The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Thursday, November 19, 2009

बृहत्पाराशरहोराशास्त्रम् ४१-४५ Brihat Parashara Hora Shastram

 

 

 

 

बृहत्पाराशरहोराशास्त्रम् ४१-४५

Brihat Parashara Hora Shastram

 

 


 

 

        अथ विशेषधनयोगाऽध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ४१॥

 

अथाऽतः सम्प्रवक्ष्यामि धनयोगं विशेषतः ।

यस्मिन् योगे समुत्पन्नो निश्चितो धनवान् भवेत् ॥ १॥

 

पण्चमे भृगुजक्षेत्रे तस्मिन् शुक्रेण संयुते ।

लाभे भौमेन संयुक्ते बहुद्रव्यस्य नायकः ॥ २॥

 

पंचमे तु बुधक्षेत्रे तस्मिन् बुधयुतो सति ।

चन्द्रे भौमे गुरौ लाभे बहुद्रव्यस्य नायकः ॥ ३॥

 

पण्चमे च रविक्षेत्रे तस्मिन् रवियुते सति ।

लाभे शनीन्दुजीवाढ्ये बहुद्रव्यस्य नायकः ॥ ४॥

 

पंचमे तु शनिक्षेत्रे तस्मिन् शनियुते सति ।

लाभे रवीन्दुसंयुक्ते बहुद्रव्यस्य नायकः ॥ ५॥

 

पंचमे तु गुरुक्षेत्रे तस्मिन् गुरुयुते सति ।

लाभे चन्द्रसुते जातो बहुद्रव्यस्य नायकः ॥ ६॥

 

पंचमे तु कुजक्षेत्रे तस्मिन् कुजयुते सति ।

लाभस्थे भृगुपुत्रे तु बहुद्रव्यस्य नायकः ॥ ७॥

 

पंचमे तु शशिक्षेत्रे तस्मिन् शशियुते सति ।

शनौ लाभस्थिते जातो बहुद्रव्यस्य नायकः ॥ ८॥

 

भानुक्षेत्रगते लग्ने तस्मिन् भानुयुते पुनः ।

भौमेन गुरुणा युक्ते दृष्टे जातो युतो धनैः ॥ ९॥

 

चन्द्रक्षेत्रगते लग्ने तस्मिन् चन्द्रयुते सति ।

बुधेन गुरुणा युक्ते दृष्टे जातो धनी भवेत् ॥ १०॥

 

भौमक्षेत्रे गते लग्ने तस्मिन् भौमेन संयुते ।

सौम्यशुक्रार्कजैर्युक्ते दृष्टे श्रीमान्नरो भवेत् ॥ ११॥

 

बुधक्षेत्रगते लग्ने तस्मिन् बुधयुते सति ।

शनिजीवयुते दृष्टे जातो धनयुतो भवेत् ॥ १२॥

 

गुरुक्षेत्रगते लग्ने तस्मिन् गुरुयुते सति ।

बुधभौमयुते दृष्टे जायते धनवान्नरः ॥ १३॥

 

भृगुक्षेत्रगते लग्ने तस्मिन् भृगुयुते सति ।

शनिसौम्ययुते दृष्टे यो जातः स धनी भवेत् ॥ १४॥

 

शनिक्षेत्रगते लग्ने तस्मिन् शनियुते सति ।

भौमेन गुरुणा युक्ते दृष्टे जातो धनैर्युतः ॥ १५॥

 

धनदौ धर्मधीनाथौ ये वा ताभ्यां युता ग्रहाः ।

तेऽपि स्वस्वदशाकाले धनदा नाऽत्र संशयः ॥ १६॥

 

ग्रहाणामुक्तयोगेषु क्रूरसौम्यविभागतः ।

बलाबलविवेकेन फलमूह्यं विचक्षणैः ॥ १७॥

 

केन्द्रेशः पारिजातस्थस्तदा दाता भवेन्नरः ।

उत्तमे ह्युत्तमो दाता गोपुरे पुरुषत्वयुक् ॥ १८॥

 

सिंहासने भवेन्मान्यः शूरः पारावतांशके ।

सभाध्यक्षो देवलोके ब्रह्मलोके मुनिर्मत ।

ऐरावतांशके तृष्टो दिग्योगो नैव जायते ॥ १९॥

 

पारिजाते सुताधीशे विद्या चैव कुलोचिता ।

उत्तमे चोत्तमा ज्ञेया गोपुरे भुवनांकिता ॥ २०॥

 

सिंहासने तथा वाच्या साचिव्येन समन्विता ।

पारावते च विज्ञेया ब्रह्मविद्या द्विजोत्तम ॥ २१॥

 

सुतेशे देवलोकस्थे कर्मयोगश्च जायते ।

उपासना ब्रह्मलोके भक्तिस्त्वरावतांशके ॥ २२॥

 

धर्मेशे पारिजातस्थे तीर्थकृत्त्वत्र जन्मनि ।

पूर्वजन्मन्यपि ज्ञेयस्तीर्थकृच्चोत्तमांशके ॥ २३॥

 

गौपुरे मखकर्ता च परे चैवाऽत्र जन्मनि ।

सिंहासने भवेद्वीरः सत्यवादी जितेन्द्रियः ॥ २४॥

 

सर्वधर्मान् परित्यज्य ब्रह्मैकपदमाश्रितः ।

पारवते च परमो हंअश्चैवात्र जन्मनि ॥ २५॥

 

लगुडी वा त्रिदण्डी स्याद्देवलोके न संशयः ।

ब्रह्मलोके शक्रतदं याति कृत्वाऽश्वमेधकम् ॥ २६॥

 

ऐरावते तु धर्मात्मा स्वयं धर्मो भविष्यति ।

श्रीरामः कुन्तिपुत्राद्यो यथा जातो द्विजोत्तम ॥ २७॥

 

विष्णुस्थानं च केन्द्रं स्याल्लक्ष्मीस्थानं त्रिकोणकम् ।

तदीशयोश्च सम्बन्धाद्राजयोगः पुरोदितः ॥ २८॥

 

पारिजाते स्थितौ तौ चेन्नृपो लोकानुरक्षकः ।

उत्तमे चोत्तमो भूपो गजवाजिरथादिमान् ॥ २९॥

 

गोपुरे नृपशार्दूलः पूजितांध्रिर्नृपैर्भवेत् ।

सिंहासने चक्रवर्ती सर्वभूमिप्रपालकः ॥ ३०॥

 

अस्मिन् योगे हरिश्चन्द्रो मनुश्चैवोत्तमस्तथा ।

बलिर्वैश्वानरो जातस्तथान्ये चक्रवर्तिनः ॥ ३१॥

 

वर्तमानयुगे जातस्तथा राजा युधिष्ठिरः ।

भविता शालिवाहाद्यस्तथैव द्विजसत्तम ॥ ३२॥

 

पारावतांशकेऽप्येवं जाता मन्वादयस्तथा ।

विष्णोः सर्वेऽवताराश्च जायन्ते देवलोकके ॥ ३३॥

 

ब्रह्मलोकके तु ब्रह्माद्या जायन्ते विश्वपालकाः ।

ऐरावतांशके जातः पूर्व स्वायंभुवो मनुः ॥ ३४॥

 


 

 

            अथ दारिद्र्ययोगाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ४२॥

 

बहवो धनदा योगा श्रुतास्त्वत्तो मया मुने ।

दरिद्रजन्मदान् योगान् कृपया कथय प्रभो ॥ १॥

 

लग्नेशे च व्ययस्थाने व्ययेशे लग्नमागते ।

मारकेशयुते दृष्टे निर्धनो जायते नरः ॥ २॥

 

लग्नेशे षष्ठभावस्थे षष्ठेशे लग्नमागते ।

मारकेशेन युग्दृष्टे धनहीनः प्रजायते ॥ ३॥

 

लग्नेन्दू केतुसंयुक्तौ लग्नपे निधनं गते ।

मारकेशयुते दृष्टे जातो वै निर्धनो भवेत् ॥ ४॥

 

षष्ठाष्टमव्ययगते लग्नपे पापसंयुते ।

धनेशे रिपुभे नीचे राजवंश्योऽपि निर्धनः ॥ ५॥

 

त्रिकेशेन समायुक्ते पापदृष्टे विलग्नपे ।

शनियुक्तेऽधवा सौम्यैरदृष्टे निर्धनो नरः ॥ ६॥

 

मन्त्रेशो धर्मनाथश्च क्रमात् षष्ठव्ययस्थितौ ।

दृष्टौ चेन्मारकेशेन निर्धनो जायते नरः ॥ ७॥

 

पापग्रहे लग्नगते राज्यधर्माधिपौ विना ।

मारकेशयुते दृष्टे जातः स्यन्निर्धनो भवेत् ॥ ८॥

 

त्रिकेशा यत्र भावस्था तद्भावेशास्त्रिकस्थिताः ।

पापदृष्टयुत बालो दुःखाक्रान्तश्च निर्धनः ॥ ९॥

 

