतः ।
धर्मवांश्च ससत्त्वश्च परिधौ रन्ध्रसंस्थिते ॥ ३३॥
पुत्रान्वितः सुखी कान्तो धनाढयो लौल्यवर्जितः ।
परिधौ धर्मगे मानी स्वल्पसन्तुष्टमानसः ॥ ३४॥
कलाभिज्ञस्तथा भोगी दृढकायो ह्यमत्सरः ।
परिधौ दशमे प्राप्ते सर्वशास्त्रार्थपारगः ॥ ३५॥
स्त्रीभोगी गुणवांश्चैव मतिमान् स्वजनप्रियः ।
लाभगे परिधौ जातो मन्दाग्निरूपपद्यते ॥ ३६॥
व्ययस्ते परिधौ जातो व्ययकृत् मानवः सदा ।
दुःखभाग् दुष्टबुद्धिश्च गुरुनिन्दापरायणः ॥ ३७॥
धनधान्यहिरण्याढ्यः कृतज्ञः सम्मतः सताम् ।
सर्वदोषपरित्यक्तश्चापे तनुगते नरः ॥ ३८॥
प्रियंवदः प्र्गल्भाढ्यो विनीतो विद्ययाऽन्वितः ।
धनस्थे चापखेटे च रूपवान् धर्मतत्परः ॥ ३९॥
कृपणोऽतिकलाभिज्ञश्चौर्यकर्मरतः सदा ।
सहजे धनुषि प्राप्ते हीनाङ्गो गतसौहृदः ॥ ४०॥
सुखी गोधनधान्याद्यै राजसन्मानपूजितः ।
कार्मुके सुखसंस्थे तु नीरोगो तनु जायते ॥ ४१॥
रुचिमान् दीर्घदर्शो च देवभक्तः प्रियंवदः ।
चापे पञ्चमगे जातो विवृद्धः सर्वकर्मसु ॥ ४२॥
शत्रुहन्ताऽतिधर्तश्च सुखी प्रीतिरुचिः शुचिः ।
षष्ठस्थानगते चापे सर्वकर्मसमृद्धिभाक् ॥ ४३॥
ईश्वरो गुणसम्पूर्णः शास्त्रबिद्धार्भिकः प्रियः ।
चापे सप्तमभावस्थे भवतीति न संशयः ॥ ४४॥
परकर्मरतः क्रूरः परदारपरायणः ।
अष्टमस्थानगते चापे जायते विकलांगकः ॥ ४५॥
तपस्वी व्रतचर्यासु निरतो विद्ययाऽधिकः ।
धर्मस्थे जायते चापे मानवो लोकविश्रुतः ॥ ४६॥
बहुपुत्रधनैश्वर्यो गोमहिष्यादिमान् भवेत् ।
कर्मभे चापसंयुक्ते जायते लोकविश्रुतः ॥ ४७॥
लाभगे चपखेटे च लाभयुक्तो भवेन्नरः ।
निरोगो दृढकोपाग्निर्मन्त्रस्त्रीपरमास्त्रवित् ॥ ४८॥
खलोऽतिमानी दुर्बुद्धिर्निर्लज्जो व्ययसंस्थिते ।
चापे परस्त्रीसंयुक्तो जायते निर्धनः सदा ॥ ४९॥
कुशलः सर्वविद्यासु सुखी वाङ्निपुनः प्रियः ।
तनौ शिखिनि सञ्जातः सर्वकामान्वितो भवेत् ॥ ५०॥
वक्ता प्रियंवदः कान्तो धनस्थानगते ध्वजे ।
काव्यकृत् पण्डितो मानी विनीतो वाहनान्वितः ॥ ५१॥
कदर्यः क्रूरकर्ता च कृशाङ्गो धनवर्जितः ।
सहजस्थे तु शिखिनि तीव्ररोगी प्रजायते ॥ ५२॥
रूपवान् गुणसम्पन्नः सात्त्विकोऽपि स्रुतिप्रियः ।
सुखसंस्थे तु शिखिनि सदा भवति सौख्यभाक् ॥ ५३॥
सुखी भोगी कलाविच्च पञ्चमस्थानगे ध्वजे ।
युक्तिज्ञो मतिमान् वाग्मी गुरुभक्तिसमन्वितः ॥ ५४॥
मातृपक्षक्षयकरः शत्रुहा बहुवान्धवः ।
रिपुस्थाने ध्वजे प्राप्ते शूरः कान्तो विचक्षणः ॥ ५५॥
द्यूतक्रीडाष्वभिरतः कामी भोगसमन्वितः ।
ध्वजे तु सप्तमस्थागे वेश्यासु कृतसौहृदः ॥ ५६॥
नीचकर्मरतः पापो निर्लज्जो निन्दकः सदा ।
मृत्युस्थाने ध्वजे प्राप्ते गतस्त्र्यपरपक्षकः ॥ ५७॥
लिङ्गधारी प्रसन्नात्मा सर्वभूतहिते रतः ।
धर्मभे शिखिनि प्राप्ते धर्मकार्येषु कोविदः ॥ ५८॥
सुखसौभाग्यसम्पन्नः कामिनीनां च वल्लभः ।
दाता द्विजैः समायुक्तः कर्मस्थे शिखिनि द्विज ॥ ५९॥
नित्यलाभः सुधर्मी च लाभे शिखिनि पूजितः ।
