बृहत्पाराशरहोराशास्त्रम् ८१-९०
Brihat Parashara Hora Shastram
अथ अंगलक्षणफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ८१॥
बहुधा भव्ता प्रोक्तं जन्मकालात् शुभाशुभम् ।
श्रोतुमिच्छामि नारोणामङ्गचिह्नैः फल मुने ॥ १॥
शृणु विप्र प्रवक्ष्यामि नारीणामङ्गलक्षणम् ।
फलं यथाऽह पार्वत्यै भगवान् शङ्करस्तथा ॥ २॥
स्निग्धं पादतलं स्त्रीणां मृदुलं मांसलं समम् ।
रक्तमस्वेदमुष्णं च बहुभोगप्रदायकम् ॥ ३॥
विवर्णं पुरुषं रूक्षं खण्डितं विषमं तथा ।
सूर्पाकारञ्च शुष्कं च दुःखदौर्भाग्यदायकम् ॥ ४॥
शङ्खस्वस्तिकचक्राऽब्जध्वजमीनाऽतपत्रवत् ।
यस्याः पादतले चिह्नं सा ज्ञेया क्षितिपाङ्गना ॥ ५॥
भवेत् समस्तभोगाय तथा दीर्घोर्ध्वरेखिका ।
रेखाः सर्पाऽखुकाकाभा दुःखदारिद्र्यसूचिकाः ॥ ६॥
रक्ताः समुन्नताः स्निग्धा वृत्ताः पादनखाः शुभाः ।
स्फुटिताः कृष्णवर्णाश्च ज्ञेया अशुभसूचकाः ॥ ७॥
उन्नतो मांसलोऽङ्गुष्ठो वर्तुलोऽतुलभोगदः ।
वक्रो ह्रस्वश्च चिपिटो दुःखदारिद्र्यसूचकः ॥ ८॥
मृदवोऽङ्गुलयः शस्ता घना वृत्ताश्च मांसलाः ।
दीर्घाङ्गुलीभिः कुलटा कृशाभिर्धनवर्जिता ॥ ९॥
भवेद्ध्रस्वाभिरल्पायुर्विषमाभिश्च कुट्टनी ।
चिपटाभिर्भवेद्दासी विरलाभश्च निर्धना ॥ १०॥
यस्य मिथः समारूढाः पादाङ्गुल्यो भवन्ति हि ।
बहुनपि पतीन् हित्वा परप्रेष्या च सा भवेत् ॥ ११॥
यस्या पथि चलन्त्याश्च रजो भूमेः समुच्छलेत् ।
सा पांसुली बह्वेन्नारी कुलत्रयविघातिनी ॥ १२॥
यस्याः कनिष्ठिका भूमिं गच्छन्त्या न परिस्पृशेत् ।
सा हि पूर्वपतिं हत्वा द्वितीयं कुरुते पतिम् ॥ १३॥
मध्यमाऽनामिका चापि यस्या भूमिं न संस्पृशेत् ।
पतिहीना च सा नारी विज्ञेया द्विजसत्तम ॥ १४॥
प्रदेशिनी भवेद्यस्या अंगुष्ठाद्व्यतिरेकिणी ।
कन्यैव दूषिता सा स्यात् कुलटा च तदग्रतः ॥ १५॥
उन्नतं पादपृष्ठं चेत् तदा राज्ञी भवेद्ध्रुवम् ।
अस्वेदमशिराढ्यञ्च मांसलं मसृणं मृदु ॥ १६॥
अन्यथा धनहीना च शिरालं चेत्तदाऽध्वगा ।
रोमाढ्यं चेद् भवेद्दासी निर्मासं यदि दुर्भगा ॥ १७॥
सुभगा समपार्ष्णिः स्त्री पृथुपार्ष्णिश्च दुर्भगा ।
कुलटोन्नतपार्ष्णिश्च दीर्घपार्ष्णिश्च दुःखिता ॥ १८॥
अरोमे च समे स्निग्धे यस्या जंघ सुवर्तुले ।
विसिरे च सुरम्ये सा राजपत्नी भवेद्ध्रुवम् ॥ १९॥
वर्तुलं मांसलं स्निग्धं जानुयुग्मं शुभप्रदम् ।
निर्मासं स्वैरचारिण्या निर्धनायाश्च विश्लथम् ॥ २०॥
घनौ करिकराकारौ वर्तुलौ मृदुलौ शुभौ ।
यस्या ऊरू शिराहीनौ सा राज्ञी भवति ध्रुवम् ॥ २१॥
चिपिटौ रोमशौ यस्या विधवा दुर्भगा च सा ।
चतुर्भिर्विशतियुतैरंगुलैश्च समा कटिः ।
समुन्नतनितम्बाढ्या प्रशस्ता स्यात् मृगीदृशाम् ॥ २२॥
विनता चिपटा दीर्घा निर्मांसा संकटा कटिः ।
ह्रस्वा रोमैः समायुक्ता दुःखवैधव्यसूचिका ॥ २३॥
नतिम्बः शुभदः स्त्रीणामुन्नतो मांसलः पृथुः ।
सुखसौभाग्यदः प्रोक्तो ज्ञेयो दुःखप्रदोऽन्यथा ॥ २४॥
स्त्रीणां गूढमणिस्तुङ्गो रक्ताभो मृदुरोमकः ।
भगः कमठपृष्ठाभः शुभोऽश्वत्थगलाकृतिः ॥ २५॥
कुरङ्गखुररूपो यश्चुल्लिकोदरसंनिभिः ।
रोमशो दृश्यनासश्च विवृत्तास्योऽशुभप्रदः ॥ २६॥
वामोन्नतस्तु कन्याजः पुत्रोजो दक्षिणोन्नतः ।
शङ्खावर्तो भगो यस्याः सा विगर्भाऽङ्गना मता ॥ २७॥
मृद्वी वस्तिः प्रशस्ता स्याद् विपुलाल्पसमुन्नता ।
रोमाढ्या च शिराला च रेखाङ्का न शुभप्रदा ॥ २८॥
गम्भीरा दक्षिणावर्ता नाभिः सर्वसुखप्रदा ।
व्यक्तग्रन्थिः समुत्ताना वामावर्ता न शोभना ॥ २९॥
पृथुकुक्षिः शुभा नारी सूते सा च बहून् सुतान् ।
भूपतिं जनयेत् पुत्रं मण्डूकाभेन कुक्षिणा ॥ ३०॥
उन्नतेन वलीभाजा सावर्तेन च कुक्षिणा ।
वन्ध्या संन्यासिनी दासी जायते क्रमदोऽबला ॥ ३१॥
समे समांशे मृदुले पार्श्वे स्त्रीणां शुभप्रदे ।
उन्नते रोमसंयुक्ते शिराले चाऽशुभप्रदे ॥ ३२॥
निर्लोभं हृदयं स्त्रीणां समे सर्वसुखप्रदम् ।
विस्तीर्णं च सलोमं च विज्ञेयमशुभप्रदम् ॥ ३३॥
समौ पीनौ घनौ वृत्तौ दृढौ शस्तौ पयोध्रौ ।
स्थूलाग्रौ विरलौ शुष्कौ स्त्रीणां नैव शुभप्रदौ ॥ ३४॥
दक्षिणोन्नतवक्षोजा नारी पुत्रवती मता ।
वामोन्नतस्तनी कन्याप्रजा प्रोक्ता पुरातनैः ॥ ३५॥
नारीणां चूचुके शस्ते श्यामवर्णे सुवर्तुले ।
अन्तर्भग्ने च दीर्घे च कृशे चापि न शोभने ॥ ३६॥
स्त्रीणां स्कन्धौ समौ पुष्टौ गूढसन्धी शुभप्रदौ ।
