The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Thursday, November 19, 2009

बृहत्पाराशरहोराशास्त्रम् ८१-९० Brihat Parashara Hora Shastram

 

 

 

बृहत्पाराशरहोराशास्त्रम् ८१-९०

Brihat Parashara Hora Shastram

 

 


 

 

          अथ अंगलक्षणफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ८१॥

 

बहुधा भव्ता प्रोक्तं जन्मकालात् शुभाशुभम् ।

श्रोतुमिच्छामि नारोणामङ्गचिह्नैः फल मुने ॥ १॥

 

श‍ृणु विप्र प्रवक्ष्यामि नारीणामङ्गलक्षणम् ।

फलं यथाऽह पार्वत्यै भगवान् शङ्करस्तथा ॥ २॥

 

स्निग्धं पादतलं स्त्रीणां मृदुलं मांसलं समम् ।

रक्तमस्वेदमुष्णं च बहुभोगप्रदायकम् ॥ ३॥

 

विवर्णं पुरुषं रूक्षं खण्डितं विषमं तथा ।

सूर्पाकारञ्च शुष्कं च दुःखदौर्भाग्यदायकम् ॥ ४॥

 

शङ्खस्वस्तिकचक्राऽब्जध्वजमीनाऽतपत्रवत् ।

यस्याः पादतले चिह्नं सा ज्ञेया क्षितिपाङ्गना ॥ ५॥

 

भवेत् समस्तभोगाय तथा दीर्घोर्ध्वरेखिका ।

रेखाः सर्पाऽखुकाकाभा दुःखदारिद्र्यसूचिकाः ॥ ६॥

 

रक्ताः समुन्नताः स्निग्धा वृत्ताः पादनखाः शुभाः ।

स्फुटिताः कृष्णवर्णाश्च ज्ञेया अशुभसूचकाः ॥ ७॥

 

उन्नतो मांसलोऽङ्गुष्ठो वर्तुलोऽतुलभोगदः ।

वक्रो ह्रस्वश्च चिपिटो दुःखदारिद्र्यसूचकः ॥ ८॥

 

मृदवोऽङ्गुलयः शस्ता घना वृत्ताश्च मांसलाः ।

दीर्घाङ्गुलीभिः कुलटा कृशाभिर्धनवर्जिता ॥ ९॥

 

भवेद्ध्रस्वाभिरल्पायुर्विषमाभिश्च कुट्टनी ।

चिपटाभिर्भवेद्दासी विरलाभश्च निर्धना ॥ १०॥

 

यस्य मिथः समारूढाः पादाङ्गुल्यो भवन्ति हि ।

बहुनपि पतीन् हित्वा परप्रेष्या च सा भवेत् ॥ ११॥

 

यस्या पथि चलन्त्याश्च रजो भूमेः समुच्छलेत् ।

सा पांसुली बह्वेन्नारी कुलत्रयविघातिनी ॥ १२॥

 

यस्याः कनिष्ठिका भूमिं गच्छन्त्या न परिस्पृशेत् ।

सा हि पूर्वपतिं हत्वा द्वितीयं कुरुते पतिम् ॥ १३॥

 

मध्यमाऽनामिका चापि यस्या भूमिं न संस्पृशेत् ।

पतिहीना च सा नारी विज्ञेया द्विजसत्तम ॥ १४॥

 

प्रदेशिनी भवेद्यस्या अंगुष्ठाद्व्यतिरेकिणी ।

कन्यैव दूषिता सा स्यात् कुलटा च तदग्रतः ॥ १५॥

 

उन्नतं पादपृष्ठं चेत् तदा राज्ञी भवेद्ध्रुवम् ।

अस्वेदमशिराढ्यञ्च मांसलं मसृणं मृदु ॥ १६॥

 

अन्यथा धनहीना च शिरालं चेत्तदाऽध्वगा ।

रोमाढ्यं चेद् भवेद्दासी निर्मासं यदि दुर्भगा ॥ १७॥

 

सुभगा समपार्ष्णिः स्त्री पृथुपार्ष्णिश्च दुर्भगा ।

कुलटोन्नतपार्ष्णिश्च दीर्घपार्ष्णिश्च दुःखिता ॥ १८॥

 

अरोमे च समे स्निग्धे यस्या जंघ सुवर्तुले ।

विसिरे च सुरम्ये सा राजपत्नी भवेद्ध्रुवम् ॥ १९॥

 

वर्तुलं मांसलं स्निग्धं जानुयुग्मं शुभप्रदम् ।

निर्मासं स्वैरचारिण्या निर्धनायाश्च विश्लथम् ॥ २०॥

 

घनौ करिकराकारौ वर्तुलौ मृदुलौ शुभौ ।

यस्या ऊरू शिराहीनौ सा राज्ञी भवति ध्रुवम् ॥ २१॥

 

चिपिटौ रोमशौ यस्या विधवा दुर्भगा च सा ।

चतुर्भिर्विशतियुतैरंगुलैश्च समा कटिः ।

समुन्नतनितम्बाढ्या प्रशस्ता स्यात् मृगीदृशाम् ॥ २२॥

 

विनता चिपटा दीर्घा निर्मांसा संकटा कटिः ।

ह्रस्वा रोमैः समायुक्ता दुःखवैधव्यसूचिका ॥ २३॥

 

नतिम्बः शुभदः स्त्रीणामुन्नतो मांसलः पृथुः ।

सुखसौभाग्यदः प्रोक्तो ज्ञेयो दुःखप्रदोऽन्यथा ॥ २४॥

 

स्त्रीणां गूढमणिस्तुङ्गो रक्ताभो मृदुरोमकः ।

भगः कमठपृष्ठाभः शुभोऽश्वत्थगलाकृतिः ॥ २५॥

 

कुरङ्गखुररूपो यश्चुल्लिकोदरसंनिभिः ।

रोमशो दृश्यनासश्च विवृत्तास्योऽशुभप्रदः ॥ २६॥

 

वामोन्नतस्तु कन्याजः पुत्रोजो दक्षिणोन्नतः ।

शङ्खावर्तो भगो यस्याः सा विगर्भाऽङ्गना मता ॥ २७॥

 

मृद्वी वस्तिः प्रशस्ता स्याद् विपुलाल्पसमुन्नता ।

रोमाढ्या च शिराला च रेखाङ्का न शुभप्रदा ॥ २८॥

 

गम्भीरा दक्षिणावर्ता नाभिः सर्वसुखप्रदा ।

व्यक्तग्रन्थिः समुत्ताना वामावर्ता न शोभना ॥ २९॥

 

पृथुकुक्षिः शुभा नारी सूते सा च बहून् सुतान् ।

भूपतिं जनयेत् पुत्रं मण्डूकाभेन कुक्षिणा ॥ ३०॥

 

उन्नतेन वलीभाजा सावर्तेन च कुक्षिणा ।

वन्ध्या संन्यासिनी दासी जायते क्रमदोऽबला ॥ ३१॥

 

समे समांशे मृदुले पार्श्वे स्त्रीणां शुभप्रदे ।

उन्नते रोमसंयुक्ते शिराले चाऽशुभप्रदे ॥ ३२॥

 

निर्लोभं हृदयं स्त्रीणां समे सर्वसुखप्रदम् ।

विस्तीर्णं च सलोमं च विज्ञेयमशुभप्रदम् ॥ ३३॥

 

समौ पीनौ घनौ वृत्तौ दृढौ शस्तौ पयोध्रौ ।

स्थूलाग्रौ विरलौ शुष्कौ स्त्रीणां नैव शुभप्रदौ ॥ ३४॥

 

दक्षिणोन्नतवक्षोजा नारी पुत्रवती मता ।

वामोन्नतस्तनी कन्याप्रजा प्रोक्ता पुरातनैः ॥ ३५॥

 

