The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Thursday, November 19, 2009

बृहत्पाराशरहोराशास्त्रम् ७१-८० Brihat Parashara Hora Shastram

 

 

 

बृहत्पाराशरहोराशास्त्रम् ७१-८०

Brihat Parashara Hora Shastram

 

 


 

 

        अथाऽष्टवर्गायुर्दायाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ७१॥

 

अथात्रायुः प्रवक्ष्येऽहमष्टवर्गसमुद्भवम् ।

दिनद्वयं विरेखायां रेखायां सार्धवासरम् ॥ १॥

 

दिनमेकं द्विरेखायां त्रिरखायां दिनार्धकम् ।

वेदतुल्यासु रेखासु सार्धसप्तदिनं स्मृतम् ॥ २॥

 

द्विवर्षं पञ्चरेखासु षड्रेखासु चतुःसमा ।

षड्वर्षं सप्तरेखासु वसवोऽष्टासु वत्सराः ॥ ३॥

 

एवं यदागतायुः स्यात् सर्वखेटसमुद्भवम् ।

तदर्धं स्फुटमायुः स्यादष्टवर्गभवं नृणाम् ॥ ४॥

 


 

 

        अथ समुदायाष्टकवर्गाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ७२॥

 

द्वादशारं लिखेच्चकं जन्मलग्नादिभैर्युतम् ।

सर्वाष्टकफलान्यत्र संयोज्य प्रतिभं न्यसेत् ॥ १॥

 

समुदायाभिधानोऽयमष्टवर्गः प्रकथ्यते ।

अतः फलानि जातानां विज्ञेयानि द्विजोत्तम ॥ २॥

 

त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः ।

पञ्चविंशादित्रिंशान्तफला मध्यफला स्मृताः ॥ ३॥

 

अतः क्षीणफला ये ते राशयः कष्टदुःखदा ।

शुभे श्रेष्ठफलान् राशीन् योजयेन्मतिमान्नरः ॥ ४॥

 

कष्टराशीन् सुकार्येषु वर्जयेद् द्विजसत्तम ।

श्रेष्ठराशिगतः खेटः शुभोऽन्यत्राऽशुभप्रदः ॥ ५॥

 

तन्वादिव्ययपर्यन्तं दृष्ट्वा भाव्फलानि वै ।

अधिके शोभनं ज्ञेयं हीने हानिं विनिर्दिशेत् ॥ ६॥

 

मध्ये मध्यफलं ब्रूयाद् तत्तद्भावसमुद्भवम् ।

मध्यात् फलाधिके लाभो लाभात् क्षीणगतोव्ययः ॥ ७॥

 

लग्नं फलाधिकं यस्य भोगवानर्थवान् हि सः ।

विपरीतेन दारिद्र्यं भवत्येव न संशयः ॥ ८॥

 

दशावदिह भावानां कृत्वा खंडत्रयं बुधः ।

पश्येत् पापसमारूढं खंडे कष्टकरं वदेत् ॥ ९॥

 

सौम्यैर्युक्तं शुभं ब्रूयान्मिश्रैर्मिश्रफलं यथा ।

क्रमाद् बाल्याद्यवस्थासु खंडत्रयफलं वदेत् ॥ १०॥

 

रेखाभिः सप्तभिर्युक्ते मासेमृत्युभयं नृणाम् ।

सुवर्णं विंशतिपलं दद्यात् द्वौ तिलपर्वतौ ॥ ११॥

 

रेखाभिरष्टभिर्युक्ते मासे मृत्युबशो नरः ।

असत्फलविनाशाय दद्यात् कर्पूरजां तुलाम् ॥ १२॥

 

रेखाभिर्मवभियुक्ते मासे सर्पभयं वदेत् ।

अश्वैश्चतुर्भिः संयुक्तं रथं दद्याच्छुभाप्तये ॥ १३॥

 

रेखाभिर्दशभिर्युक्ते मासे शस्त्रभयं तथा ।

दद्याच्छुभफलावाप्त्यै कवचं वज्रसंयुतम् ॥ १४॥

 

अभिशापभयं यत्र रेखा रुद्रसमा द्विज ।

दिक्पलस्वर्णघटितां प्रदद्यात् प्रतिमां विधोः ॥ १५॥

 

युक्ते द्वादशरेखाभिर्जले मृत्युभयं वदेत् ।

सशस्यभूमिः विप्राय दत्वा शुभफलं भवेत् ॥ १६॥

 

विश्वप्रमितरेखाभिर्व्याघ्रान्मृत्युभयं तथा ।

विष्णोर्हिरण्यगर्भस्य दानं कुर्याच्चुभाप्तये ॥ १७॥

 

शत्रप्रमितरेखाभिर्युक्ते मासे मृतेर्भयम् ।

वराहप्रतिमां दद्यात् कनकेन विनिर्मिताम् ॥ १८॥

 

तिथितिश्च नृपाद् भीतिर्दद्यात् तत्र गजं द्विज ।

रिष्टं षोडशभिर्दद्यात् मूर्तिं कल्पतरोस्तथा ॥ १९॥

 

सप्तेन्दुभिर्व्याधिभयं दद्यात् धेनुं गुडं तथा ।

कलहोऽष्टेन्दुभिर्दद्याद् रत्नगोभूरिरण्यकम् ॥ २०॥

 

अङ्केन्दुभिः प्रवासः स्याच्छान्तिं कुर्याद् विधानतः ।

विंशत्या बुद्धिनाशः स्याद् गणेशं तत्र पूजयेत् ॥ २१॥

 

रोगपीडैकविंशत्या दद्याद् धान्यस्य पर्वतम् ।

यमाश्विभिर्बन्धुपीडा दद्यादादर्शकं द्विज ॥ २२॥

 

त्रयोविंशत्रिसंयुक्ते मासे क्लेशमवाप्नुयात् ।

सौवर्णीं प्रतिमां दद्याद्रवेः सप्तपलैर्बुधः ॥ २३॥

 

वेदाश्विभिर्बन्धुहीनो दद्याद् गिदशकं नृपः ।

सर्वरोगविनाशार्थं जपहोमादिकं चरेत् ॥ २४॥

 