रोमाढ्यावुन्नतौ वक्रौ निर्मासावशुभौ स्मृतौ ॥ ३७॥
सुसूक्ष्मरोमे नारीणां पुष्टे स्निग्धे शुभप्रदे ।
कक्षे शिराले गम्भीरे न शुभे स्वेदमेदुरे ॥ ३८॥
गूढास्थी कोमलग्रन्थी विशिरौ च बिरोमकौ ।
सरलौ सुवर्तुलौ चैव भुजौ शस्तौ मृगीदृशाम् ॥ ३९॥
निर्मांसौ स्थूलरोमाणौ ह्रस्वौ चैव शिराततौ ।
वक्रौ भुजौ च नारीणां क्लेशाय परिकीर्तितौ ॥ ४०॥
सरोजमुकुलाकारो करांगुष्ठौ मृगीदृशाम् ।
सर्वसौख्यप्रदौ प्रोक्तौ कृशौ वक्रौ च दुःखदौ ॥ ४१॥
स्त्रीणां करतलं रक्तं मध्योन्नतमरन्ध्रकम् ।
मृदुलं चाल्परेखाढ्यं ज्ञेयं सर्वसुखप्रदम् ॥ ४२॥
विधवा बहुरेखेण रेखाहीनेन निर्धने ।
भिक्षुका च शिरोढ्येन नारी करतलेन हि ॥ ४३॥
पाणिपृष्ठं शुभं स्त्रीणां पुष्टं मृदुविरोमकम् ।
शिरालं रोमशं निम्नां दुखदारिद्र्यसूचकम् ॥ ४४॥
यस्याः करतले रेखा व्यक्ता रक्ता च वर्तुला ।
स्निग्धा पूर्णा च गम्भीरा सा सर्वसुखभागिनी ॥ ४५॥
मत्स्येन सुभगा ज्ञेया स्वस्तिकेन धनान्विता ।
राजपत्नी सरोजेन जननी पृथिवीपतेः ॥ ४६॥
सार्वभौमप्रिया पाणौ नद्यावर्ते प्रदक्षिणे ।
शङ्खातपत्रकमठैर्भूपस्य जननी भवेत् ॥ ४७॥
रेखा तुलाकृतिः पाणौ यस्याः सा हि बणिग्वधूः ।
गजवाजिवृषाभा वा करे वामे मृगीदृशः ॥ ४८॥
रेखा प्रसादवज्राभा सूते तीर्थकरं सुतम् ।
कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा ॥ ४९॥
चामराङ्कुशचापैश्च राजपत्नी पतिव्रता ।
त्रिशूलाऽसिगदाशक्तिदुन्दुभ्याकृतिरेखया ॥ ५०॥
अङ्गुष्ठमूलान्निर्गत्या रेखा याति कनिष्ठिकाम् ।
सा नारि पतिहन्त्री स्याद् दूरतस्तां परित्यजेत् ॥ ५१॥
काकमण्डूकजम्बूकवृकवृश्चिकभोगिनः ।
रासभोष्ट्रविडालाभा रेखा दुःखप्रदाः स्त्रियाः ॥ ५२॥
मृदुलाश्च सुपर्वाणो दीर्घा वृत्ताः क्रमात् कृशाः ।
अरोमकाः शुभाः स्त्रीणामङ्गुल्यः परिकीर्तिताः ॥ ५३॥
अतिह्रस्वाः कृशा वक्रा विरला रोमसंयुताः ।
बहुपर्वयुता वाऽपि पर्वहीनाश्च दुःखदाः ॥ ५४॥
रक्तवर्णा नखास्तुङ्गा सशिखाश्च शुभप्रदाः ।
निम्ना विवर्णा पीता वा पुष्पिता दुःखदायकाः ॥ ५५॥
अन्तर्निमग्नवंशास्थि पृष्ठं स्यान्मांसलं शुभम् ।
सशिरं रोमयुक्तं वा वक्रं चाऽशुभदायकम् ॥ ५६॥
स्त्रीणां कण्थस्त्रिरेखाङ्कस्त्वव्यक्तास्थिश्च वर्तुलः ।
मांसलो मृदुलैश्चैव प्रशस्तफलदायकाः ॥ ५७॥
स्थूलग्रीवः च विधवा वक्रग्रीव च किङ्करी ।
बन्ध्या च चिपिटग्रीवा लघुग्रीवा च निःसुता ॥ ५८॥
श्रेष्ठा कृकाटिका ऋज्वी समांसा च समुन्नता ।
शुष्का शिराला रोमाढ्या विशाला कुटिलाऽसुभा ॥ ५९॥
अरुणं मृदुलं पुष्टं प्रशस्तं चिबुकं स्त्रियाः ।
आयतं रोमशं स्थूलं द्विधाभक्तमशोभनम् ॥ ६०॥
कपोलावुन्नतौ स्त्रीणां पीनौ वृत्तौ शुभप्रदौ ।
रोमशौ पुरुषौ निम्नौ निर्मांसौ चाऽशुभप्रदौ ॥ ६१॥
स्त्रीणां मुखं समं पृष्ठं वर्तुलं च सुगन्धिमत् ।
सुस्निग्धं च मनोहारि सुखसौभाग्यसूचकम् ॥ ६२॥
वर्तुलः पाटलः स्निग्धारेखाभूषितमध्यभूः ।
मनोहरोऽधरो यस्याः सा भवेद् राजवल्लभा ॥ ६३॥
निर्मांसः स्फुटितो लम्बो रूक्षो वा श्यामवर्णकः ।
स्थूलोऽधरश्च नारीणां वैधव्यक्लेशसूचकः ॥ ६४॥
रक्तोत्पलनिभः स्निग्ध उत्तरोष्ठो मृगीदृशाम् ।
किञ्चिन्मध्यौन्नतोऽरोमा सुखसौभाग्यगो भवेत् ॥ ६५॥
स्निग्धागुग्धनिभाः स्त्रीणां द्वात्रिंशद्दशनाः शुभाः ।
अधस्तादुपरिष्ठाच्च समाः स्तोकसमुन्नताः ॥ ६६॥
अधस्तादधिकाः पीताः श्यामा दीर्घा द्विपङ्क्तयः ।
विकटा विरलाश्चापि दशना न शुभाः स्मृताः ॥ ६७॥
शोणा मृद्वी शुभा जिह्वा स्त्रीणामतुलभोगदा ।
दुःखदा मध्यसङ्कीर्णा पुरोभागेऽतिविस्तरा ॥ ६८॥
सितया मरणं तोये श्यामया कलहप्रिया ।
मांसलया धनैर्हीना लम्बयाऽभक्ष्यभक्षिणी ॥ ६९॥
प्रमादसहिता नारी जिह्वया च विशालया ।
सुस्निग्धं पाटलं स्त्रीणां कोमलं तालुशोभनम् ॥ ७०॥
श्वेते तालुनि वैधव्यं पीते प्रव्रजिता भवेत् ।
कृष्णे सन्ततिहीना स्याद्रूक्षे भूरिकुटुम्बिनी ॥ ७१॥
अलक्षितरदं स्त्रीणां किञ्चित्फुल्लकपोलकम् ।
स्मितं शुभप्रदं ज्ञेयमन्यथा त्वशुभप्रदम् ॥ ७२॥
समवृत्तपुटा नासा लघुच्छिद्रा शुभप्रदा ।
स्थूलाग्रा मध्यनिम्ना वा न प्रशस्ता मृगीदृशाम् ॥ ७३॥
रक्ताग्राऽकुञ्चिताग्रा वा नासा वैधव्यकारिणी ।
दासी सा चिपिटा यस्या ह्रस्वा दीर्घा कलिप्रिया ॥ ७४॥
शुभे विलोचने स्त्रीणां रक्तान्ते कृष्णतारके ।