चन्द्राक्रान्तनवंशेशो मारकेशयुतो यदि ।

मारकस्थानगो वाऽपि जातोऽत्र निर्धनो नरः ॥ १०॥

 

लग्नेशलग्नभागेशौ रिश्फरन्ध्रारिगौ यदि ।

मारकेशयुतौ दृष्टौ जातोऽसौ निर्धनो नरः ॥ ११॥

 

शुभस्थानगताः पापाः पापस्थानगताः शुभाः ।

निर्धनो जायते बालो भोजनेन प्रपीडितः ॥ १२॥

 

कोणेशदृष्टिहीना ये त्रिकेशैः संयुता ग्रहाः ।

ते सर्वे स्वदशाकाले धनहानिकराः स्मृताः ॥ १३॥

 

कारकाद् वा विलग्नाद् वा रन्ध्रेरिष्फे द्विजोत्तम ।

कारकाङ्गपयोदृष्ट्या धनहीनः प्रजायते ॥ १४॥

 

कारकेशो व्ययं स्वस्मात् लग्नेशो लग्नतो व्ययम् ।

वीक्षते चेत् तदा बालो व्ययशीलो भवेद्ध्रुवम् ॥ १५॥

 

अथ दारिद्र्ययोगांस्त् कथयामि सभङ्गकान् ।

धनसंस्थौ तु भौमार्की कथितौ धननाशकौ ॥ १६॥

 

बुधेक्षितौ महावित्तं कुरुतो नात्र संशयः ।

निःस्वतां कुरुते तत्र रविर्नित्यं यमेक्षितः ॥ १७॥

 

महाधनयुतं ख्यातं शन्यदृष्टः करोत्यसौ ।

शनिश्चापि रवेर्दृष्ट्या फलमेवं प्रयच्छति ॥ १८॥

 


 

 

            अथायुर्दायाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ४३॥

 

धनाध्नाख्ययोगौ च कथितौ भवता मुने ।

नराणामायुषो ज्ञानं कथयस्व महामते ॥ १॥

 

साधु पृष्टं त्वया विप्र जनानां च हितेच्छया ।

कथयाम्यायुषो ज्ञानं दुर्ज्ञेयं यत् सुरैरपि ॥ २॥

 

आयुर्ज्ञानविभेदास्तु बहुभिर्बहुधोदिताः ।

तेषां सारांशमादाय प्र्वदामि तवाऽग्रतः ॥ ३॥

 

स्वोच्चनीचादिसंस्थित्या ग्रहा आयुःप्रदायकाः ।

स्वस्ववीर्यवशैर्नैवं नक्षत्राण् च राशयः ॥ ४॥

 

पिण्डायुः प्रथमं तत्र ग्रहस्थितिवशादहम् ।

कथयामि द्विजश्रेष्ठ श्रणुष्वेकाग्रमानसः ॥ ५॥

 

क्रमात् सूर्यादिखेटेषु स्वस्वोच्चस्थानगेष्विह ।

नन्देन्दवस्तच्वमितास्तिथयोऽर्काः शरेन्दवः ॥ ६॥

 

प्रकृयतो विंशतिश्चाब्दा आयुःपिण्डाः प्रकीर्तिताः ।

नीचगेष्वेतदर्धञ्च ज्ञेयं मध्येऽनुपाततः ॥ ७॥

 

स्वच्चशुद्धौ ग्रहः शोध्यः षड्भादूनो भमण्ड्लात् ।

स्वपिण्डगुणितो भक्तो भादिमानेन वत्सराः ॥ ८॥

 

अस्तगस्तु हरेत्स्वार्ध विना शुक्रशनैश्चरौ ।

वक्रचारं विना त्र्यांशां शज्ञुराशौ हरेद् ग्रहः ॥ ९॥

 

सर्वार्धत्रिचतुःपञ्चषष्ठभागं क्रमाद् ग्रहः ।

व्ययाद्वामं स्थितः पापो हरेत् सौम्यश्च तद्दलम् ॥ १०॥

 

एकभे तु बहुष्वेको हरेत्स्वांशां बली ग्रहः ।

नाऽत्र क्षीणस्य चन्द्रस्य पापत्वं मुनिभिः स्मृतम् ॥ ११॥

 

लग्नांशलिप्तिका हत्वा प्रत्येकं विहगायुषा ।

भाज्या मण्डललिप्ताभिर्लब्धं वर्षादि शोधयेत् ॥ १२॥

 

स्वायुषो लग्नगे सूर्ये मङ्गले च शनैश्चरे ।

तदर्धं शुभसंदृष्टे पातयेद् द्विजसत्तम ॥ १३॥

 

लग्नराशिसमाश्चाब्दा भागाद्यैरनुपाततः ।

मासादिका इतीच्छन्ति लग्नायुः केऽपि कोविदाः ॥ १४॥

 

लग्नादायोंऽशतुल्यः स्यादन्तरे चाऽनुपाततः ।

तत्पतौ बलसंयुक्ते राशितुल्यं च भाघिपे ॥ १५॥

 

अथ विप्र निसर्गायुः खेटानां कथयाम्यहम् ।

चन्द्रारज्ञसितेज्यार्कशनीनां क्रमशोब्दका ॥ १६॥

 

एकद्वयंकनखा धृत्यः कृतिः पंचाशदेव हि ।

जन्मकालात् क्रमाज् ज्ञेया दशाश्चैता निसर्गजाः ॥ १७॥

 

अथांशायु सलग्नानां खेटानां कथयाम्यहम् ।

नवांश्राशितुल्यानि खेटो वर्षाणि यच्छति ॥ १८॥

 

भादिं खगं खगैः सूर्यैर्हत्वा तद्भगणादिकम् ।

कृत्वाऽर्क्रशेषितं ज्ञेयमब्दाद्यंशायुषः स्फुटम् ॥ १९॥

 

पिण्डायुरिव तत्रापि हानिं कुर्याद् विचक्षणः ।

अत्राऽपरो विशेषोऽपि कैञ्चिद् विज्ञैरुदाहृतः ॥ २०॥

 

साधितायुः खगे स्वोच्चे स्वर्क्षे वा त्रिगुणं स्मृतम् ।

द्विगुणं स्वनवांशस्थे स्वद्रेष्काणे तथोत्तमे ॥ २१॥

 

उभयत्र गते खेटे कार्यं त्रिगुणमेव हि ।

हानिद्वयेऽर्धहानिः स्यादित्यायुः प्रस्फुटं नृणाम् ॥ २२॥

 

एवं संसाध्य चान्येषां हन्यात् स्वस्वपरायुषा ।

नृणां परायुषा भक्त्वा तेषामायुः स्फुटं भवेत् ॥ २३॥

 

अथायुः परमं वक्ष्ये नानाजातिसमुद्भवम् ।

अनन्तसंख्यं देवानामृषीणां च द्विजोत्तम ॥ २४॥

 

गृध्रोलूक्शुकध्वांक्षसर्पाणां च सहस्रकम् ।

श्येनवानरभल्लुकमण्डूकानां शतत्रयम् ॥ २५॥

 

पंचशदुत्तरशतं राक्षसानां प्रकीर्तितम् ।

नगणां कुञ्जराणां च विंशोत्तरशतं तथा ॥ २६॥

 

द्वात्रिंशद् घोटकानाञ्च पंचविंशत् खरोष्ट्रयोः ।

वृषाणां महिषाणां च चतुर्विंशतिवत्सरम् ॥ २७॥

 

विंशत्यायुर्मयूराणां छागादीनां च षोडश ।

हंसानां पंचनव च पिकानां द्वादशाब्दकाः ॥ २८॥

 

शुनां पारावतानां च कुक्कुटानां द्वादशाब्दकाः ।

बुद्बुदाद्यण्डजानां च परायुः सप्तवत्सराः ॥ २९॥

 

यदेतदधुना प्रोक्तं त्रिधायुद्विजसत्तम ।

तेषु किञ्च कदा ग्राह्यमिति ते कथयाम्यहम् ॥ ३०॥

 

विलग्नपे बलोपेते शुभदृष्टेंश्शसम्भवभ् ।

रवौ पिंडोद्भवं ग्राह्यं चन्द्रे नैसर्गिकं तथा ॥ ३१॥

 

बलसाम्ये द्वयोर्योगदलमायुः प्रकीर्तितम् ।

त्रयाणां त्रियुतेस्त्र्यंशसमं ज्ञेयं द्विजोत्तम ॥ ३२॥

 

अथाऽन्यदपि वक्ष्यामि श्र्रिणु त्वं द्विजसत्तम ।

कैश्चिल्लग्नाष्टमेशाभ्यां मन्देन्दुभ्यां तथैव च ॥ ३३॥

 

लग्नहोराविलग्नाभ्यां स्फुटमायुः प्रकीर्तितम् ।

आदौ लग्नाष्टमेशाभ्यां योगमेकं विचिन्तयेत् ॥ ३४॥

 