धीहानिः पञ्चविंशत्या पूज्या वागीश्वरी तदा ।

षड्विंशत्याऽर्थहानिः स्यात् स्वर्णं दद्याद्विचक्षणः ॥ २५॥

 

तथा च सप्तविंशत्या श्रीसुक्तं तत्र संजपेत् ।

अष्टविंशतिसंयुक्ते मासे मासे हानिश्च सर्वथा ॥ २६॥

 

सूर्यहोमश्च विधिना कर्त्तव्यः शुभकांक्षिभिः ।

एकोनत्रिंशता चापि चिन्तव्याकुलितो भवेत् ॥ २७॥

 

घृतवस्त्रसुवर्णानि तत्र दद्यात् विचक्षणः ।

त्रिंशता पूर्णधान्याप्तिरिति जातकनिर्णयः ॥ २८॥

 

त्रिंशाधिकामी रेखाभिर्धनपुत्रसुखाप्तयः ।

चत्वारिंशाधिकाभिश्च पुण्यश्रीरुपचीयते ॥ २९॥

 

अष्टवर्गेण ये शुद्धास्ते शुद्धाः सर्वकर्मसु ।

अतोऽष्टवर्गसंशुद्धिरनेष्या सर्वकर्मसु ॥ ३०॥

 

तावद्गोचरमन्वेष्यं यावन्न प्राप्यतेऽष्टकम् ।

अष्टवर्गे तु सम्प्राप्ते गोचरं विफलं भवेत् ॥ ३१॥

 


 

 

         अथ रश्मिफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ७३॥

 

अथ रश्मीन् प्रवक्ष्यामि ग्रहाणां द्विजसत्तम ।

दिन् नवेष्विषुसप्ताष्टशराः स्वोच्चे करो रवेः ॥ १॥

 

नीच खं चान्तरे प्रोक्ता रश्मयश्चानुपात्तः ।

नीचोनं तु ग्रहं भार्धाधिकं चक्राद्विशोधयेत् ॥ २॥

 

स्वीयरश्मिहतं षड्भिर्भजेत् स्यू रश्मयः स्वकाः ।

अपरैरत्र संस्कारविशेषः कथितो यथा ॥ ३॥

 

स्वोच्चभे ते त्रिगुणिताः स्वत्रिकोणे द्विसंगुणाः ।

स्वमे त्रिघ्ना द्विसंभक्ता अधिमित्रगृहे तथा ॥ ४॥

 

वेदघ्ना रामसंभक्ता मित्रमे षड्गुणास्ततः ।

पञ्चभक्तास्तथा शत्रुगृहे चेद् दलिताः कराः ॥ ५॥

 

अधिशत्रुगृहे द्विघ्नाः पञ्चभक्ताः समे समाः ।

शनिशुक्रौ विना ताराग्रहा अस्ते गता यदि ॥ ६॥

 

विरश्मयो भवन्त्येवं ज्ञेयाः स्पष्टकरा द्विज ।

रश्मियोगवशादेवं फलं वाच्यं विचक्षणैः ॥ ७॥

 

एकादि पञ्चपर्यन्तं रश्मिसंख्या भवेद्यदि ।

दरिद्रा दुःखसंतप्ता अपि जाताः कुलोत्तमे ॥ ८॥

 

परतो दशकं यावत् निर्धना भारवासकाः ।

स्त्रीपुत्रगृहहीनाश्च जायन्ते मनुजा भुवि ॥ ९॥

 

अकादशस्वल्पपुत्राः स्वल्पवित्ताश्च मानवाः ।

द्वादशस्वल्पवित्ताश्च धूर्ता मूर्खाश्च निर्बलाः ॥ १०॥

 

चौर्यकर्मरता नित्यं चेत् त्रयोदश रश्मयः ।

चतुर्दशसु धर्मात्मा कुटुम्बानां च पोषकाः ॥ ११॥

 

कुलोचितक्रियासक्तो धनविद्यासमन्वितः ।

रश्मिभिः पञ्चदशभिः सर्वविद्यागुणान्वितः ॥ १२॥

 

स्ववंशमुख्यो धनवानित्याह भगवान् विधिः ।

परतश्च कुलेशाना बहुभृत्या कुटुम्बिनः ॥ १३॥

 

कीर्तिमन्तो जनैः पूर्णाः सर्वे च सुखिनः क्रमात् ।

पञ्चाशज्जनपालश्चेदेकविंशतिरश्मयः ॥ १४॥

 

दानशीलः कृपायुक्तो द्वाविंशतिसुरश्मिषु ।

सुखयुक् सौम्यशीलश्चेत् त्रयोविंशतिरश्मयः ॥ १५॥

 

आत्रिंशत् परतः श्रीमान् सर्वसत्त्वसमन्वितः ।

राजप्रियश्च तेजस्वी जनैश्च बहुभिर्वृतः ॥ १६॥

 

अत ऊर्ध्वं तु सामन्तश्चत्वारिंशत् करावधि ।

जनानां शतमारब्य सहस्रावधिपोषकः ॥ १७॥

 

अत ऊर्ध्वन्तु भूपालः पंचाशत् करिणावधि ।

तत ऊर्ध्वकरैर्विप्र चक्रवर्ती नृपो भवेत् ॥ १८॥

 

एवं प्रसूतिकालोत्थनभोगकरसम्भवम् ।

कुलक्रमनुसारेण जातकस्य फलं वदेत् ॥ १९॥

 

क्षत्रियश्चक्रवर्ती वैश्यो राजा प्रजायते ।

शूद्रश्च सधनो विप्रो यज्ञकर्मक्रियारतः ॥ २०॥

 

उच्चाभिमुखखेटस्य कराः पुष्टफलप्रदाः ।

नीचाभिमुखखेटस्य ततो न्यूनफलप्र्दाः ॥ २१॥

 

सर्वेषामेव खेटानामेवं रश्मिवशाद्द्विज ।

शुभं वाऽप्यशुभं चापि फलं भवति देहिनाम् ॥ २२॥

 