नारीणां चूचुके शस्ते श्यामवर्णे सुवर्तुले ।

अन्तर्भग्ने च दीर्घे च कृशे चापि न शोभने ॥ ३६॥

 

स्त्रीणां स्कन्धौ समौ पुष्टौ गूढसन्धी शुभप्रदौ ।

रोमाढ्यावुन्नतौ वक्रौ निर्मासावशुभौ स्मृतौ ॥ ३७॥

 

सुसूक्ष्मरोमे नारीणां पुष्टे स्निग्धे शुभप्रदे ।

कक्षे शिराले गम्भीरे न शुभे स्वेदमेदुरे ॥ ३८॥

 

गूढास्थी कोमलग्रन्थी विशिरौ च बिरोमकौ ।

सरलौ सुवर्तुलौ चैव भुजौ शस्तौ मृगीदृशाम् ॥ ३९॥

 

निर्मांसौ स्थूलरोमाणौ ह्रस्वौ चैव शिराततौ ।

वक्रौ भुजौ च नारीणां क्लेशाय परिकीर्तितौ ॥ ४०॥

 

सरोजमुकुलाकारो करांगुष्ठौ मृगीदृशाम् ।

सर्वसौख्यप्रदौ प्रोक्तौ कृशौ वक्रौ च दुःखदौ ॥ ४१॥

 

स्त्रीणां करतलं रक्तं मध्योन्नतमरन्ध्रकम् ।

मृदुलं चाल्परेखाढ्यं ज्ञेयं सर्वसुखप्रदम् ॥ ४२॥

 

विधवा बहुरेखेण रेखाहीनेन निर्धने ।

भिक्षुका च शिरोढ्येन नारी करतलेन हि ॥ ४३॥

 

पाणिपृष्ठं शुभं स्त्रीणां पुष्टं मृदुविरोमकम् ।

शिरालं रोमशं निम्नां दुखदारिद्र्यसूचकम् ॥ ४४॥

 

यस्याः करतले रेखा व्यक्ता रक्ता च वर्तुला ।

स्निग्धा पूर्णा च गम्भीरा सा सर्वसुखभागिनी ॥ ४५॥

 

मत्स्येन सुभगा ज्ञेया स्वस्तिकेन धनान्विता ।

राजपत्नी सरोजेन जननी पृथिवीपतेः ॥ ४६॥

 

सार्वभौमप्रिया पाणौ नद्यावर्ते प्रदक्षिणे ।

शङ्खातपत्रकमठैर्भूपस्य जननी भवेत् ॥ ४७॥

 

रेखा तुलाकृतिः पाणौ यस्याः सा हि बणिग्वधूः ।

गजवाजिवृषाभा वा करे वामे मृगीदृशः ॥ ४८॥

 

रेखा प्रसादवज्राभा सूते तीर्थकरं सुतम् ।

कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा ॥ ४९॥

 

चामराङ्कुशचापैश्च राजपत्नी पतिव्रता ।

त्रिशूलाऽसिगदाशक्तिदुन्दुभ्याकृतिरेखया ॥ ५०॥

 

अङ्गुष्ठमूलान्निर्गत्या रेखा याति कनिष्ठिकाम् ।

सा नारि पतिहन्त्री स्याद् दूरतस्तां परित्यजेत् ॥ ५१॥

 

काकमण्डूकजम्बूकवृकवृश्चिकभोगिनः ।

रासभोष्ट्रविडालाभा रेखा दुःखप्रदाः स्त्रियाः ॥ ५२॥

 

मृदुलाश्च सुपर्वाणो दीर्घा वृत्ताः क्रमात् कृशाः ।

अरोमकाः शुभाः स्त्रीणामङ्गुल्यः परिकीर्तिताः ॥ ५३॥

 

अतिह्रस्वाः कृशा वक्रा विरला रोमसंयुताः ।

बहुपर्वयुता वाऽपि पर्वहीनाश्च दुःखदाः ॥ ५४॥

 

रक्तवर्णा नखास्तुङ्गा सशिखाश्च शुभप्रदाः ।

निम्ना विवर्णा पीता वा पुष्पिता दुःखदायकाः ॥ ५५॥

 

अन्तर्निमग्नवंशास्थि पृष्ठं स्यान्मांसलं शुभम् ।

सशिरं रोमयुक्तं वा वक्रं चाऽशुभदायकम् ॥ ५६॥

 

स्त्रीणां कण्थस्त्रिरेखाङ्कस्त्वव्यक्तास्थिश्च वर्तुलः ।

मांसलो मृदुलैश्चैव प्रशस्तफलदायकाः ॥ ५७॥

 

स्थूलग्रीवः च विधवा वक्रग्रीव च किङ्करी ।

बन्ध्या च चिपिटग्रीवा लघुग्रीवा च निःसुता ॥ ५८॥

 

श्रेष्ठा कृकाटिका ऋज्वी समांसा च समुन्नता ।

शुष्का शिराला रोमाढ्या विशाला कुटिलाऽसुभा ॥ ५९॥

 

अरुणं मृदुलं पुष्टं प्रशस्तं चिबुकं स्त्रियाः ।

आयतं रोमशं स्थूलं द्विधाभक्तमशोभनम् ॥ ६०॥

 

कपोलावुन्नतौ स्त्रीणां पीनौ वृत्तौ शुभप्रदौ ।

रोमशौ पुरुषौ निम्नौ निर्मांसौ चाऽशुभप्रदौ ॥ ६१॥

 

स्त्रीणां मुखं समं पृष्ठं वर्तुलं च सुगन्धिमत् ।

सुस्निग्धं च मनोहारि सुखसौभाग्यसूचकम् ॥ ६२॥

 

वर्तुलः पाटलः स्निग्धारेखाभूषितमध्यभूः ।

मनोहरोऽधरो यस्याः सा भवेद् राजवल्लभा ॥ ६३॥

 

निर्मांसः स्फुटितो लम्बो रूक्षो वा श्यामवर्णकः ।

स्थूलोऽधरश्च नारीणां वैधव्यक्लेशसूचकः ॥ ६४॥

 

रक्तोत्पलनिभः स्निग्ध उत्तरोष्ठो मृगीदृशाम् ।

किञ्चिन्मध्यौन्नतोऽरोमा सुखसौभाग्यगो भवेत् ॥ ६५॥

 

स्निग्धागुग्धनिभाः स्त्रीणां द्वात्रिंशद्दशनाः शुभाः ।

अधस्तादुपरिष्ठाच्च समाः स्तोकसमुन्नताः ॥ ६६॥

 

अधस्तादधिकाः पीताः श्यामा दीर्घा द्विपङ्क्तयः ।

विकटा विरलाश्चापि दशना न शुभाः स्मृताः ॥ ६७॥

 

शोणा मृद्वी शुभा जिह्वा स्त्रीणामतुलभोगदा ।

दुःखदा मध्यसङ्कीर्णा पुरोभागेऽतिविस्तरा ॥ ६८॥

 

सितया मरणं तोये श्यामया कलहप्रिया ।

मांसलया धनैर्हीना लम्बयाऽभक्ष्यभक्षिणी ॥ ६९॥

 

प्रमादसहिता नारी जिह्वया च विशालया ।

सुस्निग्धं पाटलं स्त्रीणां कोमलं तालुशोभनम् ॥ ७०॥

 

श्वेते तालुनि वैधव्यं पीते प्रव्रजिता भवेत् ।

कृष्णे सन्ततिहीना स्याद्रूक्षे भूरिकुटुम्बिनी ॥ ७१॥

 