द्वितीयं मन्दचन्द्राभ्यां योगं पश्येद् द्विजोत्तम ।

लग्नहोराविलग्नाभ्यां तृतीयं परिचिन्तयेत् ॥ ३५॥

 

चरराशौ स्थितौ द्वौ चित् तदा दीर्घमुदाहृतम् ।

एकः स्थिरेऽपरो द्वन्द्वे दीर्घमायुस्तथापि हि ॥ ३६॥

 

एकश्चरे स्थिरेऽन्यश्चेत् तदामध्यमुदाहृतम् ।

द्वौ वा द्वन्द्वे स्थितौ विप्र मध्यमायुस्तथापि च ॥ ३७॥

 

एकश्चरेऽपरो द्वन्द्वे द्वौ वा स्थिरगतौ तदा ।

जातकस्य तदाऽल्पायुर्ज्ञेयमेवं द्विजोत्तम ॥ ३८॥

 

योगत्रयेण योगाभ्यां सिद्धं यद् ग्राह्यमेव तत् ।

योगत्रयविसंवादे लग्नहोराविलग्नतः ॥ ३९॥

 

लग्ने वा सप्तमे चन्द्रे ग्राह्यं मन्देन्दुतस्तदा ।

ह्रासो वृद्धिश्च कक्ष्याया विचिन्त्या सर्वदा बुधैः ॥ ४०॥

 

दीर्घे योगत्रयेणैवं नखचन्द्रसमाब्दकाः ।

योगद्वयेन वस्वाशा योगैकेन रसांककाः ॥ ४१॥

 

मध्ये योगत्रयेणैवं खाष्टतुल्याब्दकाः स्मृताः ।

द्व्यगा योगद्वयेनाऽत्रयोगैकेनाब्धिषण्मिताः ॥ ४२॥

 

अल्पे योगत्रयेणाऽत्रद्वात्रिंशन्मितवत्सराः ।

योगद्वयेन षट्त्रिंशात् योगैकेन च खाब्धयः ॥ ४३॥

 

एवं दीर्घसमाल्पेषु खाब्धयो रसवह्नयः ।

खण्डा दन्तमितास्तेभ्यः स्फुटमायुः प्रसाधयेत् ॥ ४४॥

 

पूर्ण राश्यादिगे चान्ते हानिर्मध्येऽनुपाततः ।

योगकारकखेटांशयोगस्तत्संख्यया हृतः ॥ ४५॥

 

लब्धांशास्तु यथाप्राप्तखण्डघ्नास्त्रिंशतोद्धृताः ।

लब्धवर्षादिभिर्हीनं प्राप्तायुः प्रस्फुटं भवेत् ॥ ४६॥

 

योगहेतौ शनौ कक्ष्याह्रासोऽन्यैर्वृद्धिरुच्यते ।

न स्वर्क्षतुङ्गगे नो वा पापमात्रयुतेक्षिते ॥ ४७॥

 

लग्नसप्तमगे जीवे शुभमात्रयुतेक्षिते ।

कथितस्यायुषो विप्र कक्ष्यावृद्धिः प्रजायते ॥ ४८॥

 

अनायुश्चेद् भवेदल्पमल्पान्मध्यं प्रजायते ।

मध्यमाज्जायते दीर्घं दीर्घायुश्चेत्ततोऽधिकम् ॥ ४९॥

 

योगहेतौ गुरवेवं कक्ष्यावृद्धेश्च लक्षणम् ।

एतस्माद् वैपरीत्येन कक्ष्याह्रासः शनौ भवेत् ॥ ५०॥

 

आयुषो बहुधा भेदाः कथिता भवताऽधुना ।

कतिधा सा कदाऽनायुरमितायुः कदा भवेत् ॥ ५१॥

 

बालारिष्टं योगारिष्टमल्पं मध्यञ्च दीर्घकम् ।

दिव्यं चैवाऽमितं चैवं सप्तधायुः प्रकीर्तितम् ॥ ५२॥

 

बालारिष्टे समा अष्टौ योगारिष्टे च विंशतिः ।

द्वात्रिंशद् वत्ररा अल्पे चतुष्षष्टिस्तु मध्यमे ॥ ५३॥

 

विंशाधिकश्तं दीर्घे दिव्ये वर्षसहस्रकम् ।

तदूर्ध्वममितं पुण्यैरमितैराप्यते जनैः ॥ ५४॥

 

चन्द्रेज्यौ च कुलीरांगे ज्न्!असिअतु केन्द्रसंस्थितौ ।

अन्ये त्र्यायारिगाः खेटा अमितायुस्तदा भवेत् ॥ ५५॥

 

सौम्याः केन्द्रत्रिकोणस्थाः पापास्त्र्यायारिगास्तथा ।

शुभराशौ स्थिते रन्ध्रे दिव्यमायुस्तदा भवेत् ॥ ५६॥

 

गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके ।

त्रिकोणे कर्कटे लग्ने युगान्तायुस्तदा द्विज ॥ ५७॥

 

देवलोकांशके मन्दे कुजे पारावतांशके ।

गुरौ सिंहासनांशेऽङ्गे जातो मुनिसमो भवेत् ॥ ५८॥

 

सुयोगैर्वर्ध्यते ह्यायुः कुयोगैर्हीयते तथा ।

अतो योगानहं वक्ष्ये पूर्णमध्याल्पकारकान् ॥ ५९॥

 

केन्द्रे शुभग्रहैर्युक्ते लग्नेशे च शुभान्विते ।

सन्दृष्टे गुरुणा वाऽपि पूर्णमायुयुस्तदा भवेत् ॥ ६०॥

 

केन्द्रस्थिते विलग्नेशे गुरुशुक्रसमन्विते ।

ताभ्यां निरीक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ॥ ६१॥

 

उच्चस्थितैस्त्रिभिः खेटैर्लग्नरन्ध्रशसंयुतैः ।

अष्टमे पापहीने च पूर्णमायुर्विनिर्दिशेत् ॥ ६२॥

 

अष्टमस्थैस्त्रिभि खेटैः स्वोच्चमित्रस्ववर्गगैः ।

लग्नेशे बलसंयुक्ते दीर्घमायुस्तदा भवेत् ॥ ६३॥

 

स्वभोच्चस्थेन केनापि नभौगेन समन्वितः ।

अष्टमेशः शनिर्वापि दीर्घमायुर्विनिर्दिशेत् ॥ ६४॥

 

त्रिषडायगतैः पापैः शुभैः केन्द्रत्रिकोणगैः ।

लग्नेशे बलसंयुक्ते दीर्घमायुर्विनिर्दिशेत् ॥ ६५॥

 

षट्सप्तरन्ध्रभवेषु शुभखेटयुतेषु च ।

त्रिभवेषु च पापेषु पूर्णमायुर्विनिर्दिशेत् ॥ ६६॥

 

शत्रुव्ययगताः पापा लग्नेशो यदि केन्द्रगः ।

रविमित्रं च रन्ध्रेशः पूर्णमायुस्तथापि हि ॥ ६७॥

 

आयुः स्थानस्थिताः पापाः कर्मेशः स्वोच्चगो यदा ।

तथापि दीर्घमायु स्यात् विज्ञेयं द्विजसत्तम ॥ ६८॥

 

द्विस्वभावगृहे लग्ने लग्नेशे केन्द्रसंस्थिते ।

स्वोच्चराशित्रिकोणे वा दीर्घमायुर्विनिर्दिशेत् ॥ ६९॥

 

द्विस्वभावगृहे लग्ने लग्नेशाद् बलसंयुतात् ।

द्वौ पापौ यदि केन्द्रस्थौ दीर्घमायुस्तदा भवेत् ॥ ७०॥

 

लग्नाष्टमेशयोर्मध्ये यः खेटः प्रबलो भवेत् ।

तस्मिन् केन्द्रगते दीर्घ मध्यं पणफरस्थिते ॥ ७१॥

 

आपोक्लिमे स्थिते स्वल्पमायुर्भवति निश्चितम् ।

लग्नेशे च रवेर्मित्रे दीर्घंमायुः समे समम् ॥ ७२॥

 

शत्रौ स्वल्पं वदेदित्थमष्टमेशादपि स्मृतम् ।

मित्रमध्याऽरिभावस्थे तस्मिन्नेवं फलं वदेत् ॥ ७३॥

 

सहजाधीशभूपुत्रौ द्वौ रन्ध्रेशशनैश्चरौ ।

अस्तौ वा पापदृग्युक्तौ स्वल्पमायुः प्रयच्छतः ॥ ७४॥

 

षष्ठेऽष्टमे व्यये वाऽपि लग्नेशे पापसंयुते ।

स्व पायुरनपत्यो वा शुभदृग्योगवर्जिते ॥ ७५॥

 

चतुष्ट्यगते पापे शुभदृष्टिविवर्जिते ।

बलहीने विग्लनेशे स्वल्पमायुर्विनिर्दिशेत् ॥ ७६॥

 