रश्मिज्ञानं विना सम्यक् न फलं ज्ञातुमर्हति ।

तस्माद्रश्मीन् प्रसाध्यैव फलं वाच्यं विचक्षणैः ॥ २३॥

 


 

 

         अथ सुदर्शनचक्रफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ७४॥

 

अथोच्यते मया विप्र रहस्यं ज्ञानमुत्तमम् ।

जगतामुपकाराय यत् प्रोक्तं ब्रह्मण स्वयम् ॥ १॥

 

चक्रं सुदर्शनं नाम यद्वशात् प्रस्फुटं फलम् ।

नृणां तन्वादिभावानां ज्ञातुं शक्नोति दैववित् ॥ २॥

 

जन्मतो मृत्युपर्यन्तं वर्षमासदिनोद्भवम् ।

शुभं वाऽप्यशुभं सर्वं तच्छृणुष्वैकमानसः ॥ ३॥

 

एककेन्द्रोद्भवं रम्यं लिखेद् वृत्तत्रयं द्विज ।

द्वादशारं च तत् कुर्याद् भवेदेवं सुदर्शनम् ॥ ४॥

 

तत्राद्यवृत्ते लग्नाद्या भावा लेख्याः सखेचराः ।

तदूर्ध्ववृत्ते चन्द्राच्च भवाः खेटसमन्विताः ॥ ५॥

 

तदूर्ध्ववृत्ते सूर्याच्च क्रमात् भवा ग्रहान्विताः ।

एवमेकैकभावेऽत्र भवेद्भानां त्रयं त्रयम् ॥ ६॥

 

अत्र तु प्रथमो भावो लग्नेन्दुरविभिर्युतः ।

तं प्रकल्प्य तनुं त्वग्रे ज्ञेया भावा धनादयः ॥ ७॥

 

तत्र तत्र ग्रहस्थित्या ज्ञेयं तत्तत्फलं बुधैः ।

तनुभावे शुभः सूर्यो ज्ञेयोऽन्यत्राशुभप्रदः ॥ ८॥

 

पापोऽपि स्वोच्चराशिस्थो न भवत्यशुभप्रदः ।

एवं शुभाऽशुभं दृष्ट्वा तत्तद्भावफलं वदेत् ॥ ९॥

 

यो भावः स्वामिसौम्याभ्यां युक्तो दृष्टोऽयमेधते ।

पापैर्दृष्टो युतो यो वा तस्य हानिः प्रजायते ॥ १०॥

 

ज्ञेयं सग्रहभावस्य ग्रहयोगसमं फलम् ।

अग्रहस्य तु भावस्य ग्रहदृष्टिसमं फलम् ॥ ११॥

 

शुभैरेव शुभं पापैर्शुभं मिश्रखेचरैः ।

शुभाधिके शुभं ज्ञेयमशुभं त्वशुभाधिके ॥ १२॥

 

एवं भावेषु खेटानां योगं दृष्टिं विलोक्य च ।

तारतम्येन वाच्यानि फलानि द्विजसत्तम ॥ १३॥

 

यत्र नैव ग्रहः कश्चिन्न दृष्टि कस्यचिद् भवेत् ।

तदा तद्भावजं ज्ञेयं तत्स्वामिवशतः फलम् ॥ १४॥

 

शुभोऽपि शुभवर्गेषु ह्यधिकेष्वशुभप्रदः ।

पापोऽपि शुभवर्गेषु ह्यधिकेषु शुभप्रदः ॥ १५॥

 

स्वभोच्चस्य शुभस्यात्र वर्गा ज्ञेयाः शुभवाहाः ।

शत्रोः क्रूरस्य नीचस्य षड्वर्गा अशुभप्रदाः ॥ १६॥

 

एवं सर्वेषु खेटेषु भवेष्वपि द्विजोत्तम ।

शुभाशुभत्वं सञ्चिन्य्त ततस्तत्फलमादिशेत् ॥ १७॥

 

यदा सुदर्शनादेव फलं सिद्ध्यति देहनाम् ।

तदा किं मुनिभिः सर्वैर्लग्नादेव फलं स्मृतम् ॥ १८॥

 

इति म संशयो जातस्तं छेत्तुमर्हति ।

पृथग्भगौ यदाऽर्केन्दू लग्नादन्यत्र संस्थितौ ॥ १९॥

 

तदा सुदर्शनाच्चक्रात् फलं वाच्यं विचक्षणैः ।

एकभे द्वौ त्रयो वा चेत् तदा लग्नात् फलं वदेत् ॥ २०॥

 

अथ विप्र प्रवक्ष्येऽहं प्रतिवर्षादिजं फलम् ।

अस्मात् सुदर्शनादेव दशान्तरदशावशात् ॥ २१॥

 

तन्वाद्यैर्वर्षमास्सार्धद्विकधस्रान् प्रवर्तयेत् ।

भवेशादिद्वादशानां दशा वर्षेषु कल्पयेत् ॥ २२॥

 

तदाद्यन्तर्दशास्तद्वन्मासादौ तद्बलैः फलम् ।

तं तं भावं प्रकल्प्याङ्कं तत्तत्तन्वादिजं द्विज ॥ २३॥

 

तत् तल्लग्नात् केन्द्रकोणाष्टमे सौम्याः शुभप्रदाः ।

यत्र भावे सैंहिकेयो भवेत् तद्भावहानिकृत् ॥ २४॥

 

पापा वा यत्र बहवस्तत्तद्भावविनाशनम् ।

विरिष्फारिशुभैः पापैस्त्रिषडायस्थितैः शुभम् ॥ २५॥

 

एवं प्रत्यब्दमासादौ भावानां फलचिन्तनम् ।

द्वादशानां दशाऽवृत्त्या दशाश्चायुषि चिन्तयेत् ॥ २६॥

 

एवं सुदर्शनाच्चक्राद् वर्षमासादिजं फलम् ।

ज्ञात्वा तथाष्टवर्गोत्थमुभाभ्यां फलनिर्णयः ॥ २७॥

 

उभयत्र समत्वे हि सम्पूर्णं तत् फलं वदेत् ।

विषमत्वे यदाधिक्यं तत्फलं च बलक्रमात् ॥ २८॥

 