धनाढ्यः सुभगः शूरः सुयज्ञश्चाति कोविदः ॥ ६०॥
पापकर्मरतः शूरः श्रद्धाहीनोऽघृणो नरः ।
परदाररतो रौद्रः शिखिनि व्ययगे सति ॥ ६१॥
रोगार्त्तः सततं कामी पापात्माधिगतः शठः ।
तनुस्थे गुलिके जातः खलभावोऽतिदुःखितः ॥ ६२॥
विकृतो दुःखितः क्षुद्रो व्यसनी च गतत्रपः ।
धनस्थे गुलिके जातो निःस्वो भवति मानवः ॥ ६३॥
चार्वङ्गो ग्रामपः पुण्यसंयुक्तः सज्जनप्रियः ।
सहजे गुलिके जातो मानवो राजपूजितः ॥ ६४॥
रोगी सुखपरित्यक्तः सदा भवति पापकृत् ।
गुलिके सुखभावस्थे वातपित्ताधिको भवेत् ॥ ६५॥
विस्तुतिर्विधनोऽल्पायुर्द्वेषी क्षुद्रो नपुंसकः ।
गुलिके सुतभावस्थे स्त्रीजितो नास्तिको भवेत् ॥ ६६॥
वीतशत्रुः सुपुष्टाङ्गो रिपुस्थाने यमात्मजे ।
सुदीप्तः सम्मतः स्त्रीणां सोत्साहः सुदृढो हितः ॥ ६७॥
स्त्रीजितः पापकृज्जारः कृशाङ्गो गतसौहृदः ।
जीवितः स्त्रीधनेनैव गुलिके सप्तमस्थिते ॥ ६८॥
क्षुधालुर्दुःखित क्रूरस्तीक्ष्णरोषोऽतिनिर्घृणः ।
रन्ध्रगे गुलिके निःस्वो जायते गुणवर्जितः ॥ ६९॥
बहुक्लेशः कृशतनुर्दुष्टकर्मातिनिर्घृणः ।
गुलिके धर्मगे मन्दः पिशुनो बहिराकृतिः ॥ ७०॥
पुत्रान्वितः सुखी भोक्ता देवाग्न्यर्चनवत्सलः ।
दशमे गुलिके जातो योगधर्माश्रितः सुखी ॥ ७१॥
सुस्त्रीभोगी प्रजाध्यक्षो बन्धूनां च हिते रतः ।
लाभस्थे गुलिके जातो नीचाङ्ग सार्वभौमकः ॥ ७२॥
नीचकर्माश्तितः पापो हीनाङ्गो दुर्भगोऽलसः ।
व्ययगे गुलिके जातो नीचेषु कुरुते रतिम् ॥ ७३॥
लग्ने प्राणपदे क्षणो रोगि भवति मानवः ।
मूकोन्मत्तो जडाङ्गस्तु हीनाङ्गो दुःखित कृशः ॥ ७४॥
बहुधान्यो बहुधनो बहुभृत्यो बहुप्रजः ।
धनस्थानस्थिते प्राणे सुभगो जयते नरः ॥ ७५॥
हिंस्रो गर्वसमायुक्तो निष्ठुरोऽतिमलिम्लुचः ।
तृतीयगे प्राणपदे गुरुभक्तिविवर्जितः ॥ ७६॥
सुखस्थे तु सुखी कान्तः सुहृद्रमासु वल्लभः ।
गुरौ परायणः शीतः प्राणे वै सत्यतत्परः ॥ ७७॥
सुखिभाक् सुक्रियोपेतस्त्वपचारदयान्वितः ।
पञ्चमस्थे प्राणपदे सर्वकामसमन्वितः ॥ ७८॥
बन्धुशत्रुवशस्तीक्ष्णो मन्दाग्निर्निर्दयः खलः ।
षष्ठे प्राणपदे रोगी वित्तपोऽल्पायुरेव च ॥ ७९॥
ईर्ष्यालु सततं कामी तीव्ररौद्रवपुर्नरः ।
सप्तमस्थे प्राणपदे दुराराध्यः कुबुद्धिमान् ॥ ८०॥
रोगसन्तापिताङ्गश्च प्राणपदेऽष्टमे सति ।
पीडितः पार्थिवैर्दुःखैर्मृत्यबन्धुसुतोद्भवैः ॥ ८१॥
पुत्रवान् धनसम्पन्नः सुभगः प्रियदर्शनः ।
प्राणे धर्मस्थिते भृत्यः सदाऽदुष्टो विचक्षणः ॥ ८२॥
वीर्यवान् मतिमान् दक्षो नृपकार्येषु कोविदः ।
दशमे वै प्राणपदे देवार्चनपरायणः ॥ ८३॥
विख्यातो गुणवान् प्राज्ञो भोगीध नसमन्वितः ।
लाभस्थानस्थिते प्राणे गौराङ्गो मातृवत्सलः ॥ ८४॥
क्षुद्रो दुष्टस्तु हीनाङ्गो विद्वेशी द्विजबन्धुषु ।
व्यये प्राणे नेत्ररोगी काणो वा जायते नरः ॥ ८५॥
इत्यप्रकाशखेटानां फलान्युक्तानि भूसुर ।
तथा यानि प्रकाशानां सूर्यादीनां खचारिणाम् ॥ ८६॥