अलक्षितरदं स्त्रीणां किञ्चित्फुल्लकपोलकम् ।

स्मितं शुभप्रदं ज्ञेयमन्यथा त्वशुभप्रदम् ॥ ७२॥

 

समवृत्तपुटा नासा लघुच्छिद्रा शुभप्रदा ।

स्थूलाग्रा मध्यनिम्ना वा न प्रशस्ता मृगीदृशाम् ॥ ७३॥

 

रक्ताग्राऽकुञ्चिताग्रा वा नासा वैधव्यकारिणी ।

दासी सा चिपिटा यस्या ह्रस्वा दीर्घा कलिप्रिया ॥ ७४॥

 

शुभे विलोचने स्त्रीणां रक्तान्ते कृष्णतारके ।

गोक्षीरवर्णे विशदे सुस्निग्धे कृष्णपक्ष्मिणी ॥ ७५॥

 

उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् ।

रमणी मधुपिङ्गाक्षी सुखसौभाग्यभागिनी ॥ ७६॥

 

पुंश्चली वामकाणाक्षी वन्ध्या दक्षिणकाणिका ।

पारावताक्षी दुःशीला गजाक्षी नैव शोभना ॥ ७७॥

 

मृदुभिः पक्ष्मभिः कृष्णैर्घनैः सूक्ष्मैः सुभाग्ययुक् ।

विरलैः कपिलैः स्थूलैर्भामिनी दुखभागिनी ॥ ७८॥

 

वर्तुलौ कार्मुकाकारौ स्निग्धे कृष्णे असंहते ।

सुभ्रुवौ मृदुरोमाणौ सुभ्रुवां सुखकीर्तिदौ ॥ ७९॥

 

कर्णौ दीर्घौ शुभावर्तौ सुतसौभाग्यदायकौ ।

शष्कुलीरहितौ निन्द्यौ शिरालौ कुटिलौ कृशौ ॥ ८०॥

 

शिराविरहितो भालः निर्लोमाऽर्धशशिप्रभः ।

अनिम्नस्त्र्यङ्गुलस्त्रोणां सुतसौभाग्यसौख्यदः ॥ ८१॥

 

स्पष्टस्वस्तिकचिह्नश्च भालो राज्यप्रदः स्त्रियाः ।

प्रलम्बो रोमशश्चैव प्रांशुश्च दुःखदः स्मृतः ॥ ८२॥

 

उन्नतो गजकुम्भाभो वृत्तो मूर्धा शुभः स्त्रियाः ।

स्थूलो गीर्घोऽथवा वक्रो दुःखदौर्भाग्यसूचकः ॥ ८३॥

 

कुन्तलाः कोमलाः कृष्णाः सूक्ष्मा दीर्घश्च शोभना ।

पिङ्गलाः पुरुषा रूक्षा विरला लघवोऽशुभाः ॥ ८४॥

 

पिङ्गला गौरवर्णाया श्यामायाः श्यामलाः शुभाः ।

नारीलक्षणतश्चैवं नराणामपि चिन्तयेत् ॥ ८५॥

 


 

 

       अथ तिलादिलांछनफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ८२॥

 

अथाऽहं देहजातानां लांछनानां फलं ब्रुवे ।

आवर्तानां तिलानां च मशकानां विशेषतः ॥ १॥

 

अङ्गनानां च वामांगे दक्षिणाङ्गे नृणां शुभम् ।

रक्ताभं तिलकाभं वा लोम्नां चक्रमथापि वा ॥ २॥

 

तिलादिलांछनं स्त्रीणां हृदि सौभाग्यसूचकम् ।

यस्या दक्षिणवक्षोजे रक्ते तिलकलांछने ॥ ३॥

 

सा सन्ततिततिं सूते सुखसौभाग्यसंयुताम् ।

रक्ताभं तिलकं यस्याः स्त्रिया वामे स्तने भवेत् ॥ ४॥

 

एक एव सुतस्तस्या भवतीत विदो विदुः ।

पुत्रीपुत्रयुता ज्ञेया तिलके दक्षिणे स्तने ॥ ५॥

 

भ्रुवोर्मध्ये ललाटे वा लांछनं राजसूचकम् ।

कपोले मशको रक्तो नित्यं मिष्ठान्नदायकम् ॥ ६॥

 

भगस्य दक्षिणे भागे लांछनं यदि योषितः ।

सा हि पृथ्वीपतेः पत्नी सूते वा भूपतिं सुतम् ॥ ७॥

 

नासाग्रे लाञ्छने रक्तं राजपत्न्याः प्रजायते ।

कृष्णवर्णं तु यस्याः सा पुंश्चलि विधवाऽथ वा ॥ ८॥

 

नाभेरधो नृणां स्त्रीणां लाञ्छनं च शुभप्रदम् ।

कर्णे गण्डे करे वाऽपि कण्ठे वाऽप्यथ लाञ्छनम् ॥ ९॥

 

प्राग्गर्भे पुत्रदं ज्ञेयं सुखसौभाग्यदं तथा ।

तिलादि लाञ्छनं विप्र गुल्फगेशे च दुःखदम् ॥ १०॥

 

त्रिशूलाकृति चिह्न च ललाटे यदि जायते ।

नारी राजप्रिया ज्ञेया भूपतिश्च नरो भवेत् ॥ ११॥

 

लोम्नां प्रदक्षिणावर्तो हृदि नाभौ करे श्रुतौ ।

दक्षपृष्ठे शुभो वस्तौ वामावर्तोऽशुभप्रदः ॥ १२॥

 

कट्यां गुह्येऽथवाऽवर्तो स्त्रीणां दौर्भाग्यसूचकः ।

उदरे हन्ति भर्तारं मध्यपृष्ठे च पुंश्चली ॥ १३॥

 

कण्ठे ललाटे सीमन्ते मध्यभागे च मूर्धनि ।

आवर्तो न शुभः स्त्रीणां पुसां वाऽपि द्विजोत्तम ॥ १४॥

 

सुलक्षणा सुचरिता अपि मन्दायुषं पतिम् ।

दीर्घायुषं प्रकुर्वन्ति प्रमदाश्च मुदास्पदम् ॥ १५॥

 


 

 

         अथ पूर्वजन्मशापद्योतनाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ८३॥

 

महर्षे भवता प्रोक्तं फलं स्त्रीणां नृणां पृथक् ।

अधुना श्रोतुमिच्छामि त्वत्तो वेदविदांवर ॥ १॥

 

अपुत्रस्य गतिर्नास्ति शास्त्रेषु श्रूयते मुने ।

अपुत्रः केन पापेन भवतीति वद प्रभो ॥ २॥

 

जन्मलग्नाच्च तज्ज्ञानं कथं दैवविदां भवेत् ।

अपुत्रस्य सुतप्राप्तेरुपायं कृपयोच्यताम् ॥ ३॥

 

साधु पृष्टं त्वया विप्र कथ्यते हि तथा मया ।

यथोमया हि पृष्टेन शिवेन कथितं पुरा ॥ ४॥

 

केन योगेन पापेन ज्ञायतेऽपत्यनाशनम् ।

तेषां च रक्षणोपायं कृपया नाथ मे वद ॥ ५॥

 

साधु पृष्टं त्वया देवि कथयामि तवाऽधुना ।

सन्तानहानियोगांश्च तद्रक्षोपायसंयुतान् ॥ ६॥

 

गुरुलग्नेश दारेशपुत्रस्थानाधिपेषु च ।

सर्वेषु बलहीनेषु वक्तव्या त्वनपत्यता ॥ ७॥

 

रव्यारराहुशनयः सबलाः पुत्रभावगाः ।

तदाऽनपत्यता चेत् स्युरबलाः पुत्रकारकाः ॥ ८॥

 