 

 

      अथ पंचमहापुरुषलक्षणाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ७५॥

 

अथ वक्ष्याम्यहं पञ्चमहापुरुषलक्षणम् ।

स्वभोच्चगतकेन्द्रस्थैर्बलिभिश्च कुजादिभिः ॥ १॥

 

क्रमशो रुचको भद्रो हंसो मालव्य एव च ।

शशश्चैते बुधैः सर्वैर्महान्तः पुरुषाः स्मृताः ॥ २॥

 

दीर्घाननो महोत्साहो स्वच्छकान्तिर्महाबलः ।

चारुभ्रूर्नीलकेशश्च सुरुचिश्च रणप्रियः ॥ ३॥

 

रक्तश्यामोऽरिहन्ता च मन्त्रविच्चोरनायकः ।

क्रूरोभर्ता मनुष्याणां क्षामाऽङ्घ्रिर्द्विजपूजकः ॥ ४॥

 

वीणावज्रधनुःपाशवृषचक्राङ्कितः करे ।

मन्त्राभिचारकुशली दैर्ध्ये चैव शतांगुलः ॥ ५॥

 

मुखदैर्घ्यसमं मध्यं तस्य विज्ञैः प्रकीर्तितम् ।

तुल्यस्तुलासहस्रेण रुचको द्विजपुङ्गव ॥ ६॥

 

भुनक्ति विन्ध्यसह्याद्रिप्रदेशं सप्ततिं समाः ।

शत्रेण वह्निना वापि स प्रयाति सुरालयम् ॥ ७॥

 

शार्दूलप्रतिभह् पीनवक्षा गजगतिः पुमान् ।

पीनाजानुभुजः प्राज्ञश्चतुरस्रश्च योगवित् ॥ ८॥

 

सात्त्विकः शोभनांघ्रश्च शोभनश्मश्रुसंयुतः ।

कामी शङ्खगदाचक्रशरकुञ्जरचिह्नकैः ॥ ९॥

 

ध्वजलाङ्गलचिह्नैश्च चिह्नितांघ्रिकराम्बुजः ।

सुनासश्शास्त्रविद् धीरः कृष्णाकुञ्चितकेशभृत् ॥ १०॥

 

स्वतन्त्रः सर्वकार्येषु स्वजनप्रीणनक्षमः ।

ऐश्वर्यं भुज्यते चास्य नित्यं मित्रजनैः परैः ॥ ११॥

 

तुलया तुलितो भारप्रमितः स्त्रीसुतान्वितः ।

सक्षेमो भूपतिः पाति मध्यदेशं शतं समाः ॥ १२॥

 

हंसो हंसस्वरो गौरः सुमुखोन्नतनासिकः ।

श्लेष्मलो मधुपिङ्गाक्षो रक्तवर्णनखः सुधीः ॥ १३॥

 

पीनगण्डस्थलो वृत्तशिराः सुचरणो नृपः ।

मत्स्याऽङ्कुशधनुःशंखकञ्जखट्वाङ्गचिह्नकैः ॥ १४॥

 

चिह्नतांघ्रिकरः स्त्रीषु कामार्तो नैति तुष्टताम् ।

षण्ण्वत्यंगुलो दैर्घ्ये जलक्रीडारतः सुखी ॥ १५॥

 

गङ्गायमुनयोर्मध्यदेशं पाति शतं समाः ।

वनान्ते निधनं याति भुक्त्वा सर्वसुखं भुवि ॥ १६॥

 

समौष्ठः कृशमध्यश्च चन्द्रकान्तिरुचिः पुमान् ।

सुगन्धो नातिरक्ताङ्गो न ह्रस्वो नातिदीर्घकः ॥ १७॥

 

समस्वच्छरदो हस्तिनाद आजानुबाहुधृक् ।

मुखं विश्वांगुलं दैर्घ्ये विस्तारे च दशाङ्गुलम् ॥ १८॥

 

मालव्यो मालवाख्यं च देशं पाति ससिन्धुकम् ।

सुखं सप्ततिवर्षान्तं भुक्त्वा याति सुलालयम् ॥ १९॥

 

तनुद्विजमुखः शूरो नातिह्रस्वः कृशोदरः ।

मध्ये क्षामः सुजंघश्च मतिमान् पररन्ध्रवित् ॥ २०॥

 

शक्तो वनाद्रिदुर्गेषु सेनानीर्दन्तुरः शशः ।

चंचलो धातुवादी च स्त्रीशक्तोऽन्यधानान्वितः ॥ २१॥

 

मालावीणामृदङ्गाऽस्त्ररेखाङ्कितकरांघ्रिकः ।

भूपोऽयं वसुधा पाति जीवन् खाद्रिसमाः सुखी ॥ २२॥

 


 

 

       अथ पंचमहाभूतफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ७६॥

 

अथ पञ्चमहाभूतच्छायाज्ञानं वदामि ते ।

ज्ञायते येन खेटानां वर्तमानदशा बुधैः ॥ १॥

 

शिखिभूखाम्बुवातानामधिपा मङ्गलादयः ।

तत्तद्बलावशाज्ज्ञेयं तत्तद्भूतभवं फलम् ॥ २॥

 

सबले मङ्गले वह्निस्वभावो जायते नरः ।

बुधे महीस्वभावः स्यादाकाशप्रकृतिर्गुरौ ॥ ३॥

 

शुक्रे जलस्वभावश्च मारुतप्रकृतिः शनौ ।

मिश्रैर्मिश्रस्वभावश्च विज्ञेयो द्विजसत्तम ॥ ४॥

 

सूर्ये वह्निस्वभावश्च जलप्रकृतिको विधौ ।

स्वदशायां ग्रहाश्छायां व्यंजयन्ति स्वभूतजाम् ॥ ५॥

 

क्षुधार्तश्चपलः शूरः कृशः प्राज्ञोऽतिभक्षणः ।

तीक्ष्नो गौरतनुर्मानी वह्निप्रकृतिको नरः ॥ ६॥

 