तानि स्थितिवशात्तेषां स्फुटदृष्टिवशात् तथा ।
बलाऽबलविवेकेन वक्तव्यानि शरीरिणाम् ॥ ८७॥
अथे ग्रहस्फुटदृष्टिकथनाध्ययाः ॥ २६॥
भगवान् कतिधा दृष्टिर्बलं कतिविधं तथा ।
इति मे संशयो जातस्तं भवान् छेत्तुमर्हिति ॥ १॥
एका राशिवशाद् दृष्टिः पूर्वमुक्ता च या द्विज ।
अन्या खेटस्वभावोत्था स्फुटा तां कथयाम्यहम् ॥ २॥
त्रिदशे च त्रिकोणे च चतुरस्रे च सप्तमे ।
पादवृद्धया प्रपश्यन्ति प्रयच्छन्ति फलं तथा ॥ ३॥
पूर्णं च सप्तमं सर्वे शानिजीवकुजाः पुनः ।
विशेषतश्च त्रिदशत्रिकोणचतुरष्टमान् ॥ ४॥
इति सामान्यतः पूर्वैराचार्यैः प्रतिपादिता ।
स्फुटान्तरवशाद्या च दृष्टिः साऽतिस्फुटा यथा ॥ ५॥
दृश्याद् विशोध्य द्रष्टारं षड्राशिभ्योऽधिकान्तरम् ।
दिगभ्यः संशोध्य तद्भागा द्विभक्ता दृक् स्फुटा भवेत् ॥ ६॥
पञ्चाधिके विना राशिं भागाद्विघ्नाश्च दृक् स्फुटा ।
वेदाधिके त्यजेद् भूताद् भागा दृष्टिः त्रिभाधिके ॥ ७॥
विशोध्यार्णवतो द्वाभ्यां लब्धं त्रिंशद्युतं च दृक् ।
द्व्यधिके तु विना राशिं भागास्तिथियुतास्तथा ॥ ८॥
रूपाधिके विना राशिं भागा द्वयाप्ताश्च दृग् भवेत् ।
एवं राश्यादिके शेषे शनौ द्रष्टरि भो द्विज ॥ ९॥
एकभे नवभे भागा भुक्ता भोग्या द्विसंगुणाः ।
द्विभेंऽशार्धोनिताः षष्टिरष्टभे खाग्नियुग् लवाः ॥ १०॥
त्रिसप्तभे तु भौमस्य षष्टिरत्र लवोनिता ।
सार्धांशास्तिथिसंयुक्ता द्विभे रूपं सदाऽङ्गभे ॥ ११॥
त्रिसप्तभे तु जीवस्य भागार्धं शरवेदयुक् ।
द्विगुणैस्तु लवैश्चोनाः खरसाश्चतुरष्टभे ॥ १२॥
एवं रव्यादिखेटानां स्फुटा दृष्टिः प्रजायते ।
तद्वशादेव भावानां जातकस्य फलं वदेत् ॥ १३॥
अथ स्पष्टबलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ २७॥
अथ स्पष्टबलं वक्ष्ये स्थानकालादिसम्भवम् ।
नीचोनां खचरं भार्धाधिक चक्राद् विशोधयेत् ॥ १॥
भागीकृत्य त्रिभिर्भक्तं लब्धमुच्चबलं भवेत् ।
स्वत्रिकोणस्वगेहाधिमित्रमित्रसमारिषु ॥ २॥
अधिशत्रुगृहे चापि स्थितानां क्रमशो बलम् ।
भूताब्धयः खाग्निनखास्तिथ्यो दश युगाः कराः ॥ ३॥
एवं होरादृकाणाद्रिभागांकद्वादशांशजम् ।
त्रिंशांशजं तदैक्यञ्च सप्तवर्गसमुद्भवम् ॥ ४॥
शुक्रेन्दू समभांशेऽन्ये विषमेऽङ्घ्रिमितं बलम् ।
केन्द्रादिषुस्थिताः खेटाः पूर्णाऽर्धाऽङ्घ्रिमितं क्रमात् ॥ ५॥
आद्यमध्यावसानेषु द्रेष्काणेषु स्थिताः क्रमात् ।
पुंनपुंसकयोषाख्या दद्युरङ्घ्रिमितं बलम् ॥ ६॥
सूर्यात् कुजात् सुखं जीवाज्ज्ञाच्चाऽस्तं लग्नमार्क्रितः ।
दशमं च भृगोश्चन्द्राद् हित्वा षड्भाधिके सति ॥ ७॥
चक्राद् विशोध्य तद्भागास्त्रिभिर्भक्ताश्च दिग्बलम् ।
इष्टाधटि निशीथात्तन्नतं त्रिंशच्च्युतं नतम् ॥ ८॥
चन्द्रभौमशनीनां च नतं द्विघ्नं कलादिकम् ।
षष्टिशुद्धं तदन्येषां सदा रूपं बुधस्य हि ॥ ९॥
अथ पक्षबलं वक्ष्ये सूर्ये चन्द्राद् विशोध्य च ।
षड्भाधिके विशोध्यार्काद् भागीकृत्त्य त्रिभिर्भजेत् ॥ १०॥