गोक्षीरवर्णे विशदे सुस्निग्धे कृष्णपक्ष्मिणी ॥ ७५॥
उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् ।
रमणी मधुपिङ्गाक्षी सुखसौभाग्यभागिनी ॥ ७६॥
पुंश्चली वामकाणाक्षी वन्ध्या दक्षिणकाणिका ।
पारावताक्षी दुःशीला गजाक्षी नैव शोभना ॥ ७७॥
मृदुभिः पक्ष्मभिः कृष्णैर्घनैः सूक्ष्मैः सुभाग्ययुक् ।
विरलैः कपिलैः स्थूलैर्भामिनी दुखभागिनी ॥ ७८॥
वर्तुलौ कार्मुकाकारौ स्निग्धे कृष्णे असंहते ।
सुभ्रुवौ मृदुरोमाणौ सुभ्रुवां सुखकीर्तिदौ ॥ ७९॥
कर्णौ दीर्घौ शुभावर्तौ सुतसौभाग्यदायकौ ।
शष्कुलीरहितौ निन्द्यौ शिरालौ कुटिलौ कृशौ ॥ ८०॥
शिराविरहितो भालः निर्लोमाऽर्धशशिप्रभः ।
अनिम्नस्त्र्यङ्गुलस्त्रोणां सुतसौभाग्यसौख्यदः ॥ ८१॥
स्पष्टस्वस्तिकचिह्नश्च भालो राज्यप्रदः स्त्रियाः ।
प्रलम्बो रोमशश्चैव प्रांशुश्च दुःखदः स्मृतः ॥ ८२॥
उन्नतो गजकुम्भाभो वृत्तो मूर्धा शुभः स्त्रियाः ।
स्थूलो गीर्घोऽथवा वक्रो दुःखदौर्भाग्यसूचकः ॥ ८३॥
कुन्तलाः कोमलाः कृष्णाः सूक्ष्मा दीर्घश्च शोभना ।
पिङ्गलाः पुरुषा रूक्षा विरला लघवोऽशुभाः ॥ ८४॥
पिङ्गला गौरवर्णाया श्यामायाः श्यामलाः शुभाः ।
नारीलक्षणतश्चैवं नराणामपि चिन्तयेत् ॥ ८५॥
अथ तिलादिलांछनफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ८२॥
अथाऽहं देहजातानां लांछनानां फलं ब्रुवे ।
आवर्तानां तिलानां च मशकानां विशेषतः ॥ १॥
अङ्गनानां च वामांगे दक्षिणाङ्गे नृणां शुभम् ।
रक्ताभं तिलकाभं वा लोम्नां चक्रमथापि वा ॥ २॥
तिलादिलांछनं स्त्रीणां हृदि सौभाग्यसूचकम् ।
यस्या दक्षिणवक्षोजे रक्ते तिलकलांछने ॥ ३॥
सा सन्ततिततिं सूते सुखसौभाग्यसंयुताम् ।
रक्ताभं तिलकं यस्याः स्त्रिया वामे स्तने भवेत् ॥ ४॥
एक एव सुतस्तस्या भवतीत विदो विदुः ।
पुत्रीपुत्रयुता ज्ञेया तिलके दक्षिणे स्तने ॥ ५॥
भ्रुवोर्मध्ये ललाटे वा लांछनं राजसूचकम् ।
कपोले मशको रक्तो नित्यं मिष्ठान्नदायकम् ॥ ६॥
भगस्य दक्षिणे भागे लांछनं यदि योषितः ।
सा हि पृथ्वीपतेः पत्नी सूते वा भूपतिं सुतम् ॥ ७॥
नासाग्रे लाञ्छने रक्तं राजपत्न्याः प्रजायते ।
कृष्णवर्णं तु यस्याः सा पुंश्चलि विधवाऽथ वा ॥ ८॥
नाभेरधो नृणां स्त्रीणां लाञ्छनं च शुभप्रदम् ।
कर्णे गण्डे करे वाऽपि कण्ठे वाऽप्यथ लाञ्छनम् ॥ ९॥
प्राग्गर्भे पुत्रदं ज्ञेयं सुखसौभाग्यदं तथा ।
तिलादि लाञ्छनं विप्र गुल्फगेशे च दुःखदम् ॥ १०॥
त्रिशूलाकृति चिह्न च ललाटे यदि जायते ।
नारी राजप्रिया ज्ञेया भूपतिश्च नरो भवेत् ॥ ११॥
लोम्नां प्रदक्षिणावर्तो हृदि नाभौ करे श्रुतौ ।
दक्षपृष्ठे शुभो वस्तौ वामावर्तोऽशुभप्रदः ॥ १२॥
कट्यां गुह्येऽथवाऽवर्तो स्त्रीणां दौर्भाग्यसूचकः ।
उदरे हन्ति भर्तारं मध्यपृष्ठे च पुंश्चली ॥ १३॥
कण्ठे ललाटे सीमन्ते मध्यभागे च मूर्धनि ।
आवर्तो न शुभः स्त्रीणां पुसां वाऽपि द्विजोत्तम ॥ १४॥
सुलक्षणा सुचरिता अपि मन्दायुषं पतिम् ।
दीर्घायुषं प्रकुर्वन्ति प्रमदाश्च मुदास्पदम् ॥ १५॥
अथ पूर्वजन्मशापद्योतनाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ८३॥
महर्षे भवता प्रोक्तं फलं स्त्रीणां नृणां पृथक् ।
अधुना श्रोतुमिच्छामि त्वत्तो वेदविदांवर ॥ १॥
अपुत्रस्य गतिर्नास्ति शास्त्रेषु श्रूयते मुने ।
अपुत्रः केन पापेन भवतीति वद प्रभो ॥ २॥
जन्मलग्नाच्च तज्ज्ञानं कथं दैवविदां भवेत् ।
अपुत्रस्य सुतप्राप्तेरुपायं कृपयोच्यताम् ॥ ३॥
साधु पृष्टं त्वया विप्र कथ्यते हि तथा मया ।
यथोमया हि पृष्टेन शिवेन कथितं पुरा ॥ ४॥
केन योगेन पापेन ज्ञायतेऽपत्यनाशनम् ।
तेषां च रक्षणोपायं कृपया नाथ मे वद ॥ ५॥
साधु पृष्टं त्वया देवि कथयामि तवाऽधुना ।
सन्तानहानियोगांश्च तद्रक्षोपायसंयुतान् ॥ ६॥
गुरुलग्नेश दारेशपुत्रस्थानाधिपेषु च ।
सर्वेषु बलहीनेषु वक्तव्या त्वनपत्यता ॥ ७॥
रव्यारराहुशनयः सबलाः पुत्रभावगाः ।
तदाऽनपत्यता चेत् स्युरबलाः पुत्रकारकाः ॥ ८॥
पुत्रस्थानगते राहौ कुजेन च निरीक्षिते ।
कुजक्षेत्रगते वाऽपि सर्पशापात् सुतक्षयः ॥ ९॥
पुत्रशे राहुसंयुक्ते पुत्रस्थे भानुनन्दने ।
चन्द्रेण संयुते दृष्टे सर्पशापात् सुतक्षयः ॥ १०॥
कारके राहुसंयुक्ते पुत्रेशे बलवर्जिते ।
लग्नेशे कुजसंयुक्ते सर्पशापात् सुतक्षयः ॥ ११॥
कारके भौमसंयुक्ते लग्ने च राहुसंयुते ।