व्ययार्थौ पापसंयुक्तौ शुभदृग्योगवर्जितौ ।

स्वल्पमायुस्तदा ज्ञेयं निर्विशंकं द्विजोत्तम ॥ ७७॥

 

लग्नरन्ध्रेशयोरेवं दुःस्थयोर्बलहीनयोः ।

स्वल्पमायुर्बुधैर्ज्ञेयं मिश्रयोगाच्च मध्यमम् ॥ ७८॥

 


 

 

            अथ मारकभेदाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ४४॥

 

बहुधाऽऽयुर्भवा योगाः कथिता भवताऽधुना ।

नृणां मारकभेदाश्च कथ्यन्तां कृपया मुने ॥ १॥

 

तृतीयमष्टमस्थानमायुःस्थानां द्वयं द्विज ।

मारकं तद्व्ययस्थानं द्वितीयं सप्तमं तथा ॥ २॥

 

तत्रापि सप्तमस्थानाद् द्वितीयं बलवत्तरम् ।

तयोरीशौ तत्र गताः पापिनस्तेन संयुताः ॥ ३॥

 

ये खेटाः पापिनस्ते च सर्वे मारकसंज्ञकाः ।

तेषां दशाविपाकेषु सम्भवे निधनं नृणाम् ॥ ४॥

 

अल्पमध्यमपूर्णायुः प्रमाणमिह योगजम् ।

विज्ञाय प्रथमं पुंसां मारकं परिचिन्तयेत् ॥ ५॥

 

अलाभे पुनरेतेषां सम्बन्धेन व्ययेशितुः ।

क्वचिच्छुभानां च दशस्वष्टमेशदशासु च ॥ ६॥

 

केवलानां च पापानां दशासु निधनं क्वचित् ।

अल्पनीयं बुधैर्नृणां मारकाणामदर्शने ॥ ७॥

 

सत्यपि स्वेन सम्बन्धे न हन्ति शुभभुक्तिषु ।

हन्ति सत्यप्यसम्बन्धे मारकः पापभुक्तिषु ॥ ८॥

 

मारकग्रहसम्बन्धान्निहन्ता पापकृच्छनिः ।

अतिक्रम्येतरान् सर्वान् भवत्यत्र न संशयः ॥ ९॥

 

अथाऽन्यदपि वक्ष्यामि द्विज मारकलक्षणम् ।

त्रिविधाश्चायुषो योगाः स्वल्पायुर्मध्यमोत्तमाः ॥ १०॥

 

द्वाविंशात् पूर्वमल्पायुर्मध्यमायुस्ततः परम् ।

चतुष्षष्ट्याः पुरस्तात् तु ततो दीर्घमुदाहृतम् ॥ ११॥

 

उत्तमायुः शतादूर्ध्वं ज्ञातव्यं द्विजसत्तम ।

जनैर्विंशतिवर्षान्त्यमायुर्ज्ञातं न शक्यते ॥ १२॥

 

जपहोमचिकित्साद्यैर्बालरक्षां हि कारयेत् ।

म्रियन्ते पितृदोषैश्च केचिन्मातृग्रहैरपि ॥ १३॥

 

केचित् स्वारिष्ट्योगाच्च त्रिविधा बालमृत्यवः ।

ततः परं नृणामायुर्गणयेद् द्विजसत्तम ॥ १४॥

 

अथाऽन्यदपि वक्ष्यामि नृणां मारकलक्षणम् ।

अल्पायुर्योगजातस्य विप्भे च मृतिर्भवेत् ॥ १५॥

 

मध्यायुर्योगजस्यैवं प्रत्यरौ च मृतिर्भवेत् ।

दीर्घायुर्योगजातस्य वधभे तु मृतिर्भवेत् ॥ १६॥

 

द्वाविंशत्र्यंशपश्चैव तथा वैनाशिकाधिपः ।

विपत्ताराप्रत्यरीशा वधभेशंस्तथैव च ॥ १७॥

 

आद्यान्तपौ च विज्ञेयौ चन्द्राक्रान्तगृहाद् द्विज ।

मारकौ पापखेटौ तौ शुभौ चेद्रोगदौ स्मृतौ ॥ १८॥

 

षष्ठाधिपदशायां च नृणां निधनसम्भवः ।

षष्ठाष्टरिष्फनाथानामपहारे मृतिर्भवेत् ॥ १९॥

 

मारका बहवः खेटा यदि वीर्यसमन्विताः ।

तत्तद्दशान्तरे विप्र रोगकष्टादिसंभवः ॥ २०॥

 

उक्ता ये मारकास्तेषु प्रबलो मुख्यमारकः ।

तदवस्थानुसारेण मृतिं वा कष्टमादिशेत् ॥ २१॥

 

रहुश्चेदथवा केतुर्लग्ने कामेऽष्टमे व्यये ।

मारकेशान्मदे वाऽपि मारकेशेन संयुतः ॥ २२॥

 

मारकः स च विज्ञेयः स्वदशान्तर्दशास्वपि ।

मकरे वृश्चिके जन्म राहुस्तस्य मृतिप्रदः ॥ २३॥

 

षष्ठाऽष्टरिष्फगो राहुस्तद्दये कष्टदो भवेत् ।

शुभग्रहयुतो दृष्टो न तदा कष्टकृन्मतः ॥ २४॥

 

लग्नात् तृतीयभावे तु बलिना रविणा युते ।

राजहेतुश्च मरणं तस्य ज्ञेयं द्विजोत्तम ॥ २५॥

 

त्रितीये चेन्दुना युक्ते दृष्टे वा यक्ष्मणा मृतिः ।

कुजेन व्रणशस्त्राग्निदाहाद्यैर्मरणं भवेत् ॥ २६॥

 

तृतीये शनिराहुभ्यां युक्ते दृष्टेऽपि वा द्विज ।

विषार्तितो मृतिर्वाच्या जलाद्वा वह्निपीडनात् ॥ २७॥

 

गर्तादुच्चात् प्रपतनाद् बन्धनाद् वा मृतिर्भवेत् ।

तृतीये चन्द्रमान्दिभ्यां युक्ते वा वीक्षिते द्विज ॥ २८॥

 

कृमिकुष्ठादिना तस्य मरणं भवति ध्रुवम् ।

तृतीये बुधसंयुक्ते वीक्षिते वापि तेन च ॥ २९॥

 

ज्वरेण मरणं तस्य विज्ञेयं द्विजसत्तम ।

तृतीये गुरुणा युक्ते दृष्टे शोफादिना मृतिः ॥ ३०॥

 

तृतीये भृगुयुग्दृष्टे मेहरोगेण तन्मृतिः ।

बहुखेटयुते तस्मिन् बहुरोगभवा मृतिः ॥ ३१॥

 

तृतीये च शुभैर्युक्ते शुभदेशे मृतिर्भवेत् ।

पापैश्च कीकटे देशे मिश्रैर्मिश्रस्थले मृतिः ॥ ३२॥

 

तृतीये गुरुशुक्राभ्यां युक्ते ज्ञानन वै मृतिः ।

अज्ञानेनाऽन्यखेटैश्च मृतिर्ज्ञेया द्विजोत्तम ॥ ३३॥

 

चरराशौ तृतीयस्थे परदेशे मृतिर्भवेत् ।

स्थिरराशौ स्वगेहे च द्विस्वभावे पथि द्विज ॥ ३४॥

 

लग्नादष्टमभावाच्च निमित्तं कथितं बुधैः ।

सूर्येऽष्टमेऽग्नितो मृत्युश्चन्द्रे मृत्युर्जलेन च ॥ ३५॥

 

शास्त्राद् भौमे ज्वराज् ज्ञे च गुरौ रोगात् क्षुधा भृगौ ।

पिपासया शनौ मृत्युर्विज्ञेयो द्विजसत्तम ॥ ३६॥

 

अष्टमे शुभदृग्युक्ते धर्मपे च शुभैर्युते ।

तीर्थे मृतिस्तदा ज्ञेया पापाख्यैरन्यथा मृतिः ॥ ३७॥

 

अग्न्यम्बुमिश्रत्र्यंशैर्ज्ञेयो मृत्युर्गृहाश्रितैः ।

परिणामः शवस्याऽत्र भस्मसंक्लेदशोषकैः ॥ ३८॥

 

व्यालवर्गदृकाणैस्तु विडम्बो भवति ध्रुवम् ।

शवस्य श्वश‍ृगालाद्यैर्गृध्रकाकादिपक्षिभिः ॥ ३९॥

 

कर्कटे मध्यमोऽन्त्यश्च वृश्चिकाद्यद्वितीयकौ ।

मीनेऽन्तिमस्त्रिभागश्च व्यालवर्गाः प्रकीर्तिताः ॥ ४०॥

 

रविश्चन्द्रबलाक्रान्तत्र्यंशनाथे गुरौ जनः ।

देवलोकात् समायातो विज्ञेयो द्विजसत्तम ॥ ४१॥

 