पक्षजं बलमिन्दुज्ञशुक्रेज्यानां तु षष्टितः ।
विशोध्य तब्दलं ज्ञेनं पापानां पक्षसंभवम् ॥ ११॥
दिनत्र्यंशेषु सौम्यार्कशनीनां निट्त्रिभागके ।
चन्द्रशुक्रकुजानां च बलं पूर्णं सदा गुरोः ॥ १२॥
वषमासदिनेशानां तिथ्यस्त्रिंशच्छरार्णवाम् ।
होरेशस्य बलं षष्टिरुक्तं नैसर्गिकं पुरा ॥ १३॥
तन्मानां सप्तहृत्षष्टिरेकाद्येकोत्तरैर्हता ।
शमंबुगुशुचंरादिखेटानां क्रमतो द्विज ॥ १४॥
पञ्चाब्धयः सुराः सूर्याः खण्डकांशाः क्रमादमी ।
सायनग्रहदोराशितुल्यखण्डयुतिश्च स ॥ १५॥
भागादिकहतादेष्यात् त्रिंशल्लब्धयुता लवाः ।
स्वमृणं तुलमेषादौ शनीन्द्वोश्च त्रिराशिषु ॥ १६॥
तथाऽरार्केज्यशुक्राणां व्यस्तं ज्ञस्य सदा धनम् ।
तद्भागाश्च त्रिभिर्भक्ता ज्ञेयमायनजं बलम् ॥ १७॥
यद्रवेरायनं वीर्यं चेष्टाख्यं तावदेव हि ।
विधोः पक्षबलं यावत् तावच्चेष्टाबलं स्मृतम् ॥ १८॥
पापदृक्पादहीनं तच्छुभदृक्पादयुक् तथा ।
बलैक्यं ज्ञेज्यदृक्युक्तमेवं खेटबलं भवेत् ॥ १९॥
अथ तारग्रहाणां तु युद्ध्यतोश्च द्वयोर्मिथः ।
बलान्तरं विजेतुः स्वं निर्जितस्य बले त्वृणम् ॥ २०॥
चक्रानुवक्रा विकला मन्दा मन्दतरा समा ।
चरा चाऽतिचरा चेति ग्रहाणामष्टधा गतिः ॥ २१॥
षष्टिर्वक्रगते वीर्यमनुवक्रगतेर्दलम् ।
पादो विकलभुक्तेः स्यात् तथा मध्यगतेर्दलम् ॥ २२॥
पादो मन्दगतेस्तस्य दलं मन्दतरस्य हि ।
चरभुक्तेस्तु पादोनां दलं स्यादतिचारिणः ॥ २३॥
मध्यमस्फुटयोगार्धहीनं स्वस्वचलोच्चकम् ।
षड्भाधिकं च्युतं चक्राच्चेष्टाकेन्द्रं स्मृतं कुजात् ॥ २४॥
भागीकृतं त्रिभिर्भक्तं लब्धं चेष्टाबलं त्विति ।
स्थानदिक्कालदृक्चेष्टानिसर्गोत्थं च षड्विधम् ॥ २५॥
एवं ग्रहबलं प्रोक्तमथ भावबलं शृणु ।
कन्यायुग्मतुलाकुम्भचापाद्यार्धाश्च सप्तमम् ॥ २६॥
गोऽजसिंहमृगाद्यार्धचापान्त्यार्धात् सुखं त्यजेत् ।
कर्कवृश्चिकतो लग्नं मृगात्यार्धाज्झषाश्च खम् ॥ २७॥
शोध्यमङ्गाधिकं चक्राच्च्युतं भागीकृतं त्रिहृत् ।
सद्दृष्टिपादयुक्पापपापदृष्टिपादविवर्जितम् ॥ २८॥
ज्ञेज्यदृष्टियुतं तच्च स्वस्वस्वामिबलान्वितम् ।
इति भावबलं स्पष्टं सामान्यं च पुरोदितम् ॥ २९॥
बुधेज्ययुक्तभावस्य बलमेकेन संयुतम् ।
मन्दाररवियुक्तस्य बलमेकेन वर्जितम् ॥ ३०॥
दिने शीर्षोदयो भावः सन्ध्यायामुभयोदयः ।
निशि पृष्ठोदयाख्यश्च दद्यात् पादमितं बलम् ॥ ३१॥
अंकाग्नयोऽङ्गरामाश्च खाग्नया करसिन्धवः ।
नवाग्नयः सुरास्त्रिंशद् दशसंगुणिताः क्रमात् ॥ ३२॥
रव्यादीनां बलैक्यश्चेत् तदा सुबलिनो मताः ।
अधिकं पूर्णमेव स्याद् बलं चेद्बलिनो द्विज ॥ ३३॥
गुरुसौम्यरवीणां तु भूतषट्केन्दवो द्विज ।
पंचाग्नयः खभूतानि करभूमिसुधाकराः ॥ ३४॥
खाग्नयश्च क्रमात्स्थानदिक्चेष्टासमयाऽयने ।
सितेन्द्वोस्त्र्यग्निचन्द्राश्च खेषवः खाग्नयः शतम् ॥ ३५॥
चत्वारिंशत् कला भौममन्दयोः षण्णव क्रमात् ।
त्रिंशत् खवेदाः सप्ताङ्गा नखाश्चेत्युदिता द्विज ॥ ३६॥