पुत्रस्थानाधिपे दुःस्थे सर्पशापात् सुतक्षयः ॥ १२॥
भौमांशे भौमसंयुक्ते पुत्रेशे सोमनन्दने ।
राहुमान्दियुते लग्ने सर्पशापात् सुतक्षयः ॥ १३॥
पुत्रभावे कुजक्षेत्रे पुत्रेशे राहुसंयुते ।
सौम्यदृष्टे युते वाऽपि सर्पशापात् सुतक्षयः ॥ १४॥
पुत्रस्था भानुमन्दाराः स्वभानुः शशिजोऽङ्गिराः ।
निर्बलौ पुत्रलग्नेशौ सर्पशापात् सुतक्षयः ॥ १५॥
लग्नेशे राहुसंयुक्ते पुत्रेशे भोमसंयुते ।
कारके राहुयुक्ते वा सर्पशापात् सुतक्षयः ॥ १६॥
ग्रहयोगवशेनैवं नृणां ज्ञात्वाऽनपत्यता ।
तद्दोषपरिहारार्थं नागपूजां समारभेत् ॥ १७॥
स्वगृह्योक्तविधानेन प्रतिष्ठां कारयेत् सुधीः ।
नागमूर्ति सुवर्णेन कृत्वा पूजां समाचरेत् ॥ १८॥
गोभूतिलहिरण्यादि दद्याद् वित्तानुसारतः ।
एवं कृते तु नागेन्द्रप्रसादात् वर्धते कुलम् ॥ १९॥
पुत्रस्थानं गते भानौ नीचे मन्दांशकस्थिते ।
पार्श्वयोः क्रूरसम्बन्धे पितृशापात् सुतक्षयः ॥ २०॥
पुत्रस्थानाधिपे भानौ त्रिकोणे पापसंयुते ।
क्रूरान्तरे पापदृष्टे पितृशापात् सुतक्षयः ॥ २१॥
भानुराशिस्थिते जीवे पुत्रेशे भानुसंयुते ।
पुत्रे लग्ने च पापाढ्ये पितृशापात् सुतक्षयः ॥ २२॥
लग्नेशे दुर्बले पुत्रे पुत्रेशे भानुसंयुते ।
पुत्रे लग्ने पापयुते पितृशापात् सुतक्षयः ॥ २३॥
पितृस्थानाधिपे पुत्रे पुत्रेशे वापि कर्मगे ।
पुत्रे लग्ने च पापाढ्ये पितृशापात् सुतक्षयः ॥ २४॥
पितृस्थानाधिपे भौमः पुत्रेशेन समन्वितः ।
लग्ने पुत्रे पितृस्थाने पापे सन्ततिनाशनम् ॥ २५॥
पितृस्थानाधिपे दुःस्थे कारके पापराशिगे ।
सपापौ पुत्रलग्नेशौ पितृशापात् सुतक्षयः ॥ २६॥
लग्नपञ्चमभावस्था भानुभौमशनैश्चराः ।
रन्ध्रे रिष्फे राहुजीवौ पितृशापात् सुतक्षयः ॥ २७॥
लग्नादष्टमगे भानौ पुत्रस्थे भानुनन्दने ।
पुत्रेशे राहुसंयुक्ते लग्ने पापे सुतक्षयः ॥ २८॥
व्ययेशे लग्नभावस्थे रन्ध्रेशे पुत्रराशिगे ।
पितृस्थानाधिपे रन्ध्रे पितृशापात् सुतक्षयः ॥ २९॥
रोगेशे पुत्रभावस्थे पितृस्थानाधिपे रिपौ ।
कारके राहुसंयुक्ते पितृशापात् सुतक्षयः ॥ ३०॥
तद्दोषपरिहारार्थं गयाश्राद्धं च कारयेत् ।
ब्राह्मणान् भोजयेदत्र अयुतं वा सहस्रकम् ॥ ३१॥
अथवा कन्यकादानं गोदानं च समाचरेत् ।
एवं कृते पितुः शापान्मुच्यते नाऽत्र संशयः ॥ ३२॥
वर्धते च कुलं तस्य पुत्रपौत्रदिभिः सदा ।
ग्रहयोगवशादेवं फलं ब्रूयात् विचक्षणः ॥ ३३॥
पुत्रस्थानाधिपे चन्द्रे नीचे वा पापमध्यगे ।
हिबुके पञ्चमे पापे मातृशापात् सुतक्षयः ॥ ३४॥
लाभे मन्दसमायुक्ते मातृस्थाने शुभेतरे ।
नीचे पञ्चमगे चन्द्रे मातृशापात् सुतक्षयः ॥ ३५॥
पुत्रस्थानाधिपे दुःस्थे लग्नेशे नीचराशिगे ।
चन्द्रे च पापसंयुक्ते मातृशापात् सुतक्षयः ॥ ३६॥
पुत्रेशेऽष्टारिरिष्फेस्थे चन्द्रे पापांशसंगते ।
लग्ने पुत्रे च पापाढ्ये मातृशापात् सुतक्षयः ॥ ३७॥
पुत्रस्थानाधिपे चन्द्रे मन्दराह्वारसंयुते ।
भाग्ये वा पुत्रभावे वा मातृशापात् सुतक्षयः ॥ ३८॥
मातृस्थानाधिपे भौमे शनिराहुसमन्विते ।
चन्द्रभानुयुते पुत्रे लग्ने वा सन्ततिक्षयः ॥ ३९॥
लग्नात्मजेशौ शत्रुस्थौ रन्ध्रे मात्रधिपः स्थितः ।
पितृनाशाधिपौ लग्ने मातृशापात् सुतक्षयः ॥ ४०॥
षष्ठाष्टमेशौ लग्नस्थौ व्यये मात्रधिपः सुते ।
चन्द्रजीवौ पापयुक्तौ मातृशापात् सुतक्षयः ॥ ४१॥
पापमध्यगते लग्ने क्षीणे चन्द्रे च सप्तम ।
मातृपुत्रे राहुमन्दौ मातृशापात् सुतक्षयः ॥ ४२॥
नाशस्थानाधिपे पुत्रे पुत्रेशे नाशराशिगे ।
चन्द्रमातृपतौ दुःस्थे मातृशापात् सुतक्षयः ॥ ४३॥
चन्द्रक्षेत्रे यदा लग्ने कुजराहुसमन्विते ।
चन्द्रमन्दौ पुत्रसंस्थौ मातृशापात् सुतक्षयः ॥ ४४॥
लग्ने पुत्रे मृतौ रिष्फे कुजो राहू रविः शनिः ।
मातृलग्नाधिपौ दुःस्थौ मातृशापात् सुतक्षयः ॥ ४५॥
नाशस्थानं गते जीवे कुजराहुसमन्विते ।
पुत्रस्थानौ मन्दचन्द्रौ मातृशापात् सुतक्षयः ॥ ४६॥
एवं योगं बुधैदृष्ट्वा विज्ञेया त्वनपत्यता ।
ततः सन्तानरक्षार्थं कर्त्तव्या शान्तिरुत्तमा ॥ ४७॥
सेतुस्नानं प्रकर्तव्यं गायत्रीलक्षसंख्यका ।
रौप्यमात्रं पयः पीत्वा ग्रहदानं प्रयत्नतः ॥ ४८॥
ब्राह्मणान् भोजयेत्तद्वदश्वत्थस्य प्रदक्षिणम् ।
कर्तव्यं भक्तियुक्तेन चाष्टोत्तरसहस्रकम् ॥ ४९॥
एवं कृते महादेवि शापान्मोक्षो भविष्यति ।
सुपुत्रं लभते पश्चात् कुलवृद्धिश्च जायते ॥ ५०॥
अथो योगान् प्रवक्ष्यामि भ्रातृशापसमुद्भवान् ।