कर्पूरोत्पलफ़न्धाढ्यो भोगी स्थिरसुखी बली ।

क्षमावान् सिंहनादश्च महीप्रकृतिको नरः ॥ ७॥

 

शब्दार्थवित् सुनीतिज्ञो प्रगल्भो ज्ञानसंयुतः ।

विवृतास्योऽतिदीर्घश्च व्योमप्रकृतिसम्भवः ॥ ८॥

 

कान्तिमान् भारवाही च प्रियवाक् पृथिवीपतिः ।

बहुमित्रा मृदुर्विद्वान् जलप्रकृतिसम्भवः ॥ ९॥

 

वायुतत्त्वाधिको दाता क्रोधी गौरोऽटनप्रियः ।

भूपतिश्च दुराधर्षः कृशाङ्गो जायते जनः ॥ १०॥

 

स्वर्णदीप्तिः शुभा दृष्टिः सर्वकार्यार्थसिद्धिता ।

विजयो धनलाभश्च वह्निभायां प्रजायते ॥ ११॥

 

इष्टगन्धः शरीरे स्यात् सुस्निग्धनखदन्तता ।

धर्मार्थसुखलाभश्च भूमिच्छाया यदा भवेत् ॥ १२॥

 

स्वच्चा गगनजा छाया वाक्पटुत्वप्रदा भवेत् ।

सुशब्दश्रवणोद्भूतं सुखं तत्र प्रजायते ॥ १३॥

 

मृदुता स्वस्थता देहे जलच्छाया यदा भवेत् ।

तदाऽभिष्टरसस्वादसुखं भवति देहिनः ॥ १४॥

 

मालिन्यं मूढता दैत्यं रोगश्च पवनोद्भवाः ।

तदा च शोकसन्तापौ वायुच्छाया यदा भवेत् ॥ १५॥

 

एवं फलं बुधैर्ज्ञेयं सबलेषु कुजादिषु ।

निर्बलेषु तथा तेषु वक्तव्यं व्यत्ययाद् द्विज ॥ १६॥

 

नीचशत्रुभगैश्चापि विपरीतं फलं वदेत् ।

फलाप्तिरबलैः खेटैः स्वप्नचिन्तासु जायते ॥ १७॥

 

तद्दुष्टफलशान्त्यर्थमपि चाज्ञातजन्मनाम् ।

फलपक्त्या दशा ज्ञेया वर्तमाना नभःसदाम् ॥ १८॥

 


 

 

       अथ सत्त्वादिगुणफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ७७॥

 

अथो गुणवशेनाहं कथयामि फलं द्विज ।

सत्त्वग्रहोदये जातो भवेत्सत्त्वाधिकः सुधीः ॥ १॥

 

रजःखेटोदये विज्ञो रजोगुणसमन्वितः ।

तमःखेटोदये मूर्खो भवेज्जातस्तमोऽधिकः ॥ २॥

 

गुणसाम्ययुतो जातो गुणसाम्यखगोदये ।

एवं चतुर्विधा विप्र जायन्तो जन्तवो भुवि ॥ ३॥

 

उत्तमो मध्यमो नीच उदासीन इति क्रमात् ।

तेषां गुणानहं वक्ष्ये नारदारिप्रभाषितान् ॥ ४॥

 

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।

अलोभः सत्यवादित्वं जने सत्त्वाधिके गुणाः ॥ ५॥

 

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाऽप्यपलायनम् ।

साधूनां रक्षणं चेति गुणा ज्ञेया रजोऽधिके ॥ ६॥

 

लोभश्चासत्यवादित्वं जाड्यमालस्यमेव च ।

सेवाकर्मपटुत्वंच गुणा एते तमोऽधिके ॥ ७॥

 

कृषिकर्मणि वाणिज्ये पटुत्वं पशुपालने ।

सत्यासत्यप्रभाषित्वं गुणसाम्ये गुणा इमे ॥ ८॥

 

गतैश्च लक्षणैर्लक्ष्य उत्तमो मध्यमोऽधमः ।

उदासीनश्च विप्रेन्द तं तत्कर्मणि योजयेत् ॥ ९॥

 

द्वाभ्यामेकोऽधिको यश्च तस्याधिक्यं निगद्यते ।

अन्यथा गुणसाम्यं च विज्ञेयं द्विजसत्तम ॥ १०॥

 

सेव्यसेवकयोरेवं कन्यकावरयोरपि ।

गुणैः सदृशयोरेव प्रीतिर्भवति निश्चला ॥ ११॥

 

उदासीनोऽधमस्यैवमुदासीनस्य मध्यमः ।

मध्यमस्योत्तमो विप्र प्रभवत्याश्रयो मुदे ॥ १२॥

 

अतोऽवरा वरात् कन्य सेव्यतः सेवकोऽवरः ।

गुणैस्ततः सुखोत्पत्तिरन्यथा हानिरेव हि ॥ १३॥

 

वीर्यं क्षेत्रं प्रसूतेश्च समयः सङ्गतिस्तथा ।

उत्तमादिगुणे हेतुर्बलवानुत्तरोत्तरम् ॥ १४॥

 

अतः प्रसूतिकालस्य सदृशो जातके गुणः ।

जायते तं परीक्ष्यैव फलं वाच्यं विचक्षणैः ॥ १५॥

 

कालः सृजति भूतनि पात्यथो संहरत्यपि ।

इश्वरः सर्वलोकानामव्ययो भगवान् विभु ॥ १६॥

 

तच्छक्तिः प्रकृतिः प्रोक्ता मुनिभिस्त्रिगुणात्मिका ।

तथा विभक्तोऽव्यक्तोऽपि व्यक्तो भवति देहिनाम् ॥ १७॥

 

चतुर्धाऽवयवास्तस्य स्वगुणैश्च चतुर्विधः ।

जायन्ते ह्युत्तमो मध्ये उदासीनोऽधमः क्रमात् ॥ १८॥

 

उत्तमे तूत्तमो जन्तुर्मध्येऽङ्गे च मध्यमः ।

उदासीने ह्यदासीनो जायते चाऽधमेऽधमः ॥ १९॥

 