एवं कृत्वा बलैक्यंच ततश्चिन्त्यम् फलं द्विज ।
भावस्थानग्रहैः प्रोक्तयोगे ये योगहेतवः ॥ ३७॥
तेषां मध्ये बली कर्ता स एवाऽस्य फलप्रदः ।
योगेष्वाप्तेषु बहुषु नीतिरेवं प्रकीर्तिता ॥ ३८॥
गणितेषु प्रवीणो यः शब्दशास्त्रे कृतश्रमः ।
न्यायविद् बुद्धिमान् देशदिक्कालज्ञो जितेन्द्रियः ॥ ३९॥
ऊहापोहपटुर्होरास्कन्धश्रवणसम्मतः ।
मैत्रेय सत्यतां यादि तस्य वाक्यं न संशयः ॥ ४०॥
अथेष्टकष्टाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ २८॥
अथ चेष्टमनिष्टं च ग्रहानां कथयाम्यहम् ।
यद्वशाच्च प्रयच्छन्ति शुभाऽशुभदशाफलम् ॥ १॥
स्वनीचोनो ग्रह शोध्यः षड्भाधिक्ये भमण्डलात् ।
सैको राशिर्भवेदुच्चरश्मिर्द्विघ्नांशसंयुतः ॥ २॥
चेष्टाकेन्द्राच्च तद्रश्मिं साधयेदुच्चरश्मिवत् ।
चेष्टाकेन्द्रं कुजादीनां पूर्वमुक्तं मया द्विज ॥ ३॥
सायनार्कस्त्रिभोऽर्कस्य व्यर्केन्दुश्च विधोस्तथा ।
चेष्टाकेन्द्रं रसाल्पं तच्चक्राच्छोध्यं रसाधिके ॥ ४॥
चेष्टोच्चरश्मियोगार्धं शुभरश्मिः प्रकीर्त्यते ।
अष्टभ्यश्च विशुद्धोऽसाबशुभाख्यश्च कथ्यते ॥ ५॥
उच्चचेष्टाकरान् व्येकान् दिग्भिर्हत्वा तु योजयेत् ।
तदर्धमिष्टसंज्ञं स्यात् कष्टं तत्षष्टितश्च्युतम् ॥ ६॥
स्वोच्चे मूलत्रिकोणे च स्वभेऽधिसुहृदीष्टभे ।
समभे शत्रुभे चाधिशत्रुभे नीचभे क्रमात् ॥ ७॥
षष्टिरिष्वब्धयस्त्रिंशदाकृतिस्तिथयो गजाः ।
चत्वारो द्वौ च शून्यं च शुभमेतत्फलं गृहे ॥ ८॥
षष्टितः पतितं चैतच्छेषं स्यादशुभं गृहे ।
तदर्धमन्यवर्गेषु ज्ञेयं विप्र शुभाऽशुभम् ॥ ९॥
पञ्चस्विष्टफलं चाद्यात् समं षष्ठे ततः परम् ।
अशुभं त्रिषु विज्ञेयमिति शास्त्रेषु निश्चितम् ॥ १०॥
दिग्बलं दिक्फलं तस्य तथा दिनफलं भवेत् ।
तयोः फलं शुभं प्रोक्तमशुभं षष्टितश्च्युतम् ॥ ११॥
शुभेऽधिके शुभं ज्ञेयमशुभं त्वशुभेऽधिके ।
दशाफलं नभोगस्य तथा भावफलं द्विज ॥ १२॥
बलैः षड्भिः समोधित्वा बलैक्येन भजेत् पृथक् ।
तत्तद्बलफलानि स्युरशुभानि शुभानि च ॥ १३॥
शुभपापफलाभ्यां च हन्याद् दृष्टिं बलं तथा ।
दृष्टी ते शुभपापाख्ये बले स्यातां तदाह्वये ॥ १४॥
भावानां च फले प्रोक्ते पतीनां च फले उभे ।
राशौ शुभनभोगश्चेद् भावसाधनसंभवम् ॥ १५॥
फलं तस्य शुभे युञ्ज्यादशुभे वर्जयेत् तथा ।
पापश्चेदन्यथा चैवं बले दृष्ट्यां तथैव च ॥ १६॥
युञ्ज्यादुच्चादिगे खेटे फलं नीचादिगे त्यजेत् ।
एवं शुभाऽशुभं ज्ञात्वा जातकस्य फलं वदेत् ॥ १७॥
अष्टवर्गफलं चैवं स्थाने च करणेऽन्यथा ।
राशिद्वयगते भावे तद्राश्यधिपतेः क्रिया ॥ १८॥
स्थानाधिकेन भावेन भावलाभः प्रकीर्तितः ।
तत्समाने च तद्भावे तदानीं स्थानदान् ग्रहान् ॥ १९॥
संयोज्ये स्थानसंख्याया दलमेतत्समं फलम् ।
एवं सखेटभावानां फलं ज्ञेयं शुभाऽशुभम् ॥ २०॥
अथ पदाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ २९॥
कथ्याम्यथा भावानां खेटानां च पदं द्विज ।