यज्ज्ञात्वाऽपत्यरक्षार्थं यत्नं कुर्याद् विचक्षणः ॥ ५१॥
भ्रातृस्थानाधिपे पुत्रे कुजराहुसमन्विते ।
पुत्रलग्नेश्वरौ रन्ध्रे भ्रातृशापात् सुतक्षयः ॥ ५२॥
लग्ने सुते कुजे मन्दे भ्रातृपे भाग्यराशिगे ।
कारके नाशभावस्थे भ्रातृशापात् सुतक्षयः ॥ ५३॥
भ्रातृस्थाने गुरुर्नीचे मन्दः पञ्चमगते यदि ।
नाशस्थाने तु चन्द्रारौ भ्रातृशापात् सुतक्षयः ॥ ५४॥
तनुस्थानाधिपे रिष्फे भौमः पञ्चमगो यदि ।
रन्ध्रे सपापपुत्रेशे भ्रातृशापात् सुतक्षयः ॥ ५५॥
पापमध्यगते लग्ने पापमध्ये सुतेऽपि च ।
लग्नेशपुत्रपौ दुःस्थौ भ्रातृशापात् सुतक्षयः ॥ ५६॥
कर्मेशे भ्रातृभावस्थे पापयुक्ते तथा शुभे ।
पुत्रगे कुजसंयुक्ते भ्रातृशापात् सुतक्षयः ॥ ५७॥
पुत्रस्थाने बुधक्षेत्रे शमिराहुसमन्विते ।
रिष्फे विदारौ विज्ञेयो भ्रातृशापात् सुतक्षयः ॥ ५८॥
लग्नेशे भ्रातृभावस्थे भ्रातृस्थानाधिपे सुते ।
लग्नभ्रातृसुते पापे भ्रातृशापात् सुतक्षयः ॥ ५९॥
भ्रात्रीशे मृत्युभावस्थे पुत्रस्थे कारके तथा ।
राहुमन्देयुते दृष्टे भ्रातृशापात् सुतक्षयः ॥ ६०॥
नाशस्थानाधिपे पुत्रे भ्रातृनाथेन संयुते ।
रन्ध्रे आरार्किसंयुक्ते भ्रातृशापात् सुतक्षयः ॥ ६१॥
भ्रातृशापविमोक्षार्थं वंशस्य श्रवणं हरेः ।
चान्द्रायण्स्ं चरेत् पश्चात् कावेर्य्या विष्णुसन्निधौ ॥ ६२॥
अश्वत्थस्थापनं कुर्याद् दशधेनूश्च दापयेत् ।
पत्नीहस्तेन पुत्रेच्छुर्भूमिं दद्यात् फलान्विताम् ॥ ६३॥
एवं यः कुरुते भक्त्या धर्मपत्न्या समन्वितः ।
ध्रुवं तस्य भवेत् पुत्रः कुलवृद्धिश्च जायते ॥ ६४॥
पुत्रस्थाने बुधे जीवे कुजराहुसमन्विते ।
लग्ने मन्दे सुतभावो ज्ञेयो मातुलशापतः ॥ ६५॥
लग्नेपुत्रेश्वरौ पुत्रे बुधभौमार्किसंयुतौ ।
ज्ञेयं मातुलशापत्वाज्जनस्य सन्ततिक्षयः ॥ ६६॥
लुप्ते पुत्राधिपे लग्ने सप्तमे भानुनन्दने ।
लग्नेशे बुधसंयुक्ते तस्यापि सन्ततिक्षयः ॥ ६७॥
ज्ञातिस्थानाधिपे लग्ने व्ययेशेन समन्विते ।
शशिसौम्यकुजे पुत्रे विज्ञेयः सन्ततिक्षयः ॥ ६८॥
तद्दोषपरिहारार्थं विष्णुस्थापरमाचरेत् ।
वापीकूपतडागादिखननं सुतबन्धुनम् ॥ ६९॥
पुत्रवृद्धिर्भवेत्तस्य सम्पद्वृद्धिः प्रजायते ।
इति योगवशादेवं शान्तिं कुर्याद् विचक्षणः ॥ ७०॥
बलगर्व्व यो मर्त्यो ब्राह्मणानवमन्यते ।
तद्दोषाद् ब्रह्मशापाच्च तस्य स्यात् सन्ततिक्षयः ॥ ७१॥
गुरुक्षेत्रे यदा राहुः पुत्रे जीवारभानुजाः ।
धर्मस्थानाधिपे नाशे ब्रह्मशापात् सुतक्षयः ॥ ७२॥
धर्मेशे पुत्रभावस्थे पुत्रेशे नाशराशिगे ।
जीवारराहुभिर्युक्ते ब्रह्मशापात् सुतक्षयः ॥ ७३॥
धर्मभावाधिपे नीचे व्ययेशे पुत्रभावगे ।
राहुयुतेक्षिते वापि ब्रह्मशापात् सुतक्षयः ॥ ७४॥
जीवे नीचगते राहौ लग्ने वा पुत्रराशिगे ।
पुत्रस्थानाधिपे दुःस्थे ब्रह्मशापात् सुतक्षयः ॥ ७५॥
पुत्रभावाधिपे जीवे रन्ध्रे पापसमन्विते ।
पुत्रेशे सार्कचन्द्रे वा ब्रह्मशापात् सुतक्षयः ॥ ७६॥
मन्दांशे मन्दसंयुक्ते जीवे भौमसमन्विते ।
पुत्रेशे व्ययराशिस्थे ब्रह्मशापात् सुतक्षयः ॥ ७७॥
लग्ने गुरुयुते मन्दे भाग्ये राहुसमन्विते ।
व्यय वा गुरुसंयुक्ते ब्रह्मशापात् सुतक्षयः ॥ ७८॥
तस्य दोषस्य शान्त्यर्थं कुर्याच्चान्द्रायणं नरः ।
ब्रह्मकृच्छ्रत्र्यं कृत्वा धनुं दद्यात् सदक्षिणाम् ॥ ७९॥
पञ्चरत्नानि देयानि सुवर्णसहितानि च ।
ब्राह्मणान् भोजयेत् पश्चाद्यथाशक्ति द्विजोत्तम ॥ ८०॥
एवं कृते तु सत्पुत्रं लभते नाऽत्र संशयः ।
मुक्तशापो विशुद्धात्मा स नरः सुखमेधते ॥ ८१॥
दारेशे पुत्रभावस्थे दारेशस्यांशपे शनौ ।
पुत्रेशे नाशराशिस्थे पत्नीशापात् सुतक्षयः ॥ ८२॥
नाशसंस्थे कलत्रेशे पुत्रेशे नाशराशिगे ।
कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ ८३॥
पुत्रस्थानगते शुक्रे कामपे रन्ध्रमाश्रिते ।
कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ ८४॥
कुटुम्बे पापसंयुक्ते कामपे नाशराशिगे ।
पुत्रे पापग्रहैर्युक्ते पत्नीशापात् सुतक्षयः ॥ ८५॥
भाग्यस्थानगते शुक्रे दारेशे नाशराशिगे ।
लग्ने सुते च पापढ्ये पत्नीशापात् सुतक्षयः ॥ ८६॥
भाग्यस्थानाधिपे शुक्रे पुत्रेशे शत्रुराशिगे ।
गुरुलग्नेशदारेशा दुःस्थाश्चेत् सन्ततिक्षयः ॥ ८७॥
पुत्रस्थाने भृगुक्षेत्रे राहुचन्द्रसमन्विते ।
व्यये लग्ने धने पापे पत्नीशापात् सुतक्षयः ॥ ८८॥