शुक्रेन्द्वोः पितृलोकात्तु मर्त्याच्च रविभौमयोः ।

बुधाऽऽर्क्योर्नरकादेवं जन्मकालाद् वदेत् सुधिः ॥ ४२॥

 

गुरुश्चन्द्रसितौ सूर्यभौमौ ज्ञार्की यथाक्रमम् ।

देवेन्दुभूम्यधोलोकान् नयन्त्यस्तारिरन्ध्रगाः ॥ ४३॥

 

अथ तत्र ग्रहभावे रन्ध्रारित्र्यंशनाथयोः ।

यो बली स निजं लोकं नयत्यन्ते द्विजोत्तम ॥ ४४॥

 

तस्य स्वोच्चादि संस्थित्या वरमध्याऽधमाः क्रमात् ।

तत्तल्लोकेऽपि सञ्जाता विज्ञेया द्विजसत्तम ॥ ४५॥

 

अन्यान् मारकभेदांश्च राशिग्रहकृतान् द्विज ।

दशाध्यायप्रसंगेषु कथयिष्यामि सुव्रत ॥ ४६॥

 


 

 

          अथ ग्रहावस्थाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ४५॥

 

अवस्थावशतः प्रोक्तं ग्रहाणां यत् फलं मुने ।

का साऽवस्था मुनिश्रेष्ठ कतिधा चेति कथ्ययाम् ॥ १॥

 

अवस्था विविधाः सन्ति ग्रहाणां दिवजसत्तम ।

सारभूताश्च यास्तासु बालाद्यास्ता वदाम्यहम् ॥ २॥

 

क्रमाद् बालः कुमारोऽथ युवा वृद्धस्तथा मृतः ।

षडंशैरसमे खेटः समे ज्ञेयो विपर्ययात् ॥ ३॥

 

फलं पादमितं बाले फलार्धं च कुमारके ।

यूनि पूर्णं फलं ज्ञेयं वृद्धे किञ्चित् मृते च खम् ॥ ४॥

 

स्वभोच्चयोः समसुहृद्भयोः शत्रुभनीचयोः ।

जाग्रत्स्वप्नसुषुप्त्याख्या अवस्था नामदृक्फलाः ॥ ५॥

 

जागरे च फलं पूर्णं स्वप्ने मध्यफलं तथा ।

सुषुप्तौ तु फलं शून्यं विज्ञेयं द्विजसत्तम ॥ ६॥

 

दीप्तः स्वस्थः प्रमुदितः शान्तो दीनोऽथ दुःखितः ।

विकलश्च खलः कोऽपीत्यवस्था नवधाऽपराः ॥ ७॥

 

स्वोच्चस्थः खेचरो दीप्तः स्वर्क्षे स्वस्थोऽधिमित्रभे ।

मुदितो मित्रभे शान्तः समभे दीन उच्यते ॥ ८॥

 

शत्रुभे दुःखितः प्रोक्तो विकलः पापसंयुतः ।

खलः खलगृहे ज्ञेयः कोपी स्यादर्कसंयुतः ॥ ९॥

 

यादृशो जन्मकाले यः खेटो यद्भावगो भवेत् ।

तादृशं तस्य भावस्य फलमुह्यं द्विजोत्तम ॥ १०॥

 

लज्जितो गर्वितश्चैव क्षुधितस्तृषितस्तथा ।

मुदितः क्षोभितश्चैव ग्रहभावाः प्रकीर्तिताः ॥ ११॥

 

पुत्रगेहगतः खेटो राहुकेतुयुतोऽथवा ।

रविमन्दकुजैर्युक्तो लज्जितो ग्रह उच्यते ॥ १२॥

 

तुङ्गस्थानगतो वाऽपि त्रिकोणेऽपि भवेत्पुनः ।

गर्वितः सोऽपि गदितो निर्विशंकं द्विजोत्तम ॥ १३॥

 

शत्रुगेही शत्रुयुक्तो रिपुदृष्टो भवेद्यदि ।

क्षुधितः स च विज्ञेयः शनियुक्तो यथा तथा ॥ १४॥

 

जलराशौ स्थितः खेटः शत्रुणा चाऽवलोकितः ।

शुभग्रहा न पश्यन्ति तृषितः स उदाहृतः ॥ १५॥

 

मित्रगेही मित्रयुक्तो मित्रेण च विलोकितः ।

गुरुणा सहितो यश्च मुदितः स प्रकीर्तितः ॥ १६॥

 

रविणा सहितो यश्च पापा पश्यन्ति सर्वथा ।

क्षोभितं तं विजानीयाच्छत्रुणा यदि वीक्षितः ॥ १७॥

 

येषु येषु च भावेषु ग्रहास्तिष्ठन्ति सर्वथा ।

क्षुधितः क्षोभितो वापि तद्भावफलनाशनः ॥ १८॥

 

एवं क्रमेण बोद्धव्यं सर्वभावेषु पण्डितैः ।

बलाऽबलविचारेण वक्तव्यः फलनिर्णयः ॥ १९॥

 

अन्योन्यं च मुदा युक्तं फलं मिश्रं वदेत्पुनः ।

बलहीने तदा हानिः सबले च महाफलम् ॥ २०॥

 

कर्मस्थाने स्थितो यस्य लज्जितस्तृषितस्तथा ।

क्षुधितः क्षोभितो वापि स नरो दुःखभाजनम् ॥ २१॥

 

सुतस्थाने भवेद्यस्य लज्जितो ग्रह एव च ।

सुतनाशो भवेत्तस्य एकस्तिष्ठति सर्वदा ॥ २२॥

 

क्षोभितस्तृषितश्चैव सप्तमे यस्य वा भवेत् ।

म्रियते तस्य नारी च सत्यमाहुर्द्विजोत्तम ॥ २३॥

 

नवालयारामसुखं नृपत्वं कलापटुत्वं विदधाति पुंसाम् ।

सदार्थलाभं व्यवहारवृद्धिं फलं विशेषादिह गर्वितस्य ॥ २४॥

 

भवति मुदितयोगे वासशालाविशाला ।

विमलवसनभूषाभूमियोषासु सौख्यम् ।

स्वजनजनविलासो भूमिपागारवासो ।

रिपुनिवहविनाशो बुद्धिविद्याविकाशः ॥ २५॥

 

दिशति लज्जितभाववशाद्रतिं विगतराममतिं विमतिक्षयम् ।

सुतगदागमनं गमनं वृथा कलिकथाभिरुचिं न रुचिं शुभे ॥ २६॥

 

संक्षोभितस्यापि फलं विशेषाद्द्रिद्रजातं कुमतिं च कष्टम् ।

करोति वित्तक्षयमंध्रिबाधां धनाप्तिबाधामवनीशकोपात् ॥ २७॥

 

क्षुधितखगवशाद्वै शोकमोहादिपातः ।

परिजनपरितापादाधिभीत्या कृशत्वम् ।

कलिरपि रिपुलोकैरर्थबाधा नराणा ।

मखिलब्बलनिरोधो बुद्धिरोधो विषादात् ॥ २८॥

 

तृषितखगभवे स्वादंगनासंगमध्ये ।

भवति गदविकारो दृष्टकार्याधिकारः ।

निजजनपरिवादादर्थहानिः कृशत्वम् ।

खलकृतपरितापो मानहानिः सदैव ॥ २९॥

 

शयनं चोपवेशं च नेत्रपाणिप्रकाशनम् ।

गमनागमनं चाऽथ सभायां वसतिं तथा ॥ ३०॥

 

आगमं भोजनं चैव नृत्यं लिप्सां च कौतुकम् ।

निद्रां ग्रहाणां चेष्टां च कथयामि तवाग्रितः ॥ ३१॥

 

यस्मिन्नृक्षे भवेत्खेटस्तेन तं परिपूरयेत् ।

पुनरंशेन सम्पूर्य स्वनक्षत्रं नियोजयेत् ॥ ३२॥

 

यातदण्डं तथा लग्नमेकीकृत्य सदा बुधः ।

रविभिस्तु हरेद् भागं शेषं कार्ये नियोजयेत् ॥ ३३॥

 

नाक्षत्रिकदशारीत्या पुनः पूरणमाचरेत् ।

नामाद्यस्वरसंख्याढ्यं हर्तव्यं रविभिस्ततः ॥ ३४॥

 

रवौ पञ्च तथा देयाश्चन्द्रे दद्याद्द्वयं तथा ।

कुजे द्वयं च संय्क्तं बुधे त्रीत्रि नियोजयेत् ॥ ३५॥

 

गुरौ बाणाः प्रदेयाश्च त्रयं दद्याच्च भार्गवे ।

शनौ त्रयमथो देयं राहौ दद्याच्चतुष्टयम् ॥ ३६॥

 

त्रिभिर्भक्तं च शेषांकैः सा पुनस्त्रिबिधा स्मृता ।

दष्टिश्चेष्टा विचेष्टा च तत्फलं तथयाम्यहम् ॥ ३७॥

 