उत्तमाङ्गं शरिस्तस्य मध्यमाङ्गमुरःस्थलम् ।

जंघाद्वयौदासीनमधमं पदमुच्यते ॥ २०॥

 

एवं गुणवशादेव कालभेदः प्रजायते ।

जातिभेदस्तु तद्भेदाज्जायतेऽत्र चराचरे ॥ २१॥

 

एवं भगवता सृष्टं विभुना स्वगुणैः समम् ।

चतुर्विधेन कालेन जगदेतच्चतुर्विधम् ॥ २२॥

 


 

 

        अथ नष्टजातकाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ७८॥

 

जन्मकालवशादेवं फलं प्रोक्तं त्वया मुने ।

यज्जन्मसमयोऽज्ञातो ज्ञेयं तस्य फलं कथम् ॥ १॥

 

शुभं वाऽप्यशुभं वापि मनुजस्य पुराकृतम् ।

अस्ति कश्चिदुपायश्चेत् तं भवान् वक्तुमर्हति ॥ २॥

 

साधु पृष्टं त्वया विप्र लोकानुग्रहमानसा ।

कथयामि तव स्नेहात् फलमज्ञातजन्मनाम् ॥ ३॥

 

वर्षायनर्तुमासार्धतिथिनक्षत्रभादिषु ।

यदज्ञातं च तन्मानं ज्ञायते प्रश्नलग्नतः ॥ ४॥

 

प्रश्नाङ्गद्वादशांशर्क्षस्थिते जन्म वदेत् गुरौ ।

अयनं लग्नपूर्वार्धे सौम्यं याम्यं परार्धके ॥ ५॥

 

ऋतुर्लग्नदृकाणर्क्षस्वामिभिः शशिरादयः ।

शनिशुक्रकुजेन्दुज्ञजीवैर्ग्रीष्मस्तु भानुना ॥ ६॥

 

अयनर्तुविरोधे तु परिवर्त्याः परस्परम् ।

बुधचन्द्र सुराचार्याः कुजशुक्रशनैश्चरैः ॥ ७॥

 

मासो दृकाणपूर्वार्धेर्पूर्वोऽन्यस्तु परार्धके ।

अनुपातात् तिथिर्ज्ञेया भास्करांशसमा द्विज ॥ ८॥

 

तद्वशादिष्टकालो यो जन्मकालसमो हि सः ।

तत्र ग्रहांश्च भावांश्च ज्ञात्वा तस्य फलं वदेत् ॥ ९॥

 

गुरुर्द्वादशभ्र्वर्षैः पुनस्तद्राशिगो भवेत् ।

तत् कस्मिन् पर्ययो तस्य ज्ञेयः संवत्सरो मुने ॥ १०॥

 

संवस्तरस्य सन्देहे प्रश्नकर्तुर्द्विजोत्तम ।

वयोऽनुमानतस्तत्र द्वादश द्वादश क्षिपेत् ॥ ११॥

 

तत्रापि संशये जाते गुरुर्लग्नत्रिकोणगः ।

कल्प्यो वयोऽनुमानेन वत्सरः पूर्ववत् ततः ॥ १२॥

 

ज्ञात्वा मासं ससूर्यांशं कालज्ञानं कथं भवेत् ।

भगवन्निति मे ब्रूहि लोकानुग्रहचेतसा ॥ १३॥

 

सक्रान्तेरिष्टसूर्यांशतुल्येऽह्नि द्विजसत्तम ।

रविरौदयिकः साध्यस्तस्येष्टार्कस्य चान्तरम् ॥ १४॥

 

कलीकृत्य स्वषण्निघ्नं स्फुटार्कगतिभाजितम् ।

लब्धंघट्यादिमानं यत् तावान् सूर्योदयात् परम् ॥ १५॥

 

पूर्वं जन्मेष्टकालो हि क्रमाज् ज्ञेयो विपश्चिता ।

साधितौदयिकादर्कादिष्टेऽर्केऽनिकहीनके ॥ १६॥

 


 

 

         अथ प्रव्रज्यायोगाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ७९॥

 

अथ विप्र प्रवक्ष्यामि योगं प्रव्रज्यकाभिधम् ।

प्रव्रजन्ति जना येन सम्प्रदायान्तरं गृहात् ॥ १॥

 

चतुरादिभिरेकस्थैः प्रव्रज्या बलिभिः समाः ।

रव्यादिभिस्तपस्वी च कपाली रक्तवस्त्रभृत् ॥ २॥

 

एकदण्डी यतिश्चक्रधरो निर्ग्रन्थिकः क्रमात् ।

ज्ञेया वीर्याधिकस्यैव सबलेषु बहुष्वपि ॥ ३॥

 

सूर्येणाऽस्तं गतास्ते चेदपि वीर्यसमन्विताः ।

अदीक्षितास्तदा ज्ञेया जनास्तद्गतभक्तयः ॥ ४॥

 

अस्तंगता निर्बलाश्चेत् सबलश्च रविर्यदा ।

तदा रविभवा ज्ञेया प्रव्रज्या द्विजसत्तम ॥ ५॥

 

जन्मभेशोऽन्यखेटैश्चेददृष्टः शनिमीक्षते ।

तयोर्बलवशात्तत्र प्रव्रज्यामाप्नुयान्नरः ॥ ६॥

 

निर्बलो जन्मभेशश्चेत् केवलेनार्किणेक्षितः ।

तदा शनिभवमेव प्रव्रज्यां आप्नुयाज्जनः ॥ ७॥

 

शनिदृक्काणसंस्थे च शनिभौमनवांशके ।

शनिदृष्टे विधौ ज्ञेया प्रव्रज्या शनिसम्भवा ॥ ८॥

 

कुजादिषु जयी शुक्रः सौम्यगो याम्यगोऽपि वा ।

जयी सौम्यगतश्चान्यः परस्परयुतौ भवेत् ॥ ९॥

 

प्रव्रज्याकारकः खेटो यद्यन्येन पराजितः ।

तदा लब्धां परिव्रज्यां परित्यजति तां पुनः ॥ १०॥

 

बहवो जन्मकाले चेत् प्रव्रज्याकारका ग्रहाः ।

बलतुल्यास्तदा तत्र प्रव्रज्या कतमा भवेत् ॥ ११॥

 