सप्तमे मन्दशुक्रौ च रन्ध्रेशे पुत्रभे रवौ ।
लग्ने राहुसमायुक्ते पत्नीशापात् सुतक्षयः ॥ ८९॥
धने कुजे व्यये जीवे पुत्रस्थे भृगुनन्दने ।
शनिराहुयुते दृष्टे पत्नीशापात् सुतक्षयः ॥ ९०॥
नाशस्थौ वित्तदारेशौ पुत्रे लग्ने कुजे शनौ ।
कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ ९१॥
लग्नपञ्चमभाग्यस्था राहुमन्दकुजाः क्रमात् ।
रन्ध्रस्थौ पुत्रदारेशौ पत्नीशापात् सुतक्षयः ॥ ९२॥
शापमुक्त्यै च कन्यायां सत्यां तद्दानमाचरेत् ।
कन्याभावे च श्रीविष्णोर्मूर्ति लक्ष्मीसमन्विताम् ॥ ९३॥
दद्यात् स्वर्णमयीं विप्र दशदेनुसमन्विताम् ।
शय्यां च भूषणं वस्त्रं दम्पतिभ्यां द्विजन्मनाम् ॥ ९४॥
ध्रुवं तस्य भवेत् पुत्रो भाग्यवृद्धिश्च जायते ।
कर्मलोपे पितृणां च प्रेतत्वं तस्य जायते ॥ ९५॥
तस्य प्रेतस्य शापाच्च पुत्राभावः प्रजायते ।
अतोऽत्र तादृशान् योगात् जन्मलग्नात् प्रवच्म्यहम् ॥ ९६॥
पुत्रस्थानौ मन्दसूर्यौ क्षीणचन्द्रश्च सप्तमे ।
लग्ने व्यये राहुजीवौ प्रेतशापात् सुतक्षयः ॥ ९७॥
पुत्रस्थानाधिपे मन्दे नाशस्थे लग्नगे कुजे ।
कारके नाशभावे च प्रेतशापात् सुतक्षयः ॥ ९८॥
लग्ने पापे व्यये भानौ सुते चारार्किसोमजाः ।
पुत्रेशे रन्ध्रभावस्थे प्रेतशापात् सुतक्षयः ॥ ९९॥
लग्ने स्वर्भानुना युक्ते पुत्रस्थे भानुनन्दने ।
गुरौ च नाशराशिस्थे प्रेतशापात् सुतक्षयः ॥ १००॥
लग्ने राहौ सशुक्रेज्ये चन्द्रे मन्दयुते तथा ।
लग्नेशे मृत्युराशिस्थे प्रेतशापात् सुतक्षयः ॥ १०१॥
पुत्रस्थानाधिपे नीचे कारके नीचराशिगे ।
नीचस्थग्रहदृष्टे च प्रेतशापात् सुतक्षयः ॥ १०२॥
लग्ने मन्दे सुते राहौ रन्ध्रे भानुसमन्विते ।
व्यये भौमेन संयुक्ते प्रेतशापात् सुतक्षयः ॥ १०३॥
कामस्थानाधिपे दुःस्थे पुत्रे चन्द्रसमन्विते ।
मन्दमान्दियुते लग्ने प्रेतशापात् सुतक्षयः ॥ १०४॥
वधस्थानाधिपे पुत्रे शनिशुक्रसमन्विते ।
कारके नाशराशिस्थे प्रेतशापात् सुतक्षयः ॥ १०५॥
अस्य दोषस्य शान्त्यर्थं गयाश्राद्धं समाचरेत् ।
कुर्यांद्रुद्राभिषेकञ्च ब्रह्ममूर्ति प्रदापयेत् ॥ १०६॥
धेनुं रजतपात्रं च तथा नीलमणिं द्विज ।
ब्राह्मणान् भोजयेत् पश्चात् तेभ्यश्च दक्षिणां दिशेत् ॥ १०७॥
एवं कृते मनुष्यस्य शापमोक्षा प्रजायते ।
पुत्रोत्पत्तिर्भवेत्तस्य कुलवृद्धिश्च जायते ॥ १०८॥
तथा ज्ञशुक्रजे दोषे पुत्राप्तिः शम्भुपूजनात् ।
जीवचन्द्रकृते विप्र मन्त्रयन्त्रौषधादितः ॥ १०९॥
राहुजे कन्यकादानात् सूर्यजे हरिकीर्तनात् ।
गोदानात् केतुजे दोषे रुद्रजापात् कुजाऽर्किजे ॥ ११०॥
सर्वदोषविनाशाय शुभसन्तानलब्धये ।
हरिवंशकथा भक्त्या श्रोतव्या विधिना द्विज ॥ १११॥
अथ ग्रहशान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ८४॥
ग्रहाणां दोषशान्त्यर्थं तेषां पूजाविधिं वद ।
मानवानां हितार्थाय संक्षेपात् कृपया मुने ॥ १॥
ग्रहा सूर्यादयः पूर्वं मया प्रोक्ता द्विजोत्तम ।
जगत्यां सर्वजन्तूनां तदधीनं सुखाऽसुखम् ॥ २॥
तस्मात् सुशान्तिकामो वा श्रीकामो वा सुचेतसा ।
वृष्टायायुः पुष्टिकामो वा तेषां यज्ञं समाचरेत् ॥ ३॥
ताभ्राच्च स्फटिकाद्रक्तचन्दनात् स्वर्णकादुभौ ।
रजतादयसः सीसात् कांस्यात् कार्याः क्रामद् ग्रहाः ॥ ४॥
पूर्वोक्तैः स्वस्ववर्णैर्वा पटे लेख्या द्विजोत्तमैः ।
स्वस्वोक्तदिग्विभागेषु गन्द्याद्यैर्मण्डनेषु वा ॥ ५॥
पद्मासनः पद्महस्तः पद्मपत्रसमद्युतिः ।
सप्ताश्वरथसंस्थश्च द्विभुजश्च दिवाकरः ॥ ६॥
श्वेतः श्वेताम्बरो देवो दशाश्वः श्वेतभूषणः ।
गदाहस्तो द्विबाहुश्च विधातव्यो विधुर्द्विज ॥ ७॥
रक्तमाल्याम्बरधरो शक्तिशूलगदाधरः ।
वरदस्तु चतुर्बाहुर्मङ्गलो मेषवाहनः ॥ ८॥
पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः ।
खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ ९॥
गुरुशुक्रौ क्रमात् पीतश्वेतवर्णौ चतुर्भुजौ ।
दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥ १०॥
इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।
वाणवाणासनधरो विज्ञेयोऽर्कसुतो द्विज ॥ ११॥
करालवदनः खड्गचर्मशूली वरप्रदः ।
सिंहस्थो नीलवर्णश्च राहुरेवं प्रकल्प्यते ॥ १२॥
धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः ।
गृध्रासना नित्यं केतवः स्युर्वरप्रदा ॥ १३॥