पुत्रस्थानगते राहौ कुजेन च निरीक्षिते ।

कुजक्षेत्रगते वाऽपि सर्पशापात् सुतक्षयः ॥ ९॥

 

पुत्रशे राहुसंयुक्ते पुत्रस्थे भानुनन्दने ।

चन्द्रेण संयुते दृष्टे सर्पशापात् सुतक्षयः ॥ १०॥

 

कारके राहुसंयुक्ते पुत्रेशे बलवर्जिते ।

लग्नेशे कुजसंयुक्ते सर्पशापात् सुतक्षयः ॥ ११॥

 

कारके भौमसंयुक्ते लग्ने च राहुसंयुते ।

पुत्रस्थानाधिपे दुःस्थे सर्पशापात् सुतक्षयः ॥ १२॥

 

भौमांशे भौमसंयुक्ते पुत्रेशे सोमनन्दने ।

राहुमान्दियुते लग्ने सर्पशापात् सुतक्षयः ॥ १३॥

 

पुत्रभावे कुजक्षेत्रे पुत्रेशे राहुसंयुते ।

सौम्यदृष्टे युते वाऽपि सर्पशापात् सुतक्षयः ॥ १४॥

 

पुत्रस्था भानुमन्दाराः स्वभानुः शशिजोऽङ्गिराः ।

निर्बलौ पुत्रलग्नेशौ सर्पशापात् सुतक्षयः ॥ १५॥

 

लग्नेशे राहुसंयुक्ते पुत्रेशे भोमसंयुते ।

कारके राहुयुक्ते वा सर्पशापात् सुतक्षयः ॥ १६॥

 

ग्रहयोगवशेनैवं नृणां ज्ञात्वाऽनपत्यता ।

तद्दोषपरिहारार्थं नागपूजां समारभेत् ॥ १७॥

 

स्वगृह्योक्तविधानेन प्रतिष्ठां कारयेत् सुधीः ।

नागमूर्ति सुवर्णेन कृत्वा पूजां समाचरेत् ॥ १८॥

 

गोभूतिलहिरण्यादि दद्याद् वित्तानुसारतः ।

एवं कृते तु नागेन्द्रप्रसादात् वर्धते कुलम् ॥ १९॥

 

पुत्रस्थानं गते भानौ नीचे मन्दांशकस्थिते ।

पार्श्वयोः क्रूरसम्बन्धे पितृशापात् सुतक्षयः ॥ २०॥

 

पुत्रस्थानाधिपे भानौ त्रिकोणे पापसंयुते ।

क्रूरान्तरे पापदृष्टे पितृशापात् सुतक्षयः ॥ २१॥

 

भानुराशिस्थिते जीवे पुत्रेशे भानुसंयुते ।

पुत्रे लग्ने च पापाढ्ये पितृशापात् सुतक्षयः ॥ २२॥

 

लग्नेशे दुर्बले पुत्रे पुत्रेशे भानुसंयुते ।

पुत्रे लग्ने पापयुते पितृशापात् सुतक्षयः ॥ २३॥

 

पितृस्थानाधिपे पुत्रे पुत्रेशे वापि कर्मगे ।

पुत्रे लग्ने च पापाढ्ये पितृशापात् सुतक्षयः ॥ २४॥

 

पितृस्थानाधिपे भौमः पुत्रेशेन समन्वितः ।

लग्ने पुत्रे पितृस्थाने पापे सन्ततिनाशनम् ॥ २५॥

 

पितृस्थानाधिपे दुःस्थे कारके पापराशिगे ।

सपापौ पुत्रलग्नेशौ पितृशापात् सुतक्षयः ॥ २६॥

 

लग्नपञ्चमभावस्था भानुभौमशनैश्चराः ।

रन्ध्रे रिष्फे राहुजीवौ पितृशापात् सुतक्षयः ॥ २७॥

 

लग्नादष्टमगे भानौ पुत्रस्थे भानुनन्दने ।

पुत्रेशे राहुसंयुक्ते लग्ने पापे सुतक्षयः ॥ २८॥

 

व्ययेशे लग्नभावस्थे रन्ध्रेशे पुत्रराशिगे ।

पितृस्थानाधिपे रन्ध्रे पितृशापात् सुतक्षयः ॥ २९॥

 

रोगेशे पुत्रभावस्थे पितृस्थानाधिपे रिपौ ।

कारके राहुसंयुक्ते पितृशापात् सुतक्षयः ॥ ३०॥

 

तद्दोषपरिहारार्थं गयाश्राद्धं च कारयेत् ।

ब्राह्मणान् भोजयेदत्र अयुतं वा सहस्रकम् ॥ ३१॥

 

अथवा कन्यकादानं गोदानं च समाचरेत् ।

एवं कृते पितुः शापान्मुच्यते नाऽत्र संशयः ॥ ३२॥

 

वर्धते च कुलं तस्य पुत्रपौत्रदिभिः सदा ।

ग्रहयोगवशादेवं फलं ब्रूयात् विचक्षणः ॥ ३३॥

 

पुत्रस्थानाधिपे चन्द्रे नीचे वा पापमध्यगे ।

हिबुके पञ्चमे पापे मातृशापात् सुतक्षयः ॥ ३४॥

 

लाभे मन्दसमायुक्ते मातृस्थाने शुभेतरे ।

नीचे पञ्चमगे चन्द्रे मातृशापात् सुतक्षयः ॥ ३५॥

 

पुत्रस्थानाधिपे दुःस्थे लग्नेशे नीचराशिगे ।

चन्द्रे च पापसंयुक्ते मातृशापात् सुतक्षयः ॥ ३६॥

 

पुत्रेशेऽष्टारिरिष्फेस्थे चन्द्रे पापांशसंगते ।

लग्ने पुत्रे च पापाढ्ये मातृशापात् सुतक्षयः ॥ ३७॥

 

पुत्रस्थानाधिपे चन्द्रे मन्दराह्वारसंयुते ।

भाग्ये वा पुत्रभावे वा मातृशापात् सुतक्षयः ॥ ३८॥

 

मातृस्थानाधिपे भौमे शनिराहुसमन्विते ।

चन्द्रभानुयुते पुत्रे लग्ने वा सन्ततिक्षयः ॥ ३९॥

 

लग्नात्मजेशौ शत्रुस्थौ रन्ध्रे मात्रधिपः स्थितः ।

पितृनाशाधिपौ लग्ने मातृशापात् सुतक्षयः ॥ ४०॥

 

षष्ठाष्टमेशौ लग्नस्थौ व्यये मात्रधिपः सुते ।

चन्द्रजीवौ पापयुक्तौ मातृशापात् सुतक्षयः ॥ ४१॥

 

पापमध्यगते लग्ने क्षीणे चन्द्रे च सप्तम ।

मातृपुत्रे राहुमन्दौ मातृशापात् सुतक्षयः ॥ ४२॥

 

नाशस्थानाधिपे पुत्रे पुत्रेशे नाशराशिगे ।

चन्द्रमातृपतौ दुःस्थे मातृशापात् सुतक्षयः ॥ ४३॥

 

चन्द्रक्षेत्रे यदा लग्ने कुजराहुसमन्विते ।

चन्द्रमन्दौ पुत्रसंस्थौ मातृशापात् सुतक्षयः ॥ ४४॥

 

लग्ने पुत्रे मृतौ रिष्फे कुजो राहू रविः शनिः ।

मातृलग्नाधिपौ दुःस्थौ मातृशापात् सुतक्षयः ॥ ४५॥

 

नाशस्थानं गते जीवे कुजराहुसमन्विते ।

पुत्रस्थानौ मन्दचन्द्रौ मातृशापात् सुतक्षयः ॥ ४६॥

 