तद्विशेषफलं ज्ञातुं यथोक्तं प्राङ् महर्षिभिः ॥ १॥
लग्नाद् यावतिथे राशौ तिष्ठेल्लग्नेश्वरः क्रमात् ।
ततस्तावतिथे राशौ लग्नस्य पदमुच्यते ॥ २॥
सर्वेषामाप भावानां ज्ञेयमेवं पदं द्विज ।
तनुभावपदं तत्र बुधा मुख्यपदं विदुः ॥ ३॥
स्वस्थानं सप्तमं नैवं पदं भवितुमर्हति ।
तस्मिन् पदत्वे विज्ञेयं मध्यं तुर्यं क्रमात् पदम् ॥ ४॥
यथा तुर्यस्थिते नाथे तुर्यमेव पदं भवेत् ।
सप्तमे च स्थिते नाथे विज्ञेयं दशमं पदम् ॥ ५॥
यस्माद् यावतिथे राशौ खेटात् तद्भवनं द्विज ।
ततस्तावतिथं राशिं खेटारूढं प्रचक्षते ॥ ६॥
द्विनाथद्विभयोरेवं विज्ञेयं सबलावधि ।
विगणय्य पदं विप्र ततस्तस्य फलं वदेत् ॥ ७॥
अथाऽहं पदमाश्रित्य फलं किञ्चिद् ब्रुवे द्विज ।
पदादेकादशे स्थाने ग्रहैर्युक्तोऽथवेक्षिते ॥ ८॥
धनवान् जायते बालस्तथा सुखसमन्वितः ।
शुभयोगात् सुमार्गेण धनाप्तिः पापतोऽन्तथा ॥ ९॥
मिश्रैर्मिश्रं फलं ज्ञेयं स्वोच्चमित्रादिगेहगैः ।
बहुधा जायते लाभो बहुधा च सुखागमः ॥ १०॥
पदाल्लाभगृहं यस्य पश्यन्ति सकला ग्रहाः ।
राजा वा राजतुल्यो वा स जातो नात्र संशयः ॥ ११॥
पदाल्लाभगृहं पश्येद् व्ययं कश्चिन्न पश्यति ।
अविध्नेन सदा लाभो जायते द्विजसत्तम ॥ १२॥
ग्रहदृग्योगबाहुल्ये पदादेकादशे द्विज ।
सार्गले चापि तत्रापि बह्वर्गलसमागमे ॥ १३॥
शुभग्रहार्गले विप्र तत्राप्युच्चग्रहार्गले ।
शुभेन स्वामिना दृष्टे लग्नभाग्यादिगेन वा ॥ १४॥
जातस्य भाग्यप्राबल्यं निर्दिशेदुत्तरोत्तरम् ।
उक्तयोगेषु चेत् खेटे द्वादशं नैव पश्यति ॥ १५॥
पदस्थानाद् व्यये विप्र शुभपापयुतेक्षिते ।
व्ययबाहुल्यमित्येवं विशेषोपार्जनात् सदा ॥ १६॥
शुभग्रहे सुमार्गेण कुमार्गात् पापखेचरे ।
मिश्रे मिश्रफलं वाच्यमेवं लाभोऽपि लाभगे ॥ १७॥
पदारूढाद् व्यये शुक्रभानुस्वर्भानुभिर्युते ।
राजमूलाद् व्ययो वाच्यश्चन्द्रदृष्ट्या विशेषतः ॥ १८॥
पदारूढाद् व्यये सौम्ये शुभखेटयुतेक्षिते ।
ज्ञातिमध्ये व्ययो नित्यं पापदृक् कलहाद् व्ययः ॥ १९॥
पदाद् व्यये सुराचार्ये वीक्षिते चान्यखेचरैः ।
करमूलाद् व्ययो वाच्यः स्वस्यैव द्विजसत्तम ॥ २०॥
आरूढाद् द्वादशे सौरे धरापुत्रेण संयुते ।
अन्यग्रहेक्षिते विप्र भ्रातृवर्गाद् धनव्ययः ॥ २१॥
आरूढाद् द्वादशे स्थाने ये योगाः कथिता यथा ।
लाभभावे च ते योगा लाभयोगकरास्तथा ॥ २२॥
आरूढात् सप्तमे राहुरथवा संस्थितः शिखी ।
कुक्षिव्यथायुतो बालः शिखिना पीडितो`थ वा ॥ २३॥
आरूधात् सप्तमे केतुः पापखेटयुतेक्षितः ।
साहसी श्वेतकेशी च वृद्धलिङ्गी भवेन्नरः ॥ २४॥
पदात्तु सप्तमे स्थाने गुरुशुक्रनिशाकराः ।
त्रयो द्वयमथैकोऽपि लक्ष्मीवान् जायते जनः ॥ २५॥
स्वतुङ्गे सप्तमे खेटः शुभो वाऽप्यशुभः पदात् ।
श्रीमान् सोऽपि भवेन्नुनं सत्कीर्तिसहितो द्विज ॥ २६॥
ये योगाः सप्तमे स्थाने पदाश्च कथिता मया ।
चिन्त्यास्तथैव ते योगा द्वितीयेऽपि सदा द्विज ॥ २७॥
उच्चस्थो रौहिणेयो वा जीवो वा शुक्र एव वा ।