सर्वे किरीटिनः कार्या ग्रहा लोकहितप्रदाः ।
स्वांगुलेनोच्छ्रिता विज्ञैः शतमष्टोत्तरं सदा ॥ १४॥
यथावर्णं प्रदेयानि सुद्ष्पाणि वसनानि च ।
गन्धो दीपो बलिश्चैव धूपो देयश्च गुग्गुलुः ॥ १५॥
यस्य ग्रहस्य यद्द्रव्यमन्नं यस्य च यत् प्रियम् ।
तच्च तस्यै प्रदातव्यं भक्तियुक्तेन चेतसा ॥ १६॥
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।
उद्बुध्यस्वेति मन्त्रांश्च जपेदथ बृहस्पते ॥ १७॥
अन्नात् परिश्रुतश्चेति शन्नो देवीरभीष्टये ।
कया नश्चित्र इत्येवं केतु कृण्वन्निमांस्तथा ॥ १८॥
सप्त रुद्रा दिशो नन्दा नवचन्द्रा नृपास्तथा ।
त्रिपक्षा अष्टचन्द्राश्च सप्तचन्द्रास्तथैव च ॥ १९॥
इमाः संख्याः सहस्रघ्ना जपसंख्याः प्रकीर्तिताः ।
क्रमादर्कादिखेटानां प्रीत्यर्थं द्विजपुङ्गव ॥ २०॥
अर्कः पलाशः खदिरस्त्वपामार्गस्तु पिप्पलः ।
उदुम्बरः शमी दुर्वा कुशाश्च समिधः क्रमात् ॥ २१॥
होतव्या मधुसर्पिभ्यां दध्ना क्षीरेण वा युताः ।
एकैकस्य त्वष्ट शतमष्टाविंशतिरेव वा ॥ २२॥
गुडैदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।
दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ॥ २३॥
दद्याद् ग्रहक्रमादेवं विप्रेभ्यो भोजनं द्विज ।
शक्तितो वा यथालाभं देयं सत्कारपूर्वकम् ॥ २४॥
धेनुः शङ्खस्तथाऽनड्वान् हेम वासो हयः क्रमात् ।
कृष्णा गौरायसं छाग एता रव्यादिदक्षिणाः ॥ २५॥
यस्य यश्च यदा दुःस्थः स तं यत्नेन पूजयेत् ।
एषां धात्रा वरो दत्तः पूजिताः पूजयिष्यथ ॥ २६॥
मानवानां ग्रहाधीना उञ्छ्रायाः पतनानि च ।
भावाऽभावौ च जगतां तस्मात् पूज्यतमा ग्रहाः ॥ २७॥
अथऽशुभजन्मकथनाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ८५॥
अथाऽन्यत् सम्प्रवक्ष्यामि सुलग्ने सुग्रहेष्वपि ।
यदन्यकारणेनापि भवेज्जन्माऽशुभप्रदम् ॥ १॥
दर्शे कृष्णाचतुर्दश्यां विष्ट्यां सोदरभे तथा ।
पितृभे सूर्यसंक्रान्तौ पातेऽर्केन्दुग्रहे तथा ॥ २॥
व्यतीपातादिदुर्योगे गण्डान्ते त्रिविधेऽपि वा ।
यमघण्टेऽवभे दग्धयोगे त्रीतरजन्म च ॥ ३॥
प्रसवस्य त्रिकारेऽपि ज्ञेयं जन्माऽशुभप्रदम् ।
शान्त्या भवति कल्याणं तदुपायं च वच्म्यहम् ॥ ४॥
अथ दर्शजन्मशान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ८६॥
मैत्रेय दर्शजातानां मातापित्रोर्दरिद्रता ।
तद्दोषपरिहाराय शान्तिं कुर्याद् विचक्षणः ॥ १॥
कलशस्थापनं कृत्वा प्रथमं विधिपूर्वकम् ।
उदुम्बरटाश्वत्थचूतानां पल्लवांस्तथा ॥ २॥
सनिम्बानां च मूलनि त्वचस्तत्र विनिक्षिपेत् ।
पंचरत्नानि निक्षिप्य वस्त्रयुग्मेन चेष्टयेत् ॥ ३॥
सर्वे समुद्र इति चाऽपोहिष्ठादित्र्यृचेन च ।
आमन्त्र्य कलशे तच्च स्थापयेद् वह्निकोणके ॥ ४॥
दर्शस्य देवयोश्चाऽथ चन्द्रभास्करयोः क्रमात् ।
प्रतिमां स्वर्णजां नित्यं राजतीं ताम्रजां तथा ॥ ५॥
आप्यायस्वेति मन्त्रेनऽ सविता पश्चात्तमेव च ।
उपचारैः समाराध्य ततो होमं समाचरेत् ॥ ६॥
समिधश्च चरुं विद्वान् क्रमेण जुहुयात् व्रती ।
भक्त्या सवितृमन्त्रेण सोमो धेनुश्च मन्त्रतः ॥ ७॥
अष्टोत्तरशतं वापि अष्टविंशतिरेव वा ।
अभिषेकं तथा कुर्यात् दम्पत्योश्च सुपुत्रयोः ॥ ८॥
हिरण्यं रजतं चैव कृष्णधेनुश्च दक्षिणा ।
ब्राह्मणान् भोजयेत् शक्त्या ततः क्षेममवाप्नुयात् ॥ ९॥
अथ कृष्णचतुर्दशीजन्म शान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ८७॥
कृष्णपक्षचतुर्दश्याः षड्भागेषु फलं क्रमात् ।
जन्म चेत् प्रथमे भागे तदा ज्ञेयं शुभं द्विज ॥ १॥
द्वितीये पितरं हन्ति मातरं च तृतीयके ।
चतुर्थे मातुलं चैव पञ्चमे वंशनाशनम् ॥ २॥
षष्ठे तु धननाशः स्यादात्मनो नाश एव वा ।
तद्दोषपरिहारार्थं शान्तिं कुर्याद् प्रयत्नतः ॥ ३॥
शिवस्य प्रतिमां कुर्यात् सौवर्णीं कर्षसम्मिताम् ।
तदर्धार्धमितां वाऽपि यथावित्तं मनोहराम् ॥ ४॥
बालचन्द्रकिरीटाञ्च श्वेतमाल्याम्बरान्विताम् ।
त्रिनेत्रां च वृषासीनां वराभयकरामथ ॥ ५॥
त्रयम्बकं चेति मन्त्रेण पूजां कुर्यादतन्द्रितः ।
आवाह्य वारुणैर्मन्त्रैराचार्यो मन्त्रतत्त्ववित् ॥ ६॥
इमं मे वरुणे त्येवं तत्त्वा यामी त्यृचा पुनः ।
त्त्वन्न अग्ने इत्यनया सत्वं नो इत्यृचापि च ॥ ७॥
आग्नेयं कुम्भमारभ्य पूजयेद् भक्तितः क्रमात् ।
आ नोभद्रेति सूक्तं च भद्रा अग्नेश्च सूक्तकम् ॥ ८॥
जप्त्वा पुरुषसूक्तं च कन्द्रुद्रेति तथा जपेत् ।