एवं योगं बुधैदृष्ट्वा विज्ञेया त्वनपत्यता ।

ततः सन्तानरक्षार्थं कर्त्तव्या शान्तिरुत्तमा ॥ ४७॥

 

सेतुस्नानं प्रकर्तव्यं गायत्रीलक्षसंख्यका ।

रौप्यमात्रं पयः पीत्वा ग्रहदानं प्रयत्नतः ॥ ४८॥

 

ब्राह्मणान् भोजयेत्तद्वदश्वत्थस्य प्रदक्षिणम् ।

कर्तव्यं भक्तियुक्तेन चाष्टोत्तरसहस्रकम् ॥ ४९॥

 

एवं कृते महादेवि शापान्मोक्षो भविष्यति ।

सुपुत्रं लभते पश्चात् कुलवृद्धिश्च जायते ॥ ५०॥

 

अथो योगान् प्रवक्ष्यामि भ्रातृशापसमुद्भवान् ।

यज्ज्ञात्वाऽपत्यरक्षार्थं यत्नं कुर्याद् विचक्षणः ॥ ५१॥

 

भ्रातृस्थानाधिपे पुत्रे कुजराहुसमन्विते ।

पुत्रलग्नेश्वरौ रन्ध्रे भ्रातृशापात् सुतक्षयः ॥ ५२॥

 

लग्ने सुते कुजे मन्दे भ्रातृपे भाग्यराशिगे ।

कारके नाशभावस्थे भ्रातृशापात् सुतक्षयः ॥ ५३॥

 

भ्रातृस्थाने गुरुर्नीचे मन्दः पञ्चमगते यदि ।

नाशस्थाने तु चन्द्रारौ भ्रातृशापात् सुतक्षयः ॥ ५४॥

 

तनुस्थानाधिपे रिष्फे भौमः पञ्चमगो यदि ।

रन्ध्रे सपापपुत्रेशे भ्रातृशापात् सुतक्षयः ॥ ५५॥

 

पापमध्यगते लग्ने पापमध्ये सुतेऽपि च ।

लग्नेशपुत्रपौ दुःस्थौ भ्रातृशापात् सुतक्षयः ॥ ५६॥

 

कर्मेशे भ्रातृभावस्थे पापयुक्ते तथा शुभे ।

पुत्रगे कुजसंयुक्ते भ्रातृशापात् सुतक्षयः ॥ ५७॥

 

पुत्रस्थाने बुधक्षेत्रे शमिराहुसमन्विते ।

रिष्फे विदारौ विज्ञेयो भ्रातृशापात् सुतक्षयः ॥ ५८॥

 

लग्नेशे भ्रातृभावस्थे भ्रातृस्थानाधिपे सुते ।

लग्नभ्रातृसुते पापे भ्रातृशापात् सुतक्षयः ॥ ५९॥

 

भ्रात्रीशे मृत्युभावस्थे पुत्रस्थे कारके तथा ।

राहुमन्देयुते दृष्टे भ्रातृशापात् सुतक्षयः ॥ ६०॥

 

नाशस्थानाधिपे पुत्रे भ्रातृनाथेन संयुते ।

रन्ध्रे आरार्किसंयुक्ते भ्रातृशापात् सुतक्षयः ॥ ६१॥

 

भ्रातृशापविमोक्षार्थं वंशस्य श्रवणं हरेः ।

चान्द्रायण्स्ं चरेत् पश्चात् कावेर्य्या विष्णुसन्निधौ ॥ ६२॥

 

अश्वत्थस्थापनं कुर्याद् दशधेनूश्च दापयेत् ।

पत्नीहस्तेन पुत्रेच्छुर्भूमिं दद्यात् फलान्विताम् ॥ ६३॥

 

एवं यः कुरुते भक्त्या धर्मपत्न्या समन्वितः ।

ध्रुवं तस्य भवेत् पुत्रः कुलवृद्धिश्च जायते ॥ ६४॥

 

पुत्रस्थाने बुधे जीवे कुजराहुसमन्विते ।

लग्ने मन्दे सुतभावो ज्ञेयो मातुलशापतः ॥ ६५॥

 

लग्नेपुत्रेश्वरौ पुत्रे बुधभौमार्किसंयुतौ ।

ज्ञेयं मातुलशापत्वाज्जनस्य सन्ततिक्षयः ॥ ६६॥

 

लुप्ते पुत्राधिपे लग्ने सप्तमे भानुनन्दने ।

लग्नेशे बुधसंयुक्ते तस्यापि सन्ततिक्षयः ॥ ६७॥

 

ज्ञातिस्थानाधिपे लग्ने व्ययेशेन समन्विते ।

शशिसौम्यकुजे पुत्रे विज्ञेयः सन्ततिक्षयः ॥ ६८॥

 

तद्दोषपरिहारार्थं विष्णुस्थापरमाचरेत् ।

वापीकूपतडागादिखननं सुतबन्धुनम् ॥ ६९॥

 

पुत्रवृद्धिर्भवेत्तस्य सम्पद्वृद्धिः प्रजायते ।

इति योगवशादेवं शान्तिं कुर्याद् विचक्षणः ॥ ७०॥

 

बलगर्व्व यो मर्त्यो ब्राह्मणानवमन्यते ।

तद्दोषाद् ब्रह्मशापाच्च तस्य स्यात् सन्ततिक्षयः ॥ ७१॥

 

गुरुक्षेत्रे यदा राहुः पुत्रे जीवारभानुजाः ।

धर्मस्थानाधिपे नाशे ब्रह्मशापात् सुतक्षयः ॥ ७२॥

 

धर्मेशे पुत्रभावस्थे पुत्रेशे नाशराशिगे ।

जीवारराहुभिर्युक्ते ब्रह्मशापात् सुतक्षयः ॥ ७३॥

 

धर्मभावाधिपे नीचे व्ययेशे पुत्रभावगे ।

राहुयुतेक्षिते वापि ब्रह्मशापात् सुतक्षयः ॥ ७४॥

 

जीवे नीचगते राहौ लग्ने वा पुत्रराशिगे ।

पुत्रस्थानाधिपे दुःस्थे ब्रह्मशापात् सुतक्षयः ॥ ७५॥

 

पुत्रभावाधिपे जीवे रन्ध्रे पापसमन्विते ।

पुत्रेशे सार्कचन्द्रे वा ब्रह्मशापात् सुतक्षयः ॥ ७६॥

 

मन्दांशे मन्दसंयुक्ते जीवे भौमसमन्विते ।

पुत्रेशे व्ययराशिस्थे ब्रह्मशापात् सुतक्षयः ॥ ७७॥

 

लग्ने गुरुयुते मन्दे भाग्ये राहुसमन्विते ।

व्यय वा गुरुसंयुक्ते ब्रह्मशापात् सुतक्षयः ॥ ७८॥

 

तस्य दोषस्य शान्त्यर्थं कुर्याच्चान्द्रायणं नरः ।

ब्रह्मकृच्छ्रत्र्यं कृत्वा धनुं दद्यात् सदक्षिणाम् ॥ ७९॥

 

पञ्चरत्नानि देयानि सुवर्णसहितानि च ।

ब्राह्मणान् भोजयेत् पश्चाद्यथाशक्ति द्विजोत्तम ॥ ८०॥

 

एवं कृते तु सत्पुत्रं लभते नाऽत्र संशयः ।

मुक्तशापो विशुद्धात्मा स नरः सुखमेधते ॥ ८१॥

 

दारेशे पुत्रभावस्थे दारेशस्यांशपे शनौ ।

पुत्रेशे नाशराशिस्थे पत्नीशापात् सुतक्षयः ॥ ८२॥

 