दृष्टौ मध्यफलं ज्ञेयं चेष्टायां विपुलं फलम् ।

विचेष्टायां फलं स्वल्पमेवं दृष्टिफलं विदुः ॥ ३८॥

 

शुभाऽशुभं ग्रहाणां च समीक्ष्याऽथ बलाऽबलम् ।

तुङ्गस्थाने विशेषेण बलं ज्ञेयं तथा बुधैः ॥ ३९॥

 

मन्दाग्निरोगो बहुधा नराणां स्थूलत्वमन्ङ् घ्रेरपिपित्तकोपः ।

व्रणं गुदे शूलमुरःप्रदेशे यदोष्णभानुः शयनं प्रयातः ॥ ४०॥

 

दरिद्रताभारविहाराशाली विवादविद्याभिरतो नरः स्यात् ।

कथोरचित्तः खलु नष्टवित्तः सूर्यो यदा चेदुपवेशनस्थः ॥ ४१॥

 

नरः सदानन्दधरो विवेकी परोपकारी बलवित्तयुक्तः ।

महामुखी राजकृपाभिमानी दिवाधिनाथो यदि नेत्रपानौ ॥ ४२॥

 

उदारचित्तः परिपूर्णवित्तः सभासु वक्ता बहुपुण्यकर्त्ता ।

महाबली सुन्दरररूपशाली प्रकाशने जन्मनि पदिमनीशे ॥ ४३॥

 

प्रवासशाली किल दुःखमाली सदालसी धीधनवर्जितश्च ।

भयातुरः कोपपरो विशेषाद्दिवाधिनाथे गमने मनुष्यः ॥ ४४॥

 

परदाररतो जनतारहितो बहुधागमने गमनाभिरुचिः ।

खलताकुशलो मलिनो दिवसाधिपतौ मनुजः कुमतिः कृपणः ॥ ४५॥

 

सभागते हिते नरः परोपकारतत्परः ।

सदार्थरत्नपूरितो दिवाकरे गुणाकरः ।

वसुन्धरानवांबरालयान्वितो महाबली ।

विचित्रमित्रवत्सलः कृपाकलाधरः परः ॥ ४६॥

 

क्षोभितो रिपुगणैः सदा नरश्चञ्चलः खलमतिः कृशस्तथा ।

धर्मकर्मरहितो मदोद्धतश्चागमे दिनपतौ तदा तदा ॥ ४७॥

 

सदाङ्गसन्धिवेदनापराङ्गनाधनक्षयो ।

बलक्षयः पदे पदे यदा यदा हि भोजने ।

असत्यता शिरोव्यथा तथा वृथान्नभोजनम् ।

रवावसत्तथारतिः कुमार्गगामिनी मति ॥ ४८॥

 

विज्ञलोकैः स्दा मण्डितः पण्डितः काव्यविद्यानवद्यप्रलापान्वितः ।

राजपूज्यो धरामण्डले सर्वदा नृत्यलिप्सागते पद्मिनीनायके ॥ ४९॥

 

सर्वदानन्दधर्ता जनो ज्ञानवान् यज्ञकर्ता धराधीशसद्मस्थितः ।

पद्मबन्धावरातेर्भयं स्वाननः काव्यविद्याप्रलापी मुदा कौतुके ॥ ५०॥

 

निद्राभरारक्तनिभे भवेतां निद्रागते लोचनपद्मयुग्मे ।

रवौ विदेशे वसतिर्जनस्य कलत्रहानिः कातिधार्थनाशः ॥ ५१॥

 

जानुःकाले क्षपानाथे शयनं चेदुपागते ।

मानी शीतप्रधानश्च कामी वित्तविनाशकः ॥ ५२॥

 

रोगार्दितो मन्दमतिर्विशेषाद्वित्तेन हीनो मनुजः कठोरः ।

अकार्यकारी परवित्तहारी क्षपाकरे चेदुपवेशनस्थे ॥ ५३॥

 

नेत्रपाणौ क्षपानाथे महारोगी नरो भवेत् ।

अनल्पजल्पको धूर्तः कुकर्मनिरतः सदा ॥ ५४॥

 

यदा राकानाथे गतवति विकाशं च जनने ।

विकाशः संसारे विमलगुणराशेरवनिपात् ।

नवाशामाला स्यात्करितुरगलक्ष्म्या परिवृता ।

विभूषा योषाभिः सुखमनुदिनं तीर्थगमनम् ॥ ५५॥

 

सितेतरे पापरतो निशाकरे  विशेषतः क्रूरकरो नरो भवेत् ।

सदाक्षिरोगैः परिपीड्यमानो वलक्षपक्षे गमने भयातुरः ॥ ५६॥

 

विधावागमगे मानी पादरोगी नरो भवेत् ।

गुप्तपापरतो दीनो मतितोषविवर्जितः ॥ ५७॥

 

सकलजनवदान्यो राजराजेन्द्रमान्यो ।

रतिपतिसमाकान्तिः शान्तिकृत्कामिनीनाम् ।

सपदि सदसि याते चारुबिम्बे शशंके ।

भवति परमरीतिप्रीतिविज्ञो गुणज्ञः ॥ ५८॥

 

विधावागमके मत्यों वावालो धर्मपूरितः ।

कृष्णपक्षे द्विभार्यः स्याद्रोगी दुष्टतरो हठी ॥ ५९॥

 

भोजने जनुषि पूर्णचन्द्रमा मानयानजनतासुखं नृणाम् ।

आतनोति वनितासुतासुखं सर्वमेव न सितेतरे शुभम् ॥ ६०॥

 

नृत्यलिप्सागते चन्द्रे सबले बलवान्नरः ।

गीतज्ञो हि रसज्ञश्च कृष्णे पापकरो भवेत् ॥ ६१॥

 

कौतकभवनं गतवति चन्द्रे भवति नृपत्वं वा धनपत्वम् ।

कामकलासु सदा कुशलत्वं वारवधूरतितमणपटुत्वम् ॥ ६२॥

 

निद्रागते जन्मनि मानवानां कलाधरे जीवयुते महत्त्वम् ।

हीनेऽङ्गनासञ्चितवित्तनाशः शिवालये रौति विचित्रमुच्चैः ॥ ६३॥

 

शयने वसुधापुत्रे व्रणयुक्तो जनो भवेत् ।

बहुना कण्डुना युक्तो दद्रुणा च विशेषतः ॥ ६४॥

 

बली सदा पापरतो नरः स्यादसत्यवादी नितरां प्रगल्भः ।

धनेन पूर्णो निजधर्महीनो धरासुतश्चेदुपवेशनस्थः ॥ ६५॥

 

यदा भूमिसुतो लग्ने नेत्रपाणिमुपागतः ।

दरिद्रता तदा पुंसामन्यभे नगरेशता ॥ ६६॥

 

प्रकाशो गुणस्यापि वासः प्रकाशे धराधीशभ्रतुः सदा मानवृद्धिः ।

सुते भूसुते पुत्रकान्तावियोगो भवेद्राहुणा दारुणो वा निपातः ॥ ६७॥

 

गमने गमनं कुरुतेऽनुदिनं व्रणजालभयं वनिताकलहः ।

बहुदद्रुककण्डुभयं बहुधा वसुधातनयो वसुहानिकरः ॥ ६८॥

 

आगमने गुणशाली मणिमालीवा करालकरवाली ।

गजहन्ता रिपुहन्ता परिजनसन्तापहारको भौमे ॥ ६९॥

 

तुङ्गे युद्धकलाकलापकुशलो धर्मध्वजो वित्तपः ।

कोणे भूमिसुते सभामुपगते विद्याविहीनः पुमान् ।

अन्तेऽपत्यकलत्रमित्ररहितः प्रोक्तेतरस्थानगे ।

ऽवश्यं राजसभाबुधो बहुधनी मानी च दानी जनः ॥ ७०॥

 

आगमे भवति भूमिजे जनो धर्मकर्मरहितो गदातुरः ।

कर्णमूलगुरुशूलरोगवानेव कातरमतिः कुसङ्गमी ॥ ७१॥

 

भोजने मिष्टभोजी च जनने सबले कुजे ।

नीचकर्मकरो नित्यं मनुजो मानवर्जितः ॥ ७२॥

 

नृत्यलिप्सागते भूसुते जन्मिनामिन्दिराराशिरायाति भूमीपतेः ।

स्वर्नरत्नप्रवालैः सदा मण्डिता वासशाला नराणां भवेत्सर्वदा ॥ ७३॥

 

कौतुकी भव्ति कौतुके कुजे मित्रपुत्रपरिपूरितो जनः ।

उच्चगे नृपतिगेहमण्डितः पूजितो गुणवरैर्गुणाकरैः ॥ ७४॥

 

निद्रावस्थां गते भौमे क्रोधी धीधनवर्जितः ।

धूर्तो धर्मपरिभ्रष्टो मनुष्यो गदपीडितः ॥ ७५॥

 