एवो बली धनगतः श्रियं दिशति देहिनः ॥ २८॥
ये योगाश्च पदे लग्ने यथावद् गदिता मया ।
ते योगाः कारकांशेऽपि विज्ञेया बांधवर्जिताः ॥ २९॥
आरूढाद् वित्तभे सौम्ये सर्वदेशाधिपो भवेत् ।
सर्वज्ञो यदि वा स स्यात् कविर्वादी च भार्गवे ॥ ३०॥
आरूधात् केन्द्रकोणेषु स्थिते दारपदे द्विज ।
लग्नजायापदे वापि सबलग्रहसंयुते ॥ ३१॥
स्र्/ईमांश्च जायते नूनं देशे विख्यातिमान् भवेत् ।
षष्ठेष्टमे व्ययस्थाने जातो दारपदेऽधनः ॥ ३२॥
पदे तत्सप्तमे वापि केन्द्रे वृद्धौ त्रिकोणके ।
सुवीर्यः संस्थितः खेतः भार्याभर्तृसुखप्रदः ॥ ३३॥
पदाद्दारपदे चैवं केन्द्रे कोणे च संस्थिते ।
द्वयोर्मैत्री भवेन्नूनं त्रिके वैरं न संशयः ॥ ३४॥
एवं लग्नपदाद् विप्र तनयादिपदे स्थिते ।
मित्रामित्रे विजानीयाल्लाभालाभौ विचक्षणः ॥ ३५॥
लग्नदारपदे विप्र मिथः केन्द्रगते यदि ।
त्रिलाभयोस्त्रिकोणे वा तथा राजा धराधिपः ॥ ३६॥
एवं लग्नपदादेव धनादिपदतो द्विज ।
स्थानद्वयं समालोक्य जातकस्य फलं वदेत् ॥ ३७॥
अथोपपदाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ३०॥
अथोपपदमाश्रित्य कथयामि फलं द्विज ।
युच्छुभत्वे भवेन्नृणां पुत्रदारादिजं सुखम् ॥ १॥
तनुभावपदं विप्र प्रधानं पदमुच्यते ।
तनोरनुचराद्यत् स्यादुपारूढं तदुच्यते ॥ २॥
तदेवोपपदं नाम तथा गौणपदं स्मृतम् ।
शुभखेटगृहे तस्मिन् शुभग्रहयुतेक्षिते ॥ ३॥
पुत्रदारसुखं पूर्णं जायते द्विजसत्तम ।
पापग्रहयुते तत्र पापभे पापवीक्षिते ॥ ४॥
प्रव्राजको भवेज्जतो दारहीनोऽथ वा नरः ।
शुभदृग्योगतो नैव योगोऽयं दारनाशकः ॥ ५॥
रविर्नैवात्र पापः स्यात् स्वोच्चमित्रस्वभस्थितः ।
नीचशत्रुगृहस्थश्चेत्तदाऽसौ पाप एव हि ॥ ६॥
शुभग्रहाणां दृष्टिश्चेदुपारूढाद् द्वितीयके ।
शुभर्क्षे शुभयुक्ते च पूर्वोक्तं हि फलं स्मृतम् ॥ ७॥
उपारूढाद् द्वितीयं च नीचांशे नीचखेटयुक् ।
क्रूरग्रहसमायुक्तं जातको दारहा भवेत् ॥ ८॥
स्वोच्चांशे स्वोच्चसंस्थे वा तुङ्गदृष्टिवशात् तथा ।
भवन्ति बहवो दारा रूपलक्षणसंयुताः ॥ ९॥
उपारूढे द्वितीये वा मिथुने संस्थिते सति ।
तत्र जातनरो विप्र बहुदारयुतो भवेत् ॥ १०॥
उपारूढे द्वितीयेऽपि स्वस्वामिग्रहसंयुते ।
स्वर्क्षगे तत्पतौ वापि यत्र कुत्रापि भूसुर ॥ ११॥
यस्य जन्मनि योगोऽयं स नरो द्विजसत्तम ।
उत्तरायुषि निर्दारो भवत्येव न संशयः ॥ १२॥
स्वराशौ संस्थितेऽप्येवं नित्याख्ये दारकारके ।
उत्तरायुषि निर्दारो भवत्येव न संशयः ॥ १३॥
उपारूढपतिः स्वोच्चे स्थिरस्त्रीकारकोऽथ वा ।
सुकुलाद् दारलाभः स्यान्नीचस्थे तु विपर्ययात् ॥ १४॥
उपारूढे द्वितीये वा शुभसम्बधतो द्विज ।
जातस्य सुन्दरी भार्या भव्या रूपगुणान्विता ॥ १५॥
उपारूढाद् द्वितीये च शनिराहू स्थितौ यदि ।
उपवादात् स्त्रियस्त्यागो नाशो वा जायते द्विज ॥ १६॥
उपारूढे द्वितीये वा शिखिशुक्रौ यदा स्थितौ ।
रक्तप्रदररोगार्ता जायते तस्य भामिनी ॥ १७॥