शङ्करस्याऽभिषेकं च ग्रहपूजां च कारयेत् ॥ ९॥
समिदाज्यचरूंश्चैव तिलमाषांश्च सर्पपान् ।
अश्वस्थल्पक्षपालासखादिराः समिधः शुभाः ॥ १०॥
अष्टोत्तरशतं वह्नौ जुहुयाद् विधिपूर्वकम् ।
अष्टविंशतिसंख्या वा होमं कुर्यात् पृथक् पृथक् ॥ ११॥
मन्त्रेण त्र्यम्बकेनाथ तिलान् व्याहृतिभिस्तथा ।
ग्रहहोमं च विधिवत् कुर्याद् क्षेमं ततो भवेत् ॥ १२॥
अभिषेकं च जातस्य तत्पित्रोश्चापि मन्त्रवित् ।
कुर्यात् ततो यथाशक्ति ब्राह्मणान् भोजयेत् सुधीः ॥ १३॥
अथ भर्दावमदुर्योगशान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ८८॥
अथाऽहं सम्प्रवक्ष्यामि भद्रायामवमे तथा ।
व्यातूपातादिदुर्योगे यमघण्टादिके च यत् ॥ १॥
जन्माशुभफलं प्रोक्तं तस्य शान्तिविधिं द्विज ।
प्राप्ते प्रसूतिदुर्योगे शान्तिं कुर्याद् विचक्षणः ॥ २॥
दैवज्ञैर्दर्शिते वाऽपि सुलग्ने सुदिने गृही ।
पूजनं देवतानां च ग्रहाणां यजनं तथा ॥ ३॥
शङ्करस्याऽभिषेकं च घृतदीपं शिवालये ।
आयुर्वृद्धिकरं कुर्यादश्वत्थस्य प्रदक्षिणम् ॥ ४॥
हवनं विष्णुमन्त्रेण स/तमष्टोत्तरं सुधीः ।
ब्राह्मणान् भोजयेत् शक्त्या ततः कल्याणमाप्नुयात् ॥ ५॥
अथैक नक्षत्र जातशान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ८९॥
अथ यद्येकनक्षत्रे भ्रात्रोर्वा पितृपुत्रयोः ।
प्रसूतिश्च तयोर्मृतुरथैवकस्य निश्चयः ॥ १॥
तत्र शान्तिं प्रवक्ष्यामि गर्गादिमुनिभाषितम् ।
सुदिने शुभनक्षत्रे चन्द्रताराबलान्विते ॥ २॥
रिक्तावविष्टिविवर्ज्ये च समय शान्तिमाचरेत् ।
शनेरीशानदिग्भागे नक्षत्रप्रतिमां शुभाम् ॥ ३॥
तन्नक्षत्रोक्तमन्त्रेण पूजयेत् कलशोपरि ।
रक्तवस्त्रेण संछाद्य वस्त्रयुग्मेन वेष्टयेत् ॥ ४॥
स्वस्वशाखोक्तमार्गेण कुर्यादग्निमुखं तथा ।
पुनस्तेनैव मन्त्रेण हुनदष्टोत्तरं शतम् ॥ ५॥
प्रत्येकं समिदन्नाज्यैः प्रायश्चित्तान्तमेव हि ।
अभिषेकं ततः कुर्यादाचार्यश्च द्वयोरपि ॥ ६॥
ऋत्विग्भ्यो दक्षिणां दद्यादाचार्याय विशेषतः ।
ब्राह्मणान् भोजयेद् भक्त्या वित्तशाठ्यविवर्जितः ॥ ७॥
अथ संक्रान्तिजन्मशान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ९०॥
घोराध्वांक्षीमहोदर्यो मन्दा मन्दाकिनी तथा ।
मिश्रा च राक्षसी सूर्यसंक्रान्तिः सूर्यवासरात् ॥ १॥
संक्रान्तौ च नरो जातो भवेद् दारिद्र्य दुःखभाक् ।
शान्त्या सुखमवाप्नोति ततः शान्तिविधि ब्रुवे ॥ २॥
नवग्रहमखं कुर्यात् तस्य दोषोपशान्तये ।
गृहस्य पूर्वदिग्भागे गोमयेनोपलिप्य च ॥ ३॥
स्वलंकृतप्रदेशे तु ब्रीहिराशिं प्रकल्पयेत् ।
पञ्चद्रोणमितं धान्यैस्तदर्धं तण्डुलैस्तथा ॥ ४॥
तदर्धं च तिलैः कुर्याद्राशिं च द्विजसत्तम ।
पृथक् त्रितयराशौ तु लिखेदष्टदलं बुधैः ॥ ५॥
पुण्याहं वाचयित्वा तु आचार्यं वृणुयात् पुरा ।
धर्मज्ञं मन्त्रतत्त्वज्ञं शान्तिकर्मणि कोविदम् ॥ ६॥
राशिषु स्थापयेत् कुम्भानव्रणान् सुमनोहरान् ।
तीर्थोदकेन सम्पूर्य समृदौषधपल्लवम् ॥ ७॥
पंचगव्यं क्षिपेत्तत्र वस्त्रयुग्मेन वेष्टयेत् ।
कुम्भोपरि न्यसेत् पात्रं सूक्ष्मवस्त्रेण वेष्टितम् ॥ ८॥
प्रतिमां स्थापयेत् तत्र साधिप्रत्यधिदैवताम् ।
अधिदैवं भवेत् सूर्यश्चन्द्रः प्रत्यधिदैवतम् ॥ ९॥
चन्द्रादित्याकृती पार्श्वे मध्ये संक्रान्तिमर्चयेत् ।
प्रतिमां पूजने पूर्वं वस्त्रयुग्मं निवेदयेत् ॥ १०॥
ततो व्याहृतिपूर्र्वेण तत्तन्मन्त्रेण पूजयेत् ।
त्रैयम्बकेण मन्त्रेण प्रधानप्रतिभां पूजयेत् ॥ ११॥
उत्सूर्य इति मन्त्रेण सूर्यपूजां समाचरेत् ।
आप्यायस्वेति मन्त्रेण चन्द्रपूजां समाचरेत् ॥ १२॥
उपचारैः षोडशभिर्यद्वा पञ्चोपचारकैः ।
मृत्युंजयन मन्त्रेण प्रधानप्रतिमां स्पृशन् ॥ १३॥
अष्टोत्तरसहस्रं चाऽप्यष्टोत्तरशतं जपेत् ।
अथाऽष्टाविंशतिं वापि जपेन्मन्त्रं स्वशक्तितः ॥ १४॥
कुम्भेभ्यः पश्चिमे देशे स्थण्डिलेऽग्निं प्रकल्पयेत् ।
स्वगृह्योक्तविधानेन कारयेत् संस्कृतानलम् ॥ १५॥
त्रयम्बकेन मन्त्रेण समिदाज्यचरून् हुनेत् ।
अष्टोत्तरसहस्रं वा अष्टोत्तरशतं यथा ॥ १६॥
अष्टविंशतिमेवापि कुर्याद् होमं स्वशक्तितः ।
मृत्युंजयेन मन्त्रेण तिलहोमश्च कारयेत् ॥ १७॥
ततः स्विष्टकृतं हुत्वाभिषेकं च कारयेत् ।
ब्रह्मणान् भोजयेत् पश्चादेवं शान्तिमवाप्नुयात् ॥ १८॥
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.