नाशसंस्थे कलत्रेशे पुत्रेशे नाशराशिगे ।

कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ ८३॥

 

पुत्रस्थानगते शुक्रे कामपे रन्ध्रमाश्रिते ।

कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ ८४॥

 

कुटुम्बे पापसंयुक्ते कामपे नाशराशिगे ।

पुत्रे पापग्रहैर्युक्ते पत्नीशापात् सुतक्षयः ॥ ८५॥

 

भाग्यस्थानगते शुक्रे दारेशे नाशराशिगे ।

लग्ने सुते च पापढ्ये पत्नीशापात् सुतक्षयः ॥ ८६॥

 

भाग्यस्थानाधिपे शुक्रे पुत्रेशे शत्रुराशिगे ।

गुरुलग्नेशदारेशा दुःस्थाश्चेत् सन्ततिक्षयः ॥ ८७॥

 

पुत्रस्थाने भृगुक्षेत्रे राहुचन्द्रसमन्विते ।

व्यये लग्ने धने पापे पत्नीशापात् सुतक्षयः ॥ ८८॥

 

सप्तमे मन्दशुक्रौ च रन्ध्रेशे पुत्रभे रवौ ।

लग्ने राहुसमायुक्ते पत्नीशापात् सुतक्षयः ॥ ८९॥

 

धने कुजे व्यये जीवे पुत्रस्थे भृगुनन्दने ।

शनिराहुयुते दृष्टे पत्नीशापात् सुतक्षयः ॥ ९०॥

 

नाशस्थौ वित्तदारेशौ पुत्रे लग्ने कुजे शनौ ।

कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ ९१॥

 

लग्नपञ्चमभाग्यस्था राहुमन्दकुजाः क्रमात् ।

रन्ध्रस्थौ पुत्रदारेशौ पत्नीशापात् सुतक्षयः ॥ ९२॥

 

शापमुक्त्यै च कन्यायां सत्यां तद्दानमाचरेत् ।

कन्याभावे च श्रीविष्णोर्मूर्ति लक्ष्मीसमन्विताम् ॥ ९३॥

 

दद्यात् स्वर्णमयीं विप्र दशदेनुसमन्विताम् ।

शय्यां च भूषणं वस्त्रं दम्पतिभ्यां द्विजन्मनाम् ॥ ९४॥

 

ध्रुवं तस्य भवेत् पुत्रो भाग्यवृद्धिश्च जायते ।

कर्मलोपे पितृणां च प्रेतत्वं तस्य जायते ॥ ९५॥

 

तस्य प्रेतस्य शापाच्च पुत्राभावः प्रजायते ।

अतोऽत्र तादृशान् योगात् जन्मलग्नात् प्रवच्म्यहम् ॥ ९६॥

 

पुत्रस्थानौ मन्दसूर्यौ क्षीणचन्द्रश्च सप्तमे ।

लग्ने व्यये राहुजीवौ प्रेतशापात् सुतक्षयः ॥ ९७॥

 

पुत्रस्थानाधिपे मन्दे नाशस्थे लग्नगे कुजे ।

कारके नाशभावे च प्रेतशापात् सुतक्षयः ॥ ९८॥

 

लग्ने पापे व्यये भानौ सुते चारार्किसोमजाः ।

पुत्रेशे रन्ध्रभावस्थे प्रेतशापात् सुतक्षयः ॥ ९९॥

 

लग्ने स्वर्भानुना युक्ते पुत्रस्थे भानुनन्दने ।

गुरौ च नाशराशिस्थे प्रेतशापात् सुतक्षयः ॥ १००॥

 

लग्ने राहौ सशुक्रेज्ये चन्द्रे मन्दयुते तथा ।

लग्नेशे मृत्युराशिस्थे प्रेतशापात् सुतक्षयः ॥ १०१॥

 

पुत्रस्थानाधिपे नीचे कारके नीचराशिगे ।

नीचस्थग्रहदृष्टे च प्रेतशापात् सुतक्षयः ॥ १०२॥

 

लग्ने मन्दे सुते राहौ रन्ध्रे भानुसमन्विते ।

व्यये भौमेन संयुक्ते प्रेतशापात् सुतक्षयः ॥ १०३॥

 

कामस्थानाधिपे दुःस्थे पुत्रे चन्द्रसमन्विते ।

मन्दमान्दियुते लग्ने प्रेतशापात् सुतक्षयः ॥ १०४॥

 

वधस्थानाधिपे पुत्रे शनिशुक्रसमन्विते ।

कारके नाशराशिस्थे प्रेतशापात् सुतक्षयः ॥ १०५॥

 

अस्य दोषस्य शान्त्यर्थं गयाश्राद्धं समाचरेत् ।

कुर्यांद्रुद्राभिषेकञ्च ब्रह्ममूर्ति प्रदापयेत् ॥ १०६॥

 

धेनुं रजतपात्रं च तथा नीलमणिं द्विज ।

ब्राह्मणान् भोजयेत् पश्चात् तेभ्यश्च दक्षिणां दिशेत् ॥ १०७॥

 

एवं कृते मनुष्यस्य शापमोक्षा प्रजायते ।

पुत्रोत्पत्तिर्भवेत्तस्य कुलवृद्धिश्च जायते ॥ १०८॥

 

तथा ज्ञशुक्रजे दोषे पुत्राप्तिः शम्भुपूजनात् ।

जीवचन्द्रकृते विप्र मन्त्रयन्त्रौषधादितः ॥ १०९॥

 

राहुजे कन्यकादानात् सूर्यजे हरिकीर्तनात् ।

गोदानात् केतुजे दोषे रुद्रजापात् कुजाऽर्किजे ॥ ११०॥

 

सर्वदोषविनाशाय शुभसन्तानलब्धये ।

हरिवंशकथा भक्त्या श्रोतव्या विधिना द्विज ॥ १११॥

 


 

 

          अथ ग्रहशान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ८४॥

 

ग्रहाणां दोषशान्त्यर्थं तेषां पूजाविधिं वद ।

मानवानां हितार्थाय संक्षेपात् कृपया मुने ॥ १॥

 

ग्रहा सूर्यादयः पूर्वं मया प्रोक्ता द्विजोत्तम ।

जगत्यां सर्वजन्तूनां तदधीनं सुखाऽसुखम् ॥ २॥

 

तस्मात् सुशान्तिकामो वा श्रीकामो वा सुचेतसा ।

वृष्टायायुः पुष्टिकामो वा तेषां यज्ञं समाचरेत् ॥ ३॥

 

ताभ्राच्च स्फटिकाद्रक्तचन्दनात् स्वर्णकादुभौ ।

रजतादयसः सीसात् कांस्यात् कार्याः क्रामद् ग्रहाः ॥ ४॥

 

पूर्वोक्तैः स्वस्ववर्णैर्वा पटे लेख्या द्विजोत्तमैः ।

स्वस्वोक्तदिग्विभागेषु गन्द्याद्यैर्मण्डनेषु वा ॥ ५॥

 

पद्मासनः पद्महस्तः पद्मपत्रसमद्युतिः ।

सप्ताश्वरथसंस्थश्च द्विभुजश्च दिवाकरः ॥ ६॥

 

श्वेतः श्वेताम्बरो देवो दशाश्वः श्वेतभूषणः ।

गदाहस्तो द्विबाहुश्च विधातव्यो विधुर्द्विज ॥ ७॥

 

रक्तमाल्याम्बरधरो शक्तिशूलगदाधरः ।

वरदस्तु चतुर्बाहुर्मङ्गलो मेषवाहनः ॥ ८॥

 

पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः ।

खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ ९॥

 

गुरुशुक्रौ क्रमात् पीतश्वेतवर्णौ चतुर्भुजौ ।

दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥ १०॥

 

इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।

वाणवाणासनधरो विज्ञेयोऽर्कसुतो द्विज ॥ ११॥

 

करालवदनः खड्गचर्मशूली वरप्रदः ।

सिंहस्थो नीलवर्णश्च राहुरेवं प्रकल्प्यते ॥ १२॥

 

धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः ।

गृध्रासना नित्यं केतवः स्युर्वरप्रदा ॥ १३॥

 

सर्वे किरीटिनः कार्या ग्रहा लोकहितप्रदाः ।

स्वांगुलेनोच्छ्रिता विज्ञैः शतमष्टोत्तरं सदा ॥ १४॥

 

यथावर्णं प्रदेयानि सुद्ष्पाणि वसनानि च ।

गन्धो दीपो बलिश्चैव धूपो देयश्च गुग्गुलुः ॥ १५॥

 

यस्य ग्रहस्य यद्द्रव्यमन्नं यस्य च यत् प्रियम् ।

तच्च तस्यै प्रदातव्यं भक्तियुक्तेन चेतसा ॥ १६॥

 

आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।

उद्बुध्यस्वेति मन्त्रांश्च जपेदथ बृहस्पते ॥ १७॥

 

अन्नात् परिश्रुतश्चेति शन्नो देवीरभीष्टये ।

कया नश्चित्र इत्येवं केतु कृण्वन्निमांस्तथा ॥ १८॥

 

सप्त रुद्रा दिशो नन्दा नवचन्द्रा नृपास्तथा ।

त्रिपक्षा अष्टचन्द्राश्च सप्तचन्द्रास्तथैव च ॥ १९॥

 

इमाः संख्याः सहस्रघ्ना जपसंख्याः प्रकीर्तिताः ।

क्रमादर्कादिखेटानां प्रीत्यर्थं द्विजपुङ्गव ॥ २०॥

 

अर्कः पलाशः खदिरस्त्वपामार्गस्तु पिप्पलः ।

उदुम्बरः शमी दुर्वा कुशाश्च समिधः क्रमात् ॥ २१॥

 

होतव्या मधुसर्पिभ्यां दध्ना क्षीरेण वा युताः ।

एकैकस्य त्वष्ट शतमष्टाविंशतिरेव वा ॥ २२॥

 

गुडैदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।

दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ॥ २३॥

 

दद्याद् ग्रहक्रमादेवं विप्रेभ्यो भोजनं द्विज ।

शक्तितो वा यथालाभं देयं सत्कारपूर्वकम् ॥ २४॥

 

धेनुः शङ्खस्तथाऽनड्वान् हेम वासो हयः क्रमात् ।

कृष्णा गौरायसं छाग एता रव्यादिदक्षिणाः ॥ २५॥

 

यस्य यश्च यदा दुःस्थः स तं यत्नेन पूजयेत् ।

एषां धात्रा वरो दत्तः पूजिताः पूजयिष्यथ ॥ २६॥

 

मानवानां ग्रहाधीना उञ्छ्रायाः पतनानि च ।

भावाऽभावौ च जगतां तस्मात् पूज्यतमा ग्रहाः ॥ २७॥

 


 

 

        अथऽशुभजन्मकथनाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ८५॥

 

अथाऽन्यत् सम्प्रवक्ष्यामि सुलग्ने सुग्रहेष्वपि ।

यदन्यकारणेनापि भवेज्जन्माऽशुभप्रदम् ॥ १॥

 

दर्शे कृष्णाचतुर्दश्यां विष्ट्यां सोदरभे तथा ।

पितृभे सूर्यसंक्रान्तौ पातेऽर्केन्दुग्रहे तथा ॥ २॥

 

व्यतीपातादिदुर्योगे गण्डान्ते त्रिविधेऽपि वा ।

यमघण्टेऽवभे दग्धयोगे त्रीतरजन्म च ॥ ३॥

 

प्रसवस्य त्रिकारेऽपि ज्ञेयं जन्माऽशुभप्रदम् ।

शान्त्या भवति कल्याणं तदुपायं च वच्म्यहम् ॥ ४॥

 


 

 

       अथ दर्शजन्मशान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ८६॥

 

मैत्रेय दर्शजातानां मातापित्रोर्दरिद्रता ।

तद्दोषपरिहाराय शान्तिं कुर्याद् विचक्षणः ॥ १॥

 

कलशस्थापनं कृत्वा प्रथमं विधिपूर्वकम् ।

उदुम्बरटाश्वत्थचूतानां पल्लवांस्तथा ॥ २॥

 

सनिम्बानां च मूलनि त्वचस्तत्र विनिक्षिपेत् ।

पंचरत्नानि निक्षिप्य वस्त्रयुग्मेन चेष्टयेत् ॥ ३॥

 

सर्वे समुद्र इति चाऽपोहिष्ठादित्र्यृचेन च ।

आमन्त्र्य कलशे तच्च स्थापयेद् वह्निकोणके ॥ ४॥

 

दर्शस्य देवयोश्चाऽथ चन्द्रभास्करयोः क्रमात् ।

प्रतिमां स्वर्णजां नित्यं राजतीं ताम्रजां तथा ॥ ५॥

 

आप्यायस्वेति मन्त्रेनऽ सविता पश्चात्तमेव च ।

उपचारैः समाराध्य ततो होमं समाचरेत् ॥ ६॥

 

समिधश्च चरुं विद्वान् क्रमेण जुहुयात् व्रती ।

भक्त्या सवितृमन्त्रेण सोमो धेनुश्च मन्त्रतः ॥ ७॥

 

अष्टोत्तरशतं वापि अष्टविंशतिरेव वा ।

अभिषेकं तथा कुर्यात् दम्पत्योश्च सुपुत्रयोः ॥ ८॥

 

हिरण्यं रजतं चैव कृष्णधेनुश्च दक्षिणा ।

ब्राह्मणान् भोजयेत् शक्त्या ततः क्षेममवाप्नुयात् ॥ ९॥

 


 

 

       अथ कृष्णचतुर्दशीजन्म शान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ८७॥

 

कृष्णपक्षचतुर्दश्याः षड्भागेषु फलं क्रमात् ।

जन्म चेत् प्रथमे भागे तदा ज्ञेयं शुभं द्विज ॥ १॥

 

द्वितीये पितरं हन्ति मातरं च तृतीयके ।

चतुर्थे मातुलं चैव पञ्चमे वंशनाशनम् ॥ २॥

 

षष्ठे तु धननाशः स्यादात्मनो नाश एव वा ।

तद्दोषपरिहारार्थं शान्तिं कुर्याद् प्रयत्नतः ॥ ३॥

 

शिवस्य प्रतिमां कुर्यात् सौवर्णीं कर्षसम्मिताम् ।

तदर्धार्धमितां वाऽपि यथावित्तं मनोहराम् ॥ ४॥

 

बालचन्द्रकिरीटाञ्च श्वेतमाल्याम्बरान्विताम् ।

त्रिनेत्रां च वृषासीनां वराभयकरामथ ॥ ५॥

 

त्रयम्बकं चेति मन्त्रेण पूजां कुर्यादतन्द्रितः ।

आवाह्य वारुणैर्मन्त्रैराचार्यो मन्त्रतत्त्ववित् ॥ ६॥

 

इमं मे वरुणे त्येवं तत्त्वा यामी त्यृचा पुनः ।

त्त्वन्न अग्ने इत्यनया सत्वं नो इत्यृचापि च ॥ ७॥

 

आग्नेयं कुम्भमारभ्य पूजयेद् भक्तितः क्रमात् ।

आ नोभद्रेति सूक्तं च भद्रा अग्नेश्च सूक्तकम् ॥ ८॥

 