क्षुधातुरो भवेदंगे खञ्जो गुञ्जानिभेक्षणः ।

अन्यभे लम्पटो धूर्तो मनुजः शयने बुधे ॥ ७६॥

 

शशांकपुत्रे जनुरङ्गगेहे यदोपवेशे गुणराशिपूर्णः ।

पापेक्षिते पापयुते दरिद्रो हिते शुभे वित्तसुखी मनुष्यः ॥ ७७॥

 

विद्याविवेकरहितो हिततोषहीनो मनी ।

जनोभवति चन्द्रसुतेऽक्षि पाणौ ।

पुत्रालये सुतकलत्रसुखेन हीनः कन्या ।

प्रजा नृपतिगेहबुधो वरार्थः ॥ ७८॥

 

दाता दयालुः खलु पुण्यकर्ता विकाशने चन्द्रसुते मनुष्यः ।

अनेकविद्यार्णवपारङ्गता विवेकपूर्णः खलवर्गहन्ता ॥ ७९॥

 

गमनागमने भवतो गमने बहुधा वसुधाधिपतेर्भवने ।

भवनं च विचित्रमलं रमया विदि नुश्च जनुःसमये नितराम् ॥ ८०॥

 

सपदि विदि जनानामुच्चगे जन्मकाले ।

सदसि धनसमृद्धिः सर्वदा पुण्यवृद्धिः ।

धनपतिसमता वा भूपता मंत्रिता वा ।

हरिहरपदभक्तिः सात्त्विकी मुक्तिलब्धिः ॥ ८१॥

 

आगमे जनुषि जन्मिनां यदा चन्द्रजे भवति हीनसेवया ।

अर्थसिद्धिरपि पुत्रयुग्मता बालिका भवति मानदायिका ॥ ८२॥

 

भोजने चन्द्रजे जन्मकाले यदा जन्मिनानर्थहानिः सदा वादतः ।

राजभीत्या कृशत्वंचलत्वं मतेरङ्गसङ्गो न जाया न जायासुखम् ॥ ८३॥

 

नृत्यलिप्सागते चन्द्रजे मानवो मानयानप्रवालव्रजैः संयुतः ।

मित्रपुत्रप्रतापैः सभापण्डितः पापभे वारवामारतो लम्पटः ॥ ८४॥

 

कौतुके चन्द्रजे जन्मकाले नृणामंगभे गीतविद्याऽनवद्या भवेत् ।

सप्तमे नैधने वारवध्वा रतिः पुण्यभे पुण्ययुक्ता मतिः सद्गतिः ॥ ८५॥

 

निद्राश्रिते चन्द्रसुते न निद्रासुखं सदा व्याधिसमाधियोगः ।

सहोत्थवैकल्यमनल्पतापो निजेन वादो धनमाननाशः ॥ ८६॥

 

वचसामधिपे तु जनुःसमये शयने बलवानपि हीनरवः ।

अतिगौरतनुः खलुदीर्घहनुः सुतरामरिभीतियुतो मनुजः ॥ ८७॥

 

उपवेशं गतवति यदि जीवे वाचालो बहुगर्वपरीतः ।

क्षोणीपतिरिपुजनपतिर्तप्तः पदजंघास्यकरव्रणयुक्तः ॥ ८८॥

 

नेत्रपाणिं गते देवराजार्चिते रोगयुक्तो वियुक्तो वरार्थश्रिया ।

गीतनृत्यप्रियः कामुकः सर्वदा गौरवर्णो विवर्णोद्भवप्रीतियुक् ॥ ८९॥

 

गुणानामानन्दं विमलसुखकन्दं वितनुते ।

सदा तेजःपुञ्जं व्रजपतिनिकुञ्जं प्रतिगमम् ।

प्रकाशं चेदुच्चे द्रुतमुपगतो वासवगुरु ।

र्गुरुत्वं लोकानां धनपतिसमत्वं तनुभृताम् ॥ ९०॥

 

साहसी भवति मानवः सदा मित्रवर्गसुखपूरितो मुदा ।

पण्डितो विविधवित्तमण्डितो देवविद्यदि गुरौ गमं गते ॥ ९१॥

 

आगमने जनता वरजाया यस्य जनुःसमये हरिमाया ।

मुञ्चति नालमिहालयमद्धा देवगुरौ परितः परिबद्धा ॥ ९२॥

 

सुरगुरुसमवक्ता शुभ्रमुक्ताफलाढ्यः ।

सदसि सपदि पूर्णो वित्तमाणिक्यमानैः ।

गजतुरगरथाढ्यो देवताधीशपूज्यो ।

जनुषि विविधविद्यागर्वितो मानवः स्यात् ॥ ९३॥

 

नानावाहनमानयानपटलीसौख्यं गुरावागमे ।

भृत्यापत्यकलत्रमित्रजसुखं विद्याऽनवद्या भवेत् ।

क्षोणीपालसमानतानवरतं चाऽतीव हृद्या मतिः ।

काव्यानन्दरतिः सदा हिनगतिः सर्वत्र मानोन्नतिः ॥ ९४॥

 

भोजने भवति देवतागुरौ यस्य तस्य सततं सुभोजनम् ।

नैव मुञ्चति रमालयं तदा वाजिवारणरथैश्च मण्डितम् ॥ ९५॥

 

नृत्यलिप्सागते राजमानी धनी देवताधीशवन्द्यः सदा धर्मवित् ।

तन्त्रविज्ञो बुधैर्मण्डितः पंडितः शब्दविद्यानविद्यो हि सद्यो जनः ॥ ९६॥

 

कुतूहली सकौतुके माहाधनी जनः सदा ।

निजान्वये च भास्करः कृपाकलाधरः सुखी ।

निलिम्पराजपूजिते सुतेन भूनयेन वा ।

युतो महाबली धराधिपेन्द्रसद्मपण्डितः ॥ ९७॥

 

गुरौ निद्रागते यस्य मूर्खता सर्वकर्मणि ।

दरिद्रतापरिक्रन्तं भवनें पुण्यवर्जितम् ॥ ९८॥

 

जनो बलीयानपिदन्तरोगी भृगौ महारोषसमन्वितः स्यात् ।

धनेन हीनः शयनं प्रयाते वारांगनासंगमलम्पटश्च ॥ ९९॥

 

यदि भवेदुशना उपवेशने नवमणिव्रजकाञ्चनभूषणैः ।

सुखमजस्रमरिक्षय आदरादवनिपादपि मानसमुन्नतिः ॥ १००॥

 

नेत्रपाणिंगते लग्नगेहे कवौ सप्तमे मानभे यस्य तस्य ध्रुवम् ।

नेत्रपाते निपातो धनानामलं चान्यभे वासशाला विशाला भवेत् ॥ १०१॥

 

स्वालये तुंगभे मित्रभे भार्गवे तुंगमातंगलीलाकलापी जनः ।

भूपतेस्तुल्य एव प्रकाशं गते काव्यविद्याकलाकैतुकी गीतवित् ॥ १०२॥

 

गमने जनने शुक्रे तस्य माता न जीवति ।

आधियोगो वियोगश्च जनानामरिभीतितः ॥ १०३॥

 

आगमनं भृगुपुत्रे गतवति वित्तेश्वरो मनुजः ।

सत्तेर्थभ्रमशाली नित्योत्साही करांघ्रिरोगी च ॥ १०४॥

 

अनायासेनालं सपदि महसा याति सहसा ।

प्रगल्भत्वंराज्ञः सदसि गुणविज्ञः किल कवौ ।

सभायामायाते रिपुनिवहहन्ता धनपतेः ।

समत्वं वा दाता बलतुरगगन्ता नरवरः ॥ १०५॥

 

आगमे भार्गवे मागमो जन्मिनामर्थराशेररातेरतीव क्षतिः ।

पुत्रपातो निपातो जनानामपिव्याधिभीतिः प्रियाभोगहानिर्भवेत् ॥ १०६॥

 

क्षुधातुरो व्याधिनिपीडितः स्यादनेकधारातिभयर्द्दितश्च ।

कवौ यदा भोजनगे युवत्या महाधनी पण्डितमण्डितश्च ॥ १०७॥

 

काव्यविद्यानवद्या च हृद्या मतिः सर्वदा नृत्यलिप्सागते भार्गवे ।

शंखवीणामृदंगादिगानध्वनिव्रातनैपुण्यमेतस्य वित्तोन्नतिः ॥ १०८॥

 

कौतुकभवनं गतवति शुक्रे शक्रेशत्वं सदसि महत्त्वम् ।

हृद्या विद्या भविति च पुंसः पदमा निवसति सदमारतः ॥ १०९॥

 

परसेवारतो नित्यं निद्रामुपगते कवौ ।

परनिन्दापरो वीरो वाचालो भ्रमते महीम् ॥ ११०॥

 

क्षुत्पिपासापरिक्रान्तो विश्रान्तः शयने शनौ ।

वयसि प्रथमे रोगी ततो भाग्यवतां वरः ॥ १११॥

 