बहवो बलिनश्चेत् स्युः प्रव्रज्याकारका ग्रहाः ।

तदा प्राप्नोति सर्वेषां तेषां प्रव्रज्यकां ध्रुवम् ॥ १२॥

 

तत्तद्ग्रहदशाकाले प्रव्रज्यां याति तद्भवाम् ।

त्यक्त्वा गृहीतपूर्वां तामन्यां प्राप्नोति मानवः ॥ १३॥

 

दृष्टेष्विन्द्विज्यलग्नेषु शनिना नवमे गुरुः ।

राजयोगेऽत्र जातोऽसौ तीर्थिकृन्नऽत्र संशयः ॥ १४॥

 

धर्मस्थानगते मन्दे ग्रहदृष्टिविवर्जिते ।

राजयोगेऽत्र यो जातः स राजा दीक्षितो भवेत् ॥ १५॥

 


 

 

          अथ स्त्रीजातकाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ८०॥

 

बहुधा भवता प्रोक्तं यज्जातकफलं मुने ।

तन्नारीणां कथं ज्ञेयमिति मे कथयाऽधुना ॥ १॥

 

साधु पृष्टं त्वया विप्र तदपि प्रवदाम्यहम् ।

स्त्रीणां पुंभिः समं ज्ञेयं फलमुक्तं विपश्चिता ॥ २॥

 

विशेषस्तत्र यो दृष्टः संक्षेपात् कथयामि तत् ।

लग्ने देहफलं तस्याः पञ्चमे प्रसवस्तथा ॥ ३॥

 

सप्तमे पतिसौभाग्यं वैधव्यं निधने द्विज ।

स्त्रीणामसम्भवं यद्यत् तत्फलं तत्पतौ वदेत् ॥ ४॥

 

लग्नेन्दू समभे यस्याः सा नारी प्रकृतिस्थिता ।

कन्योचितगुणोपेता सुशीला शुभलक्षणा ॥ ५॥

 

शुभेक्षितौ सुरूपा च सदा देहसुखान्विता ।

विषमे पुरुषाकारा दुःशीला पापवीक्षितौ ॥ ६॥

 

पापाढ्यौ च गुणैर्हीना मिश्रे मिश्रफलं वदेत् ।

लग्नेन्द्वोर्यो बली तस्य फलं तस्य विशेषतः ॥ ७॥

 

लग्नेन्द्वोर्यो बली विप्र त्रिंशांशैस्तदधिष्ठितैः ।

ग्रहराशिवशाद् वाच्यं फलं स्त्रीणां विशेषतः ॥ ८॥

 

कन्यैवारगृहे दुष्टा भौमत्रिंशांशके भवेत् ।

कुचरित्रा तथा शौक्रे समाया बोधने स्मृता ॥ ९॥

 

जैवे साध्वी शनौ दासी ज्ञर्क्षे कौजे छलान्विता ।

शौक्रे प्रकीर्णकामा सा बौधेंऽशे च गुणान्विता ॥ १०॥

 

क्लीबाऽर्क्यंशे सती जैवे कौजै दुष्टा सितर्क्षके ।

शौक्रे ख्यातगुणा बौधे कलासु निपुणा भवेत् ॥ ११॥

 

जैवे गुणवती मान्दे पुनर्भूश्चन्द्रभे ततः ।

स्वतन्त्रा कुजात्रिंशांशे शौक्रे च कुलपांसना ॥ १२॥

 

बौधे शिल्पकलाऽभिज्ञा जैवे बहुगुणा शनौ ।

पतिघ्नी चार्कभे कौजे वाचाला भार्गवे सती ॥ १३॥

 

बौधे पुंश्चेष्टिता जैवे राज्ञी मान्दे कुलच्युता ।

कौजे बहुगुणाऽर्यर्क्षे शौक्रे चाप्यसती मता ॥ १४॥

 

बौधे विज्ञानसंयुता जैवेऽनेकगुणान्विता ।

मान्दे चाल्परतिः प्रोक्ता दासी कौजे तथाऽर्किभे ॥ १५॥

 

सुप्रज्ञा च भवेच्छौक्रे बौधे दुःस्था तथा खला ।

जैवे पतिव्रता प्रोक्ता मान्दे नीचजनानुगा ॥ १६॥

 

मन्दे शून्ये शुभादृष्टे पतिः कापुरुषो भवेत् ।

चरभे च प्रवासी स्यात् क्लीवस्तत्र ज्ञमन्दयोः ॥ १७॥

 

सूर्येऽस्तभे पतित्यक्ता बाल्ये च विधवा कुजे ।

शनावशुभसन्दृष्टे याति कन्यैव वृद्धताम् ॥ १८॥

 

विधवास्तगतैः पापैः सौम्यैस्तु सधवा सती ।

मिश्रखेटैः पूनर्भूः सा ज्ञेया मिश्रफलान्विता ॥ १९॥

 

मिथोंऽशस्थौ सितारौ चेदन्यासक्ता तदाऽङ्गना ।

सप्तमे च स्थिते चन्द्रे तदा भर्तुरनुज्ञ्या ॥ २०॥

 

शुक्रभे शनिभे वापि सेन्दुशुक्रे च लग्नगे ।

मात्रा सह तदा नारी वन्धकी भवति ध्रुवम् ॥ २१॥

 

कुजर्क्षे वा तदंशेऽस्ते स्त्रीलोलः क्रोधनः पतिः ।

बौधर्क्षांशे तथा विद्वान् कलासु निपुणः सुधीः ॥ २२॥

 

जैवे सर्वगुणोपेतः पतिरस्ते जितेन्द्रियः ।

शौक्रे सौभाग्यसंयुक्तः कान्तः स्त्रीजनवल्लभः ॥ २३॥

 

सौरेर्क्ष वाथ सौरांशे वृद्धो मूर्खश्च सप्तमे ।

अतीवामृदुरर्कांशे तदृक्षेवाऽतिकर्मकृत् ॥ २४॥

 