बुधकेतू स्थितौ तत्र तदाऽस्थिस्रावसंयुता ।
तत्रस्थाः शनिराह्वर्कास्तदाऽस्थिज्वरसंयुता ॥ १८॥
स्थूलाङ्गी बुधराहूभ्यां तत्रस्थाभ्यां द्विजोत्तम ।
बुधक्षेत्रे कुजार्की चेन्नसिकारोगसंयुता ॥ १९॥
कुजक्षेत्रेऽप्येवमेव फलं ज्ञेयं द्विजोत्तम ।
बृहस्पतिशनी तत्र कर्णनेत्ररुजान्विता ॥ २०॥
तत्रान्यगेहगौ विप्र बुद्धभौमौ स्थितौ यदा ।
यदा स्वर्भानुदेवेज्यौ भार्या दन्तरुजान्विता ॥ २१॥
शनिराहू शनिक्षेत्रे पङ्गुर्वातरुजान्विता ।
शुभदृग्योगतो नेति फलं ज्ञेयं विपश्चिता ॥ २२॥
लग्नात् पदादुपारूढाद् यो राशिः सप्तमो द्विज ।
तस्मात् तत्स्वामिनः खेटात् तदंशाच्च द्विजोत्तम ॥ २३॥
एवमेव फलं ज्ञेयमित्याहुर्नारदादयः ।
उक्तेभ्यो नवमे विप्र शनिचन्द्रबुधा यदि ॥ २४॥
अपुत्रता तथाऽर्केज्यराहुभिर्बहुपुत्रता ।
चन्द्रेणैकसुतस्तत्र मिश्रैः पुत्रो विलम्बतः ॥ २५॥
रवीय्जराहुयोगेन पुत्रो वीर्यप्रतापवान् ।
प्रचण्डविजयी विप्र रिपुनिग्रहकारकः ॥ २६॥
उक्तस्थाने कुजार्किभ्यां पुत्रहीनः प्रजायते ।
दत्त पुत्रयुतो वापि सहोत्थसुतवान् भवेत् ॥ २७॥
तत्रस्थे विषमे राशौ बहुपुत्र्युतो नरः ।
स्वल्पापत्यः समे राशौ जायते द्विजसत्तम १ ॥ २८॥
सिंहे चोपपदे विप्र निशानाथयुतेक्षिते ।
अल्पप्रजोऽथ कन्यायां जातः कन्याप्रजो भवेत् ॥ २९॥
सुतभावनवांशाच्च स्थिरसन्ततिकारकात् ।
एवं त्रिशांशकुण्डल्यामपि योगं विचिन्तयेत् ॥ ३०॥
शनिराहू त्रिलाभस्थौ पदाद् भ्रातुर्विनाशकौ ।
ज्येष्ठस्यैकादशे तत्र कनिष्ठस्य तृतीयके ॥ ३१॥
दैतेज्ये तत्र गर्भस्य नाशो व्यवहितस्य च ।
लग्ने वापि पदे रन्ध्रे दैत्याचार्ययुतेक्षिते ॥ ३२॥
तथैव फलमित्याहुर्निर्विशंकं मुनीश्चराः ।
तृतीयलाभयोर्विप्र चन्द्रेज्यबुधमङ्गलाः ॥ ३३॥
बहवो भ्रातरस्तस्य बलवन्तः प्रतापिनः ।
शन्यारसंयुते दृष्टे तृतीयैकादशे द्विज ॥ ३४॥
कनिष्ठज्येष्ठयोर्नाशो दिवज्ञेयो द्विजसत्तम ।
शनिरेको यदा विप्र लाभगो वा तृतीयगः ॥ ३५॥
तदा स्वमात्रशेषः स्यादन्ये नश्यन्ति सोदराः ।
तृतीये लाभगे केतौ बहुलं भगिनीसुखम् ॥ ३६॥
आरूढात् षष्ठभावस्थे पापाख्ये शुभवर्जिते ।
शुभसम्बन्धरहिते चौरो भवति जातकः ॥ ३७॥
सप्तमे द्वादशे स्थाने सैहिकेययुतेक्षिते ।
ज्ञानवांश्च भवेद् बालो बहुभाग्ययुतो द्विज ॥ ३८॥
आरूढे संस्थिते सौम्ये सर्वदेशाधिपो भवेत् ।
सर्वज्ञस्तत्र देवेज्ये कविर्वादी च भार्गवे ॥ ३९॥
उपारूढात् पदाद् वापि धनस्थे शुभखेचरे ।
सर्वद्रव्याधिपो धीमाञ्जायते द्विजसत्तम ॥ ४०॥
उपारूढाद्धनाधीशे द्वितियभवनस्थिते ।
पापखेचरसंयुक्ते चौरो भवति निश्चितम् ॥ ४१॥
तत्सप्तमगृहाधीशाद् राहौ धनगते द्विज ।
दंष्ट्रावान् जायते बालः स्तब्धवाक् केतुखेचरे ॥ ४२॥
शनैश्चरे कुरूपः स्यात्सप्तमेशाद् द्वितीयगे ।
मिश्रग्रहसमायुक्ते फलं मिश्रं समादिशेत् ॥ ४३॥
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.