भानओः सुते चेदुपवेशनस्थे करालकारातिजनानुतप्ताः ।

अपायुशाली खलु दद्रुमाली नरोभिमानी नृपदण्डयुक्तः ॥ ११२॥

 

नयनपाणिगते रविनन्दने परमया रमया रमयायुतः ।

नृपतितो हिततो महितोषकृद्बहुकलाकलितो विमलोक्तिकृत् ॥ ११३॥

 

नानागुणप्रामधनाधिशाली सदा नरो बुद्धिविनोदमाली ।

प्रकाशने भानुसुते सुभानुः कृपानुतक्तो हरपादभक्तः ॥ ११४॥

 

महाधनी नन्दननन्दितः स्यादपायकारी रिपुभूमिहारी ।

गमे शनौ पण्डितराजाभावं धरापतेरायातने प्रयाति ॥ ११५॥

 

आगमने गर्दभपदयुक्तः पुत्रकलत्रसुखेन विमुक्तः ।

भानुसुते भ्रमते भुवि नित्यं दीनमना विजनाश्रयभावम् ॥ ११६॥

 

रत्नावलीकाञ्चनमौक्तिकानां व्रातेन नित्यं व्रजति प्रमोदम् ।

सभागते भानुसुते नितान्तं नयेन पूर्णो मनुजो महौजाः ॥ ११७॥

 

आगमे गदसमागमो नृणामब्जबन्धुतनये यदा तदा ।

मन्दमेव गमनं धरापतेर्याचनाविरहिता मतिः सदा ॥ ११८॥

 

संगते जनुषि भानुनन्दने भोजनं भवति भोजनं रसैः ।

संयुतं नयनमन्दता तता मोहतापपरितापिता मतिः ॥ ११९॥

 

नृत्यलिप्सागते मन्दे धर्मात्मा वित्तपूरितः ।

राजपूज्यो नरो धीरो महावीरो रणाङ्गणे ॥ १२०॥

 

भवति कौतकभावमुपागते रविसुते वसुधावसुपूरितः ।

अतिसुखी सुमुखीसुखपूरितः कवितयामलया कलयानरः ॥ १२१॥

 

निद्रागते वासरनाथपुत्रे धनी सदा चारुगुणैरुपेतः ।

पराक्रमी चण्डविपक्षहन्ता सुवारकान्तारतिरीतिविज्ञः ॥ १२२॥

 

यदागमो जन्मनि यस्य राहौ क्लेशाधिकत्वं शयनं प्रयाते ।

वृषेऽथ युग्मेऽपि च कन्यकायामजे समाजो धनधान्यराशेः ॥ १२३॥

 

उपवेशनमिह गतवति राहौ दद्रुगदेन जनः परितप्तः ।

राजसमाजयुतो बहुमानी वित्तसुखेन सदा रहितः स्यात् ॥ १२४॥

 

नेत्रपाणावगौ नेत्रे भवतो रोगपीडिते ।

दुष्टव्यालारिचौराणां भयं तस्य धनक्षयः ॥ १२५॥

 

प्रकाशने शुभासने स्थितिः कृतिः शुभा नृणाम् ।

धनोन्नतिर्गुणोन्नतिः सदा विदामगाविह ।

धराधिपाधिकारिता यशोलता तता भवे ।

न्नवीननीरदाकृतिर्विदेशतो महोन्नतिः ॥ १२६॥

 

गमने च यदा राहौ बहुसन्तानवान्नरः ।

पण्डितो धनवान् दाता राजपूज्यो नरो भवेत् ॥ १२७॥

 

राहावागमने क्रोधी सदा धीधनवर्जितः ।

कुटिलः कृपणः कामी नरो भवति सर्वथा ॥ १२८॥

 

सभागतो यदा राहुः पण्डितः कृपणो नरः ।

नानागुणपरिक्रान्तो वित्त सौख्यसमन्वितः ॥ १२९॥

 

चेदगावागमं यस्य याते तदा व्याकुलत्वं सदारातिभीत्या भयम् ।

महद्बन्धुवादो जनानां निपातो भवेद्वित्तहानिः शठत्वं कृशत्वम् ॥ १३०॥

 

भोजने भोजनेनालं विकलो मनुजो भवेत् ।

मन्दबुद्धिः क्रियाभीरुः स्त्रीपुत्रसुखवर्जितः ॥ १३१॥

 

नृत्यलिप्सागते राहौ महाव्याधिविवर्द्धनम् ।

नेत्ररोगी रिपोर्भीतिर्धनधर्मक्षयो नृणाम् ॥ १३२॥

 

कौतुके च यदा राहौ स्थानहीनो नरो भवेत् ।

परदाररतो नित्यं परवित्तापहारकः ॥ १३३॥

 

निद्रावस्थां गते राहौ गुणग्रामयुतो नरः ।

कान्तासन्तानवान् धीरो गर्वितो बहुवित्तवान् ॥ १३४॥

 

मेषे वृषेऽथ वा युग्मे कन्ययां शयनं गते ।

केतौ धनसमृद्धिः स्यादन्यभे रोगवर्धनम् ॥ १३५॥

 

उपवेशं गतौ केतौ दद्रुरोगविवर्द्धनम् ।

अरिवातनृपव्यालचैरशंका समन्ततः ॥ १३६॥

 

नेत्रपाणिं गते केतौ नेत्ररोगः प्रजायते ।

दुष्टसर्पादिभीतिश्च रिपुराजकुलादपि ॥ १३७॥

 

केतौ प्रकाशने संज्ञे धनवान् धार्मिकः सदा ।

नित्यं प्रवासी चोत्साही सात्त्विको राजसेवकः ॥ १३८॥

 

गमेच्छायां भवेत्केतुर्बहुपुत्रो महाधनः ।

पण्डितो गुणवान् दाता जायते च नरोत्तमः ॥ १३९॥

 

आगमने च यदा केतुर्नानारोगो धनक्षयः ।

दन्तघाती महारोगी पिशुनः परनिन्दकः ॥ १४०॥

 

सभावस्थां गते केतौ वाचालो बहुगर्वितः ।

कृपणो लम्पटश्चैव धूर्तविद्द्याविशारदः ॥ १४१॥

 

यदागमे भवेत्केतुः केतुः स्यात्पापकर्मणाम् ।

बन्धुवादरतो दुष्टो रिपुरोगनिपीडितः ॥ १४२॥

 

भोजने तु जनो नित्यं क्षुधया परिपीडितः ।

दरिद्रो रोगसंतप्तः केतौ भ्रामति मेदिनीम् ॥ १४३॥

 

नृत्यलिप्साङ्गते केतौ व्याधिना विकलो भवेत् ।

बुद्बुदाक्षो दुराघर्षो धूर्तोऽनर्थकरो नरः ॥ १४४॥

 

कौतुकी कौतुके केतौ नटवामारतिप्रियः ।

स्थानभ्रष्टो दुराचारी दरिद्रो भ्रमते महीम् ॥ १४५॥

 

निद्रावस्थां गते केतौ धनधान्यसुखं महत् ।

नानागुणविनोदेन कालो गच्छति जन्मिनाम् ॥ १४६॥

 

शयने द्विज भावेषु यत्र तिष्ठन्ति सद्ग्रहाः ।

नित्यं तस्य शुभज्ञानं निर्विशंकं वदेत् बुधः ॥ १४७॥

 

भोजने येषु भावेषु पापास्तिष्ठन्ति सर्वथा ।

तदा सर्वविनाशेऽपि नाऽत्र कार्या विचारणा ॥ १४८॥

 

निद्रायां च यदा पापो जायास्थाने शुभं वदेत् ।

यदि पापग्रहैर्दृष्टो न शुभं च कदाचन ॥ १४९॥

 

सुतस्थाने स्थितः पापो निद्रायां शयनेऽपि वा ।

तदा शुभं वदेत्तस्य नाऽत्र कार्या विचारणा ॥ १५०॥

 

मृत्युस्थानस्थितः पापो निद्रायां शयनेऽपि वा ।

तदा तस्याऽपमृत्युः स्याद्राजतः परतस्तथा ॥ १५१॥

 

शुभग्रहैर्यदा युक्तः शुभैर्वा यदि वीक्षितः ।

तदा तु मरणं तस्य गङ्गादौ च विशेषतः ॥ १५२॥

 

कर्मस्थाने यदा पापः शयने भोजनेऽपि वा ।

तदा कर्मविपाकः स्यान्नानादुःखप्रदायकः ॥ १५३॥

 

दशमस्थो निशानाथः कौतुके च प्रकाशने ।

तदैव राजयोगः स्यान्निर्विशकं द्विजोत्तम ॥ १५४॥

 

बलाऽबलविचारेण ज्ञातव्यञ्च शुभाऽशुभम् ।

एवं क्रमेण बोद्धव्यं सर्वाभावेषु बुद्धिमन् ॥ १५५॥

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.