अस्ते कर्के तदंशे वा कान्तः कामी मृदुः पतिः ।

मिश्रे मिश्रफलं वाच्यं भांशयोश्च बलक्रमात् ॥ २५॥

 

सूर्येऽष्टमगते जाता दुःखदारिद्र्यसंयुता ।

क्षताङ्गी खेदयुक्ता च भवेद्धर्मपराङ्मुखी ॥ २६॥

 

चन्द्रेऽष्टमगते नारी कुभगा कुस्तनो कुदृग् ।

वस्त्राभरणहीना च रोगिणी चातिगर्हिता ॥ २७॥

 

कुजेऽष्टमगते बाला कृशाङ्गी रोगसंयुता ।

विधवा कान्तिहीना च शोकसन्तापदुःखिता ॥ २८॥

 

बुधेष्टमगते जाता धर्महीना भयातुरा ।

अभिमानधनैर्हीना निर्गुणा कलहप्रिया ॥ २९॥

 

गुरावष्टमगे बाला विशीला स्वल्पसन्ततिः ।

पृथुवादकरा पत्या त्यक्ता बह्वशना भवेत् ॥ ३०॥

 

शुक्रेऽष्टमगते जाता प्रमत्ता धनवर्जिता ।

निर्दया धर्महीना च मलिना कपटान्विता ॥ ३१॥

 

शनावष्टमगे जाता दुःस्वभावा मलिम्लुचा ।

प्रवंचनपरा नारी भवेत् पतिसुखोज्ज्ञिता ॥ ३२॥

 

राहावष्टमभावस्थे कुरूपा पतिवर्जिता ।

कठोरहृदया रोगैर्युक्ता च व्यभिचारिणी ॥ ३३॥

 

शशिशुक्रौ यदा लग्ने मन्दराभ्यां युतौ तदा ।

बन्ध्या भवति सा नारी सुतभे पापदृग्युते ॥ ३४॥

 

कुजांशेस्तगते सौरिदृष्टे नारी सरुग्भगा ।

शुभांशे सप्तमे ज्ञेया सुभगा पतिवल्लभा ॥ ३५॥

 

बुधभे लग्नगे सूतौ चन्द्रशुक्रयुते द्विज ।

ज्ञेया पितृगृहे नारी सा सर्वसुखसंयुता ॥ ३६॥

 

लग्ने चन्द्रज्ञशुक्रेषु बहुसौख्यगुणान्विता ।

जीव तत्रातिसम्पन्ना पुत्रवित्तसुखान्विता ॥ ३७॥

 

लग्नादष्टमगौ स्यातां चन्द्रार्कौ स्वर्क्षगौ तदा ।

बन्ध्याऽथ काकबन्ध्या चेदेवं चन्द्रबुधौ यदा ॥ ३८॥

 

शनिमङ्गलभे लग्ने चन्द्रभार्गवसंयुते ।

पापदृष्टे च सा नारी बन्ध्या भवति निश्चयात् ॥ ३९॥

 

सराहौ सप्तमे सूर्ये पञ्चमे पापसंयुते ।

शुक्रेज्यराहवो मृत्यौ मृतापत्या च सा भवेत् ॥ ४०॥

 

शुक्रेज्यावष्टमे सारौ सप्तमे वा कुजो भवेत् ।

शनिना दृग्युतो नारी गलद्गर्भा प्रकीर्तिता ॥ ४१॥

 

पापकर्तरिके लग्ने चन्द्रे जाता च कन्यका ।

समस्तं पितृवंशं च पतिवंशं हिहन्ति सा ॥ ४२॥

 

ससर्पाग्निजलेशर्क्षे भानुमन्दारवासरे ।

भद्रातिथौ जनुर्यस्याः सा विषाख्या कुमारिका ॥ ४३॥

 

सपापश्च शुभौ लग्ने द्वौ पापौ शत्रुभस्थितौ ।

यस्या जनुषि सा कन्या विषाख्या परिकीर्तिता ॥ ४४॥

 

विषयोगे समुत्पन्ना मृतवत्सा च दुर्भगा ।

वस्त्राभरणहीना च शोकसन्तप्तमानसा ॥ ४५॥

 

सप्तमेशः शुभो वापि सप्तमे लग्नतोऽथवा ।

चन्द्रतो वा विषं योगं विनिहन्ति न संशयः ॥ ४६॥

 

लग्ने व्यये सुखे वापि सप्तमे चाऽष्टमे कुजे ।

शुभदृग्योगहीने च पतिं हन्ति न संशयः ॥ ४७॥

 

यस्मिन् योगे समुत्पन्ना पतिं हन्ति कुमारिका ।

तस्मिन् योगे समुत्पन्नो पत्नीं हन्ति नरोऽपि च ॥ ४८॥

 

स्त्रीहन्त्रा परिणीता चेत् पतिहन्त्री कुमारिका ।

तदा वैधव्ययोगस्य भङ्गो भवति निश्चयात् ॥ ४९॥

 

मिथोंऽशस्थौ मिथोदृष्टौ सितार्की वा सितर्क्षके ।

घटांशे लग्नगे नारी प्रदीप्तं मदनानलम् ॥ ५०॥

 

संशान्तिं नयति स्त्रीभिः सुखीभिर्मदनातुरा ।

पराभिः पुरुषाकारस्थितभिर्द्विजसत्तम ॥ ५१॥

 

कुजज्ञगुरुशुक्रैश्च बलिभिः समभे तनौ ।

कुशलाऽनेकशास्त्रेषु सा नारी ब्रह्मवादिनी ॥ ५२॥

 

क्रूरे सप्तमगे कश्चित् खेचरो नवमे यदि ।

सा प्रव्रज्यां तदाप्नोति पापखेचरसंभवाम् ॥ ५३॥

 

विलग्नादष्टमे सौम्ये पापदृग्योगवर्जिते ।

मृत्युः प्रागेव विज्ञेयस्तस्य मृत्युर्न संशयः ॥ ५४॥

 

अष्टमे शुभपापौ चेत् स्यातां तुल्यबलौ यदा ।

सह भर्त्रा तदा मृत्युं प्राप्त्वा स्वर्याति निश्चयात् ॥ ५५॥

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.