जप्त्वा पुरुषसूक्तं च कन्द्रुद्रेति तथा जपेत् ।

शङ्करस्याऽभिषेकं च ग्रहपूजां च कारयेत् ॥ ९॥

 

समिदाज्यचरूंश्चैव तिलमाषांश्च सर्पपान् ।

अश्वस्थल्पक्षपालासखादिराः समिधः शुभाः ॥ १०॥

 

अष्टोत्तरशतं वह्नौ जुहुयाद् विधिपूर्वकम् ।

अष्टविंशतिसंख्या वा होमं कुर्यात् पृथक् पृथक् ॥ ११॥

 

मन्त्रेण त्र्यम्बकेनाथ तिलान् व्याहृतिभिस्तथा ।

ग्रहहोमं च विधिवत् कुर्याद् क्षेमं ततो भवेत् ॥ १२॥

 

अभिषेकं च जातस्य तत्पित्रोश्चापि मन्त्रवित् ।

कुर्यात् ततो यथाशक्ति ब्राह्मणान् भोजयेत् सुधीः ॥ १३॥

 


 

 

         अथ भर्दावमदुर्योगशान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ८८॥

 

अथाऽहं सम्प्रवक्ष्यामि भद्रायामवमे तथा ।

व्यातूपातादिदुर्योगे यमघण्टादिके च यत् ॥ १॥

 

जन्माशुभफलं प्रोक्तं तस्य शान्तिविधिं द्विज ।

प्राप्ते प्रसूतिदुर्योगे शान्तिं कुर्याद् विचक्षणः ॥ २॥

 

दैवज्ञैर्दर्शिते वाऽपि सुलग्ने सुदिने गृही ।

पूजनं देवतानां च ग्रहाणां यजनं तथा ॥ ३॥

 

शङ्करस्याऽभिषेकं च घृतदीपं शिवालये ।

आयुर्वृद्धिकरं कुर्यादश्वत्थस्य प्रदक्षिणम् ॥ ४॥

 

हवनं विष्णुमन्त्रेण स/तमष्टोत्तरं सुधीः ।

ब्राह्मणान् भोजयेत् शक्त्या ततः कल्याणमाप्नुयात् ॥ ५॥

 


 

 

       अथैक नक्षत्र जातशान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ८९॥

 

अथ यद्येकनक्षत्रे भ्रात्रोर्वा पितृपुत्रयोः ।

प्रसूतिश्च तयोर्मृतुरथैवकस्य निश्चयः ॥ १॥

 

तत्र शान्तिं प्रवक्ष्यामि गर्गादिमुनिभाषितम् ।

सुदिने शुभनक्षत्रे चन्द्रताराबलान्विते ॥ २॥

 

रिक्तावविष्टिविवर्ज्ये च समय शान्तिमाचरेत् ।

शनेरीशानदिग्भागे नक्षत्रप्रतिमां शुभाम् ॥ ३॥

 

तन्नक्षत्रोक्तमन्त्रेण पूजयेत् कलशोपरि ।

रक्तवस्त्रेण संछाद्य वस्त्रयुग्मेन वेष्टयेत् ॥ ४॥

 

स्वस्वशाखोक्तमार्गेण कुर्यादग्निमुखं तथा ।

पुनस्तेनैव मन्त्रेण हुनदष्टोत्तरं शतम् ॥ ५॥

 

प्रत्येकं समिदन्नाज्यैः प्रायश्चित्तान्तमेव हि ।

अभिषेकं ततः कुर्यादाचार्यश्च द्वयोरपि ॥ ६॥

 

ऋत्विग्भ्यो दक्षिणां दद्यादाचार्याय विशेषतः ।

ब्राह्मणान् भोजयेद् भक्त्या वित्तशाठ्यविवर्जितः ॥ ७॥

 


 

 

        अथ संक्रान्तिजन्मशान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ९०॥

 

घोराध्वांक्षीमहोदर्यो मन्दा मन्दाकिनी तथा ।

मिश्रा च राक्षसी सूर्यसंक्रान्तिः सूर्यवासरात् ॥ १॥

 

संक्रान्तौ च नरो जातो भवेद् दारिद्र्य दुःखभाक् ।

शान्त्या सुखमवाप्नोति ततः शान्तिविधि ब्रुवे ॥ २॥

 

नवग्रहमखं कुर्यात् तस्य दोषोपशान्तये ।

गृहस्य पूर्वदिग्भागे गोमयेनोपलिप्य च ॥ ३॥

 

स्वलंकृतप्रदेशे तु ब्रीहिराशिं प्रकल्पयेत् ।

पञ्चद्रोणमितं धान्यैस्तदर्धं तण्डुलैस्तथा ॥ ४॥

 

तदर्धं च तिलैः कुर्याद्राशिं च द्विजसत्तम ।

पृथक् त्रितयराशौ तु लिखेदष्टदलं बुधैः ॥ ५॥

 

पुण्याहं वाचयित्वा तु आचार्यं वृणुयात् पुरा ।

धर्मज्ञं मन्त्रतत्त्वज्ञं शान्तिकर्मणि कोविदम् ॥ ६॥

 

राशिषु स्थापयेत् कुम्भानव्रणान् सुमनोहरान् ।

तीर्थोदकेन सम्पूर्य समृदौषधपल्लवम् ॥ ७॥

 

पंचगव्यं क्षिपेत्तत्र वस्त्रयुग्मेन वेष्टयेत् ।

कुम्भोपरि न्यसेत् पात्रं सूक्ष्मवस्त्रेण वेष्टितम् ॥ ८॥

 

प्रतिमां स्थापयेत् तत्र साधिप्रत्यधिदैवताम् ।

अधिदैवं भवेत् सूर्यश्चन्द्रः प्रत्यधिदैवतम् ॥ ९॥

 

चन्द्रादित्याकृती पार्श्वे मध्ये संक्रान्तिमर्चयेत् ।

प्रतिमां पूजने पूर्वं वस्त्रयुग्मं निवेदयेत् ॥ १०॥

 

ततो व्याहृतिपूर्र्वेण तत्तन्मन्त्रेण पूजयेत् ।

त्रैयम्बकेण मन्त्रेण प्रधानप्रतिभां पूजयेत् ॥ ११॥

 

उत्सूर्य इति मन्त्रेण सूर्यपूजां समाचरेत् ।

आप्यायस्वेति मन्त्रेण चन्द्रपूजां समाचरेत् ॥ १२॥

 

उपचारैः षोडशभिर्यद्वा पञ्चोपचारकैः ।

मृत्युंजयन मन्त्रेण प्रधानप्रतिमां स्पृशन् ॥ १३॥

 

अष्टोत्तरसहस्रं चाऽप्यष्टोत्तरशतं जपेत् ।

अथाऽष्टाविंशतिं वापि जपेन्मन्त्रं स्वशक्तितः ॥ १४॥

 

कुम्भेभ्यः पश्चिमे देशे स्थण्डिलेऽग्निं प्रकल्पयेत् ।

स्वगृह्योक्तविधानेन कारयेत् संस्कृतानलम् ॥ १५॥

 

त्रयम्बकेन मन्त्रेण समिदाज्यचरून् हुनेत् ।

अष्टोत्तरसहस्रं वा अष्टोत्तरशतं यथा ॥ १६॥

 

अष्टविंशतिमेवापि कुर्याद् होमं स्वशक्तितः ।

मृत्युंजयेन मन्त्रेण तिलहोमश्च कारयेत् ॥ १७॥

 

ततः स्विष्टकृतं हुत्वाभिषेकं च कारयेत् ।

ब्रह्मणान् भोजयेत् पश्चादेवं शान्तिमवाप्नुयात् ॥ १८॥

 


 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.